Occurrences

Baudhāyanadharmasūtra
Vasiṣṭhadharmasūtra
Arthaśāstra
Avadānaśataka
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kūrmapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Hitopadeśa
Mṛgendraṭīkā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Rasaprakāśasudhākara
Rasaratnasamuccaya
Sarvāṅgasundarā
Āyurvedadīpikā
Mugdhāvabodhinī
Rasasaṃketakalikā
Uḍḍāmareśvaratantra

Baudhāyanadharmasūtra
BaudhDhS, 2, 2, 3.1 brahmasvanyāsāpaharaṇam //
Vasiṣṭhadharmasūtra
VasDhS, 1, 20.1 gurutalpaṃ surāpānaṃ bhrūṇahatyā brāhmaṇasuvarṇāpaharaṇaṃ patitasaṃyogaś ca //
Arthaśāstra
ArthaŚ, 1, 16, 34.1 bandhuratnāpaharaṇaṃ cārajñānaṃ parākramaḥ /
Avadānaśataka
AvŚat, 9, 2.6 tatas tābhyāṃ sarvasvāpaharaṇe bandhanikṣepaḥ kṛtaḥ //
Mahābhārata
MBh, 1, 176, 29.32 janāpaharaṇe yattāḥ pratihāryaḥ puro yayuḥ /
MBh, 3, 2, 9.1 draupadyā viprakarṣeṇa rājyāpaharaṇena ca /
MBh, 3, 59, 9.1 sa tad rājyāpaharaṇaṃ suhṛttyāgaṃ ca sarvaśaḥ /
MBh, 3, 154, 34.3 dattā kṛṣṇāpaharaṇe kālenādbhutakarmaṇā //
MBh, 5, 36, 27.2 kulānyakulatāṃ yānti nyāsāpaharaṇena ca //
MBh, 12, 301, 23.1 paritāpo 'paharaṇaṃ hrīnāśo 'nārjavaṃ tathā /
MBh, 12, 335, 65.1 tatastayor vadhenāśu vedāpaharaṇena ca /
Manusmṛti
ManuS, 9, 290.1 sītādravyāpaharaṇe śastrāṇām auṣadhasya ca /
ManuS, 11, 57.1 nikṣepasyāpaharaṇaṃ narāśvarajatasya ca /
ManuS, 11, 166.1 bhakṣyabhojyāpaharaṇe yānaśayyāsanasya ca /
Rāmāyaṇa
Rām, Bā, 62, 10.2 sarvaṃ surāṇāṃ karmaitat tapo'paharaṇaṃ mahat //
Rām, Bā, 63, 15.1 kopena sa mahātejās tapo'paharaṇe kṛte /
Rām, Su, 2, 15.1 sītāpaharaṇārthena rāvaṇena surakṣitām /
Rām, Su, 51, 22.1 śrutvā tad vacanaṃ krūram ātmāpaharaṇopamam /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 78.1 athāṅgāravatīṃ mūḍhāṃ pautrāpaharaṇaśravāt /
BKŚS, 10, 208.1 vegād iṣur ivāgatya prāṇāpaharaṇodyatam /
Daśakumāracarita
DKCar, 1, 4, 17.1 rājyaṃ sarvamasapatnaṃ śāsati caṇḍavarmaṇi dāruvarmā mātulāgrajanmanoḥ śāsanamatikramya pāradāryaparadravyāpaharaṇādiduṣkarma kurvāṇo manmathasamānasya bhavato lāvaṇyāttacittāṃ māmekadā vilokya kanyādūṣaṇadoṣaṃ dūrīkṛtya balātkāreṇa rantumudyuṅkte /
DKCar, 1, 5, 18.5 lāvaṇyajitamāro rājakumāra evāgadaṃkāro manmathajvarāpaharaṇe /
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
Kūrmapurāṇa
KūPur, 1, 22, 33.2 kaṇvasya darśanaṃ caiva mālāpaharaṇaṃ tathā //
KūPur, 2, 11, 17.1 paradravyāpaharaṇaṃ cauryād vātha balena vā /
KūPur, 2, 33, 4.1 bhakṣabhojyāpaharaṇe yānaśayyāsanasya ca /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 163.0 anatisṛṣṭagrahaṇaṃ nāma bālonmattapramattavṛddhadurbalānāṃ vittāpaharaṇam //
PABh zu PāśupSūtra, 1, 9, 164.0 anabhimatagrahaṇaṃ nāma kīṭabhramarapakṣipataṃgādīnām anabhipretadravyāpaharaṇam //
PABh zu PāśupSūtra, 4, 10, 21.0 prāṇāpaharaṇād vā asurāḥ prajāpatiputrā vijñeyāḥ //
Suśrutasaṃhitā
Su, Sū., 1, 8.8 rasāyanatantraṃ nāma vayaḥsthāpanam āyurmedhābalakaraṃ rogāpaharaṇasamarthaṃ ca /
Su, Cik., 1, 8.2 tadyathā apatarpaṇamālepaḥ pariṣeko 'bhyaṅgaḥ svedo vimlāpanam upanāhaḥ pācanaṃ visrāvaṇaṃ sneho vamanaṃ virecanaṃ chedanaṃ bhedanaṃ dāraṇaṃ lekhanameṣaṇamāharaṇaṃ vyadhanaṃ visrāvaṇaṃ sīvanaṃ saṃdhānaṃ pīḍanaṃ śoṇitāsthāpanaṃ nirvāpaṇamutkārikā kaṣāyo vartiḥ kalkaḥ sarpistailaṃ rasakriyāvacūrṇanaṃ vraṇadhūpanamutsādanamavasādanaṃ mṛdukarma dāruṇakarma kṣārakarmāgnikarma kṛṣṇakarma pāṇḍukarma pratisāraṇaṃ romasaṃjananaṃ lomāpaharaṇaṃ vastikarmottaravastikarma bandhaḥ pattradānaṃ kṛmighnaṃ bṛṃhaṇaṃ viṣaghnaṃ śirovirecanaṃ nasyaṃ kavaladhāraṇaṃ dhūmo madhu sarpir yantram āhāro rakṣāvidhānam iti //
Su, Cik., 12, 19.2 abhiṣyandāpaharaṇo lohāriṣṭo mahāguṇaḥ //
Tantrākhyāyikā
TAkhy, 2, 180.1 vairāgyāharaṇaṃ dhiyo 'paharaṇaṃ mithyāvikalpāspadaṃ paryāyo maraṇasya dainyavasatiḥ śaṅkānidhānaṃ param /
Viṣṇupurāṇa
ViPur, 1, 17, 67.2 nāśadāhāpaharaṇaṃ kutas tatraiva tiṣṭhati //
ViPur, 4, 3, 40.1 tataś ca pitṛrājyāpaharaṇād amarṣito haihayatālajaṅghādivadhāya pratijñām akarot //
Viṣṇusmṛti
ViSmṛ, 5, 85.1 puṣpaharitagulmavallīlatāparṇānām apaharaṇe pañcakṛṣṇalam //
ViSmṛ, 36, 3.1 brāhmaṇasya bhūmyapaharaṇaṃ nikṣepāpaharaṇaṃ suvarṇasteyasamam //
ViSmṛ, 36, 3.1 brāhmaṇasya bhūmyapaharaṇaṃ nikṣepāpaharaṇaṃ suvarṇasteyasamam //
ViSmṛ, 37, 8.1 parasvāpaharaṇam //
ViSmṛ, 52, 11.1 kārpāsakīṭajorṇādyapaharaṇe trirātraṃ payasā varteta //
ViSmṛ, 52, 12.1 dviśaphaikaśaphāpaharaṇe dvirātram upavaset //
ViSmṛ, 52, 13.1 pakṣigandhauṣadhirajjuvaidalānām apaharaṇe dinam upavaset //
Hitopadeśa
Hitop, 3, 97.1 svarājyaṃ vāsayed rājā paradeśāpaharaṇāt /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 9.1 tathāhi saddīkṣādinā brahmahatyādimahāpātakayogino 'py apetapātakatvaṃ dṛṣṭam ity ato viṣasya māraṇātmakaśaktyapaharaṇavat pāśānāṃ bandhakatvavyapagamaḥ siddhaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 28.2, 4.0 jarāpaharaṇaṃ krodhaśokabhayadainyerṣyāsūyāmātsaryakāmādayaḥ heturuktaścikitsakaiḥ abhiprāyārtham rasasaṃcārād vividhavarṇam svabalotkarṣāt raukṣyālpasnehādayaḥ trasaratantujātam //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 66.2, 34.0 ādigrahaṇād rājyāpaharaṇādi //
Rasaprakāśasudhākara
RPSudh, 1, 29.3 tasmāddoṣāpaharaṇaṃ kartavyaṃ bhiṣaguttamaiḥ //
Rasaratnasamuccaya
RRS, 16, 138.2 gulmaplīhavināśanaṃ grahaṇikāvidhvaṃsanaṃ sraṃsanaṃ vātagranthimahodarāpaharaṇaṃ kravyādanāmā rasaḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 112.2, 1.0 svarbhānor amṛtāpaharaṇāparādhena kaṇṭhācchinnādye 'mṛtasya bindavo dharitryāṃ patitās te laśunatvaṃ prāptāḥ yato 'smāddhetor daityadehotthaṃ laśunam ato dvijā na bhakṣayanti sākṣāccāmṛtasambhūtatvāddhetor asau rasono rasāyanaṃ grāmaṇīḥ śreṣṭhaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 18.1, 5.0 tasyāpahartāra iti ārogyasyāpahartāraḥ idam eva ca rogāṇām ārogyāpaharaṇaṃ yad anarthalābhaḥ na punar utpanno rogaḥ paścād ārogyam apaharati bhāvābhāvayoḥ parasparābhāvātmakatvāt //
ĀVDīp zu Ca, Sū., 1, 18.1, 6.0 śreyaso jīvitasya ceti śreyovajjīvitaṃ hitatvena sukhatvena cārthe daśamahāmūlīye vakṣyamāṇaṃ tasya jīvitasyāpahartāra iti yojanīyam aśreyojīvitamahitatvena duḥkhahetutayā cānupādeyam iti kṛtvā tadapaharaṇamiha noktam //
Mugdhāvabodhinī
MuA zu RHT, 2, 6.2, 10.0 eṣāmapaharaṇaṃ kāryamiti bhāvaḥ //
MuA zu RHT, 2, 6.2, 14.0 tridoṣāpaharaṇaṃ mūrchanaṃ cāha gṛhakanyetyādi //
Rasasaṃketakalikā
RSK, 4, 76.2 gulmaplīhavināśano bahurujāṃ vidhvaṃsanaḥ sraṃsano vātagranthimahodarāpaharaṇaḥ kravyādanāmā rasaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 12, 46.5 iti sarvaviṣāpaharaṇamantraḥ /