Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Kauṣītakibrāhmaṇa
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Ṛgveda
Mahābhārata
Matsyapurāṇa
Bhāgavatapurāṇa
Kaṭhāraṇyaka

Aitareyabrāhmaṇa
AB, 1, 25, 7.0 upasadyāya mīᄆhuṣa imām me agne samidham imām upasadaṃ vaner iti tisras tisraḥ sāmidhenyo rūpasamṛddhā etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati //
AB, 5, 6, 13.0 marutvāṁ indra mīḍhva iti paryāso neti na preti pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 27, 2.0 yasmād bhīṣā niṣīdasi tato no abhayaṃ kṛdhi paśūn naḥ sarvān gopāya namo rudrāya mīᄆhuṣa iti //
AB, 7, 3, 2.0 yasmād bhīṣā niṣīdasi tato no abhayaṃ kṛdhi paśūn naḥ sarvān gopāya namo rudrāya mīᄆhuṣa iti tām utthāpayed udasthād devy aditir āyur yajñapatāv adhāt indrāya kṛṇvatī bhāgam mitrāya varuṇāya cety athāsyā udapātram ūdhasi ca mukhe copagṛhṇīyād athainām brāhmaṇāya dadyāt sā tatra prāyaścittiḥ //
Atharvaprāyaścittāni
AVPr, 2, 4, 14.0 tām anumantrayate yasmād bhītā niṣīdasi tato no abhayaṃ kṛdhi paśūn naḥ sarvān gopāya namo rudrāya mīḍhuṣa iti //
Atharvaveda (Śaunaka)
AVŚ, 13, 2, 1.2 ādityasya nṛcakṣaso mahivratasya mīḍhuṣaḥ //
AVŚ, 14, 1, 18.2 yatheyam indra mīḍhvaḥ suputrā subhagāsati //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 4, 18.2 yatheyam indra mīḍhvaḥ suputrā subhagā satī svāhā //
BaudhGS, 1, 4, 19.1 imāṃ tvam indra mīḍhvaḥ suputrāṃ subhagāṃ kuru /
Bhāradvājagṛhyasūtra
BhārGS, 2, 8, 3.1 dakṣiṇasyāṃ śūlagavam uttarasyāṃ mīḍhuṣīṃ madhye jayantam //
BhārGS, 2, 8, 4.1 yathoḍham udakāni pradāya trīn odanān uddhṛtya yathoḍham evopasparśayaty upaspṛśatu mīḍhvān mīḍhuṣe svāhopaspṛśatu mīḍhuṣī mīḍhuṣyai svāhā jayantopaspṛśa jayantāya svāheti //
BhārGS, 2, 8, 4.1 yathoḍham udakāni pradāya trīn odanān uddhṛtya yathoḍham evopasparśayaty upaspṛśatu mīḍhvān mīḍhuṣe svāhopaspṛśatu mīḍhuṣī mīḍhuṣyai svāhā jayantopaspṛśa jayantāya svāheti //
BhārGS, 2, 8, 4.1 yathoḍham udakāni pradāya trīn odanān uddhṛtya yathoḍham evopasparśayaty upaspṛśatu mīḍhvān mīḍhuṣe svāhopaspṛśatu mīḍhuṣī mīḍhuṣyai svāhā jayantopaspṛśa jayantāya svāheti //
BhārGS, 2, 8, 4.1 yathoḍham udakāni pradāya trīn odanān uddhṛtya yathoḍham evopasparśayaty upaspṛśatu mīḍhvān mīḍhuṣe svāhopaspṛśatu mīḍhuṣī mīḍhuṣyai svāhā jayantopaspṛśa jayantāya svāheti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 20, 2.11 imāṃ tvam indra mīḍhvaḥ suputrāṃ subhagāṃ kuru /
HirGS, 2, 8, 3.1 uttarasyāṃ mīḍhuṣīm //
HirGS, 2, 8, 5.2 upaspṛśatu mīḍhvān mīḍhuṣe svāhā /
HirGS, 2, 8, 5.2 upaspṛśatu mīḍhvān mīḍhuṣe svāhā /
HirGS, 2, 8, 5.3 upaspṛśatu mīḍhuṣī mīḍhuṣyai svāhā /
HirGS, 2, 8, 5.3 upaspṛśatu mīḍhuṣī mīḍhuṣyai svāhā /
Kauṣītakibrāhmaṇa
KauṣB, 8, 9, 12.0 upasadyāya mīḍhuṣa ityetaṃ tṛcaṃ pūrvāhṇe anubrūyāt //
KauṣB, 8, 9, 21.0 upasadyāya mīḍhuṣa ity aparāhṇe tad rātre rūpam //
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 5.2 yatheyam indra mīḍhvaḥ suputrā subhagāsati /
KāṭhGS, 25, 46.4 imāṃ tvam indra mīḍhvaḥ suputrāṃ subhagāṃ kṛṇu /
Maitrāyaṇīsaṃhitā
MS, 1, 10, 2, 3.2 mahī cidyasya mīḍhuṣo yavyā haviṣmato maruto vandate gīḥ //
MS, 2, 9, 2, 6.1 namo nīlakapardāya sahasrākṣāya mīḍhuṣe /
MS, 2, 9, 9, 4.2 ava sthirā maghavadbhyas tanuṣva mīḍhvas tokāya tanayāya mṛḍa //
Taittirīyasaṃhitā
TS, 1, 8, 3, 7.3 mahī hy asya mīḍhuṣo yavyā haviṣmato maruto vandate gīḥ /
TS, 4, 5, 1, 11.1 namo astu nīlagrīvāya sahasrākṣāya mīḍhuṣe /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 46.2 mahaś cid yasya mīḍhuṣo yavyā haviṣmato maruto vandate gīḥ //
Āpastambagṛhyasūtra
ĀpGS, 20, 2.1 laukikyā vācottarasyāṃ mīḍhuṣīm //
Āpastambaśrautasūtra
ĀpŚS, 6, 25, 7.3 namas te astu mīḍhuṣe namas ta upasadvane /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 8, 5.1 upasadyāya mīḍhuṣa iti tisra ekaikāṃ trir anavānam /
Ṛgveda
ṚV, 1, 27, 2.2 mīḍhvāṁ asmākam babhūyāt //
ṚV, 1, 114, 3.1 aśyāma te sumatiṃ devayajyayā kṣayadvīrasya tava rudra mīḍhvaḥ /
ṚV, 1, 122, 1.1 pra vaḥ pāntaṃ raghumanyavo 'ndho yajñaṃ rudrāya mīᄆhuṣe bharadhvam /
ṚV, 1, 136, 6.1 namo dive bṛhate rodasībhyām mitrāya vocaṃ varuṇāya mīᄆhuṣe sumṛᄆīkāya mīᄆhuṣe /
ṚV, 1, 136, 6.1 namo dive bṛhate rodasībhyām mitrāya vocaṃ varuṇāya mīᄆhuṣe sumṛᄆīkāya mīᄆhuṣe /
ṚV, 1, 155, 4.1 tat tad id asya pauṃsyaṃ gṛṇīmasīnasya trātur avṛkasya mīᄆhuṣaḥ /
ṚV, 2, 8, 1.2 yaśastamasya mīḍhuṣaḥ //
ṚV, 2, 24, 1.2 yathā no mīḍhvān stavate sakhā tava bṛhaspate sīṣadhaḥ sota no matim //
ṚV, 2, 33, 14.2 ava sthirā maghavadbhyas tanuṣva mīḍhvas tokāya tanayāya mṛḍa //
ṚV, 3, 16, 3.1 sa tvaṃ no rāyaḥ śiśīhi mīḍhvo agne suvīryasya /
ṚV, 4, 3, 5.2 kathā mitrāya mīḍhuṣe pṛthivyai bravaḥ kad aryamṇe kad bhagāya //
ṚV, 4, 5, 1.1 vaiśvānarāya mīᄆhuṣe sajoṣāḥ kathā dāśemāgnaye bṛhad bhāḥ /
ṚV, 4, 15, 5.2 tigmajambhasya mīᄆhuṣaḥ //
ṚV, 5, 41, 2.2 namobhir vā ye dadhate suvṛktiṃ stomaṃ rudrāya mīᄆhuṣe sajoṣāḥ //
ṚV, 5, 56, 9.2 yasmin sujātā subhagā mahīyate sacā marutsu mīᄆhuṣī //
ṚV, 6, 66, 3.1 rudrasya ye mīᄆhuṣaḥ santi putrā yāṃś co nu dādhṛvir bharadhyai /
ṚV, 7, 16, 3.1 ud asya śocir asthād ājuhvānasya mīᄆhuṣaḥ /
ṚV, 7, 58, 5.1 tāṁ ā rudrasya mīᄆhuṣo vivāse kuvin naṃsante marutaḥ punar naḥ /
ṚV, 7, 86, 7.1 araṃ dāso na mīᄆhuṣe karāṇy ahaṃ devāya bhūrṇaye 'nāgāḥ /
ṚV, 7, 88, 1.1 pra śundhyuvaṃ varuṇāya preṣṭhām matiṃ vasiṣṭha mīᄆhuṣe bharasva /
ṚV, 7, 97, 2.2 yathā bhavema mīᄆhuṣe anāgā yo no dātā parāvataḥ piteva //
ṚV, 7, 102, 1.1 parjanyāya pra gāyata divas putrāya mīᄆhuṣe /
ṚV, 8, 20, 3.2 viṣṇor eṣasya mīᄆhuṣām //
ṚV, 8, 20, 18.1 ye cārhanti marutaḥ sudānavaḥ sman mīᄆhuṣaś caranti ye /
ṚV, 8, 25, 14.2 indro viṣṇur mīḍhvāṃsaḥ sajoṣasaḥ //
ṚV, 8, 46, 17.1 mahaḥ su vo aram iṣe stavāmahe mīᄆhuṣe araṅgamāya jagmaye /
ṚV, 8, 76, 7.1 marutvāṁ indra mīḍhvaḥ pibā somaṃ śatakrato /
ṚV, 8, 79, 9.2 rājann apa dviṣaḥ sedha mīḍhvo apa sridhaḥ sedha //
ṚV, 8, 102, 15.1 padaṃ devasya mīᄆhuṣo 'nādhṛṣṭābhir ūtibhiḥ /
ṚV, 9, 61, 23.1 suvīrāso vayaṃ dhanā jayema soma mīḍhvaḥ /
ṚV, 9, 74, 7.1 śvetaṃ rūpaṃ kṛṇute yat siṣāsati somo mīḍhvāṁ asuro veda bhūmanaḥ /
ṚV, 9, 85, 4.2 jayan kṣetram abhy arṣā jayann apa uruṃ no gātuṃ kṛṇu soma mīḍhvaḥ //
ṚV, 9, 97, 39.1 sa vardhitā vardhanaḥ pūyamānaḥ somo mīḍhvāṁ abhi no jyotiṣāvīt /
ṚV, 9, 107, 7.1 somo mīḍhvān pavate gātuvittama ṛṣir vipro vicakṣaṇaḥ /
ṚV, 9, 113, 2.1 ā pavasva diśām pata ārjīkāt soma mīḍhvaḥ /
ṚV, 10, 85, 25.2 yatheyam indra mīḍhvaḥ suputrā subhagāsati //
ṚV, 10, 188, 2.1 asya pra jātavedaso vipravīrasya mīḍhuṣaḥ /
Mahābhārata
MBh, 14, 8, 16.1 uṣṇīṣiṇe suvaktrāya sahasrākṣāya mīḍhuṣe /
Matsyapurāṇa
MPur, 47, 131.1 sahasraśirase caiva sahasrākṣāya mīḍhuṣe /
Bhāgavatapurāṇa
BhāgPur, 4, 7, 7.1 tato mīḍhvāṃsam āmantrya śunāsīrāḥ saharṣibhiḥ /
BhāgPur, 4, 7, 7.2 bhūyas tad devayajanaṃ samīḍhvadvedhaso yayuḥ //
BhāgPur, 4, 7, 16.2 kṣamāpyaivaṃ sa mīḍhvāṃsaṃ brahmaṇā cānumantritaḥ /
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 382.0 [... au1 letterausjhjh] yasmād bhīṣā niṣīdasi tato no abhayaṃ kṛdhi abhayaṃ naḥ paśubhyo namo rudrāya mīḍhuṣa iti dvābhyāṃ juhuyāt //