Occurrences

Śāṅkhāyanāraṇyaka

Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 8, 8, 5.0 prāṇasya rūpaṃ sparśā apānasyoṣmāṇo manasaḥ svarāḥ //
ŚāṅkhĀ, 8, 8, 6.0 prāṇasya rūpaṃ sparśā apānasyoṣmāṇa udānasya svarāḥ svarā iti punardattaḥ //
ŚāṅkhĀ, 10, 8, 3.0 apāno gārhapatyo vyāno 'nvāhāryapacano mano dhūmo manyur arcir dantā aṅgārāḥ śraddhā payo vāk samit satyam āhutiḥ prajñātmā sa rasaḥ //
ŚāṅkhĀ, 11, 1, 2.0 tasminn etā devatā āveśayad vācy agniṃ prāṇe vāyuṃ apāne vidyuta udāne parjanyaṃ cakṣuṣy ādityaṃ manasi candramasaṃ śrotre diśaḥ śarīre pṛthivīṃ retasy apo bala indraṃ manyāv īśānaṃ mūrdhany ākāśaṃ ātmani brahma //
ŚāṅkhĀ, 11, 2, 3.0 apāno mameti vidyuta āviviśuḥ //
ŚāṅkhĀ, 11, 5, 3.0 apāne me vidyutaḥ pratiṣṭhitāḥ svāhā //
ŚāṅkhĀ, 11, 6, 3.0 apāne me vidyutaḥ pratiṣṭhitā apāno hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 11, 6, 3.0 apāne me vidyutaḥ pratiṣṭhitā apāno hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //