Occurrences

Atharvaveda (Śaunaka)
Śatapathabrāhmaṇa
Ṛgveda

Atharvaveda (Śaunaka)
AVŚ, 4, 15, 12.1 apo niṣiñcann asuraḥ pitā naḥ śvasantu gargarā apāṃ varuṇāva nīcīr apaḥ sṛja /
Śatapathabrāhmaṇa
ŚBM, 10, 5, 5, 7.3 atha yan nyañcaṃ kūrmam upadadhāti nyañci paśuśīrṣāṇi nīcīr iṣṭakās tan nyaṅ cīyate /
Ṛgveda
ṚV, 1, 66, 10.1 sindhur na kṣodaḥ pra nīcīr ainon navanta gāvaḥ svar dṛśīke //
ṚV, 1, 72, 10.2 adha kṣaranti sindhavo na sṛṣṭāḥ pra nīcīr agne aruṣīr ajānan //
ṚV, 5, 44, 4.1 pra va ete suyujo yāmann iṣṭaye nīcīr amuṣmai yamya ṛtāvṛdhaḥ /
ṚV, 6, 17, 12.2 tāsām anu pravata indra panthām prārdayo nīcīr apasaḥ samudram //
ṚV, 9, 88, 6.2 vṛthā samudraṃ sindhavo na nīcīḥ sutāso abhi kalaśāṁ asṛgran //