Occurrences

Pañcaviṃśabrāhmaṇa

Pañcaviṃśabrāhmaṇa
PB, 1, 5, 10.0 dīkṣāyai varṇena tapaso rūpeṇa manaso mahimnā vāco vibhūtyā prajāpatis tvā yunaktu prajābhyo 'pānāya //
PB, 1, 10, 6.0 dharuṇo 'sy apānāya tvāpānān jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 6.0 dharuṇo 'sy apānāya tvāpānān jinva savitṛprasūtā bṛhaspataye stuta //
PB, 2, 2, 2.0 praparīvartam āpnoti ya etayā stute saṃtatā viṣṭutiḥ prāṇo 'pāno vyānas ta ṛcas tān hiṅkāreṇa saṃtanoti //
PB, 5, 4, 2.0 apānena paścāt puccham upatiṣṭhante apānam eva taj jayanti //
PB, 5, 4, 2.0 apānena paścāt puccham upatiṣṭhante apānam eva taj jayanti //
PB, 5, 6, 14.0 tam ullikhet prāṇāya tvāpānāya tvā vyānāya tveti prāṇāpānavyānān eva tad āptvāvarundhate //
PB, 5, 6, 14.0 tam ullikhet prāṇāya tvāpānāya tvā vyānāya tveti prāṇāpānavyānān eva tad āptvāvarundhate //
PB, 6, 10, 5.0 apakrāntau vā etasya prāṇāpānau yasya jyog āmayati prāṇāpānau mitrāvaruṇau prāṇāpānāv evāsmin dadhāti //
PB, 6, 10, 5.0 apakrāntau vā etasya prāṇāpānau yasya jyog āmayati prāṇāpānau mitrāvaruṇau prāṇāpānāv evāsmin dadhāti //
PB, 6, 10, 5.0 apakrāntau vā etasya prāṇāpānau yasya jyog āmayati prāṇāpānau mitrāvaruṇau prāṇāpānāv evāsmin dadhāti //
PB, 7, 3, 8.0 prāṇāpānā vā etāni chandāṃsi prāṇo gāyatrī vyāno bṛhaty apānas triṣṭub yad etaiś chandobhiḥ stuvanti prāṇāpānānām avicchedāya //
PB, 7, 3, 8.0 prāṇāpānā vā etāni chandāṃsi prāṇo gāyatrī vyāno bṛhaty apānas triṣṭub yad etaiś chandobhiḥ stuvanti prāṇāpānānām avicchedāya //
PB, 7, 3, 8.0 prāṇāpānā vā etāni chandāṃsi prāṇo gāyatrī vyāno bṛhaty apānas triṣṭub yad etaiś chandobhiḥ stuvanti prāṇāpānānām avicchedāya //
PB, 7, 3, 29.0 yad gāyatraṃ purastād bhavati svāram antataḥ prāṇair eva praity apāne pratitiṣṭhati //
PB, 7, 6, 11.0 tayoḥ samānaṃ nidhanam āsīt tasmin nātiṣṭhetāṃ ta ājim aitāṃ tayor has iti bṛhat prāṇam udajayad as iti rathantaram apānam abhisamaveṣṭata //
PB, 7, 6, 12.0 prāṇāpānau vai bṛhadrathantare jyog āmayāvina ubhe kuryād apakrāntau vā etasya prāṇāpānau yasya jyog āmayati prāṇāpānāv evāsmin dadhāti //
PB, 7, 6, 12.0 prāṇāpānau vai bṛhadrathantare jyog āmayāvina ubhe kuryād apakrāntau vā etasya prāṇāpānau yasya jyog āmayati prāṇāpānāv evāsmin dadhāti //
PB, 7, 6, 12.0 prāṇāpānau vai bṛhadrathantare jyog āmayāvina ubhe kuryād apakrāntau vā etasya prāṇāpānau yasya jyog āmayati prāṇāpānāv evāsmin dadhāti //
PB, 7, 6, 14.0 prāṇo bṛhat tasmād bahirṇidhanāni bhajate bahir hi prāṇo 'pāno rathantaraṃ tasmād antarṇidhanāni bhajate 'ntar hy apānaḥ //
PB, 7, 6, 14.0 prāṇo bṛhat tasmād bahirṇidhanāni bhajate bahir hi prāṇo 'pāno rathantaraṃ tasmād antarṇidhanāni bhajate 'ntar hy apānaḥ //
PB, 7, 6, 17.0 airaṃ vai bṛhad aiḍaṃ rathantaraṃ mano vai bṛhad vāg rathantaraṃ sāma vai bṛhad ṛg rathantaraṃ prāṇo vai bṛhad apāno rathantaram asau vai loko bṛhad ayaṃ rathantaram etāni manasānvīkṣyodgāyet kᄆptābhyām evābhyām udgāyati //
PB, 9, 8, 16.0 prāṇāpānair vā ete vyṛdhyanta ity āhur ye mṛtāya kurvantīti maitrāvaruṇāgrān grahān gṛhṇate prāṇāpānau mitrāvaruṇau prāṇāpānair eva samṛdhyante //
PB, 9, 8, 16.0 prāṇāpānair vā ete vyṛdhyanta ity āhur ye mṛtāya kurvantīti maitrāvaruṇāgrān grahān gṛhṇate prāṇāpānau mitrāvaruṇau prāṇāpānair eva samṛdhyante //
PB, 9, 8, 16.0 prāṇāpānair vā ete vyṛdhyanta ity āhur ye mṛtāya kurvantīti maitrāvaruṇāgrān grahān gṛhṇate prāṇāpānau mitrāvaruṇau prāṇāpānair eva samṛdhyante //
PB, 11, 6, 6.0 stotrīyānurūpau tṛcau bhavataḥ prāṇāpānānām avaruddhyai //
PB, 12, 1, 6.0 stotrīyānurūpau tṛcau bhavataḥ prāṇāpānānām avaruddhyai //
PB, 12, 7, 8.0 stotrīyānurūpau tṛcau bhavataḥ prāṇāpānānām avaruddhyai //
PB, 13, 1, 9.0 pūrvam u caiva tad rūpam apareṇa rūpeṇānuvadati yat pūrvaṃ rūpeṇānuvadati tad anurūpasyānurūpatvam anurūpa enaṃ putro jāyate ya evaṃ veda stotrīyānurūpau tṛcau bhavataḥ prāṇāpānānām avaruddhyai //
PB, 13, 7, 7.0 pūrvam u caiva tad rūpam apareṇa rūpeṇānuvadati yat pūrvaṃ rūpam apareṇa rūpeṇānuvadati tad anurūpasyānurūpatvam anurūpa enaṃ putro jāyate ya evaṃ veda stotrīyānurūpau tṛcau bhavataḥ prāṇāpānānām avaruddhyai //
PB, 14, 1, 7.0 stotrīyas tṛco bhavati prāṇāpānānām avaruddhyai //
PB, 14, 7, 3.0 stotrīyas tṛco bhavati prāṇāpānānām avaruddhyai //
PB, 14, 7, 8.0 trayas tṛcā bhavanti prāṇāpānānāṃ santatyai //
PB, 15, 1, 4.0 stotrīyas tṛco bhavati prāṇāpānānām avaruddhyai //