Occurrences

Aitareyabrāhmaṇa
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Kauśikasūtradārilabhāṣya
Kaṭhāraṇyaka
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 22, 6.0 trayāṇāṃ ha vai haviṣāṃ sviṣṭakṛte na samavadyanti somasya gharmasya vājinasyeti sa yad anuvaṣaṭkaroty agner eva sviṣṭakṛto 'nantarityai //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 12, 7.1 sarvaṃ siddhaṃ samānīyāyugmān brāhmaṇān suprakṣālitapāṇipādān apa ācamayya sadarbhopakᄆpteṣv āsaneṣūpaveśya sarvasmāt sakṛt sakṛt samavadāyābhighārya dakṣiṇato bhasmamiśrān aṅgārān nirūhya teṣu juhuyāt pretāyāmuṣmai yamāya ca svāhā iti /
BaudhGS, 4, 9, 3.0 anvāhateṣu karmasv agnim upasamādhāya saṃparistīrya yatra yatra darvīhomaṃ kuryāt tatra tatra caruṃ samavadāya juhoti //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 9, 8.0 athopabhṛti sviṣṭakṛte sarveṣāṃ tryaṅgāṇāṃ sakṛtsakṛt samavadyati //
Bhāradvājagṛhyasūtra
BhārGS, 2, 1, 3.0 astamita āditye 'ntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvākṣatadhānānāṃ cākṣatasaktūnāṃ ca samavadāyābhighārya juhoti //
BhārGS, 2, 9, 3.0 sarveṣām odanānāṃ sakṛt sakṛt samavadāyābhighārya juhoty agnaye sviṣṭakṛte svāheti //
BhārGS, 2, 10, 2.0 atha parṇapuṭaṃ kṛtvā tasminn upastīrṇābhighāritam odanapiṇḍaṃ samavadāya parogoṣṭhe vṛkṣa āsajati niṣaṅgiṇa upaspṛśata niṣaṅgibhyaḥ svāheti //
BhārGS, 2, 14, 2.2 atha māsi punar āyāta no gṛhān havir attuṃ suprajasaḥ suvīrā iti sarvataḥ samavadāya śeṣasya prāśnātīdam annaṃ pūryatāṃ cāpūryatāṃ ca tan naḥ saha devair amṛtam astu prāṇeṣu tvāmṛtaṃ juhomi svāheti //
BhārGS, 2, 17, 1.1 upasthite 'nne odanasya māṃsānām iti samavadāya sarpirmiśrasya juhoty ekāṣṭakāṃ paśyata dohamānāmannaṃ māṃsavad ghṛtavat svadhāvat /
Bhāradvājaśrautasūtra
BhārŚS, 7, 18, 10.1 catasṛṣūpastṛṇīte juhūpabhṛtoḥ samavattadhānyāṃ pātryāṃ vasāhomahavanyāṃ sruci //
BhārŚS, 7, 19, 10.0 pātryām iḍāṃ samavadyati hṛdayāj jihvāyā yakno vṛkkayor gudayor gudād vaniṣṭhoḥ saptamāt //
BhārŚS, 7, 22, 13.0 uttānāyā iḍāṃ samavadyati nīcyā agnīdhe //
Gobhilagṛhyasūtra
GobhGS, 1, 8, 18.0 sarvebhyaḥ samavadāya sakṛd eva sauviṣṭakṛtaṃ juhoti //
GobhGS, 4, 2, 39.0 kurv ity ukte kaṃse carū samavadāya mekṣaṇenopaghātaṃ juhuyāt svāhā somāya pitṛmata iti pūrvāṃ svāhāgnaye kavyavāhanāyety uttarām //
Gopathabrāhmaṇa
GB, 2, 2, 2, 9.0 yat tānūnaptraṃ samavadyati bhrātṛvyābhibhūtyai //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 7, 18.0 upasthite 'nna odanasyāpūpānāṃ saktūnām iti samavadāya sarpirmiśrasya juhoty agnaye svāhā somāya svāhāgnaye 'nnādāya svāhāgnaye 'nnapataye svāhā prajāpataye svāhā viśvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhāgnaye sviṣṭakṛte svāheti //
HirGS, 1, 7, 21.0 eteṣām evānnānāṃ samavadāya prāgagreṣu darbheṣu baliṃ karoti vāstupataye svāheti //
HirGS, 2, 8, 9.1 atha sarvebhya odanebhyaḥ samavadāya sauviṣṭakṛtīṃ juhoti /
HirGS, 2, 14, 6.1 apūpasyānnasyeti samavadāya sarpirmiśrasya juhoti /
HirGS, 2, 15, 9.1 upasthite 'nna odanasya māṃsānāmiti samavadāya sarpirmiśrasya juhoti /
HirGS, 2, 15, 10.1 hutvānnasya māṃsānāmiti samavadāya sarpirmiśrasya juhoti /
HirGS, 2, 16, 4.1 darvyām upastīryaiteṣām evānnānāṃ samavadāya sarpirmiśrasya juhoti /
Jaiminīyabrāhmaṇa
JB, 1, 12, 11.0 te paśum ālabhya medas samavadāya paśvāhutim ajuhavuḥ //
JB, 1, 48, 3.0 tasya nāsikayoḥ sruvau nidadhyād dakṣiṇahaste juhūṃ savya upabhṛtam urasi dhruvāṃ mukhe 'gnihotrahavaṇīṃ śīrṣataś camasam iḍopahavanaṃ karṇayoḥ prāśitraharaṇe udare pātrīṃ samavattadhānīm āṇḍayor dṛṣadupale śiśne śamyām upasthe kṛṣṇājinam anupṛṣṭhaṃ sphyaṃ pārśvayor musale ca śūrpe ca patta ulūkhalam //
Kauśikasūtra
KauśS, 3, 2, 29.0 samavattānāṃ sthālīpākasya //
KauśS, 5, 9, 2.0 viśasya samavattānyavadyet //
KauśS, 5, 9, 15.0 samavattānām //
Kauṣītakibrāhmaṇa
KauṣB, 5, 8, 37.0 teṣāṃ samavadyati //
Khādiragṛhyasūtra
KhādGS, 3, 5, 12.0 kaṃse samavadāya mekṣaṇenopaghātaṃ juhuyāt svāhā somāya pitṛmate svāhāgnaye kavyavāhanāyeti //
Kātyāyanaśrautasūtra
KātyŚS, 5, 9, 19.0 savye samavadāya sarvebhyo yathāvaniktaṃ piṇḍān dadāty asāv etat ta iti //
Kāṭhakasaṃhitā
KS, 6, 8, 40.0 yathāgnaye samavadyaty evam eva tat //
KS, 12, 12, 24.0 saha samavattaṃ bhavati //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 8, 10.0 agnaye samavadyati //
MS, 1, 10, 15, 28.0 agnaye samavadyati //
MS, 2, 3, 1, 27.0 atha yat punaḥ samuhyāgnaye samavadyati //
MS, 2, 4, 2, 25.0 saha samavattaṃ bhavati saheḍām upahvayante //
MS, 3, 10, 3, 58.0 tryaṅgāṇi samavattam avadānāni //
Mānavagṛhyasūtra
MānGS, 1, 11, 23.1 akṣatasaktūnāṃ dadhnaśca samavadāyedaṃ haviḥ prajananaṃ ma iti ca hutvā vi te muñcāmi raśanāṃ vi raśmīniti ca hutvā pavitre 'nuprahṛtyājyenābhijuhoti //
MānGS, 2, 2, 20.1 jayānhutvājyasya sviṣṭakṛte samavadyatyuttarārddhāt sakṛd dvimātram /
MānGS, 2, 4, 11.0 jayānhutvā tryaṅgāṇāṃ sviṣṭakṛte samavadyati //
Taittirīyabrāhmaṇa
TB, 2, 1, 5, 3.6 ta etad agnihotraṃ sarvasyaiva samavadāyājuhavuḥ /
Taittirīyasaṃhitā
TS, 6, 2, 2, 14.0 yat tānūnaptraṃ samavadyati bhrātṛvyābhibhūtyai //
TS, 6, 2, 2, 18.0 pañcadhā hi te tat samavādyanta //
TS, 6, 2, 2, 29.0 tanuvo hi te tāḥ samavādyanta //
TS, 6, 2, 2, 31.0 śaktyai hi te tāḥ samavādyanta //
TS, 6, 2, 2, 33.0 ojiṣṭhaṃ hi te tad ātmanaḥ samavādyanta //
TS, 6, 3, 10, 6.2 varaṃ vṛṇai paśor uddhāram uddharā iti sa etam uddhāram udaharata doḥ pūrvārdhasya gudam madhyataḥ śroṇiṃ jaghanārdhasya tato devā abhavan parāsurā yat tryaṅgāṇāṃ samavadyati bhrātṛvyābhibhūtyai bhavaty ātmanā parāsya bhrātṛvyo bhavati /
TS, 6, 3, 11, 4.3 anyasyānyasya samavattaṃ samavadyati tasmān nānārūpāḥ paśavaḥ /
TS, 6, 3, 11, 4.3 anyasyānyasya samavattaṃ samavadyati tasmān nānārūpāḥ paśavaḥ /
Vaikhānasaśrautasūtra
VaikhŚS, 10, 7, 1.0 sruvasvadhitī vedasamavattadhānī dviguṇāṃ dvivyāyāmāṃ triguṇāṃ trivyāyāmāṃ ca raśane dve dviśūlaikaśūlā ca dve kārṣmaryamayyau vapāśrapaṇyau kumbhīṃ hṛdayaśūlaṃ plakṣaśākhāṃ svarum audumbaraṃ maitrāvaruṇadaṇḍam āsyāntaṃ cubukāntaṃ vā prathamaparāpātitaṃ śakalam araṇī suvarṇaśakalāni yena cārthaḥ //
VaikhŚS, 10, 18, 11.0 juhvām upabhṛti vasāhavanyāṃ samavattadhānyāṃ ca catasṛṣv ājyenopastṛṇāti //
VaikhŚS, 10, 18, 20.0 sauviṣṭakṛtāni sakṛtsakṛd avadāyopabhṛti nidhāya śeṣāṇi samavattadhānyāṃ nidadhāti //
VaikhŚS, 10, 19, 1.0 aṇīyas traidhaṃ vibhajya madhyamaṃ dvidhā kṛtvā juhvāṃ nidhāyāvaśiṣṭayor anyatarat sthavīya upabhṛtītarat samavattadhānyāṃ nidadhāti //
VaikhŚS, 10, 19, 3.0 upastṛtasamavattadhānyāṃ hṛdayajihvāvakṣāṃsi tanima matasnū gudamedasos tṛtīyau bhāgau ṣaḍvaniṣṭhuṃ saptamaṃ kṛtvānasthibhir iḍāṃ vardhayati //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 42.1 sarveṣāṃ haviṣāṃ sviṣṭakṛte samavadyed uttarārdhāt sakṛt sakṛc caturavadānasya dvir dviḥ pañcāvadānasya //
VārŚS, 1, 3, 4, 31.1 sāṃnāyyena samānadevatasya dohayoś ca samavadāya pracarati //
VārŚS, 1, 3, 5, 3.1 sarveṣāṃ haviṣāṃ dvir dvir iḍāṃ samavadāya sādayati //
VārŚS, 1, 6, 6, 29.1 juhūpabhṛtor vasāhomahavanyāṃ samavattadhānyām ity upastīrya plakṣaśākhāyāṃ hṛdayam avadhāyāktayāvadyan manotāyai haviṣo 'vadīyamānasyānubrūhīti saṃpreṣyati //
VārŚS, 1, 7, 3, 12.0 ājyabhāgābhyāṃ pracaryaudanānāṃ sakṛt sakṛt samavadāya pracarati //
VārŚS, 1, 7, 4, 63.1 ekolmukaṃ catuṣpatha upasamādhāya puroḍāśānāṃ sakṛt sakṛt samavadāyāraṇyena palāśaparṇena madhyamena juhoty eṣa te rudra bhāga iti //
Āpastambadharmasūtra
ĀpDhS, 2, 17, 16.0 sarveṣu vṛtteṣu sarvataḥ samavadāya śeṣasya grāsāvarārghyaṃ prāśnīyād yathoktam //
Āpastambagṛhyasūtra
ĀpGS, 20, 4.1 yathoḍham udakāni pradāya trīn odanān kalpayitvāgnim abhy ānīyottarair upasparśayitvā uttarair yathāsvam odanebhyo hutvā sarvataḥ samavadāyottareṇa yajuṣāgniṃ sviṣṭakṛtam /
ĀpGS, 21, 9.0 bhuktavato 'nuvrajya pradakṣiṇīkṛtya dvaidhaṃ dakṣiṇāgrān darbhān saṃstīrya teṣūttarair apo dattvottarair dakṣiṇāpavargān piṇḍān dattvā pūrvavad uttarair apo dattvottarair upasthāyottarayodapātreṇa triḥ prasavyaṃ pariṣicya nyubjya pātrāṇy uttaraṃ yajur anavānaṃ tryavarārdhyam āvartayitvā prokṣya pātrāṇi dvandvam abhy udāhṛtya sarvataḥ samavadāyottareṇa yajuṣāśeṣasya grāsāvarārdhyaṃ prāśnīyāt //
Āpastambaśrautasūtra
ĀpŚS, 7, 23, 11.0 antarā yūpam āhavanīyaṃ ca dakṣiṇātihṛtya pañcahotrā ṣaḍḍhotrā vā dakṣiṇasyāṃ vediśroṇyām āsādya catasṛṣūpastṛṇīte juhūpabhṛtor vasāhomahavanyāṃ samavattadhānyām iti //
ĀpŚS, 7, 24, 8.0 tredhā medo 'vadyati dvibhāgaṃ srucos tṛtīyaṃ samavattadhānyām //
ĀpŚS, 7, 24, 10.1 samavattadhānyāṃ ṣaḍ ādyānīḍām avadyati vaniṣṭhuṃ saptamam /
ĀpŚS, 18, 6, 9.1 sārasvatasya vapayā pracarya samavadāyetareṣāṃ vapābhiḥ pracarati //
ĀpŚS, 19, 20, 3.1 saṃjñānīṃ pṛthaṅ nirupya sarvataḥ samavadāya sarvā devatā anudrutya saṃpreṣyati //
ĀpŚS, 20, 19, 2.1 pūrvau parivapyamahimānau hutvāśvatūparagomṛgāṇāṃ vapāḥ samavadāya saṃpreṣyati //
ĀpŚS, 20, 19, 4.1 samavadāyetareṣāṃ vapāḥ saṃpreṣyati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 3, 11.0 samavattadhānaṃ ca camasam //
Śatapathabrāhmaṇa
ŚBM, 1, 8, 1, 13.1 sa samavadāyeḍām /
ŚBM, 1, 8, 1, 17.1 atha hotuḥ pāṇau samavadyati /
ŚBM, 1, 8, 1, 17.2 samavattāmeva satīṃ tadenāṃ pratyakṣaṃ hotari śrayati tayātmañchṛtayā hotā yajamānāyāśiṣamāśāste tasmāddhotuḥ pāṇau samavadyati //
ŚBM, 1, 8, 1, 17.2 samavattāmeva satīṃ tadenāṃ pratyakṣaṃ hotari śrayati tayātmañchṛtayā hotā yajamānāyāśiṣamāśāste tasmāddhotuḥ pāṇau samavadyati //
ŚBM, 3, 8, 3, 13.2 juhvāṃ copabhṛti ca vasāhomahavanyāṃ samavattadhānyām atha hiraṇyaśakalāvavadadhāti juhvāṃ copabhṛti ca //
ŚBM, 3, 8, 3, 25.2 tat samavattadhānyām ānayati taddhṛdayam prāsyati jihvāṃ vakṣas tanima matasne vaniṣṭhum athopariṣṭād dvirājyasyābhighārayati //
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 35, 9.0 vaśāyāś ca samprayogo vākyāntareṇāvacchedanavidhānād viśasya samavattānīti vacanāt //
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 129.0 yathāgnaye samavadyaty evam evaitat //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 14, 27.0 udare samavattadhānīm //