Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Śatapathabrāhmaṇa
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 2, 3, 6, 18.0 tasyai yad upāṃśu sa prāṇo 'tha yad uccais taccharīraṃ tasmāt tat tira iva tira iva hy aśarīram aśarīro hi prāṇo 'tha yad uccais tac charīraṃ tasmāt tad āvir āvir hi śarīram //
Aitareyabrāhmaṇa
AB, 1, 27, 4.0 tasmād upāṃśu vācā caritavyaṃ some rājani krīte gandharveṣu hi tarhi vāg bhavati sāgnāv eva praṇīyamāne punar āgacchati //
AB, 2, 7, 5.0 sa yadi kīrtayed upāṃśu kīrtayet tira iva vā etad vāco yad upāṃśu tira ivaitad yad rakṣāṃsi //
Śatapathabrāhmaṇa
ŚBM, 1, 3, 5, 10.2 iṣṭyā anubrūyād upāṃśu tasyai devatāyai yajati yasyā iṣṭaṃ nirvapati dvādaśa vai māsāḥ saṃvatsarasya pañcartava eṣa eva prajāpatiḥ saptadaśaḥ sarvaṃ vai prajāpatis tat sarveṇaiva taṃ kāmam anaparādhaṃ rādhnoti yasmai kāmāyeṣṭiṃ nirvapaty upāṃśu devatām yajaty aniruktaṃ vā upāṃśu sarvaṃ vā aniruktaṃ tat sarveṇaiva taṃ kāmam anaparādhaṃ rādhnoti yasmai kāmāyeṣṭiṃ nirvapaty eṣa iṣṭer upacāraḥ //
ŚBM, 2, 2, 3, 16.4 yad vai tira iva tad upāṃśu /
ŚBM, 6, 2, 2, 20.1 tadvā upāṃśu bhavati /
ŚBM, 6, 2, 2, 20.2 etaddhaitaiḥ prajāpatiḥ paśubhiḥ karmeyeṣa taddhātrānaddhevaivāsāniruktam iva tasmād upāṃśu //
ŚBM, 10, 3, 5, 15.1 tad etad yajur upāṃśv aniruktam /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 1, 36.0 praṇavo ye yajāmahe vaṣaṭkāraḥ saṃpraiṣāḥ praiṣāś ca uccair upāṃśu haviḥṣu //
ŚāṅkhŚS, 1, 1, 37.0 devatānāmadheyaṃ ca upāṃśu nigamasthāneṣu //