Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Śāṅkhāyanāraṇyaka
Ṛgveda

Atharvaveda (Paippalāda)
AVP, 1, 53, 3.1 bhadram icchanta ṛṣayaḥ svarvidas tapo dīkṣām upa ni ṣedur agre /
Atharvaveda (Śaunaka)
AVŚ, 6, 116, 1.1 yad yāmaṃ cakrur nikhananto agre kārṣīvaṇā annavido na vidyayā /
AVŚ, 7, 97, 7.2 devā gātuvido gātuṃ vittvā gātum ita //
Kauśikasūtra
KauśS, 9, 3, 6.2 mā no ruroḥ śucadvidaḥ śivo no astu bharato rarāṇaḥ /
Maitrāyaṇīsaṃhitā
MS, 1, 1, 13, 8.1 devā gātuvido gātuṃ vittvā gātum ita /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 4, 1.1 bhadraṃ paśyanta upasedur āgan tato dīkṣām ṛṣayaḥ svarvidaḥ /
Ṛgveda
ṚV, 8, 27, 14.2 te no adya te aparaṃ tuce tu no bhavantu varivovidaḥ //
ṚV, 9, 21, 1.2 matsarāsaḥ svarvidaḥ //
ṚV, 9, 21, 2.1 pravṛṇvanto abhiyujaḥ suṣvaye varivovidaḥ /
ṚV, 9, 97, 39.2 yenā naḥ pūrve pitaraḥ padajñāḥ svarvido abhi gā adrim uṣṇan //
ṚV, 9, 101, 10.2 mitrāḥ suvānā arepasaḥ svādhyaḥ svarvidaḥ //
ṚV, 9, 101, 11.2 iṣam asmabhyam abhitaḥ sam asvaran vasuvidaḥ //
ṚV, 9, 106, 1.2 śruṣṭī jātāsa indavaḥ svarvidaḥ //
ṚV, 9, 106, 9.2 vṛṣṭidyāvo rītyāpaḥ svarvidaḥ //
ṚV, 9, 107, 14.2 samudrasyādhi viṣṭapi manīṣiṇo matsarāsaḥ svarvidaḥ //
ṚV, 10, 65, 14.2 rātiṣāco abhiṣācaḥ svarvidaḥ svar giro brahma sūktaṃ juṣerata //