Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṣaḍviṃśabrāhmaṇa
Kaṭhāraṇyaka

Aitareya-Āraṇyaka
AĀ, 1, 2, 2, 8.0 tad u bhāradvājaṃ bharadvājo ha vā ṛṣīṇām anūcānatamo dīrghajīvitamas tapasvitama āsa sa etena sūktena pāpmānam apāhata tad yad bhāradvājaṃ śaṃsati pāpmano 'pahatyā anūcāno dīrghajīvī tapasvy asānīti tasmād bhāradvājaṃ śaṃsati //
Aitareyabrāhmaṇa
AB, 1, 16, 11.0 rakṣasām apahatyai //
AB, 1, 19, 8.0 kṛṇuṣva pājaḥ prasitiṃ na pṛthvīm iti pañca rākṣoghnyo rakṣasām apahatyai //
Gopathabrāhmaṇa
GB, 2, 1, 18, 18.0 yad brahmāpratirathaṃ japann eti yajñasyābhijityai rakṣasām apahatyai rakṣasām apahatyai //
GB, 2, 1, 18, 18.0 yad brahmāpratirathaṃ japann eti yajñasyābhijityai rakṣasām apahatyai rakṣasām apahatyai //
GB, 2, 2, 16, 15.0 yajñasyābhijityai rakṣasām apahatyai rakṣasām apahatyai //
GB, 2, 2, 16, 15.0 yajñasyābhijityai rakṣasām apahatyai rakṣasām apahatyai //
Jaiminīyabrāhmaṇa
JB, 1, 232, 13.0 tad yad etau stomāv antataḥ kriyete pāpmana evāpahatyai //
JB, 1, 344, 14.0 tad yat kayāśubhīyaṃ śastraṃ bhavati rakṣasām evāpahatyai //
Jaiminīyaśrautasūtra
JaimŚS, 5, 8.0 tad yat sarve nidhanam upayanti rakṣasām evāpahatyai //
JaimŚS, 22, 11.0 tad yat sarve nidhanam upayanti rakṣasām evāpahatyai //
Kauṣītakibrāhmaṇa
KauṣB, 8, 5, 17.0 kṛṇuṣva pājaḥ prasitiṃ na pṛthvīm iti rākṣoghnīr abhiṣṭauti rakṣasām apahatyai //
KauṣB, 9, 1, 11.0 yajamānasyaiva pāpmano 'pahatyai //
KauṣB, 10, 7, 1.0 paryagniṃ paśuṃ karoti rakṣasām apahatyai //
KauṣB, 11, 1, 12.0 yajamānasyaiva pāpmano 'pahatyai //
Kāṭhakasaṃhitā
KS, 8, 5, 15.0 rakṣasām apahatyai //
KS, 13, 12, 84.0 rakṣasām apahatyai //
KS, 19, 3, 31.0 arakṣasā manasā taj juṣethā iti rakṣasām apahatyai //
KS, 19, 3, 36.0 yat parilikhati rakṣasām apahatyai //
KS, 19, 10, 63.0 yad etābhis samidha ādadhāti rakṣasām apahatyai //
KS, 20, 5, 41.0 yajñamukhe vai yajñaṃ rakṣāṃsi jighāṃsanti rakṣasām apahatyai //
KS, 20, 13, 37.0 yat pañcadaśa yajñaḥ pañcadaśo vajram evopariṣṭād dadhāti rakṣasām apahatyai //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 10, 17.0 yad aulūkhalā udvādayanti dṛṣadau samāghnanti haviṣkṛd ehi ity āha rakṣasām apahatyai //
Pañcaviṃśabrāhmaṇa
PB, 8, 9, 5.0 aṅgirasaḥ svargaṃ lokaṃ yato rakṣāṃsy anvasacanta tāny etena harivarṇo 'pāhanta yad etat sāma bhavati rakṣasām apahatyai //
PB, 12, 10, 22.0 diveti nidhanam upayanti pāpmano 'pahatyā apa pāpmānaṃ hate traiśokena tuṣṭuvānaḥ //
PB, 13, 5, 22.0 indro vṛtrāya vajram udayacchat taṃ ṣoḍaśabhir bhogaiḥ paryabhujat sa etaṃ padastobham apaśyat tenāpāveṣṭayad apaveṣṭayann iva gāyet pāpmano 'pahatyai //
PB, 14, 5, 22.0 hīti nidhanam upayanti pāpmano 'pahatyai //
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 3.4 kṣudho 'pahatyai suvitaṃ no astu /
TB, 2, 1, 3, 4.2 rakṣasām apahatyai /
TB, 3, 8, 1, 2.11 pāpmano 'pahatyai /
Taittirīyasaṃhitā
TS, 2, 2, 2, 4.4 surabhimate bhavati pūtigandhasyāpahatyai /
TS, 5, 1, 3, 30.1 rakṣasām apahatyai //
TS, 5, 1, 3, 42.1 rakṣasām apahatyai //
TS, 5, 1, 5, 92.1 rakṣasām apahatyai //
TS, 5, 2, 2, 28.1 rakṣasām apahatyai //
TS, 5, 4, 6, 17.0 rakṣasām apahatyai //
TS, 5, 4, 6, 25.0 rakṣasām apahatyai //
TS, 6, 1, 4, 53.0 agnim evādhipāṃ kṛtvā svapiti rakṣasām apahatyai //
TS, 6, 1, 8, 3.7 rakṣasām apahatyai //
TS, 6, 1, 11, 20.0 atho rakṣasām apahatyai //
TS, 6, 1, 11, 37.0 ud u tyaṃ jātavedasam iti sauryarcā kṛṣṇājinam pratyānahyati rakṣasām apahatyai //
TS, 6, 2, 1, 52.0 yat kārṣmaryamayāḥ paridhayo bhavanti rakṣasām apahatyai //
TS, 6, 2, 10, 8.2 parilikhitā arātaya ity āha rakṣasām apahatyai //
TS, 6, 3, 2, 2.1 vaisarjanāni juhoti rakṣasām apahatyai /
TS, 6, 3, 7, 2.3 paridhīnt saṃmārṣṭi punāty evainān tristriḥ saṃmārṣṭi tryāvṛddhi yajño 'tho rakṣasām apahatyai dvādaśa sampadyante dvādaśa //
TS, 6, 3, 8, 1.1 paryagnikaroti sarvahutam evainaṃ karoty askandāyāskannaṃ hi tad yaddhutasya skandati triḥ paryagnikaroti tryāvṛddhi yajño 'tho rakṣasām apahatyai /
TS, 6, 3, 8, 2.4 agninā purastād eti rakṣasām apahatyai /
TS, 6, 3, 9, 4.4 agninā purastād eti rakṣasām apahatyā atho devatā eva havyena //
TS, 6, 3, 10, 3.2 paśuṃ vai hriyamāṇaṃ rakṣāṃsy anusacante 'ntarā yūpaṃ cāhavanīyaṃ ca harati rakṣasām apahatyai /
TS, 6, 4, 2, 56.0 sarvataḥ pariharati rakṣasām apahatyai //
TS, 6, 4, 10, 27.0 sarvataḥ parikrāmato rakṣasām apahatyai //
TS, 6, 6, 3, 8.0 sāma vai rakṣohā rakṣasām apahatyai //
TS, 6, 6, 3, 14.0 rakṣasām apahatyai //
Taittirīyāraṇyaka
TĀ, 5, 2, 12.6 rakṣasām apahatyai /
TĀ, 5, 4, 2.7 rakṣasām apahatyai /
TĀ, 5, 4, 3.5 atho rakṣasām apahatyai /
TĀ, 5, 4, 12.1 atho rakṣasām apahatyai /
TĀ, 5, 8, 2.8 rakṣasām apahatyai /
TĀ, 5, 9, 4.4 rakṣasām apahatyai /
TĀ, 5, 9, 4.10 rakṣasām apahatyai //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 2, 1.0 carumapūpādi ca nivedyodakumbhaṃ dhārāsv ity adbhir āpūrya namaḥ sulomīti pāpmano 'pahatyai sapallavaṃ kūrcaṃ pavitramābharaṇaṃ tasminnidadhāti //
Śatapathabrāhmaṇa
ŚBM, 3, 7, 2, 2.2 te 'surarakṣasebhya āsaṅgād bibhayāṃcakrus tad ya eta ucchritā yatheṣurastā tayā vai stṛṇute vā na vā stṛṇute yathā daṇḍaḥ prahṛtastena vai stṛṇute vā na vā stṛṇute 'tha ya eṣa dvādaśa upaśayo bhavati yatheṣur āyatānastā yathodyatam aprahṛtam evameṣa vajra udyato dakṣiṇato nāṣṭrāṇāṃ rakṣasām apahatyai tasmād dvādaśa upaśayo bhavati //
ŚBM, 13, 4, 1, 13.0 tasyai pañcadaśa sāmidhenyo bhavanti pañcadaśo vai vajro vīryaṃ vajro vajreṇaivaitad vīryeṇa yajamānaḥ purastāt pāpmānam apahate vārtraghnāvājyabhāgau pāpmā vai vṛtraḥ pāpmano 'pahatyā agnir mūrdhā divaḥ kakud bhuvo yajñasya rajasaśca netety upāṃśu haviṣo yājyānuvākye mūrdhanvaty anyā bhavati sadvatyanyaiṣa vai mūrdhā ya eṣa tapaty etasyaivāvaruddhyā atha yat sadvatī sadevāvarunddhe virājau saṃyājye sarvadevatyaṃ vā etacchando yad virāṭ sarve kāmā aśvamedhe sarvān devān prītvā sarvān kāmān āpnavānīti hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 23, 1.0 kākātanyā macakacātanyāḥ kośātakyā bṛhatyāḥ kālaklītakasyeti mūlāni peṣayitvopalepayed deśaṃ yasmin prajāyeta rakṣasām apahatyai //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 2, 8.1 tad vā etat subrahmaṇyām āhūya yajamānaṃ vācayati rakṣasām apahatyai //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 333.0 prāmado vajro vratapakṣau rakṣasām apahatyai //