Occurrences

Pāraskaragṛhyasūtra
Śatapathabrāhmaṇa
Aṣṭādhyāyī
Mahābhārata
Manusmṛti
Kātyāyanasmṛti
Kāvyālaṃkāra
Nāradasmṛti
Viṣṇupurāṇa
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Mṛgendraṭīkā
Tantrāloka

Pāraskaragṛhyasūtra
PārGS, 3, 14, 15.0 yātvādhvānaṃ vimucya rathaṃ yavasodake dāpayed eṣa u ha vāhanasyāpahnava iti śruteḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 8, 2, 9.2 chandāṃsi vā anuyājāś chandāṃsyevaitatsaṃtarpayati tasmādanuyājānyajati tasmād yena vāhanena dhāvayet tadvimucya brūyāt pāyayatainat suhitaṃ kurutety eṣa u vāhanasyāpahnavaḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 3, 44.0 apahnave jñaḥ //
Mahābhārata
MBh, 3, 291, 4.1 bālenāpi satā mohād bhṛśaṃ sāpahnavānyapi /
MBh, 5, 66, 3.1 sāpahnavaṃ pāṇḍaveṣu pāṇḍavānāṃ susaṃmatam /
MBh, 6, 61, 19.2 sāpahnavāḥ sadaivāsan pāṇḍavāḥ pāṇḍupūrvaja /
Manusmṛti
ManuS, 8, 52.1 apahnave 'dhamarṇasya dehīty uktasya saṃsadi /
ManuS, 8, 139.2 apahnave taddviguṇaṃ tan manor anuśāsanam //
Kātyāyanasmṛti
KātySmṛ, 1, 416.1 dattasyāpahnavo yatra pramāṇaṃ tatra kalpayet /
Kāvyālaṃkāra
KāvyAl, 3, 21.2 bhūtārthāpahnavādasyāḥ kriyate cābhidhā yathā //
Nāradasmṛti
NāSmṛ, 1, 2, 26.1 abhiyukto 'bhiyogasya yadi kuryād apahnavam /
NāSmṛ, 1, 2, 30.2 nyāsasyāpahnave caiva divyā sambhavati kriyā //
NāSmṛ, 2, 1, 220.2 eṣa eva vidhir dṛṣṭaḥ sarvārthāpahnaveṣu ca //
Viṣṇupurāṇa
ViPur, 5, 20, 86.1 sāpahnavaṃ mama mano yad etattvayi jāyate /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 32.1, 1.10 kiṃca svātmānubhavāpahnavaścittasyānyatve prāpnoti /
Bhāgavatapurāṇa
BhāgPur, 4, 22, 31.2 tadrodhaṃ kavayaḥ prāhurātmāpahnavamātmanaḥ //
BhāgPur, 4, 22, 33.1 arthendriyārthābhidhyānaṃ sarvārthāpahnavo nṛṇām /
Bhāratamañjarī
BhāMañj, 1, 267.1 sā tvapahnavavailakṣyakopakampākulā satī /
BhāMañj, 1, 269.1 nārhasyapahnavaṃ kartuṃ jānannapi mahāmatiḥ /
BhāMañj, 1, 276.2 hasantyapahnavārambhe tataḥ ko 'nyo gatatrapaḥ //
Kathāsaritsāgara
KSS, 2, 2, 92.1 jñātaṃ mayā te hṛdayaṃ sakhe māpahnavaṃ kṛthāḥ /
KSS, 2, 5, 156.1 evaṃ sāpahnavāḥ sarve vaṇikputrāḥ krameṇa te /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 6.0 na khalu vayaṃ pratyakṣetarapramāṇāpahnavapravṛttadurācāracārvākavadasaṃbhavam eva devatāyāḥ pratipadyāmahe //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 1.1 pramāṇaprameyavyavahārāṅgīkaraṇe sati advaitahānir ataḥ svābhyupagamavirodhaḥ tadapahnave tu niṣpramāṇakatvam kiṃca bhogasāmyam avimokṣaś cātmavādibhir anabhyupagatau doṣau prasajyete //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 5.0 satyaṃ kenacit kriyamāṇatvaṃ dehasya na dṛṣṭam iti kartṛdarśanāpahnavo na yuktaḥ tasyānumeyatvena darśanāviṣayatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 1.0 sakalalokaprasiddhasmṛtyapahnavas tāvan na śakyaḥ smṛtiś caivam upapadyate dehasyāsakṛtpariṇāmitve'pi ekasvabhāvas tadanyas tadarthasaṃnidhau tattajjñānasyānya evānubhavitā sa evānusaṃdhātā syāditi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 10.2, 4.0 tadapahnave ca prathamasṛṣṭir api neṣṭā //
Tantrāloka
TĀ, 1, 56.1 sarvāpahnavahevākadharmāpyevaṃ hi vartate /