Occurrences

Carakasaṃhitā
Lalitavistara
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Nāṭyaśāstra
Suśrutasaṃhitā
Śatakatraya
Abhidhānacintāmaṇi
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Madanapālanighaṇṭu
Nibandhasaṃgraha
Rasamañjarī
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rājanighaṇṭu
Ānandakanda
Bhāvaprakāśa
Gūḍhārthadīpikā
Haṃsadūta
Janmamaraṇavicāra
Kaiyadevanighaṇṭu
Rasasaṃketakalikā
Yogaratnākara

Carakasaṃhitā
Ca, Sū., 1, 104.2 kharamūtramapasmāronmādagrahavināśanam //
Ca, Sū., 2, 6.2 krimivyādhāvapasmāre ghrāṇanāśe pramohake //
Ca, Sū., 19, 3.1 iha khalvaṣṭāvudarāṇi aṣṭau mūtrāghātaḥ aṣṭau kṣīradoṣāḥ aṣṭau retodoṣāḥ sapta kuṣṭhāni sapta piḍakāḥ sapta visarpāḥ ṣaḍatīsārāḥ ṣaḍudāvartāḥ pañca gulmāḥ pañca plīhadoṣāḥ pañca kāsāḥ pañca śvāsāḥ pañca hikkāḥ pañca tṛṣṇāḥ pañca chardayaḥ pañca bhaktasyānaśanasthānāni pañca śirorogāḥ pañca hṛdrogāḥ pañca pāṇḍurogāḥ pañconmādāḥ catvāro 'pasmārāḥ catvāro 'kṣirogāḥ catvāraḥ karṇarogāḥ catvāraḥ pratiśyāyāḥ catvāro mukharogāḥ catvāro grahaṇīdoṣāḥ catvāro madāḥ catvāro mūrcchāyāḥ catvāraḥ śoṣāḥ catvāri klaibyāni trayaḥ śophāḥ trīṇi kilāsāni trividhaṃ lohitapittaṃ dvau jvarau dvau vraṇau dvāvāyāmau dve gṛdhrasyau dve kāmale dvividham āmaṃ dvividhaṃ vātaraktaṃ dvividhānyarśāṃsi eka ūrustambhaḥ ekaḥ saṃnyāsaḥ eko mahāgadaḥ viṃśatiḥ krimijātayaḥ viṃśatiḥ pramehāḥ viṃśatiryonivyāpadaḥ ityaṣṭacatvāriṃśadrogādhikaraṇānyasmin saṃgrahe samuddiṣṭāni //
Ca, Sū., 19, 4.6 catvāro 'pasmārā iti vātapittakaphasannipātanimittāḥ catvāro 'kṣirogāścatvāraḥ karṇarogāścatvāraḥ pratiśyāyāścatvāro mukharogāścatvāro grahaṇīdoṣāścatvāro madāścatvāro mūrcchāyā ityapasmārairvyākhyātāḥ catvāraḥ śoṣā iti sāhasasaṃdhāraṇakṣayaviṣamāśanajāḥ catvāri klaibyānīti bījopaghātāddhvajabhaṅgājjarāyāḥ śukrakṣayācca /
Ca, Sū., 19, 4.6 catvāro 'pasmārā iti vātapittakaphasannipātanimittāḥ catvāro 'kṣirogāścatvāraḥ karṇarogāścatvāraḥ pratiśyāyāścatvāro mukharogāścatvāro grahaṇīdoṣāścatvāro madāścatvāro mūrcchāyā ityapasmārairvyākhyātāḥ catvāraḥ śoṣā iti sāhasasaṃdhāraṇakṣayaviṣamāśanajāḥ catvāri klaibyānīti bījopaghātāddhvajabhaṅgājjarāyāḥ śukrakṣayācca /
Ca, Sū., 24, 41.1 sarvākṛtiḥ sannipātādapasmāra ivāgataḥ /
Ca, Sū., 26, 84.3 na pauṣkaraṃ rohiṇīkaṃ śākaṃ kapotān vā sarṣapatailabhraṣṭān madhupayobhyāṃ sahābhyavaharet tanmūlaṃ hi śoṇitābhiṣyandadhamanīpravicayāpasmāraśaṅkhakagalagaṇḍarohiṇīnām anyatamaṃ prāpnotyathavā maraṇamiti /
Ca, Nid., 8, 3.1 iha khalu catvāro 'pasmārā bhavanti vātapittakaphasannipātanimittāḥ //
Ca, Nid., 8, 5.1 apasmāraṃ punaḥ smṛtibuddhisattvasaṃplavād bībhatsaceṣṭam āvasthikaṃ tamaḥpraveśamācakṣate //
Ca, Nid., 8, 7.1 tato 'nantaramapasmārābhinirvṛttireva //
Ca, Nid., 8, 8.1 tatredamapasmāraviśeṣavijñānaṃ bhavati tadyathā abhīkṣṇam apasmarantaṃ kṣaṇena saṃjñāṃ pratilabhamānam utpiṇḍitākṣam asāmnā vilapantam udvamantaṃ phenam atīvādhmātagrīvam āviddhaśiraskaṃ viṣamavinatāṅgulim anavasthitapāṇipādam aruṇaparuṣaśyāvanakhanayanavadanatvacam anavasthitacapalaparuṣarūkṣarūpadarśinaṃ vātalānupaśayaṃ viparītopaśayaṃ ca vātenāpasmarantaṃ vidyāt /
Ca, Nid., 8, 8.4 samavetasarvaliṅgamapasmāraṃ sānnipātikaṃ vidyāt tamasādhyamācakṣate /
Ca, Nid., 8, 8.5 iti catvāro 'pasmārā vyākhyātāḥ //
Ca, Nid., 8, 11.1 tasmin hi dakṣādhvaradhvaṃse dehināṃ nānādikṣu vidravatām abhidravaṇataraṇadhāvanaplavanalaṅghanādyair dehavikṣobhaṇaiḥ purā gulmotpattirabhūt haviṣprāśāt pramehakuṣṭhānāṃ bhayatrāsaśokairunmādānāṃ vividhabhūtāśucisaṃsparśādapasmārāṇāṃ jvarastu khalu maheśvaralalāṭaprabhavaḥ tatsaṃtāpādraktapittam ativyavāyāt punarnakṣatrarājasya rājayakṣmeti //
Ca, Nid., 8, 12.2 apasmāro hi vātena pittena ca kaphena ca /
Ca, Indr., 5, 22.2 bahūn bahuvidhān jāgrat so 'pasmāreṇa badhyate //
Ca, Indr., 5, 23.2 svapne harati taṃ mṛtyurapasmārapuraḥsaraḥ //
Lalitavistara
LalVis, 6, 61.13 ye ca kecinnānārogaspṛṣṭāḥ sattvā bhavanti sma vātapittaśleṣmasaṃnipātajai rogaiḥ pīḍyante sma cakṣurogeṇa vā śrotrarogeṇa vā ghrāṇarogeṇa vā jihvārogeṇa vā oṣṭharogeṇa vā dantarogeṇa kaṇṭharogeṇa vā galagaṇḍarogeṇa vā uragaṇḍakuṣṭhakilāsaśoṣonmādāpasmārajvaragalagaṇḍapiṭakavisarpavicarcikādyai rogaiḥ sampīḍyante sma teṣāṃ bodhisattvamātā dakṣiṇapāṇiṃ mūrdhni pratiṣṭhāpayati sma /
Mahābhārata
MBh, 1, 57, 68.23 apasmārakule jātāṃ piṅgalāṃ kuṣṭhinīṃ vraṇīm /
MBh, 5, 43, 17.1 apasmāraḥ sātivādastathā saṃbhāvanātmani /
MBh, 12, 292, 6.2 śvitre kuṣṭhe 'gnidāhe ca sidhmāpasmārayor api //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 40.1 madāpasmāramūrchāyaśiraḥkarṇākṣiyonijān /
AHS, Sū., 20, 3.1 śophagaṇḍakṛmigranthikuṣṭhāpasmārapīnase /
AHS, Śār., 6, 46.1 apasmāreṇa yo martyo nṛtyan pretena nīyate /
AHS, Nidānasthāna, 6, 9.2 sonmādamadamūrchāyāḥ sāpasmārāpatānakāḥ //
AHS, Nidānasthāna, 6, 35.1 sarvākṛtis tribhir doṣairapasmāra ivāparaḥ /
AHS, Cikitsitasthāna, 3, 109.2 yakṣmāpasmārapittāsṛkkāsamehakṣayāpaham //
AHS, Cikitsitasthāna, 12, 24.2 kuṣṭhonmādāvapasmāraṃ dhānvantaram idaṃ ghṛtam //
AHS, Cikitsitasthāna, 14, 21.1 apasmāragadonmādamūtrāghātānilāmayān /
AHS, Cikitsitasthāna, 14, 106.2 apasmāragaronmādayoniśukrāmayāśmarīḥ //
AHS, Cikitsitasthāna, 15, 31.1 hantyetat kuṣṭham unmādam apasmāraṃ ca pānataḥ /
AHS, Cikitsitasthāna, 16, 23.1 viśeṣāddhantyapasmāraṃ kāmalāṃ gudajāni ca /
AHS, Cikitsitasthāna, 19, 7.1 bhagandaram apasmāram udaraṃ pradaraṃ garam /
AHS, Cikitsitasthāna, 21, 81.1 plīhaśoṣāvapasmāram alakṣmīṃ ca praṇāśayet /
AHS, Utt., 2, 56.2 balyaṃ jvarakṣayonmādaśvāsāpasmāravātanut //
AHS, Utt., 5, 8.1 prayogo 'yaṃ grahonmādān sāpasmārāñchamaṃ nayet /
AHS, Utt., 5, 13.1 kṛtyālakṣmīviṣonmādajvarāpasmārapāpma ca /
AHS, Utt., 5, 51.1 tathonmādān apasmārān anyaṃ vā cittaviplavam /
AHS, Utt., 6, 23.1 siddhaṃ samūtram unmādabhūtāpasmāranut param /
AHS, Utt., 6, 25.2 unmādakuṣṭhāpasmāraharaṃ vandhyāsutapradam //
AHS, Utt., 6, 29.1 prasthaṃ bhūtagrahonmādakāsāpasmārapāpmasu /
AHS, Utt., 6, 37.1 siddhaṃ cāturthikonmādagrahāpasmāranāśanam /
AHS, Utt., 7, 1.3 smṛtyapāyo hyapasmāraḥ sa dhīsattvābhisamplavāt /
AHS, Utt., 7, 5.2 apasmāraścaturbhedo vātādyair nicayena ca //
AHS, Utt., 7, 16.1 tīkṣṇaiḥ kuryād apasmāre karmabhir vamanādibhiḥ /
AHS, Utt., 7, 17.1 ślaiṣmikaṃ vamanaprāyairapasmāram upācaret /
AHS, Utt., 7, 18.1 apasmāravimokṣārthaṃ yogān saṃśamanāñchṛṇu /
AHS, Utt., 7, 19.1 apasmārajvaronmādakāmalāntakaraṃ pibet /
AHS, Utt., 7, 23.2 jvarāpasmārajaṭharabhagandaraharaṃ param //
AHS, Utt., 7, 25.1 purāṇaṃ medhyam unmādālakṣmyapasmārapāpmajit /
AHS, Utt., 7, 26.1 kṣīradroṇe pacet siddham apasmāravimokṣaṇam /
AHS, Utt., 7, 27.2 vātapittodbhavaṃ kṣipram apasmāraṃ nihanti tat //
AHS, Utt., 7, 29.1 yaṣṭīkalkam apasmāraharaṃ dhīvāksvarapradam /
AHS, Utt., 7, 35.1 samaṃ kruddhairapasmāro doṣaiḥ śārīramānasaiḥ /
AHS, Utt., 34, 40.2 apasmārārditāyāmamadonmādāṃśca nāśayet //
Nāṭyaśāstra
NāṭŚ, 6, 19.2 garvo viṣāda autsukyaṃ nidrāpasmāra eva ca //
NāṭŚ, 6, 69.4 bhāvāścāsya stambhasvedagadgadaromāñcavepathusvarabhedavaivarṇyaśaṅkāmohadainyāvegacāpalajaḍatātrāsāpasmāramaraṇādayaḥ /
Suśrutasaṃhitā
Su, Sū., 1, 8.4 kāyacikitsā nāma sarvāṅgasaṃśritānāṃ vyādhīnāṃ jvararaktapittaśoṣonmādāpasmārakuṣṭhamehātisārādīnām upaśamanārtham /
Su, Sū., 29, 68.2 unmāde rākṣasaiḥ pretair apasmāre pravartanam //
Su, Sū., 33, 26.2 netrābhyāṃ ca vikurvāṇamapasmāro vināśayet //
Su, Sū., 45, 96.1 ghṛtaṃ tu madhuraṃ saumyaṃ mṛduśītavīryam alpābhiṣyandi snehanam udāvartonmādāpasmāraśūlajvarānāhavātapittapraśamanam agnidīpanaṃ smṛtimatimedhākāntisvaralāvaṇyasaukumāryaujastejobalakaram āyuṣyaṃ vṛṣyaṃ medhyaṃ vayaḥsthāpanaṃ guru cakṣuṣyaṃ śleṣmābhivardhanaṃ pāpmālakṣmīpraśamanaṃ viṣaharaṃ rakṣoghnaṃ ca //
Su, Sū., 45, 107.1 sarpiḥ purāṇaṃ saraṃ kaṭuvipākaṃ tridoṣāpahaṃ mūrcchāmadonmādodarajvaragaraśoṣāpasmārayoniśrotrākṣiśiraḥśūlaghnaṃ dīpanaṃ bastinasyākṣipūraṇeṣūpadiśyate //
Su, Sū., 45, 108.3 mūrcchākuṣṭhaviṣonmādagrahāpasmāranāśanam //
Su, Śār., 8, 17.0 tatra pādadāhapādaharṣāvabāhukacippavisarpavātaśoṇitavātakaṇṭakavicarcikāpādadārīprabhṛtiṣu kṣipramarmaṇa upariṣṭād dvyaṅgule vrīhimukhena sirāṃ vidhyet ślīpade taccikitsite yathā vakṣyate kroṣṭukaśiraḥkhañjapaṅgulavātavedanāsu jaṅghāyāṃ gulphasyopari caturaṅgule apacyāmindrabasteradhastād dvyaṅgule jānusandheruparyadho vā caturaṅgule gṛdhrasyām ūrumūlasaṃśritāṃ galagaṇḍe etenetarasakthi bāhū ca vyākhyātau viśeṣatastu vāmabāhau kūrparasandherabhyantarato bāhumadhye plīhni kaniṣṭhikānāmikayor madhye vā evaṃ dakṣiṇabāhau yakṛddālye etām eva ca kāsaśvāsayor apyādiśanti gṛdhrasyām iva viśvācyāṃ śroṇiṃ prati samantād dvyaṅgule pravāhikāyāṃ śūlinyāṃ parivartikopadaṃśaśūkadoṣaśukravyāpatsu meḍhramadhye vāmapārśve kakṣāstanayor antare 'ntarvidradhau pārśvaśūle ca bāhuśoṣāvabāhukayor apyeke vadantyaṃsayor antare trikasandhimadhyagatāṃ tṛtīyake adhaḥskandhasandhigatām anyatarapārśvasaṃsthitāṃ caturthake hanusandhimadhyagatām apasmāre śaṅkhakeśāntasandhigatāmuro'pāṅgalalāṭeṣu conmāde jihvārogeṣvadhojihvāyāṃ dantavyādhiṣu ca tāluni tālavyeṣu karṇayor upari samantāt karṇaśūle tadrogeṣu ca gandhāgrahaṇe nāsārogeṣu ca nāsāgre timirākṣipākaprabhṛtiṣv akṣyāmayeṣūpanāsike lālāṭyām apāṅgyāṃ vā etā eva ca śirorogādhimanthaprabhṛtiṣu rogeṣviti //
Su, Cik., 9, 8.1 saptaparṇāragvadhātiviṣekṣurapāṭhākaṭurohiṇyamṛtātriphalāpaṭolapicumardaparpaṭakadurālabhātrāyamāṇāmustācandanapadmakaharidropakulyāviśālāmūrvāśatāvarīsārivendrayavāṭarūṣakaṣaḍgranthāmadhukabhūnimbagṛṣṭikā iti samabhāgāḥ kalkaḥ syāt kalkāccaturguṇaṃ sarpiḥ prakṣipya taddviguṇo dhātrīphalarasastaccaturguṇā āpastadaikadhyaṃ samāloḍya vipacet etanmahātiktakaṃ nāma sarpiḥ kuṣṭhaviṣamajvararaktapittahṛdrogonmādāpasmāragulmapiḍakāsṛgdaragalagaṇḍagaṇḍamālāślīpadapāṇḍurogavisarpārśaḥṣāṇḍhyakaṇḍūpāmādīñchamayediti //
Su, Cik., 10, 11.1 ata ūrdhvamayaskṛtīrvakṣyāmaḥ tīkṣṇalohapatrāṇi tanūni lavaṇavargapradigdhāni gomayāgniprataptāni triphalāsālasārādikaṣāyeṇa nirvāpayet ṣoḍaśavārān tataḥ khadirāṅgārataptānyupaśāntatāpāni sūkṣmacūrṇāni kārayed ghanatāntavaparisrāvitāni tato yathābalaṃ mātrāṃ sarpirmadhubhyāṃ saṃsṛjyopayuñjīta jīrṇe yathāvyādhyanamlamalavaṇamāhāraṃ kurvīta evaṃ tulām upayujya kuṣṭhamehamedaḥśvayathupāṇḍurogonmādāpasmārān apahatya varṣaśataṃ jīvati tulāyāṃ tulāyāṃ varṣaśatamutkarṣa etena sarvalauheṣvayaskṛtayo vyākhyātāḥ //
Su, Cik., 13, 14.2 mehaṃ kuṣṭhamapasmāramunmādaṃ ślīpadaṃ garam //
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 28, 6.1 brāhmīsvarasaprasthadvaye ghṛtaprasthaṃ viḍaṅgataṇḍulānāṃ kuḍavaṃ dve dve pale vacāmṛtayor dvādaśa harītakyāmalakavibhītakāni ślakṣṇapiṣṭāny āvāpyaikadhyaṃ sādhayitvā svanuguptaṃ nidadhyāt tataḥ pūrvavidhānena mātrāṃ yathābalam upayuñjīta jīrṇe payaḥ sarpirodana ityāhāraḥ pūrvavaccātra parīhāra etenordhvam adhas tiryak kṛmayo niṣkrāmanti alakṣmīr apakrāmati puṣkaravarṇaḥ sthiravayāḥ śrutanigādī trivarṣaśatāyur bhavati etadeva kuṣṭhaviṣamajvarāpasmāronmādaviṣabhūtagraheṣv anyeṣu ca mahāvyādhiṣu saṃśodhanamādiśanti //
Su, Cik., 31, 30.1 sā tu kuṣṭhaviṣonmādagrahāpasmāranāśinī /
Su, Cik., 33, 18.1 vāmyāstu viṣaśoṣastanyadoṣamandāgnyunmādāpasmāraślīpadārbudavidārikāmedomehagarajvarārucyapacyāmātīsārahṛdrogacittavibhramavisarpavidradhyajīrṇamukhaprasekahṛllāsaśvāsakāsapīnasapūtīnāsakaṇṭhauṣṭhavaktrapākakarṇasrāvādhijihvopajihvikāgalaśuṇḍikādhaḥśoṇitapittinaḥ kaphasthānajeṣu vikāreṣvanye ca kaphavyādhiparītā iti //
Su, Cik., 40, 23.1 śirovirecanaṃ śleṣmaṇābhivyāptatālukaṇṭhaśirasām arocakaśirogauravaśūlapīnasārdhāvabhedakakṛmipratiśyāyāpasmāragandhājñāneṣvanyeṣu cordhvajatrugateṣu kaphajeṣu vikāreṣu śirovirecanadravyaistatsiddhena vā sneheneti //
Su, Ka., 6, 10.2 sarpiḥ kalyāṇakaṃ hyetadgrahāpasmāranāśanam //
Su, Utt., 39, 233.1 alakṣmīgraharakṣo'gnimāndyāpasmārapāpanut /
Su, Utt., 42, 33.2 kāsāpasmāramandāgniplīhaśūlānilāñjayet //
Su, Utt., 46, 9.1 apasmāroktaliṅgāni tāsāmuktāni tattvataḥ /
Su, Utt., 61, 3.2 apasmāra iti proktastato 'yaṃ vyādhirantakṛt //
Su, Utt., 61, 6.2 cetasyabhihate puṃsāmapasmāro 'bhijāyate //
Su, Utt., 61, 10.2 so 'pasmāra iti proktaḥ sa ca dṛṣṭaścaturvidhaḥ //
Su, Utt., 61, 12.2 tato me cittanāśaḥ syāt so 'pasmāro 'nilātmakaḥ //
Su, Utt., 61, 15.2 tato me cittanāśaḥ syāt so 'pasmāraḥ kaphātmakaḥ //
Su, Utt., 61, 18.1 āgamāccāpyapasmāraṃ vadantyanye na doṣajam /
Su, Utt., 61, 21.2 apasmāro mahāvyādhistasmād doṣaja eva tu //
Su, Utt., 61, 27.1 kaphajaṃ vamanair dhīmānapasmāramupācaret /
Su, Utt., 61, 33.2 sarvabhūtagrahonmādānapasmārāṃśca nāśayet //
Su, Utt., 61, 37.1 sādhitaṃ pañcagavyākhyaṃ sarvāpasmārabhūtanut /
Su, Utt., 62, 26.1 apasmāraṃ grahaṃ śoṣaṃ klaibyaṃ kārśyamabījatām /
Su, Utt., 62, 33.2 apasmārakriyāṃ cāpi grahoddiṣṭāṃ ca kārayet //
Śatakatraya
ŚTr, 2, 59.2 bhramāveśād aṅge kam api vidadhad bhaṅgam asakṛt smarāpasmāro 'yaṃ bhramayati dṛśaṃ ghūrṇayati ca //
Abhidhānacintāmaṇi
AbhCint, 2, 233.2 apasmāraḥ syādāveśo nirvedaḥ svāvamānanam //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 157.2 āmārucighnyapasmāragaṇḍaślīpadanāśinī //
DhanvNigh, Candanādivarga, 52.2 dṛkśīrṣaviṣadoṣaghnaṃ bhūtāpasmāranāśanam //
DhanvNigh, Candanādivarga, 147.2 mehonmādāśmarīśophakuṣṭhāpasmāranāśanam //
Garuḍapurāṇa
GarPur, 1, 155, 9.2 sonmādabhramamūrchāyāṃ sāpasmāraḥ patatyadhaḥ //
GarPur, 1, 155, 29.1 sarvākṛtis tribhir doṣair apasmāra ivāparaḥ /
Madanapālanighaṇṭu
MPālNigh, 2, 37.2 apasmārakaphonmādabhūtaśūlānilāñjayet //
MPālNigh, 4, 45.2 jvarāpasmārakuṣṭhaghnaṃ garbhāśayaviśodhanam //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 4.1, 12.0 cāpasmāronmādā liṅgaśarīreṇetyarthaḥ //
Rasamañjarī
RMañj, 3, 86.2 pittāpasmāraśamanaṃ rasavad guṇakārakam //
RMañj, 6, 128.2 kapholvaṇe'tivāte ca apasmāre halīmake //
Rasaratnasamuccaya
RRS, 12, 93.2 kāsaṃ śvāsamarocakaṃ pralapanaṃ kampaṃ ca hikkāturaṃ mūkatvaṃ badhiratvam unmadam apasmāraṃ jayet tatkṣaṇāt //
RRS, 13, 92.2 apasmāraṃ nihantyāśu vyoṣanimbudalaiḥ saha //
Rasendracintāmaṇi
RCint, 7, 111.2 pittāpasmāraśamanaṃ rasavad guṇakārakam //
RCint, 8, 275.1 apasmāraṃ mahonmādaṃ sarvārśāṃsi tvagāmayān /
Rasendrasārasaṃgraha
RSS, 1, 215.2 pittāpasmāraśamanaṃ rasavad guṇakārakam //
Rājanighaṇṭu
RājNigh, Parp., 113.2 bhrāntyapasmāradoṣaghnī vijñeyā ca rasāyanī //
RājNigh, Pipp., 248.1 snigdho hastimadas tiktaḥ keśyo 'pasmāranāśanaḥ /
RājNigh, Mūl., 111.1 lohadrāvī tailakandaḥ kaṭūṣṇo vātāpasmārāpahārī viṣāriḥ /
RājNigh, 13, 73.2 mehonmādāśmarīśophakuṣṭhāpasmāranāśanam //
RājNigh, Kṣīrādivarga, 87.1 madāpasmāramūrchādiśiraḥkarṇākṣijā rujaḥ /
RājNigh, Rogādivarga, 30.1 apasmāro 'ṅgavikṛtir lolāṅgo bhūtavikriyā /
Ānandakanda
ĀK, 1, 11, 5.1 bhūtapretapiśācāpasmāronmattayujāmapi /
ĀK, 1, 15, 383.2 brāhmī kumāryā yuktā cedam apasmāravināśinī //
ĀK, 1, 17, 91.2 jatrūrdhvaguhyakān rogān apasmāraṃ ca vibhramam //
ĀK, 1, 21, 57.2 vyālāricorakṣudrāpasmārabhūtagrahāpaham //
ĀK, 1, 21, 84.2 kuṣṭhāpasmārabhūtādimahāvyādhivināśanam //
Bhāvaprakāśa
BhPr, 6, 2, 104.3 apasmārakaphonmādabhūtajantvanilān haret //
BhPr, 6, 2, 109.1 vātavyādhīnapasmāramunmādaṃ tanuvedanām /
BhPr, 6, Karpūrādivarga, 29.2 viṣāpasmāraśūlākṣirogadoṣatrayāpaham //
BhPr, 6, 8, 82.0 apasmāraṃ tathonmādaṃ śothakuṣṭhodarakrimīn //
BhPr, 6, 8, 159.4 jvarāpasmārakuṣṭhaghnaṃ garbhāśayaviśuddhikṛt //
BhPr, 7, 3, 145.2 vātaraktaṃ tathā kuṣṭham apasmārodaraṃ haret //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 35.1 gomūtraṃ triṣu śastam udarāpasmārapāṇḍurogeṣu /
Haṃsadūta
Haṃsadūta, 1, 80.1 kimāviṣṭā bhūtaiḥ sapadi yadi vākrūraphaṇinā kṣatāpasmāreṇa cyutamatir akasmāt kimapatat /
Janmamaraṇavicāra
JanMVic, 1, 176.2 viṣasarpāgnyapasmārakṣudhātyaśanabandhanaiḥ /
Kaiyadevanighaṇṭu
KaiNigh, 2, 85.1 hantyapasmārakuṣṭhārśaḥbhagnasvedagrahajvarān /
Rasasaṃketakalikā
RSK, 4, 127.2 sannipātamapasmāraṃ viṣaṃ sarpasya nāśayet //
RSK, 5, 29.1 apasmārasmṛtibhraṃśamunmādaṃ śiraso rujam /
Yogaratnākara
YRā, Dh., 16.2 vṛṣyaṃ medhāgnikāntipradamadhurasaraṃ kārśyahāri tridoṣonmādāpasmāraśūlajvarajayi vapuṣo bṛṃhaṇaṃ netrapathyam //