Occurrences

Vājasaneyisaṃhitā (Mādhyandina)

Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 17.3 ā devayajaṃ vaha /
VSM, 2, 5.5 ā tvā vasavo rudrā ādityāḥ sadantu //
VSM, 2, 14.1 eṣā te agne samit tayā vardhasva ca pyāyasva /
VSM, 2, 14.2 vardhiṣīmahi ca vayam ā ca pyāsiṣīmahi /
VSM, 3, 1.2 āsmin havyā juhotana //
VSM, 3, 6.1 āyaṃ gauḥ pṛśnir akramīd asadan mātaraṃ puraḥ /
VSM, 3, 54.1 ā na etu manaḥ punaḥ kratve dakṣāya jīvase /
VSM, 4, 1.1 edam aganma devayajanaṃ pṛthivyā yatra devāso ajuṣanta viśve /
VSM, 4, 5.1 ā vo devāsa īmahe vāmaṃ prayaty adhvare /
VSM, 4, 5.2 ā vo devāsa āśiṣo yajñiyāso havāmahe //
VSM, 4, 9.1 ṛksāmayoḥ śilpe sthas te vām ārabhe te mā pātamāsya yajñasyodṛcaḥ /
VSM, 4, 10.6 ucchrayasva vanaspata ūrdhvo mā pāhy aṃhasa āsya yajñasyodṛcaḥ //
VSM, 4, 16.1 tvam agne vratapā asi deva ā martyeṣv ā tvaṃ yajñeṣv īḍyaḥ /
VSM, 4, 16.1 tvam agne vratapā asi deva ā martyeṣv ā tvaṃ yajñeṣv īḍyaḥ /
VSM, 4, 16.2 rāsveyatsomā bhūyo bhara devo naḥ savitā vasor dātā vasv adāt //
VSM, 4, 28.1 pari māgne duścaritād bādhasvā mā sucarite bhaja /
VSM, 5, 7.2 ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasva /
VSM, 5, 7.2 ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasva /
VSM, 5, 7.3 ā pyāyayāsmānt sakhīnt sanyā medhayā svasti te deva soma sutyām aśīya /
VSM, 5, 19.3 ubhā hi hastā vasunā pṛṇasvā prayaccha dakṣiṇād ota savyāt /
VSM, 6, 2.4 dyām agreṇāspṛkṣa āntarikṣaṃ madhyenāprāḥ pṛthivīm upareṇādṛṃhīḥ //
VSM, 7, 4.2 uruṣya rāya eṣo yajasva //
VSM, 7, 7.1 ā vāyo bhūṣa śucipā upa naḥ sahasraṃ te niyuto viśvavāra /
VSM, 7, 17.2 ā yaḥ śaryābhis tuvinṛmṇo asyāśrīṇītādiśaṃ gabhastau /
VSM, 7, 24.2 kaviṃ samrājam atithiṃ janānām āsann ā pātraṃ janayanta devāḥ //
VSM, 7, 32.1 ā ghā ye agnim indhate stṛṇanti barhir ānuṣak /
VSM, 7, 34.2 edaṃ barhir niṣīdata /
VSM, 7, 39.1 mahāṁ indro nṛvad ā carṣaṇiprā uta dvibarhā aminaḥ sahobhiḥ /
VSM, 8, 4.2 ā vo 'rvācī sumatir vavṛtyād aṃhoś cid yā varivovittarāsat /
VSM, 8, 34.2 athā na indra somapā girām upaśrutiṃ cara /
VSM, 9, 8.2 yuñjantu tvā maruto viśvavedasa ā te tvaṣṭā patsu javaṃ dadhātu //
VSM, 9, 19.1 ā mā vājasya prasavo jagamyād eme dyāvāpṛthivī viśvarūpe /
VSM, 9, 19.1 ā mā vājasya prasavo jagamyād eme dyāvāpṛthivī viśvarūpe /
VSM, 9, 19.2 ā mā gantāṃ pitarā mātarā cā mā somo amṛtatvena gamyāt /
VSM, 9, 19.2 ā mā gantāṃ pitarā mātarā mā somo amṛtatvena gamyāt /
VSM, 10, 27.1 niṣasāda dhṛtavrato varuṇaḥ pastyāsv ā /
VSM, 11, 5.2 śṛṇvantu viśve amṛtasya putrā ā ye dhāmāni divyāni tasthuḥ //
VSM, 11, 10.1 abhrir asi nāry asi tvayā vayam agniṃ śakema khanituṃ sadhastha ā jāgatena chandasāṅgirasvat //
VSM, 11, 23.1 ā tvā jigharmi manasā ghṛtena pratikṣiyantaṃ bhuvanāni viśvā /
VSM, 11, 24.1 ā viśvataḥ pratyañcaṃ jigharmy arakṣasā manasā taj juṣeta /
VSM, 11, 29.2 vardhamāno mahāṁ ā ca puṣkare divo mātrayā varimṇā prathasva //
VSM, 11, 41.2 dṛśe ca bhāsā bṛhatā śuśukvanir āgne yāhi suśastibhiḥ //
VSM, 11, 56.2 sā tubhyam adite mahyokhāṃ dadhātu hastayoḥ //
VSM, 11, 57.2 mātā putraṃ yathopasthe sāgniṃ bibhartu garbha ā /
VSM, 11, 73.1 yad agne kāni kānicid ā te dārūṇi dadhmasi /
VSM, 12, 6.2 sadyo jajñāno vi hīm iddho akhyad ā rodasī bhānunā bhāty antaḥ //
VSM, 12, 11.1 ā tvāhārṣam antar abhūr dhruvas tiṣṭhāvicācaliḥ /
VSM, 12, 21.2 sadyo jajñāno vi hīm iddho akhyad ā rodasī bhānunā bhāty antaḥ //
VSM, 12, 23.1 viśvasya ketur bhuvanasya garbha ā rodasī apṛṇāj jāyamānaḥ /
VSM, 12, 27.1 ā taṃ bhaja sauśravaseṣv agna uktha uktha ābhaja śasyamāne /
VSM, 12, 30.2 āsmin havyā juhotana //
VSM, 12, 33.2 sadyo jajñāno vi hīm iddho akhyad ā rodasī bhānunā bhāty antaḥ //
VSM, 12, 48.1 agne yat te divi varcaḥ pṛthivyāṃ yad oṣadhīṣv apsv ā yajatra /
VSM, 12, 55.2 janman devānāṃ viśas triṣv ā rocane divaḥ //
VSM, 12, 105.2 ā mā goṣu viśatvā tanūṣu jahāmi sedim anirām amīvām //
VSM, 12, 105.2 ā mā goṣu viśatvā tanūṣu jahāmi sedim anirām amīvām //
VSM, 12, 115.1 ā te vatso mano yamat paramāc cit sadhasthāt /
VSM, 13, 2.2 vardhamāno mahāṁ ā ca puṣkare divo mātrayā varimṇā prathasva //
VSM, 13, 58.14 janman devānāṃ viśas triṣv ā rocane divaḥ /
VSM, 14, 3.2 pitevaidhi sūnava ā suśevā svāveśā tanvā saṃviśasva /
VSM, 14, 22.6 janman devānāṃ viśas triṣv ā rocane divaḥ /
VSM, 14, 31.7 janman devānāṃ viśas triṣv ā rocane divaḥ /