Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Rasārṇava
Rājanighaṇṭu
Haṃsadūta
Kokilasaṃdeśa

Carakasaṃhitā
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Mahābhārata
MBh, 1, 58, 11.1 athemāṃ sāgarāpāṅgāṃ gāṃ gajendragatākhilām /
MBh, 1, 65, 13.12 bhaje tvām āyatāpāṅge bhaktaṃ bhajitum arhasi /
MBh, 1, 67, 28.2 ya imāṃ sāgarāpāṅgāṃ kṛtsnāṃ bhokṣyati medinīm //
MBh, 1, 84, 21.2 havirgandhaṃ deśikaṃ yajñabhūmer dhūmāpāṅgaṃ pratigṛhya pratītaḥ //
MBh, 1, 104, 9.7 ayam asmyasitāpāṅge brūhi kiṃ karavāṇi te /
MBh, 1, 161, 7.1 sādhu mām asitāpāṅge kāmārtaṃ mattakāśini /
MBh, 1, 161, 12.1 bhaktaṃ mām asitāpāṅge na parityaktum arhasi /
MBh, 3, 107, 8.2 cakorair asitāpāṅgais tathā putrapriyair api //
MBh, 3, 150, 20.1 hariṇaiś cañcalāpāṅgair hariṇīsahitair vane /
MBh, 8, 30, 22.1 manaḥśilojjvalāpāṅgā gauryas trikakudāñjanāḥ /
MBh, 14, 82, 2.2 mama vā cañcalāpāṅge kaccit tvaṃ śubham icchasi //
Rāmāyaṇa
Rām, Su, 21, 16.2 na vāti smāyatāpāṅge kiṃ tvaṃ tasya na tiṣṭhasi //
Rām, Su, 40, 7.2 saṃvādam asitāpāṅge tvayā kiṃ kṛtavān ayam //
Amarakośa
AKośa, 2, 359.1 apāṅgau netrayorantau kaṭākṣo 'pāṅgadarśane /
AKośa, 2, 359.1 apāṅgau netrayorantau kaṭākṣo 'pāṅgadarśane /
AKośa, 2, 505.1 apāṅgadeśo niryāṇaṃ karṇamūlaṃ tu cūlikā /
Amaruśataka
AmaruŚ, 1, 19.2 dampatyoḥ śanakairapāṅgavalanān miśrībhavaccakṣuṣor bhagno mānakaliḥ sahāsarabhasaṃ vyāsaktakaṇṭhagraham //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 24, 9.1 kṛtvāpāṅge tato dvāraṃ snehaṃ pātre nigālayet /
AHS, Sū., 27, 12.1 uro'pāṅgalalāṭasthā unmāde 'pasmṛtau punaḥ /
AHS, Sū., 29, 61.4 muttolīṃ meḍhragrīvādau yuñjyāccīnam apāṅgayoḥ /
AHS, Śār., 3, 30.1 dve dve apāṅgayor dve ca tāsāṃ ṣaḍ iti varjayet /
AHS, Śār., 4, 31.1 netrayor bāhyato 'pāṅgau bhruvoḥ pucchāntayoradhaḥ /
AHS, Śār., 4, 41.2 kūrcakūrcaśiro'pāṅgakṣiprotkṣepāṃsavastayaḥ //
AHS, Śār., 4, 46.2 apastambhāvapāṅgau ca dhamanīsthaṃ na taiḥ smṛtam //
AHS, Śār., 4, 57.1 phaṇāvapāṅgau vidhure nīle manye kṛkāṭike /
AHS, Utt., 10, 8.2 apāṅge vā kanīne vā kaṇḍūṣāpakṣmapoṭavān //
AHS, Utt., 11, 16.1 apāṅgam īkṣamāṇasya vṛddhe 'rmaṇi kanīnakāt /
AHS, Utt., 11, 19.2 vṛddhe 'rmaṇi tathāpāṅgāt paśyato 'sya kanīnakam //
AHS, Utt., 14, 11.2 kṛṣṇād ardhāṅgulaṃ muktvā tathārdhārdham apāṅgataḥ //
AHS, Utt., 25, 15.1 kṛcchrasādhyo 'kṣidaśananāsikāpāṅganābhiṣu /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 304.2 mām āliṅgad apāṅgena sānaṅgābhyaṅgacāruṇā //
BKŚS, 20, 141.1 kṛṣṇāṅgaśyāmatuṅgāṅgas tāmrāpāṅgāyatekṣaṇaḥ /
Daśakumāracarita
DKCar, 1, 5, 7.2 no cedabjabhūrevaṃvidho nirmāṇanipuṇo yadi syāttarhi tatsamānalāvaṇyāmanyāṃ taruṇīṃ kiṃ na karoti iti savismayānurāgaṃ vilokayatastasya samakṣaṃ sthātuṃ lajjitā satī kiṃcit sakhījanāntaritagātrā tannayanābhimukhaiḥ kiṃcid ākuñcitabhrūlatair apāṅgavīkṣitair ātmanaḥ kuraṅgasyānāyamānalāvaṇyaṃ rājavāhanaṃ vilokayantyatiṣṭhat //
DKCar, 2, 2, 83.1 āsīnayoścāvayormāmevāpagamya sā nīlotpalamayamivāpāṅgadāmāṅge mama muñcantī taṃ janamapatrapayādhomukhaṃ vyadhatta //
DKCar, 2, 2, 202.1 nṛtyotthitā ca sā siddhilābhaśobhinī kiṃ vilāsāt kimabhilāṣāt kimakasmādeva vā na jāne asakṛn māṃ sakhībhirapyanupalakṣitenāpāṅgaprekṣitena savibhramārecitabhrūlatam abhivīkṣya sāpadeśaṃ ca kiṃcid āviṣkṛtadaśanacandrikaṃ smitvā lokalocanamānasānuyātā prātiṣṭhata //
DKCar, 2, 3, 123.1 athāham āvirbhūya vivṛtadīpabhājanaḥ bhāmini nanu bahvaparāddhaṃ bhavatyā cittajanmano yadamuṣya jīvitabhūtā ratirākṛtyā kadarthitā dhanuryaṣṭirbhrūlatābhyām bhramaramālāmayī jyā nīlālakadyutibhiḥ astrāṇyapāṅgavīkṣitavṛṣṭibhiḥ mahārajanarañjitadhvajapaṭāṃśukaṃ dantacchadamayūkhajālaiḥ prathamasuhṛnmalayamārutaḥ parimalapaṭīyasā niḥśvāsapavanena parabhṛto 'timañjulaiḥ pralāpaiḥ puṣpamayī patākā bhujayaṣṭibhyām digvijayārambhapūrṇakumbhamithunam urojakumbhayugalena krījāsaro nābimamḍalena saṃnāhyarathaḥ śroṇimaṇḍalena bhavanaratnatoraṇastambhayugalam ūruyugalena līlākarṇakisalayaṃ caraṇatalaprabhābhiḥ //
DKCar, 2, 3, 126.1 tatprasīda sundari jīvaya māṃ jīvanauṣadhibhir avāpāṅgair anaṅgabhujaṅgadaṣṭam ity āśliṣṭavān //
DKCar, 2, 5, 15.1 sāpi kimapyutkampinā romodbhedavatā vāmapārśvena sukhāyamānena mandamandajṛmbhikārambhamantharāṅgī tvaṅgadagrapakṣmaṇoś cakṣuṣor alasatāntatārakeṇānatipakvanidrākaṣāyitāpāṅgaparabhāgena yugaleneṣadunmiṣantī trāsavismayaharṣarāgaśaṅkāvilāsavibhramavyavahitāni vrīḍāntarāṇi kāni kānyapi kāmenādbhutānubhāvenāvasthāntarāṇi kāryamāṇā parijanaprabodhanodyatāṃ giraṃ kāmāvegaparavaśaṃ hṛdayamaṅgāni ca sādhvasāyāsasaṃbadhyamānasvedapulakāni kathaṃ kathamapi nigṛhya saspṛheṇa madhurakūṇitatribhāgena mandamandapracāritena cakṣuṣā madaṅgāni nirvarṇya dūrotsarpitapūrvakāyāpi tasmin eva śayane sacakitamaśayiṣṭa //
DKCar, 2, 6, 55.1 candrasenādibhiśca priyasakhībhiḥ saha vihṛtya vihṛtānte cābhivandya devīṃ manasā me sānurāgeṇeva parijanenānugamyamānā kuvalayaśaramiva kusumaśarasya mayyapāṅgaṃ samarpayantī sāpadeśam asakṛdāvartyamānavadanacandramaṇḍalatayā svahṛdayamiva matsamīpe preritaṃ pratinivṛttaṃ na vetyālokayantī saha sakhībhiḥ kumārīpuramagamat //
Harṣacarita
Harṣacarita, 1, 30.1 sarveṣu ca teṣu śāpabhayapratipannamauneṣu muniṣvanyālāpalīlayā cāvadhīrayati kamalasambhave bhagavatī kumārī kiṃcidunmuktabālabhāve bhūṣitanavayauvane vayasi vartamānā gṛhītacāmarapracaladbhujalatā pitāmahamupavījayantī nirbhartsanatāḍanajātarāgābhyām iva svabhāvāruṇābhyāṃ pādapallavābhyāṃ samudbhāsamānā śiṣyadvayeneva padakramamukhareṇa nūpurayugalena vācālitacaraṇayugalā dharmanagaratoraṇastambhavibhramaṃ bibhrāṇā jaṅghādvitayam salīlam utkalahaṃsakulakalālāpapralāpini mekhalādāmni vinyastavāmahastakisalayā vidvanmānasanivāsalagnena guṇakalāpenevāṃsāvalambinā brahmasūtreṇa pavitrīkṛtakāyā bhāsvanmadhyanāyakam anekamuktānuyātam apavargamārgam iva hāramudvahantī vadanapraviṣṭasarvavidyālaktakaraseneva pāṭalena sphuratā daśanacchadena virājamānā saṃkrāntakamalāsanakṛṣṇājinapratimāṃ madhuragītākarṇanāvatīrṇaśaśihariṇāmiva kapolasthalīṃ dadhānā tiryaksāvajñam unnamitaikabhrūlatā śrotramekaṃ visvaraśravaṇakaluṣitaṃ prakṣālayantīvāpāṅganirgatena locanāśrujalapravāheṇetaraśravaṇena ca vikasitasitasindhuvāramañjarījuṣā hasateva prakaṭitavidyāmadā śrutipraṇayibhiḥ praṇavairiva karṇāvataṃsakusumamadhukarakulair apāsyamānā sūkṣmavimalena prajñāpratānenevāṃśukenāchāditaśarīrā vāṅmayamiva nirmalaṃ dikṣu daśanajyotsnālokaṃ vikirantī devī sarasvatī śrutvā jahāsa //
Kirātārjunīya
Kir, 11, 4.1 viśadabhrūyugacchannavalitāpāṅgalocanaḥ /
Kumārasaṃbhava
KumSaṃ, 3, 70.1 sa dakṣiṇāpāṅganiviṣṭamuṣṭiṃ natāṃsam ākuñcitasavyapādam /
KumSaṃ, 5, 21.2 apāṅgayoḥ kevalam asya dīrghayoḥ śanaiḥ śanaiḥ śyāmikayā kṛtaṃ padam //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 123.2 kim apāṅgam aparyāptam asmin karmaṇi manyase //
Matsyapurāṇa
MPur, 38, 22.2 havirgandhair darśitāṃ yajñabhūmiṃ dhūmāpāṅgaṃ parigṛhya pratītām //
Meghadūta
Megh, Pūrvameghaḥ, 24.2 śuklāpāṅgaiḥ sajalanayanaiḥ svāgatīkṛtya kekāḥ pratudyātaḥ katham api bhavān gantum āśu vyavasyet //
Megh, Pūrvameghaḥ, 29.2 vidyuddāmasphuritacakitais tatra paurāṅganānāṃ lolāpāṅgair yadi na ramase locanair vañcito 'si //
Megh, Pūrvameghaḥ, 48.2 dhautāpāṅgaṃ haraśaśirucā pāvakes taṃ mayūraṃ paścād adrigrahaṇagurubhir garjitair nartayethāḥ //
Megh, Uttarameghaḥ, 35.1 ruddhāpāṅgaprasaram alakair añjanasnehaśūnyaṃ pratyādeśād api ca madhuno vismṛtabhrūvilāsam /
Suśrutasaṃhitā
Su, Sū., 16, 23.1 teṣāmapāṅgadeśe tu kuryāt pracchānam eva tu /
Su, Sū., 18, 18.1 tatra kośam aṅguṣṭhāṅguliparvasu vidadhyāt dāma saṃbādhe 'ṅge sandhikūrcakabhrūstanāntaratalakarṇeṣu svastikam anuvellitaṃ tu śākhāsu grīvāmeḍhrayoḥ pratolīṃ vṛtte 'ṅge maṇḍalam aṅguṣṭhāṅgulimeḍhrāgreṣu sthagikāṃ yamalavraṇayor yamakaṃ hanuśaṅkhagaṇḍeṣu khaṭvām apāṅgayoścīnaṃ pṛṣṭhodaroraḥsu vibandhaṃ mūrdhani vitānaṃ cibukanāsauṣṭhāṃsabastiṣu gophaṇāṃ jatruṇa ūrdhvaṃ pañcāṅgīmiti yo vā yasmin śarīrapradeśe suniviṣṭo bhavati taṃ tasmin vidadhyāt //
Su, Sū., 23, 6.1 akṣidantanāsāpāṅgaśrotranābhijaṭharasevanīnitambapārśvakukṣivakṣaḥkakṣāstanasaṃdhibhāgagatāḥ saphenapūyaraktānilavāhino 'ntaḥśalyāś ca duścikitsyāḥ adhobhāgāś cordhvabhāganirvāhiṇo romāntopanakhamarmajaṅghāsthisaṃśritāś ca bhagandaram api cāntarmukhaṃ sevanīkuṭakāsthisaṃśritam //
Su, Sū., 35, 12.3 tatra svair aṅgulaiḥ pādāṅguṣṭhapradeśinyau dvyaṅgulāyate pradeśinyāstu madhyamānāmikākaniṣṭhikā yathottaraṃ pañcamabhāgahīnāḥ caturaṅgulāyate pañcāṅgulavistṛte prapadapādatale pañcacaturaṅgulāyatavistṛtā pārṣṇiḥ caturdaśāṅgulāyataḥ pādaḥ caturdaśāṅgulapariṇāhāni pādagulphajaṅghājānumadhyāni aṣṭādaśāṅgulā jaṅghā jānūpariṣṭāc ca dvātriṃśadaṅgulamevaṃ pañcāśat jaṅghāyāmasamāvūrū dvyaṅgulāni vṛṣaṇacibukadaśananāsāpuṭabhāgakarṇamūlanayanāntarāṇi caturaṅgulāni mehanavadanāntaranāsākarṇalalāṭagrīvocchrāyadṛṣṭyantarāṇi dvādaśāṅgulāni bhagavistāramehananābhihṛdayagrīvāstanāntaramukhāyāmamaṇibandhaprakoṣṭhasthaulyāni indravastipariṇāhāṃsapīṭhakūrparāntarāyāmaḥ ṣoḍaśāṅgulaḥ caturviṃśatyaṅgulo hastaḥ dvātriṃśadaṅgulaparimāṇau bhujau dvātriṃśatpariṇāhāvūrū maṇibandhakūrparāntaraṃ ṣoḍaśāṅgulaṃ talaṃ ṣaṭcaturaṅgulāyāmavistāram aṅguṣṭhamūlapradeśinīśravaṇāpāṅgāntaramadhyamāṅgulyau pañcāṅgule ardhapañcāṅgule pradeśinyanāmike sārdhatryaṅgulau kaniṣṭhāṅguṣṭhau caturviṃśativistārapariṇāhaṃ mukhagrīvaṃ tribhāgāṅgulavistārā nāsāpuṭamaryādā nayanatribhāgapariṇāhā tārakā navamastārakāṃśo dṛṣṭiḥ keśāntamastakāntaramekādaśāṅgulaṃ mastakādavaṭukeśānto daśāṅgulaḥ karṇāvaṭvantaraṃ caturdaśāṅgulaṃ puruṣoraḥpramāṇavistīrṇā strīśroṇiḥ aṣṭādaśāṅgulavistāramuraḥ tatpramāṇā puruṣasya kaṭī saviṃśamaṅgulaśataṃ puruṣāyāma iti //
Su, Śār., 6, 6.5 jatruṇa ūrdhvaṃ catasro dhamanyo 'ṣṭau mātṛkā dve kṛkāṭike dve vidhure dve phaṇe dvāvapāṅgau dvāvāvartau dvāvutkṣepau dvau śaṅkhāvekā sthapanī pañca sīmantāścatvāri śṛṅgāṭakānyeko 'dhipatir iti //
Su, Śār., 6, 7.1 tatra talahṛdayendrabastigudastanarohitāni māṃsamarmāṇi nīladhamanīmātṛkāśṛṅgāṭakāpāṅgasthapanīphaṇastanamūlāpalāpāpastambhahṛdayanābhipārśvasandhibṛhatīlohitākṣorvyaḥ sirāmarmāṇi āṇīviṭapakakṣadharakūrcakūrcaśirobastikṣiprāṃsavidhurotkṣepāḥ snāyumarmāṇi kaṭīkataruṇanitambāṃsaphalakaśaṅkhāstvasthimarmāṇi jānukūrparasīmantādhipatigulphamaṇibandhakukundarāvartakṛkāṭikāś ceti sandhimarmāṇi //
Su, Śār., 6, 13.1 aṃsāṃsaphalakāpāṅgā nīle manye phaṇau tathā /
Su, Śār., 6, 27.1 ata ūrdhvam ūrdhvajatrugatāni vyākhyāsyāmastatra kaṇṭhanāḍīmubhayataścatasro dhamanyo dve nīle dve ca manye vyatyāsena tatra mūkatā svaravaikṛtam arasagrāhitā ca grīvāyām ubhayataścatasraḥ sirā mātṛkās tatra sadyomaraṇaṃ śirogrīvayoḥ saṃdhāne kṛkāṭike tatra calamūrdhatā karṇapṛṣṭhato 'dhaḥsaṃśrite vidhure tatra bādhiryaṃ ghrāṇamārgamubhayataḥ srotomārgapratibaddhe abhyantarataḥ phaṇe tatra gandhājñānaṃ bhrūpucchāntayor adho 'kṣṇor bāhyato 'pāṅgau tatrāndhyaṃ dṛṣṭyupaghāto vā bhruvor upari nimnayor āvartau tatrāpyāndhyaṃ dṛṣṭyupaghāto vā bhruvoḥ pucchāntayor upari karṇalalāṭayor madhye śaṅkhau tatra sadyomaraṇaṃ śaṅkhayor upari keśānta utkṣepau tatra saśalyo jīvati pākāt patitaśalyo vā noddhṛtaśalyo bhruvor madhye sthapanī tatrotkṣepavat pañca sandhayaḥ śirasi vibhaktāḥ sīmantā nāma tatronmādabhayacittanāśair maraṇaṃ ghrāṇaśrotrākṣijihvāsaṃtarpaṇīnāṃ sirāṇāṃ madhye sirāsannipātaḥ śṛṅgāṭakāni tāni catvāri marmāṇi tatrāpi sadyomaraṇaṃ mastakābhyantarata upariṣṭāt sirāsaṃdhisannipāto romāvarto 'dhipatiḥ tatrāpi sadya eva /
Su, Śār., 7, 22.3 catuḥṣaṣṭisirāśataṃ jatruṇa ūrdhvaṃ bhavati tatra ṣaṭpañcāśacchirodharāyāṃ tāsāmaṣṭau catasraśca marmasaṃjñāḥ pariharet dve kṛkāṭikayoḥ dve vidhurayoḥ evaṃ grīvāyāṃ ṣoḍaśāvyadhyāḥ hanvor ubhayato 'ṣṭāvaṣṭau tāsāṃ tu sandhidhamanyau dve dve pariharet ṣaṭtriṃśajjihvāyāṃ tāsāmadhaḥ ṣoḍaśāśastrakṛtyāḥ rasavahe dve vāgvahe ca dve dvirdvādaśa nāsāyāṃ tāsām aupanāsikyaścatasraḥ pariharet tāsām eva ca tālunyekāṃ mṛdāvuddeśe aṣṭatriṃśad ubhayor netrayoḥ tāsāmekāmapāṅgayoḥ pariharet karṇayor daśa tāsāṃ śabdavāhinīmekaikāṃ pariharet nāsānetragatāstu lalāṭe ṣaṣṭiḥ tāsāṃ keśāntānugatāścatasraḥ āvartayor ekaikā sthapanyāṃ caikā parihartavyā śaṅkhayor daśa tāsāṃ śaṅkhasandhigatāmekaikāṃ pariharet dvādaśa mūrdhni tāsāmutkṣepayor dve pariharet sīmanteṣvekaikām ekāmadhipatāviti evamaśastrakṛtyāḥ pañcāśajjatruṇa ūrdhvam iti //
Su, Śār., 8, 17.0 tatra pādadāhapādaharṣāvabāhukacippavisarpavātaśoṇitavātakaṇṭakavicarcikāpādadārīprabhṛtiṣu kṣipramarmaṇa upariṣṭād dvyaṅgule vrīhimukhena sirāṃ vidhyet ślīpade taccikitsite yathā vakṣyate kroṣṭukaśiraḥkhañjapaṅgulavātavedanāsu jaṅghāyāṃ gulphasyopari caturaṅgule apacyāmindrabasteradhastād dvyaṅgule jānusandheruparyadho vā caturaṅgule gṛdhrasyām ūrumūlasaṃśritāṃ galagaṇḍe etenetarasakthi bāhū ca vyākhyātau viśeṣatastu vāmabāhau kūrparasandherabhyantarato bāhumadhye plīhni kaniṣṭhikānāmikayor madhye vā evaṃ dakṣiṇabāhau yakṛddālye etām eva ca kāsaśvāsayor apyādiśanti gṛdhrasyām iva viśvācyāṃ śroṇiṃ prati samantād dvyaṅgule pravāhikāyāṃ śūlinyāṃ parivartikopadaṃśaśūkadoṣaśukravyāpatsu meḍhramadhye vāmapārśve kakṣāstanayor antare 'ntarvidradhau pārśvaśūle ca bāhuśoṣāvabāhukayor apyeke vadantyaṃsayor antare trikasandhimadhyagatāṃ tṛtīyake adhaḥskandhasandhigatām anyatarapārśvasaṃsthitāṃ caturthake hanusandhimadhyagatām apasmāre śaṅkhakeśāntasandhigatāmuro'pāṅgalalāṭeṣu conmāde jihvārogeṣvadhojihvāyāṃ dantavyādhiṣu ca tāluni tālavyeṣu karṇayor upari samantāt karṇaśūle tadrogeṣu ca gandhāgrahaṇe nāsārogeṣu ca nāsāgre timirākṣipākaprabhṛtiṣv akṣyāmayeṣūpanāsike lālāṭyām apāṅgyāṃ vā etā eva ca śirorogādhimanthaprabhṛtiṣu rogeṣviti //
Su, Utt., 1, 16.3 tataḥ kanīnakagataḥ ṣaṣṭhaścāpāṅgagaḥ smṛtaḥ //
Su, Utt., 15, 5.1 apāṅgaṃ prekṣamāṇasya baḍiśena samāhitaḥ /
Su, Utt., 16, 4.2 kanīnakāpāṅgasamaṃ samantādyavākṛti snigdhatanor narasya //
Su, Utt., 17, 58.1 matimān śuklabhāgau dvau kṛṣṇānmuktvā hyapāṅgataḥ /
Su, Utt., 17, 73.1 apāṅgāsannaviddhe tu śophaśūlāśruraktatāḥ /
Su, Utt., 18, 10.2 tataścāpāṅgataḥ snehaṃ srāvayitvākṣi śodhayet //
Su, Utt., 62, 33.1 uro'pāṅgalalāṭeṣu sirāścāsya vimokṣayet /
Bhāgavatapurāṇa
BhāgPur, 1, 16, 34.1 brahmādayo bahutithaṃ yadapāṅgamokṣakāmāstapaḥ samacaran bhagavatprapannāḥ /
BhāgPur, 2, 1, 31.2 hāso janonmādakarī ca māyā durantasargo yadapāṅgamokṣaḥ //
BhāgPur, 3, 19, 1.3 prahasya premagarbheṇa tad apāṅgena so 'grahīt //
BhāgPur, 3, 21, 27.1 ātmajām asitāpāṅgīṃ vayaḥśīlaguṇānvitām /
BhāgPur, 3, 21, 46.2 nātikṣāmaṃ bhagavataḥ snigdhāpāṅgāvalokanāt /
BhāgPur, 3, 23, 33.1 sudatā subhruvā ślakṣṇasnigdhāpāṅgena cakṣuṣā /
BhāgPur, 4, 24, 47.1 prītiprahasitāpāṅgamalakai rūpaśobhitam /
BhāgPur, 4, 25, 25.2 snigdhenāpāṅgapuṅkhena spṛṣṭaḥ premodbhramadbhruvā //
BhāgPur, 4, 25, 30.1 yadeṣa māpāṅgavikhaṇḍitendriyaṃ savrīḍabhāvasmitavibhramadbhruvā /
Bhāratamañjarī
BhāMañj, 1, 545.2 lajjāmukulitāpāṅgasācīkṛtavilocanā //
Garuḍapurāṇa
GarPur, 1, 111, 9.2 kintu vai vanitāpāṅgabhaṅgilolaṃ hi jīvitam //
Gītagovinda
GītGov, 3, 23.1 bhrūpallavam dhanuḥ apāṅgataraṅgitāni bāṇāḥ guṇaḥ śravaṇapāliḥ iti smareṇa /
GītGov, 11, 56.1 atikramya apāṅgam śravaṇapathaparyantagamanaprayāsena iva akṣṇoḥ taralataratāram patitayoḥ /
Rasārṇava
RArṇ, 18, 225.1 apāṅgarāgasampannā surūpā madavihvalā /
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 35.1 apāṅgo netraparyanto nayanopānta ityapi /
Haṃsadūta
Haṃsadūta, 1, 37.1 ayaṃ līlāpāṅgasnapitapuravīthīparisaro navāśokottaṃsaścalati purataḥ kaṃsavijayī /
Haṃsadūta, 1, 39.1 vilajjaṃ mā rodīr iha sakhi punaryāsyati haris tavāpāṅgakrīḍānibiḍaparicaryāgrahilatām /
Kokilasaṃdeśa
KokSam, 1, 19.2 utthāsyanti bhramarataruṇāḥ siktadehā marandair udyānaśrīprahitasajalāpāṅgabhaṅgānukārāḥ //
KokSam, 1, 30.2 vītasvedāstava viharataḥ pakṣapālīsamīrair ākhinnabhrūvalanam alasairarcayiṣyantyapāṅgaiḥ //
KokSam, 1, 38.2 santu trasyannijanijavadhūdorlatāliṅgitānāṃ yūnām ārdrasmitasahacarās tvayyapāṅgānuṣaṅgāḥ //
KokSam, 1, 55.2 drakṣyasy anvaksaphalanayanaṃ tāṇḍavānīndumauler lāsyakrīḍālalitagirijāpāṅgasaṃbhāvitāni //
KokSam, 1, 85.1 dvāropāntasthitikṛdaṇimāpāṅgadattehitārthair āśāpālairnibiḍitabahiḥprāṅgaṇaṃ sevamānaiḥ /
KokSam, 2, 2.2 harmye yasyāṃ hariṇanayanāḥ kurvate 'smin kalaṅkaṃ dṛṣṭvā serṣyā iva kuvalayādhyeyaśobhairapāṅgaiḥ //
KokSam, 2, 26.1 yatrāpāṅgadyutikavacite kiṃcidutsārya keśān dattaḥ premṇā dinamanu mayā dīrghikāraktapadmaḥ /
KokSam, 2, 48.2 bhūyobhūyaḥ kathaya kathayetyālapantyaśrumiśraiḥ prītismerair madiranayanā mānayiṣyatyapāṅgaiḥ //
KokSam, 2, 63.2 sācīkṛtya sphuradadharayā caṇḍi vaktraṃ bhavatyā subhrūbhaṅgaḥ sajalakaṇikaḥ preṣito mayyapāṅgaḥ //