Occurrences

Vasiṣṭhadharmasūtra
Mahābhārata
Rāmāyaṇa
Nāradasmṛti
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Śyainikaśāstra
Dhanurveda
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Vasiṣṭhadharmasūtra
VasDhS, 15, 12.1 apātrasaṅkarād akṛtsnaṃ pātram ādāya dāso 'savarṇāputro vā bandhur asadṛśo vā guṇahīnaḥ savyena pādena pravṛttāgrān darbhāṃllohitān vopastīrya pūrṇapātram asmai ninayet //
Mahābhārata
MBh, 5, 33, 54.2 apātre pratipattiśca pātre cāpratipādanam //
MBh, 6, BhaGī 17, 22.1 adeśakāle yaddānam apātrebhyaśca dīyate /
MBh, 8, 24, 135.2 apātram asamarthaṃ ca dahanty astrāṇi bhārgava //
MBh, 8, 27, 20.2 apātradāne ye doṣās tān mohān nāvabudhyase //
MBh, 12, 37, 2.2 kiṃ ca pātram apātraṃ vā tanme brūhi pitāmaha //
MBh, 12, 37, 38.2 bhaved apātradoṣeṇa na me 'trāsti vicāraṇā //
MBh, 12, 71, 4.2 dātā nāpātravarṣī syāt pragalbhaḥ syād aniṣṭhuraḥ //
MBh, 12, 296, 35.2 na śreyasā yokṣyati tādṛśe kṛtaṃ dharmapravaktāram apātradānāt //
Rāmāyaṇa
Rām, Ay, 94, 45.2 apātreṣu na te kaccit kośo gacchati rāghava //
Nāradasmṛti
NāSmṛ, 2, 4, 10.1 apātre pātram ity ukte kārye cādharmasaṃhite /
Viṣṇusmṛti
ViSmṛ, 3, 54.1 nāpātravarṣī syāt //
Yājñavalkyasmṛti
YāSmṛ, 1, 201.2 nāpātre viduṣā kiṃcid ātmanaḥ śreya icchatā //
Bhāratamañjarī
BhāMañj, 13, 1409.1 atha vidhyanugaṃ śrāddhaṃ pātrāpātrakramaṃ tathā /
Hitopadeśa
Hitop, 2, 156.12 durjanagamyā nāryaḥ prāyeṇāpātrabhṛd bhavati rājā /
Hitop, 3, 104.18 dātā nāpātravarṣī ca pragalbhaḥ syād aniṣṭhuraḥ //
Kathāsaritsāgara
KSS, 5, 1, 26.1 vidyeva kanyakā mohād apātre pratipāditā /
Śyainikaśāstra
Śyainikaśāstra, 2, 10.1 prakīrṇatā cāgrahaṇamapātre pratipādanam /
Dhanurveda
DhanV, 1, 172.2 apātram asamarthaṃ ca dahantyastrāṇi puruṣam //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 68.2 parantv ayam apātro 'tiduṣṭātmā iti niścayaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 51, 54.1 apātre viduṣā kiṃcinna deyaṃ bhūtimicchatā /