Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Nirukta
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṛgvidhāna
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Nyāyasūtra
Saundarānanda
Śvetāśvataropaniṣad
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Saṃvitsiddhi
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Mṛgendratantra
Mṛgendraṭīkā
Tantrāloka
Vātūlanāthasūtravṛtti
Āyurvedadīpikā
Śyainikaśāstra
Haribhaktivilāsa
Kaṭhāraṇyaka
Kokilasaṃdeśa
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 1, 4, 1.0 vāyav ā yāhi darśateme somā araṃkṛtā ity etad vā ahar araṃ yajamānāya ca devebhyaś ca //
AĀ, 1, 1, 4, 3.0 indravāyū ime sutā ā yātam upa niṣkṛtam iti yad vai niṣkṛtaṃ tat saṃskṛtam //
AĀ, 1, 1, 4, 4.0 ā hāsyendravāyū saṃskṛtaṃ gacchato ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 1, 4, 8.0 ā yātaṃ rudravartanī ity ā hāsyāśvinau yajñaṃ gacchato ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 1, 4, 8.0 ā yātaṃ rudravartanī ity ā hāsyāśvinau yajñaṃ gacchato ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 1, 4, 9.0 indrā yāhi citrabhānav indrā yāhi dhiyeṣita indrā yāhi tūtujāna ity āyāhy āyāhīti śaṃsati //
AĀ, 1, 1, 4, 9.0 indrā yāhi citrabhānav indrā yāhi dhiyeṣita indrā yāhi tūtujāna ity āyāhy āyāhīti śaṃsati //
AĀ, 1, 1, 4, 9.0 indrā yāhi citrabhānav indrā yāhi dhiyeṣita indrā yāhi tūtujāna ity āyāhy āyāhīti śaṃsati //
AĀ, 1, 1, 4, 10.0 ā hāsyendro yajñaṃ gacchati ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 1, 4, 11.0 omāsaś carṣaṇīdhṛto viśve devāsa ā gatety ā hāsya viśve devā havaṃ gacchanti ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 1, 4, 11.0 omāsaś carṣaṇīdhṛto viśve devāsa ā gatety ā hāsya viśve devā havaṃ gacchanti ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 2, 1, 1.0 ā tvā rathaṃ yathotaya idaṃ vaso sutam andha iti marutvatīyasya pratipadanucarau //
AĀ, 1, 2, 1, 4.0 indra nedīya ed ihi pra sū tirā śacībhir ye ta ukthina ity ukthaṃ vā etad ahar ukthavad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 2, 2, 10.0 ā śāsate prati haryanty ukthety ukthaṃ vā etad ahar ukthavad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 3, 8, 10.0 so 'trā lomabhya ā nakhebhyaḥ sarvaḥ sāṅga āpyate tasmāt sarvāṇi bhūtāny ā pipīlikābhya āptāny eva jāyante //
AĀ, 1, 3, 8, 10.0 so 'trā lomabhya ā nakhebhyaḥ sarvaḥ sāṅga āpyate tasmāt sarvāṇi bhūtāny ā pipīlikābhya āptāny eva jāyante //
AĀ, 1, 3, 8, 10.0 so 'trā lomabhya ā nakhebhyaḥ sarvaḥ sāṅga āpyate tasmāt sarvāṇi bhūtāny ā pipīlikābhya āptāny eva jāyante //
AĀ, 1, 5, 3, 9.0 ā no bhadrāḥ kratavo yantu viśvata iti vaiśvadevaṃ nividdhānam aikāhikaṃ rūpasamṛddhaṃ bahu vā etasminn ahani kiñca kiñca vāraṇaṃ kriyate śāntyā eva śāntir vai pratiṣṭhaikāhaḥ śāntyām eva tat pratiṣṭhāyām antataḥ pratitiṣṭhanti //
AĀ, 2, 1, 1, 5.2 bṛhaddha tasthau bhuvaneṣv antaḥ pavamāno harita ā viveśeti //
AĀ, 2, 1, 1, 9.0 pavamāno harita ā viveśeti vāyur eva pavamāno diśo harita āviṣṭaḥ //
AĀ, 2, 1, 6, 8.0 ā ca parā ca pathibhiś carantam ity ā ca hy eṣa parā ca pathibhiś carati //
AĀ, 2, 1, 6, 8.0 ā ca parā ca pathibhiś carantam ity ā ca hy eṣa parā ca pathibhiś carati //
AĀ, 2, 1, 6, 10.0 ā varīvarti bhuvaneṣv antar ity eṣa hy antar bhuvaneṣv āvarīvarti //
AĀ, 2, 1, 6, 12.0 so 'yam ākāśaḥ prāṇena bṛhatyā viṣṭabdhas tad yathāyam ākāśaḥ prāṇena bṛhatyā viṣṭabdha evaṃ sarvāṇi bhūtāny ā pipīlikābhyaḥ prāṇena bṛhatyā viṣṭabdhānīty evaṃ vidyāt //
AĀ, 2, 1, 8, 2.0 etaddha sma vai tad vidvān āha mahidāsa aitareya āhaṃ māṃ devebhyo veda o mad devān vedetaḥpradānā hy eta itaḥ saṃbhṛtā iti //
AĀ, 2, 1, 8, 2.0 etaddha sma vai tad vidvān āha mahidāsa aitareya āhaṃ māṃ devebhyo veda o mad devān vedetaḥpradānā hy eta itaḥ saṃbhṛtā iti //
AĀ, 2, 3, 8, 12.1 ā tena yātaṃ manaso javīyasā nimiṣaś cij javīyaseti javīyaseti //
AĀ, 5, 1, 1, 8.1 endra yāhy upa naḥ parāvata indrāya hi dyaur asuro anamnata pro ṣv asmai puroratham ity ato 'nurūpaḥ //
AĀ, 5, 2, 1, 3.1 nādhṛṣa ā dadharṣa dādhṛṣāṇaṃ dhṛṣitaṃ śavaḥ /
AĀ, 5, 2, 1, 4.2 indraḥ patis tavastamo janeṣv ā //
AĀ, 5, 2, 2, 3.0 indrasya nu vīryāṇi pra vocaṃ tve ha yat pitaraś cin na indreti pañcadaśa yas tigmaśṛṅgo vṛṣabho na bhīma ugro jajñe vīryāya svadhāvān ud u brahmāṇy airata śravasyā te maha indro 'ty ugreti pañca sūktāni //
AĀ, 5, 2, 2, 4.0 ā na indro dūrād ā na āsād iti saṃpātaḥ //
AĀ, 5, 2, 2, 4.0 ā na indro dūrād ā na āsād iti saṃpātaḥ //
AĀ, 5, 2, 2, 16.0 imā nu kaṃ bhuvanā sīṣadhāmā yāhi vanasā saheti nava samāmnātāḥ //
AĀ, 5, 2, 2, 19.0 arcanty arkaṃ devatāḥ svarkā ā stobhati śruto yuvā sa indraḥ //
AĀ, 5, 2, 2, 21.0 viśvatodāvan viśvato na ā bhara yam tvā śaviṣṭham īmahe //
AĀ, 5, 2, 2, 27.0 eṣa brahmeti tisra ā dhūrṣv asmā ity ekā //
AĀ, 5, 2, 3, 5.0 tāsāṃ svādavaḥ somā ā yāhīty etām uddhṛtya nahy anyaṃ baᄆākaram ity etāṃ pratyavadadhāti //
AĀ, 5, 2, 3, 9.0 pra kṛtāny ṛjīṣiṇa ā ghā ye agnim indhata ā tū na indra kṣumantam iti sūkte //
AĀ, 5, 2, 3, 9.0 pra kṛtāny ṛjīṣiṇa ā ghā ye agnim indhata ā tū na indra kṣumantam iti sūkte //
AĀ, 5, 2, 5, 4.0 indrāya sāma gāyata sakhāya ā śiṣāmahīti tisra uttamā uddharati //
AĀ, 5, 2, 5, 5.0 ya eka id vidayata ā yāhy adribhiḥ sutaṃ yasya tyac chambaraṃ mada iti trayas tṛcā gāyatryaḥ saṃpadoṣṇihaḥ sapta sapta gāyatryaḥ ṣaṭ ṣaḍ uṣṇiho bhavanti //
AĀ, 5, 2, 5, 10.0 endra sānasiṃ rayim iti sūkte //
AĀ, 5, 3, 1, 4.0 vane na vā yo ny adhāyi cākan yo jāta eva prathamo manasvān iti te antareṇā yāhy arvāṅ upa vandhureṣṭhā vidhuṃ dadrāṇaṃ samane bahūnām ity etad āvapanam //
AĀ, 5, 3, 2, 22.1 cyaveta ced yajñāyajñīyam agne tava śravo vaya iti ṣaṭ stotriyānurūpau yadīḍāndaṃ bhūyasīṣu cet stuvīrann āgnim na svavṛktibhir iti tāvatīr anurūpaḥ //
Aitareyabrāhmaṇa
AB, 1, 9, 7.0 svasti naḥ pathyāsu dhanvasu svastir iddhi prapathe śreṣṭheti pathyāyāḥ svastes triṣṭubhāv agne naya supathā rāye asmān ā devānām api panthām aganmety agnes triṣṭubhau tvaṃ soma pra cikito manīṣā yā te dhāmāni divi yā pṛthivyām iti somasya triṣṭubhāv ā viśvadevaṃ satpatiṃ ya imā viśvā jātānīti savitur gāyatryau sutrāmāṇam pṛthivīṃ dyām anehasam mahīm ū ṣu mātaraṃ suvratānām ity aditer jagatyau //
AB, 1, 9, 7.0 svasti naḥ pathyāsu dhanvasu svastir iddhi prapathe śreṣṭheti pathyāyāḥ svastes triṣṭubhāv agne naya supathā rāye asmān ā devānām api panthām aganmety agnes triṣṭubhau tvaṃ soma pra cikito manīṣā yā te dhāmāni divi yā pṛthivyām iti somasya triṣṭubhāv ā viśvadevaṃ satpatiṃ ya imā viśvā jātānīti savitur gāyatryau sutrāmāṇam pṛthivīṃ dyām anehasam mahīm ū ṣu mātaraṃ suvratānām ity aditer jagatyau //
AB, 1, 13, 5.0 athem ava sya vara ā pṛthivyā iti devayajanaṃ vai varam pṛthivyai devayajana evainaṃ tad avasāyayaty āre śatrūn kṛṇuhi sarvavīra iti dviṣantam evāsmai tatpāpmānam bhrātṛvyam apabādhate 'dharam pādayati //
AB, 1, 16, 15.0 ā yaṃ haste na khādinam iti //
AB, 1, 16, 22.0 ā sve yonau ni ṣīdatv iti //
AB, 1, 16, 24.0 ā jātaṃ jātavedasīti //
AB, 1, 16, 27.0 syona ā gṛhapatim iti śāntyām evainaṃ tad dadhāti //
AB, 1, 17, 1.0 samidhāgniṃ duvasyat ā pyāyasva sam etu ta ity ājyabhāgayoḥ puronuvākye bhavata ātithyavatyau rūpasamṛddhe //
AB, 1, 21, 3.0 rathaṃtaram ājabhārā vasiṣṭhaḥ bharadvājo bṛhad ā cakre agner iti bṛhadrathantaravantam evainaṃ tat karoti //
AB, 1, 22, 2.0 upa hvaye sudughāṃ dhenum etāṃ hiṃkṛṇvatī vasupatnī vasūnām abhi tvā deva savitaḥ sam ī vatsaṃ na mātṛbhiḥ saṃ vatsa iva mātṛbhir yas te stanaḥ śaśayo yo mayobhūr gaur amīmed anu vatsam miṣantaṃ namased upa sīdata saṃjānānā upa sīdann abhijñv ā daśabhir vivasvato duhanti saptaikāṃ samiddho agnir aśvinā samiddho agnir vṛṣaṇāratir divas tad u prayakṣatamam asya karmātmanvan nabho duhyate ghṛtam paya ut tiṣṭha brahmaṇaspate 'dhukṣat pipyuṣīm iṣam upa dravapayasā godhug oṣam ā sute siñcata śriyam ā nūnam aśvinor ṛṣiḥ sam u tye mahatīr apa ity ekaviṃśatir abhirūpā yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 1, 22, 2.0 upa hvaye sudughāṃ dhenum etāṃ hiṃkṛṇvatī vasupatnī vasūnām abhi tvā deva savitaḥ sam ī vatsaṃ na mātṛbhiḥ saṃ vatsa iva mātṛbhir yas te stanaḥ śaśayo yo mayobhūr gaur amīmed anu vatsam miṣantaṃ namased upa sīdata saṃjānānā upa sīdann abhijñv ā daśabhir vivasvato duhanti saptaikāṃ samiddho agnir aśvinā samiddho agnir vṛṣaṇāratir divas tad u prayakṣatamam asya karmātmanvan nabho duhyate ghṛtam paya ut tiṣṭha brahmaṇaspate 'dhukṣat pipyuṣīm iṣam upa dravapayasā godhug oṣam ā sute siñcata śriyam ā nūnam aśvinor ṛṣiḥ sam u tye mahatīr apa ity ekaviṃśatir abhirūpā yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 1, 22, 2.0 upa hvaye sudughāṃ dhenum etāṃ hiṃkṛṇvatī vasupatnī vasūnām abhi tvā deva savitaḥ sam ī vatsaṃ na mātṛbhiḥ saṃ vatsa iva mātṛbhir yas te stanaḥ śaśayo yo mayobhūr gaur amīmed anu vatsam miṣantaṃ namased upa sīdata saṃjānānā upa sīdann abhijñv ā daśabhir vivasvato duhanti saptaikāṃ samiddho agnir aśvinā samiddho agnir vṛṣaṇāratir divas tad u prayakṣatamam asya karmātmanvan nabho duhyate ghṛtam paya ut tiṣṭha brahmaṇaspate 'dhukṣat pipyuṣīm iṣam upa dravapayasā godhug oṣam ā sute siñcata śriyam ā nūnam aśvinor ṛṣiḥ sam u tye mahatīr apa ity ekaviṃśatir abhirūpā yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 1, 22, 8.0 svāhākṛtaḥ śucir deveṣu gharmaḥ samudrād ūrmim ud iyarti veno drapsaḥ samudram abhi yaj jigāti sakhe sakhāyam abhy ā vavṛtsvordhva ū ṣu ṇa ūtaya ūrdhvo naḥ pāhy aṃhasas taṃ ghem itthā namasvina ity abhirūpā yad yajñe'bhirūpaṃ tat samṛddham //
AB, 1, 22, 11.0 śyeno na yoniṃ sadanaṃ dhiyā kṛtam ā yasmin sapta vāsavā iti saṃsādyamānāyānvāha //
AB, 1, 26, 4.0 tad yad aṃśur aṃśuṣ ṭe deva somāpyāyatām indrāyaikadhanavida ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasvā pyāyayāsmān sakhīn sanyā medhayā svasti te deva soma sutyām udṛcam aśīyeti rājānam āpyāyayanti yad evāsya tat krūram ivānte caranti tad evāsyaitenāpyāyayanty atho enaṃ vardhayanty eva //
AB, 1, 26, 4.0 tad yad aṃśur aṃśuṣ ṭe deva somāpyāyatām indrāyaikadhanavida ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasvā pyāyayāsmān sakhīn sanyā medhayā svasti te deva soma sutyām udṛcam aśīyeti rājānam āpyāyayanti yad evāsya tat krūram ivānte caranti tad evāsyaitenāpyāyayanty atho enaṃ vardhayanty eva //
AB, 1, 26, 4.0 tad yad aṃśur aṃśuṣ ṭe deva somāpyāyatām indrāyaikadhanavida ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasvā pyāyayāsmān sakhīn sanyā medhayā svasti te deva soma sutyām udṛcam aśīyeti rājānam āpyāyayanti yad evāsya tat krūram ivānte caranti tad evāsyaitenāpyāyayanty atho enaṃ vardhayanty eva //
AB, 1, 28, 38.0 tvaṃ vasya ā vṛṣabha praṇetā agne tokasya nas tane tanūnām aprayucchan dīdyad bodhi gopā iti //
AB, 1, 29, 7.0 ā sīdataṃ svam u lokaṃ vidāne svāsasthe bhavatam indave na iti somo vai rājenduḥ somāyaivaine etad rājña āsade 'cīkᄆpat //
AB, 2, 1, 6.0 bailvaṃ yūpaṃ kurvītānnādyakāmaḥ puṣṭikāmaḥ samāṃ samāṃ vai bilvo gṛbhītas tad annādyasya rūpam ā mūlācchākhābhir anucitas tat puṣṭeḥ //
AB, 2, 2, 18.0 yadi ha vā api bahava iva yajante 'tha hāsya devā yajñam aiva gacchanti yatraivaṃ vidvān etām anvāha //
AB, 2, 2, 26.0 samarya ā vidathe vardhamāna iti vardhayanty evainaṃ tat //
AB, 2, 9, 7.0 ānyaṃ divo mātariśvā jabhāreti puroᄆāśasya yajati //
AB, 2, 13, 6.0 devā vai yajñena śrameṇa tapasāhutibhiḥ svargaṃ lokam ajayaṃs teṣāṃ vapāyām eva hutāyāṃ svargo lokaḥ prākhyāyata te vapām eva hutvānādṛtyetarāṇi karmāṇy ūrdhvāḥ svargaṃ lokam āyaṃs tato vai manuṣyāś ca ṛṣayaś ca devānāṃ yajñavāstv abhyāyan yajñasya kiṃcid eṣiṣyāmaḥ prajñātyā iti te 'bhitaḥ paricaranta et paśum eva nirāntraṃ śayānaṃ te vidur iyān vāva kila paśur yāvatī vapeti //
AB, 2, 15, 3.0 āsya devāḥ prātaryāvāṇo havaṃ gacchanti ya evaṃ veda //
AB, 2, 18, 12.0 abhūd uṣā ruśatpaśur ity uṣaso rūpam āgnir adhāyy ṛtviya ity agner ayoji vāṃ vṛṣaṇvasū ratho dasrāv amartyo mādhvī mama śrutaṃ havam ity aśvinor evam u hāsyaikayarcā paridadhataḥ sarve trayaḥ kratavaḥ parihitā bhavanti bhavanti //
AB, 2, 20, 5.0 ā dhenavaḥ payasā tūrṇyarthā ity upāyatīṣu //
AB, 2, 20, 26.0 emā agman revatīr jīvadhanyā iti sādyamānāsv anvāha vasatīvarīṣv ekadhanāsu ca //
AB, 2, 20, 27.0 agmann āpa uśatīr barhir edam iti sannāsu sa etayā paridadhāti //
AB, 2, 22, 3.0 yat sarped ṛcam eva tat sāmno 'nuvartmānaṃ kuryād ya enaṃ tatra brūyād anuvartmā nvā ayaṃ hotā sāmagasyābhūd udgātari yaśo'dhād acyoṣṭāyatanāc cyoṣyata āyatanād iti śaśvat tathā syāt //
AB, 2, 34, 10.0 ā devo devān vakṣad iti śaṃsaty asau vai devo devān āvahaty etam eva tad etasmiṃlloka āyātayati //
AB, 2, 37, 17.0 indrāgnī ā gataṃ sutaṃ gīrbhir nabho vareṇyam asya pātaṃ dhiyeṣitety aindrāgnam adhvaryur grāhaṃ gṛhṇāti bhūr agnir jyotir jyotir agnir indro jyotir bhuvo jyotir indraḥ sūryo jyotir jyotiḥ svaḥ sūrya iti hotā tūṣṇīṃśaṃsaṃ śaṃsati tad yathaiva śastram evaṃ yājyāḥ //
AB, 2, 40, 3.0 sa naḥ śarmāṇi vītaya iti śaṃsati vāg vai śarma tasmād vācānuvadantam āha śarmavad āsmā ayāṃsīti vācam eva tat saṃbhāvayati vācaṃ saṃskurute //
AB, 3, 11, 20.0 mano nv ā huvāmahe nārāśaṃsena someneti //
AB, 3, 15, 2.0 te 'bruvann abhiṣuṇavāmaiva tathā vāva na āśiṣṭham āgamiṣyatīti tatheti te 'bhyaṣuṇvaṃs ta ā tvā rathaṃ yathotaya ity evainam āvartayann idaṃ vaso sutam andha ity evaibhyaḥ sutakīrtyām āvir abhavad indra nedīya ed ihīty evainam madhyam prāpādayanta //
AB, 3, 15, 2.0 te 'bruvann abhiṣuṇavāmaiva tathā vāva na āśiṣṭham āgamiṣyatīti tatheti te 'bhyaṣuṇvaṃs ta ā tvā rathaṃ yathotaya ity evainam āvartayann idaṃ vaso sutam andha ity evaibhyaḥ sutakīrtyām āvir abhavad indra nedīya ed ihīty evainam madhyam prāpādayanta //
AB, 3, 16, 1.0 indraṃ vai vṛtraṃ jaghnivāṃsaṃ nāstṛteti manyamānāḥ sarvā devatā ajahus tam maruta eva svāpayo nājahuḥ prāṇā vai marutaḥ svāpayaḥ prāṇā haivainam tan nājahus tasmād eṣo 'cyutaḥ svāpimān pragāthaḥ śasyata ā svāpe svāpibhir iti //
AB, 3, 16, 2.0 api ha yady aindram evāta ūrdhvaṃ chandaḥ śasyate taddha sarvam marutvatīyam bhavaty eṣa ced acyutaḥ svāpimān pragāthaḥ śasyata ā svāpe svāpibhir iti //
AB, 3, 22, 2.0 yad vāvāna purutamam purāṣāᄆ ā vṛtrahendro nāmāny aprāḥ aceti prāsahas patis tuviṣmān iti //
AB, 3, 31, 6.0 sarva enam pañcajanā vidur ainam pañcinyai janatāyai havino gacchanti ya evaṃ veda //
AB, 3, 34, 4.0 ā te pitar marutāṃ sumnam etu mā naḥ sūryasya saṃdṛśo yuyothās tvaṃ no vīro arvati kṣamethāḥ //
AB, 3, 37, 10.0 yāmīm eva pūrvāṃ śaṃsed imaṃ yama prastaram ā hi sīdeti rājño vai pūrvapeyaṃ tasmād yāmīm eva pūrvāṃ śaṃset //
AB, 3, 37, 15.0 āham pitṝn suvidatrāṁ avitsīti dvitīyāṃ śaṃsati //
AB, 4, 3, 1.0 athātaś chandāṃsy eva vyatiṣajaty ā tvā vahantu haraya upo ṣu śṛṇuhī gira iti gāyatrīś ca paṅktīś ca vyatiṣajati gāyatro vai puruṣaḥ pāṅktāḥ paśavaḥ puruṣam eva tat paśubhir vyatiṣajati paśuṣu pratiṣṭhāpayati yad u gāyatrī ca paṅktiś ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpān naiti //
AB, 4, 3, 3.0 ā dhūrṣu asmai brahman vīra brahmakṛtiṃ juṣāṇa iti dvipadāṃ ca triṣṭubhaṃ ca vyatiṣajati dvipād vai puruṣo vīryaṃ triṣṭup puruṣam eva tad vīryeṇa vyatiṣajati vīrye pratiṣṭhāpayati tasmāt puruṣo vīrye pratiṣṭhitaḥ sarveṣām paśūnāṃ vīryavattamo yad u dvipadā ca viṃśatyakṣarā triṣṭup ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpānnaiti //
AB, 4, 4, 12.0 satrā vṛṣañ jaṭhara ā vṛṣasveti vṛṣaṇvad vai ṣoᄆaśino rūpaṃ sarvebhyo vā eṣa savanebhyaḥ saṃnirmito yat ṣoᄆaśī tad yad apāḥ pūrveṣāṃ harivaḥ sutānām iti yajati sarvebhya evainaṃ tat savanebhyaḥ saṃnirmimīte //
AB, 4, 6, 1.0 pāntam ā vo andhasa ity andhasvatyānuṣṭubhā rātrīm pratipadyate //
AB, 4, 6, 7.0 ā dviṣato vasu datte nir enam ebhyaḥ sarvebhyo lokebhyo nudate ya evaṃ veda //
AB, 4, 10, 2.0 indra kratuṃ na ā bharety aindram pragāthaṃ śaṃsati //
AB, 4, 20, 26.0 tārkṣyam ihā huvemeti hvayaty evainam etat //
AB, 4, 20, 28.0 nāvam ivā ruhemeti sam evainam etad adhirohati svargasya lokasya samaṣṭyai sampattyai saṃgatyai //
AB, 4, 20, 29.0 urvī na pṛthvī bahule gabhīre mā vām etau mā paretau riṣāmetīme evaitad anumantrayata ā ca parā ca meṣyan //
AB, 4, 24, 1.0 trayaś ca vā ete tryahā ā daśamam ahar ā dvāv atirātrau yad dvādaśāhaḥ //
AB, 4, 24, 1.0 trayaś ca vā ete tryahā ā daśamam ahar ā dvāv atirātrau yad dvādaśāhaḥ //
AB, 4, 29, 3.0 yad vā eti ca preti ca tat prathamasyāhno rūpaṃ yad yuktavad yad rathavad yad āśumad yat pibavad yat prathame pade devatā nirucyate yad ayaṃ loko 'bhyudito yad rāthaṃtaraṃ yad gāyatraṃ yat kariṣyad etāni vai prathamasyāhno rūpāṇi //
AB, 4, 29, 6.0 vāyav ā yāhi darśateti praugam eti prathame 'hani prathamasyāhno rūpam //
AB, 4, 29, 6.0 vāyav ā yāhi darśateti praugam eti prathame 'hani prathamasyāhno rūpam //
AB, 4, 29, 7.0 ā tvā rathaṃ yathotaya idaṃ vaso sutam andha iti marutvatīyasya pratipadanucarau rathavac ca pibavac ca prathame 'hani prathamasyāhno rūpam //
AB, 4, 29, 8.0 indra nedīya ed ihītīndranihavaḥ pragāthaḥ prathame pade devatā nirucyate prathame 'hani prathamasyāhno rūpam //
AB, 4, 29, 12.0 ā yātv indro 'vasa upa na iti sūktam eti prathame 'hani prathamasyāhno rūpam //
AB, 4, 29, 12.0 ā yātv indro 'vasa upa na iti sūktam eti prathame 'hani prathamasyāhno rūpam //
AB, 4, 29, 14.0 yad vāvāna purutamam purāṣāᄆ iti dhāyyā vṛtrahendro nāmāny aprā ity eti prathame 'hani prathamasyāhno rūpam //
AB, 4, 30, 1.0 ā na indro dūrād ā na āsād iti sūktam eti prathame 'hani prathamasyāhno rūpam //
AB, 4, 30, 1.0 ā na indro dūrād ā na āsād iti sūktam eti prathame 'hani prathamasyāhno rūpam //
AB, 4, 30, 1.0 ā na indro dūrād ā na āsād iti sūktam eti prathame 'hani prathamasyāhno rūpam //
AB, 4, 30, 6.0 iheha vo manasā bandhutā nara ity ārbhavaṃ yad vā eti ca preti ca tat prathamasyāhno rūpaṃ tad yat preti sarvam abhaviṣyat praiṣyann evāsmāllokād yajamānā iti tad yad iheha vo manasā bandhutā nara ity ārbhavam prathame 'hani śaṃsaty ayaṃ vai loka ihehāsminn evaināṃs tal loke ramayati //
AB, 4, 31, 7.0 indra nedīya ed ihītyacyutaḥ pragātha ut tiṣṭha brahmaṇaspata iti brāhmaṇaspatya ūrdhvavān dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 31, 10.0 indra somaṃ somapate pibemam iti sūktam sajoṣā rudrais tṛpad ā vṛṣasveti vṛṣaṇvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 32, 2.0 viśvo devasya netus tat savitur vareṇyam ā viśvadevaṃ satpatim iti vaiśvadevasya pratipadanucarau bārhate 'hani dvitīye 'hani dvitīyasyāhno rūpam //
AB, 5, 1, 12.0 vāyav ā yāhi vītaye vāyo yāhi śivā diva indraś ca vāyav eṣāṃ sutānām ā mitre varuṇe vayam aśvināv eha gacchatam ā yāhy adribhiḥ sutaṃ sajūr viśvebhir devebhir uta naḥ priyā priyāsv ity auṣṇiham praugaṃ samānodarkaṃ tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 1, 12.0 vāyav ā yāhi vītaye vāyo yāhi śivā diva indraś ca vāyav eṣāṃ sutānām ā mitre varuṇe vayam aśvināv eha gacchatam ā yāhy adribhiḥ sutaṃ sajūr viśvebhir devebhir uta naḥ priyā priyāsv ity auṣṇiham praugaṃ samānodarkaṃ tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 1, 12.0 vāyav ā yāhi vītaye vāyo yāhi śivā diva indraś ca vāyav eṣāṃ sutānām ā mitre varuṇe vayam aśvināv eha gacchatam ā yāhy adribhiḥ sutaṃ sajūr viśvebhir devebhir uta naḥ priyā priyāsv ity auṣṇiham praugaṃ samānodarkaṃ tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 1, 12.0 vāyav ā yāhi vītaye vāyo yāhi śivā diva indraś ca vāyav eṣāṃ sutānām ā mitre varuṇe vayam aśvināv eha gacchatam ā yāhy adribhiḥ sutaṃ sajūr viśvebhir devebhir uta naḥ priyā priyāsv ity auṣṇiham praugaṃ samānodarkaṃ tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 1, 14.0 indra nedīya ed ihīty acyutaḥ pragāthaḥ pra nūnam brahmaṇaspatir iti brāhmaṇaspatyo ninṛttavāṃs tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 4, 2.0 yad vā eti ca preti ca taccaturthasyāhno rūpaṃ yaddhyeva prathamam ahas tad etat punar yac caturthaṃ yad yuktavad yad rathavad yad āśumad yat pibavad yat prathame pade devatā nirucyate yad ayaṃ loko 'bhyudito yaj jātavad yaddhavavad yacchukravad yad vāco rūpaṃ yad vaimadaṃ yad viriphitaṃ yad vichandā yad ūnātiriktaṃ yad vairājaṃ yad ānuṣṭubhaṃ yat kariṣyad yat prathamasyāhno rūpam etāni vai caturthasyāhno rūpāṇi //
AB, 5, 4, 10.0 vāyo śukro ayāmi te vihi hotrā avītā vāyo śataṃ harīṇām indraś ca vāyav eṣāṃ somānām ā cikitāna sukratū ā no viśvābhir ūtibhis tyam u vo aprahaṇam apa tyaṃ vṛjinaṃ ripum ambitame nadītama ity ānuṣṭubham praugam eti ca preti ca śukravac caturthe 'hani caturthasyāhno rūpam //
AB, 5, 4, 10.0 vāyo śukro ayāmi te vihi hotrā avītā vāyo śataṃ harīṇām indraś ca vāyav eṣāṃ somānām ā cikitāna sukratū ā no viśvābhir ūtibhis tyam u vo aprahaṇam apa tyaṃ vṛjinaṃ ripum ambitame nadītama ity ānuṣṭubham praugam eti ca preti ca śukravac caturthe 'hani caturthasyāhno rūpam //
AB, 5, 4, 10.0 vāyo śukro ayāmi te vihi hotrā avītā vāyo śataṃ harīṇām indraś ca vāyav eṣāṃ somānām ā cikitāna sukratū ā no viśvābhir ūtibhis tyam u vo aprahaṇam apa tyaṃ vṛjinaṃ ripum ambitame nadītama ity ānuṣṭubham praugam eti ca preti ca śukravac caturthe 'hani caturthasyāhno rūpam //
AB, 5, 4, 12.0 idaṃ vaso sutam andha indra nedīya ed ihi praitu brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apaḥ pra va indrāya bṛhata iti prathamenāhnā samāna ātānaś caturthe 'hani caturthasyāhno rūpam //
AB, 5, 5, 6.0 viśvo devasya netus tat savitur vareṇyam ā viśvadevaṃ satpatim iti vaiśvadevasya pratipadanucarau bārhate 'hani caturthe 'hani caturthasyāhno rūpam //
AB, 5, 5, 7.0 ā devo yātu savitā suratna iti sāvitram eti caturthe 'hani caturthasyāhno rūpam //
AB, 5, 5, 7.0 ā devo yātu savitā suratna iti sāvitram eti caturthe 'hani caturthasyāhno rūpam //
AB, 5, 6, 7.0 ā no yajñaṃ divispṛśam ā no vāyo mahe tane rathena pṛthupājasā bahavaḥ sūracakṣasa imā u vāṃ diviṣṭayaḥ pibā sutasya rasino devaṃ devaṃ vo 'vase devaṃ devam bṛhad u gāyiṣe vaca iti bārhatam praugam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 6, 7.0 ā no yajñaṃ divispṛśam ā no vāyo mahe tane rathena pṛthupājasā bahavaḥ sūracakṣasa imā u vāṃ diviṣṭayaḥ pibā sutasya rasino devaṃ devaṃ vo 'vase devaṃ devam bṛhad u gāyiṣe vaca iti bārhatam praugam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 6, 9.0 indra it somapā eka indra nedīya ed ihy ut tiṣṭha brahmaṇaspate 'gnir netā tvaṃ soma kratubhiḥ pinvanty apo bṛhad indrāya gāyateti dvitīyenāhnā samāna ātānaḥ pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 8, 7.0 ud u ṣya devaḥ savitā damūnā iti sāvitram ā dāśuṣe suvati bhūri vāmam iti vāmam paśurūpam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 12, 5.0 stīrṇam barhir upa no yāhi vītaya ā vāṃ ratho niyutvān vakṣad avase suṣumā yātam adribhir yuvāṃ stomebhir devayanto aśvinā var maha indra vṛṣann indrāstu śrauṣaᄆ o ṣū ṇo agne śṛṇuhi tvam īᄆito ye devāso divy ekādaśa stheyam adadād rabhasam ṛṇacyutam iti praugam pārucchepam atichandāḥ saptapadaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 12, 5.0 stīrṇam barhir upa no yāhi vītaya ā vāṃ ratho niyutvān vakṣad avase suṣumā yātam adribhir yuvāṃ stomebhir devayanto aśvinā var maha indra vṛṣann indrāstu śrauṣaᄆ o ṣū ṇo agne śṛṇuhi tvam īᄆito ye devāso divy ekādaśa stheyam adadād rabhasam ṛṇacyutam iti praugam pārucchepam atichandāḥ saptapadaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 12, 7.0 traya indrasya somā indra nedīya ed ihi pra nūnam brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apo nakiḥ sudāso ratham iti tṛtīyenāhnā samāna ātānaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 13, 1.0 endra yāhy upa naḥ parāvata iti sūktam pārucchepam atichandāḥ saptapadaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 13, 3.0 abhūr eko rayipate rayīṇām iti sūktaṃ ratham ā tiṣṭha tuvinṛmṇa bhīmam ity anto vai sthitam antaḥ ṣaṣṭham ahaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 16, 1.0 yad vā eti ca preti ca tat saptamasyāhno rūpam //
AB, 5, 16, 11.0 ā vāyo bhūṣa śucipā upa naḥ pra yābhir yāsi dāśvāṃsam acchā no niyudbhiḥ śatinībhir adhvaraṃ pra sotā jīro adhvareṣv asthād ye vāyava indramādanāso yā vāṃ śataṃ niyuto yāḥ sahasraṃ pra yad vām mitrāvaruṇā spūrdhann ā gomatā nāsatyā rathenā no deva śavasā yāhi śuṣmin pra vo yajñeṣu devayanto arcan pra kṣodasā dhāyasā sasra eṣeti praugam eti ca preti ca saptame 'hani saptamasyāhno rūpaṃ tad u traiṣṭubhaṃ triṣṭupprātaḥsavana eṣa tryahaḥ //
AB, 5, 16, 11.0 ā vāyo bhūṣa śucipā upa naḥ pra yābhir yāsi dāśvāṃsam acchā no niyudbhiḥ śatinībhir adhvaraṃ pra sotā jīro adhvareṣv asthād ye vāyava indramādanāso yā vāṃ śataṃ niyuto yāḥ sahasraṃ pra yad vām mitrāvaruṇā spūrdhann ā gomatā nāsatyā rathenā no deva śavasā yāhi śuṣmin pra vo yajñeṣu devayanto arcan pra kṣodasā dhāyasā sasra eṣeti praugam eti ca preti ca saptame 'hani saptamasyāhno rūpaṃ tad u traiṣṭubhaṃ triṣṭupprātaḥsavana eṣa tryahaḥ //
AB, 5, 16, 11.0 ā vāyo bhūṣa śucipā upa naḥ pra yābhir yāsi dāśvāṃsam acchā no niyudbhiḥ śatinībhir adhvaraṃ pra sotā jīro adhvareṣv asthād ye vāyava indramādanāso yā vāṃ śataṃ niyuto yāḥ sahasraṃ pra yad vām mitrāvaruṇā spūrdhann ā gomatā nāsatyā rathenā no deva śavasā yāhi śuṣmin pra vo yajñeṣu devayanto arcan pra kṣodasā dhāyasā sasra eṣeti praugam eti ca preti ca saptame 'hani saptamasyāhno rūpaṃ tad u traiṣṭubhaṃ triṣṭupprātaḥsavana eṣa tryahaḥ //
AB, 5, 16, 11.0 ā vāyo bhūṣa śucipā upa naḥ pra yābhir yāsi dāśvāṃsam acchā no niyudbhiḥ śatinībhir adhvaraṃ pra sotā jīro adhvareṣv asthād ye vāyava indramādanāso yā vāṃ śataṃ niyuto yāḥ sahasraṃ pra yad vām mitrāvaruṇā spūrdhann ā gomatā nāsatyā rathenā no deva śavasā yāhi śuṣmin pra vo yajñeṣu devayanto arcan pra kṣodasā dhāyasā sasra eṣeti praugam eti ca preti ca saptame 'hani saptamasyāhno rūpaṃ tad u traiṣṭubhaṃ triṣṭupprātaḥsavana eṣa tryahaḥ //
AB, 5, 16, 12.0 ā tvā rathaṃ yathotaya idaṃ vaso sutam andha indra nedīya ed ihi praitu brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apaḥ pra va indrāya bṛhata iti prathamenāhnā samāna ātānaḥ saptame 'hani saptamasyāhno rūpam //
AB, 5, 16, 12.0 ā tvā rathaṃ yathotaya idaṃ vaso sutam andha indra nedīya ed ihi praitu brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apaḥ pra va indrāya bṛhata iti prathamenāhnā samāna ātānaḥ saptame 'hani saptamasyāhno rūpam //
AB, 5, 17, 10.0 ā yāhi vanasā saheti dvipadāḥ śaṃsati dvipād vai puruṣaś catuṣpādāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai tad yad dvipadāḥ śaṃsati yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati //
AB, 5, 17, 11.0 aibhir agne duvo gira iti vaiśvadevam eti saptame 'hani saptamasyāhno rūpam //
AB, 5, 17, 11.0 aibhir agne duvo gira iti vaiśvadevam eti saptame 'hani saptamasyāhno rūpam //
AB, 5, 18, 10.0 viśvānarasya vas patim indra it somapā eka indra nedīya ed ihy uttiṣṭha brahmaṇaspate 'gnir netā tvaṃ soma kratubhiḥ pinvanty apo bṛhad indrāya gāyateti dvitīyenāhnā samāna ātāno 'ṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 18, 14.0 mahāṁ indro nṛvad ā carṣaṇiprā iti sūktam mahadvad aṣṭame 'hani aṣṭamasyāhno rūpam //
AB, 5, 19, 8.0 viśvo devasya netus tat savitur vareṇyam ā viśvadevaṃ satpatim iti vaiśvadevasya pratipadanucarau bārhate 'hani aṣṭame 'hani aṣṭamasyāhno rūpam //
AB, 5, 20, 8.0 pra vīrayā śucayo dadrire te te satyena manasā dīdhyānā divi kṣayantā rajasaḥ pṛthivyām ā viśvavārāśvinā gataṃ no 'yaṃ soma indra tubhyaṃ sunva ā tu pra brahmāṇo aṅgiraso nakṣanta sarasvatīṃ devayanto havanta ā no divo bṛhataḥ parvatād ā sarasvaty abhi no neṣi vasya iti praugaṃ śucivat satyavat kṣetivad gatavad okavan navame 'hani navamasyāhno rūpam //
AB, 5, 20, 8.0 pra vīrayā śucayo dadrire te te satyena manasā dīdhyānā divi kṣayantā rajasaḥ pṛthivyām ā viśvavārāśvinā gataṃ no 'yaṃ soma indra tubhyaṃ sunva ā tu pra brahmāṇo aṅgiraso nakṣanta sarasvatīṃ devayanto havanta ā no divo bṛhataḥ parvatād ā sarasvaty abhi no neṣi vasya iti praugaṃ śucivat satyavat kṣetivad gatavad okavan navame 'hani navamasyāhno rūpam //
AB, 5, 20, 8.0 pra vīrayā śucayo dadrire te te satyena manasā dīdhyānā divi kṣayantā rajasaḥ pṛthivyām ā viśvavārāśvinā gataṃ no 'yaṃ soma indra tubhyaṃ sunva ā tu pra brahmāṇo aṅgiraso nakṣanta sarasvatīṃ devayanto havanta ā no divo bṛhataḥ parvatād ā sarasvaty abhi no neṣi vasya iti praugaṃ śucivat satyavat kṣetivad gatavad okavan navame 'hani navamasyāhno rūpam //
AB, 5, 20, 8.0 pra vīrayā śucayo dadrire te te satyena manasā dīdhyānā divi kṣayantā rajasaḥ pṛthivyām ā viśvavārāśvinā gataṃ no 'yaṃ soma indra tubhyaṃ sunva ā tu pra brahmāṇo aṅgiraso nakṣanta sarasvatīṃ devayanto havanta ā no divo bṛhataḥ parvatād ā sarasvaty abhi no neṣi vasya iti praugaṃ śucivat satyavat kṣetivad gatavad okavan navame 'hani navamasyāhno rūpam //
AB, 5, 20, 10.0 taṃ tam id rādhase mahe traya indrasya somā indra nedīya ed ihi pra nūnam brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apo nakiḥ sudāso ratham iti tṛtīyenāhnā samāna ātāno navame 'hani navamasyāhno rūpam //
AB, 5, 20, 13.0 tiṣṭhā harī ratha ā yujyamāneti sūktam anto vai sthitam anto navamam ahar navame 'hani navamasyāhno rūpam //
AB, 5, 21, 3.0 ā satyo yātu maghavāṁ ṛjīṣīti sūktaṃ satyavan navame 'hani navamasyāhno rūpam //
AB, 5, 21, 12.0 indra iṣe dadātu nas te no ratnāni dhattanety ārbhavaṃ trir ā sāptāni sunvata iti trivan navame 'hani navamasyāhno rūpam //
AB, 5, 21, 16.0 vaiśvānaro na ūtaya ity āgnimārutasya pratipad ā pra yātu parāvata ity anto vai parāvato 'nto navamam ahar navame 'hani navamasyāhno rūpam //
AB, 5, 23, 2.0 iyaṃ vai sarparājñīyaṃ hi sarpato rājñīyaṃ vā alomikevāgra āsīt saitam mantram apaśyad āyaṃ gauḥ pṛśnir akramīd iti tām ayam pṛśnir varṇa āviśan nānārūpo yaṃ yaṃ kāmam akāmayata yad idaṃ kiṃcauṣadhayo vanaspatayaḥ sarvāṇi rūpāṇi //
AB, 5, 27, 10.0 yady u vai sarvaṃ siktaṃ syād athānyām āhūya tāṃ dugdhvā tena juhuyād ā tveva śraddhāyai hotavyaṃ sā tatra prāyaścittiḥ //
AB, 5, 33, 4.0 tasmād brahmopākṛte prātaranuvāke vācaṃyamaḥ syād opāṃśvantaryāmayor homād upākṛteṣu pavamāneṣv odṛco 'tha yāni stotrāṇi saśastrāṇy ā teṣāṃ vaṣaṭkārād vācaṃyama eva syāt tad yathobhayataḥpāt puruṣo yann ubhayataścakro vā ratho vartamāno na riṣyaty evam eva sa yajño na riṣyati yajñasyāriṣṭim anu yajamāno na riṣyati //
AB, 5, 33, 4.0 tasmād brahmopākṛte prātaranuvāke vācaṃyamaḥ syād opāṃśvantaryāmayor homād upākṛteṣu pavamāneṣv odṛco 'tha yāni stotrāṇi saśastrāṇy ā teṣāṃ vaṣaṭkārād vācaṃyama eva syāt tad yathobhayataḥpāt puruṣo yann ubhayataścakro vā ratho vartamāno na riṣyaty evam eva sa yajño na riṣyati yajñasyāriṣṭim anu yajamāno na riṣyati //
AB, 5, 33, 4.0 tasmād brahmopākṛte prātaranuvāke vācaṃyamaḥ syād opāṃśvantaryāmayor homād upākṛteṣu pavamāneṣv odṛco 'tha yāni stotrāṇi saśastrāṇy ā teṣāṃ vaṣaṭkārād vācaṃyama eva syāt tad yathobhayataḥpāt puruṣo yann ubhayataścakro vā ratho vartamāno na riṣyaty evam eva sa yajño na riṣyati yajñasyāriṣṭim anu yajamāno na riṣyati //
AB, 6, 6, 5.0 yat soma ā sute nara ity achāvākasyendrāgnī ajohavur itīndrāgnī evaitayāhar ahar nihvayante na haiṣāṃ vihave 'nya indrāgnī vṛṅkte yatraivaṃ vidvān achāvāka etām ahar ahaḥ śaṃsati //
AB, 6, 7, 10.0 āhaṃ sarasvatīvator ity achāvākasya vāg vai sarasvatī vāgvator iti haitad āhendrāgnyor avo vṛṇa ity etaddha vā indrāgnyoḥ priyaṃ dhāma yad vāg iti priyeṇaivainau tad dhāmnā samardhayati //
AB, 6, 9, 1.0 ā tvā vahantu haraya iti prātaḥsavana unnīyamānebhyo 'nvāha vṛṣaṇvatīḥ pītavatīḥ sutavatīr madvatī rūpasamṛddhāḥ //
AB, 6, 10, 4.0 agne patnīr ihā vaheti neṣṭā yajati tvaṣṭāraṃ somapītaya itīndro vai tvaṣṭā tad aindraṃ rūpaṃ tenendram prīṇāti //
AB, 6, 10, 6.0 prātaryāvabhir ā gataṃ devebhir jenyāvasū indrāgnī somapītaya iti svayaṃ samṛddhāchāvākasya //
AB, 6, 12, 8.0 indraś ca somam pibatam bṛhaspata iti brāhmaṇācchaṃsī yajaty ā vāṃ viśantv indavaḥ svābhuva iti bahūni vāha tad ṛbhūṇāṃ rūpam //
AB, 6, 12, 9.0 ā vo vahantu saptayo raghuṣyada iti potā yajati raghupatvānaḥ pra jigāta bāhubhir iti bahūni vāha tad ṛbhūṇāṃ rūpam //
AB, 6, 12, 10.0 ameva naḥ suhavā ā hi gantaneti neṣṭā yajati gantaneti bahūni vāha tad ṛbhūṇāṃ rūpam //
AB, 6, 12, 11.0 indrāviṣṇū pibatam madhvo asyety achāvāko yajaty ā vām andhāṃsi madirāṇy agmann iti bahūni vāha tad ṛbhūṇāṃ rūpam //
AB, 6, 17, 4.0 okaḥsārī vā indro yatra vā indraḥ pūrvaṃ gacchaty aiva tatrāparaṃ gacchati yajñasyaiva sendratāyai //
AB, 6, 18, 5.0 tāny etāny ahīnasūktāny ā satyo yātu maghavān ṛjīṣīti satyavan maitrāvaruṇo 'smā id u pra tavase turāyendrāya brahmāṇi rātatamā indra brahmāṇi gotamāso akrann iti brahmaṇvad brāhmaṇācchaṃsī śāsad vahnir janayanta vahnim iti vahnivad achāvākaḥ //
AB, 6, 19, 10.0 atha yāny ahāni mahāstomāni syuḥ ko adya naryo devakāma iti maitrāvaruṇa āvapeta vane na vā yo ny adhāyi cākann iti brāhmaṇācchaṃsy ā yāhy arvāṅ upa vandhureṣṭhā ity achāvākaḥ //
AB, 6, 22, 9.0 okaḥsārī haiṣām indro yajñam bhavatī3ṃ yatharṣabho vāśitāṃ yathā vā gauḥ prajñātaṃ goṣṭham evaṃ haiṣām indro yajñam aiva gacchati //
AB, 6, 35, 18.0 devā dadatv ā varam //
AB, 7, 2, 6.0 athāpy āhur evam evainān ajasrān ajuhvata indhīrann ā śarīrāṇām āhartor iti //
AB, 7, 3, 4.0 tad āhur yasyāgnihotry upāvasṛṣṭā duhyamānā syandeta kā tatra prāyaścittir iti sā yat tatra skandayet tad abhimṛśya japed yad adya dugdham pṛthivīm asṛpta yad oṣadhīr atyasṛpad yad āpaḥ payo gṛheṣu payo aghnyāyām payo vatseṣu payo astu tan mayīti tatra yat pariśiṣṭaṃ syāt tena juhuyād yady alaṃ homāya syād yady u vai sarvaṃ siktaṃ syād athānyām āhūya tāṃ dugdhvā tena juhuyād ā tv eva śraddhāyai hotavyaṃ sā tatra prāyaścittiḥ //
AB, 7, 8, 3.0 tad āhur ya āhitāgnir amāvāsyām paurṇamāsīṃ vātīyāt kā tatra prāyaścittir iti so 'gnaye pathikṛte 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye vetthā hi vedho 'dhvana ā devānām api panthām aganmety āhutiṃ vāhavanīye juhuyād agnaye pathikṛte svāheti sā tatra prāyaścittiḥ //
AB, 7, 8, 4.0 tad āhur yasya sarva evāgnaya upaśāmyeran kā tatra prāyaścittir iti so 'gnaye tapasvate janadvate pāvakavate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye āyāhi tapasā janeṣv ā no yāhi tapasā janeṣv ity āhutiṃ vāhavanīye juhuyād agnaye tapasvate janadvate pāvakavate svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 2.0 tad āhur ya āhitāgnir yadi kapālaṃ naśyet kā tatra prāyaścittir iti so 'śvibhyāṃ dvikapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye aśvinā vartir asmad ā gomatā nāsatyā rathenety āhutiṃ vāhavanīye juhuyād aśvibhyāṃ svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 4.0 tad āhur ya āhitāgnir yadi hiraṇyaṃ naśyet kā tatra prāyaścittir iti so 'gnaye hiraṇyavate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye hiraṇyakeśo rajaso visāra ā te suparṇā aminantaṁ evair iti āhutiṃ vāhavanīye juhuyād agnaye hiraṇyavate svāheti sā tatra prāyaścittiḥ //
AB, 7, 16, 2.0 tasmā upākṛtāya niyuktāyāprītāyā paryagnikṛtāya viśasitāraṃ na vividuḥ sa hovācājīgartaḥ sauyavasir mahyam aparaṃ śataṃ dattāham enaṃ viśasiṣyāmīti tasmā aparaṃ śataṃ daduḥ so 'siṃ niḥśyāna eyāya //
AB, 7, 33, 1.0 tad yatraitāṃś camasān unnayeyus tad etaṃ yajamānacamasam unnayet tasmin dve darbhataruṇake prāste syātāṃ tayor vaṣaṭkṛte 'ntaḥparidhi pūrvam prāsyed dadhikrāvṇo akāriṣaṃ ity etayarcā sasvāhākārayānuvaṣaṭkṛte 'param ā dadhikrāḥ śavasā pañca kṛṣṭīr iti //
AB, 8, 1, 4.0 ā tvā rathaṃ yathotaya idaṃ vaso sutam andha iti rāthaṃtarī pratipad rāthaṃtaro 'nucaraḥ pavamānokthaṃ vā etad yan marutvatīyam pavamāne vā atra rathaṃtaraṃ kurvanti bṛhat pṛṣṭhaṃ savīvadhatāyai tad idaṃ rathaṃtaraṃ stutam ābhyām pratipadanucarābhyām anuśaṃsati //
AB, 8, 9, 6.0 sa yan namo brahmaṇe namo brahmaṇe namo brahmaṇa iti triṣkṛtvo brahmaṇe namaskaroti brahmaṇa eva tat kṣatraṃ vaśam eti tad yatra vai brahmaṇaḥ kṣatraṃ vaśam eti tad rāṣṭraṃ samṛddhaṃ tad vīravad ā hāsmin vīro jāyate //
AB, 8, 13, 1.0 niṣasāda dhṛtavrato varuṇaḥ pastyāsv ā sāmrājyāya bhaujyāya svārājyāya vairājyāya pārameṣṭhyāya rājyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāya sukratur iti //
AB, 8, 15, 1.0 sa ya icched evaṃvit kṣatriyam ayaṃ sarvā jitīr jayetāyaṃ sarvāṃllokān vindetāyaṃ sarveṣāṃ rājñāṃ śraiṣṭhyam atiṣṭhām paramatāṃ gaccheta sāmrājyam bhaujyaṃ svārājyaṃ vairājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyam ayaṃ samantaparyāyī syāt sārvabhaumaḥ sārvāyuṣa āntād ā parārdhāt pṛthivyai samudraparyantāyā ekarāᄆ iti taṃ etenaindreṇa mahābhiṣekeṇa kṣatriyaṃ śāpayitvā 'bhiṣiñcet //
AB, 8, 15, 1.0 sa ya icched evaṃvit kṣatriyam ayaṃ sarvā jitīr jayetāyaṃ sarvāṃllokān vindetāyaṃ sarveṣāṃ rājñāṃ śraiṣṭhyam atiṣṭhām paramatāṃ gaccheta sāmrājyam bhaujyaṃ svārājyaṃ vairājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyam ayaṃ samantaparyāyī syāt sārvabhaumaḥ sārvāyuṣa āntād ā parārdhāt pṛthivyai samudraparyantāyā ekarāᄆ iti taṃ etenaindreṇa mahābhiṣekeṇa kṣatriyaṃ śāpayitvā 'bhiṣiñcet //
AB, 8, 15, 3.0 sa ya icched evaṃvit kṣatriyo 'haṃ sarvā jitīr jayeyam ahaṃ sarvāṃllokān vindeyam ahaṃ sarveṣāṃ rājñāṃ śraiṣṭhyam atiṣṭhām paramatāṃ gaccheyaṃ sāmrājyam bhaujyaṃ svārājyam vairājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyam ahaṃ samantaparyāyī syāṃ sārvabhaumaḥ sārvāyuṣa āntād ā parārdhāt pṛthivyai samudraparyantāyā ekarāᄆ iti sa na vicikitset sa brūyāt saha śraddhayā yāṃ ca rātrīm ajāye 'haṃ yāṃ ca pretāsmi tad ubhayam antareṇeṣṭāpūrtam me lokaṃ sukṛtam āyuḥ prajāṃ vṛñjīthā yadi te druhyeyam iti //
AB, 8, 15, 3.0 sa ya icched evaṃvit kṣatriyo 'haṃ sarvā jitīr jayeyam ahaṃ sarvāṃllokān vindeyam ahaṃ sarveṣāṃ rājñāṃ śraiṣṭhyam atiṣṭhām paramatāṃ gaccheyaṃ sāmrājyam bhaujyaṃ svārājyam vairājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyam ahaṃ samantaparyāyī syāṃ sārvabhaumaḥ sārvāyuṣa āntād ā parārdhāt pṛthivyai samudraparyantāyā ekarāᄆ iti sa na vicikitset sa brūyāt saha śraddhayā yāṃ ca rātrīm ajāye 'haṃ yāṃ ca pretāsmi tad ubhayam antareṇeṣṭāpūrtam me lokaṃ sukṛtam āyuḥ prajāṃ vṛñjīthā yadi te druhyeyam iti //
AB, 8, 18, 1.0 niṣasāda dhṛtavrato varuṇaḥ pastyāsv ā sāmrājyāya bhaujyāya svārājyāya vairājyāya pārameṣṭhyāya rājyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāya sukratur iti tam etasyām āsandyām āsīnam evaṃvit purastāt tiṣṭhan pratyaṅmukha audumbaryārdrayā śākhayā sapalāśayā jātarūpamayena ca pavitreṇāntardhāyābhiṣiñcatīmā āpaḥ śivatamā ity etena tṛcena devasya tveti ca yajuṣā bhūr bhuvaḥ svar ity etābhiś ca vyāhṛtibhiḥ //
AB, 8, 20, 7.0 tad yathaivādaḥ priyaḥ putraḥ pitaram priyā vā jāyā patiṃ sukhaṃ śivam upaspṛśaty ā visrasa evaṃ haivaitenaindreṇa mahābhiṣekeṇābhiṣiktasya kṣatriyasya surā vā somo vānyad vānnādyaṃ sukhaṃ śivam upaspṛśaty ā visrasaḥ //
AB, 8, 20, 7.0 tad yathaivādaḥ priyaḥ putraḥ pitaram priyā vā jāyā patiṃ sukhaṃ śivam upaspṛśaty ā visrasa evaṃ haivaitenaindreṇa mahābhiṣekeṇābhiṣiktasya kṣatriyasya surā vā somo vānyad vānnādyaṃ sukhaṃ śivam upaspṛśaty ā visrasaḥ //
AB, 8, 23, 10.0 sa hovāca vāsiṣṭhaḥ sātyahavyo 'jaiṣīr vai samantaṃ sarvataḥ pṛthivīm mahan mā gamayeti sa hovācātyarātir jānaṃtapir yadā brāhmaṇottarakurūñ jayeyam atha tvam u haiva pṛthivyai rājā syāḥ senāpatir eva te 'haṃ syām iti sa hovāca vāsiṣṭhaḥ sātyahavyo devakṣetraṃ vai tan na vai tan martyo jetum arhaty adrukṣo vai ma āta idaṃ dada iti tato hātyarātiṃ jānaṃtapim āttavīryaṃ niḥśukram amitratapanaḥ śuṣmiṇaḥ śaibyo rājā jaghāna //
AB, 8, 25, 2.0 ayuvamāry asya rāṣṭram bhavati nainam purāyuṣaḥ prāṇo jahāty ā jarasaṃ jīvati sarvam āyur eti na punar mriyate yasyaivaṃ vidvān brāhmaṇo rāṣṭragopaḥ purohitaḥ //
AB, 8, 27, 4.0 bhūr bhuvaḥ svar om amo 'ham asmi sa tvaṃ sa tvaṃ asy amo 'haṃ dyaur aham pṛthivī tvaṃ sāmāham ṛk tvaṃ tāv eha saṃvahāvahai purāṇyasmāt mahābhayāt tanūr asi tanvam me pāhi //
Atharvaprāyaścittāni
AVPr, 2, 6, 7.1 atha yasyāsamāpte karmaṇi yūpe dhvāṅkṣo nipatet tatra juhuyāt ā pavasva hiraṇyavad aśvāvat soma vīravat /
AVPr, 2, 7, 27.0 vidyutā bhrājanti dyotata ā ca dyotate //
AVPr, 3, 5, 6.0 atra yajamānāsane mārjālīye vā camasau nidhāya tatrāsya bhakṣakāle bhakṣāṇy upasthāpayeyur ā samiṣṭayajuṣo homāt //
AVPr, 3, 8, 15.0 samanvāgamevāvāṃ karmasu sam anv ātrāgamayet //
AVPr, 4, 4, 7.0 yadi na viramayed agnaye suśīryatamo juṣasva svāhety aparaṃ dvādaśarātraṃ niśāyāḥ sāyamāhuter atipattir prātarāśe prātarāhuter āsādyāgnihotram ā tamitor āsīta //
AVPr, 5, 1, 12.3 ā no yāhi tapasā janeṣv āgne pāvaka dīdyat /
AVPr, 5, 1, 12.3 ā no yāhi tapasā janeṣv āgne pāvaka dīdyat /
AVPr, 5, 6, 3.1 yasmāt kṛṇoti ketum ā naktaṃ cid dūra ā sate /
AVPr, 5, 6, 3.1 yasmāt kṛṇoti ketum ā naktaṃ cid dūra ā sate /
AVPr, 6, 1, 5.3 ā no rayiṃ vahatam ota vīrān ā viśvāny amṛtā saubhagāni //
AVPr, 6, 1, 5.3 ā no rayiṃ vahatam ota vīrān ā viśvāny amṛtā saubhagāni //
AVPr, 6, 1, 5.3 ā no rayiṃ vahatam ota vīrān ā viśvāny amṛtā saubhagāni //
AVPr, 6, 9, 12.1 ā bharataṃ śikṣataṃ vajrabāhū asmān indrāgnī avataṃ śacībhiḥ /
Atharvaveda (Paippalāda)
AVP, 1, 3, 2.2 vīḍur varīyo 'rātīr apa dveṣāṃsy ā kṛdhi //
AVP, 1, 6, 2.1 upa na ehi vācaspate devena manasā saha /
AVP, 1, 7, 3.2 samudra āsāṃ sadanaṃ ma āhur yataḥ sadya ā ca parā ca yanti //
AVP, 1, 9, 4.2 sajātān ugra ā vada brahma cāpa cikīhi naḥ //
AVP, 1, 13, 4.3 tayā tvaṃ jīva śaradaḥ suvarcā mā ta ā susrod bhiṣajas te akran //
AVP, 1, 15, 1.1 ahaṃ te bhagam ā dade 'dhi śīrṣṇa iva srajam /
AVP, 1, 15, 3.2 jyok pitṛṣv āsātā ā śīrṣṇaḥ samopyāt //
AVP, 1, 16, 2.2 ā tvā svo aśnutāṃ varṇaḥ parā śvetāni pātaya //
AVP, 1, 18, 1.1 ā yātu mitra ṛtubhiḥ kalpamānaḥ saṃveśayan pṛthivīm usriyābhiḥ /
AVP, 1, 19, 3.2 tena tvam agna iha vardhayemaṃ rāyaspoṣaṃ śraiṣṭhyam ā dhehy asmai //
AVP, 1, 19, 4.1 aiṣāṃ yajñam uta varco bhare 'haṃ rāyaspoṣam uta vittāny agne /
AVP, 1, 22, 3.2 ya āśānām āśāpālas turīyo devaḥ sa naḥ subhūtam eha vakṣat //
AVP, 1, 29, 1.2 etam apsarasāṃ vrātaṃ brahmaṇāchā vadāmasi //
AVP, 1, 30, 3.2 āsmā aśṛṇvann āśāḥ kāmenājanayan svaḥ //
AVP, 1, 30, 6.2 kāmo dātā kāmaḥ pratigrahītā kāmaḥ samudram ā viveśa /
AVP, 1, 31, 1.1 imaṃ me kuṣṭha pūruṣaṃ tam ā vaha taṃ niṣ kṛdhi /
AVP, 1, 33, 4.2 śivān agnīn apsuṣado havāmahe mayi kṣatraṃ varca ā dhatta devīḥ //
AVP, 1, 38, 4.1 dṛṃha mūlam āgraṃ yacha vi madhyaṃ yamayauṣadhe /
AVP, 1, 39, 1.1 agne gobhir na ā gahīndo rayyā sacasva naḥ /
AVP, 1, 39, 2.2 ā puṣṭam etv ā vasu //
AVP, 1, 39, 2.2 ā puṣṭam etv ā vasu //
AVP, 1, 41, 1.1 agne 'bhyāvartinn abhi na ā vavṛtsva /
AVP, 1, 41, 2.2 adhā puṣṭasyeśānaḥ punar no rayim ā kṛdhi //
AVP, 1, 43, 1.1 ā krandaya dhanapata ud enam ardayāmutaḥ /
AVP, 1, 43, 1.2 arvāñcaṃ punar ā kṛdhi yathāhaṃ kāmaye tathā //
AVP, 1, 43, 2.1 parisartaḥ pari dhāvākartaḥ punar ā kṛdhi /
AVP, 1, 43, 2.2 atho ma indraś cāgniś cāmum ā nayatām iha //
AVP, 1, 43, 3.2 tena me viśvadhāvīryāmum ā nayatād iha //
AVP, 1, 43, 4.2 tato me pathye revaty amum ā nayatād iha //
AVP, 1, 46, 3.2 aviṣkandho bhavatu yo dadāty ā pyāyate papurir dakṣiṇayā //
AVP, 1, 46, 4.1 ā pyāyatāṃ papurir dakṣiṇayā varmeva syūtaṃ pari pāhi viśvataḥ /
AVP, 1, 49, 3.2 kalir enaṃ yathā hanad āsya vedo bharāmahai //
AVP, 1, 49, 4.1 ā bhadraṃ dvāparam uta tretāṃ parā kalim /
AVP, 1, 50, 2.1 ā tvā nayād bhūtapatir ā devo bṛhaspatiḥ /
AVP, 1, 50, 2.1 ā tvā nayād bhūtapatir ā devo bṛhaspatiḥ /
AVP, 1, 50, 3.1 anumatiḥ sarasvatī bhago rājā ny ā nayāt /
AVP, 1, 50, 4.1 yas tvā nināya nayakaḥ sa u tvehā nayāt punaḥ /
AVP, 1, 53, 1.1 agne yaśasvin yaśasā vardhayemam indrāvatīm upacitim ihā vaha /
AVP, 1, 53, 4.1 upā vartadhvam upa na eta sarve ayaṃ cettādhipatir vo astu /
AVP, 1, 54, 3.1 varca ā dhehi me tanvāṃ saha ojo vayo balam /
AVP, 1, 59, 4.1 tasyāpi madhya ā sīda nīlagrīvāsu sīdatā /
AVP, 1, 62, 2.2 tam ā harāmi nirṛter upasthād aspārṣam enaṃ śataśāradāya //
AVP, 1, 66, 3.2 yena viśvāḥ pṛtanāḥ saṃjayāny atho dyumat samitim ā vadāni //
AVP, 1, 69, 3.1 cakṣur asya sūtram āsīt tardma śrotram utābharat /
AVP, 1, 69, 4.2 sa vai sapatnān ā datte sa enaṃ pātu viśvataḥ sa enaṃ jarase nayāt //
AVP, 1, 71, 1.1 agniṣ ṭe viśa ā nayād indro vāyur bṛhaspatiḥ /
AVP, 1, 71, 2.2 vāyur enā dakṣiṇataḥ pūṣottarād upā nudāt //
AVP, 1, 71, 3.1 ā sahasrī śataratha ā revāṁ etu no viśam /
AVP, 1, 71, 3.1 ā sahasrī śataratha ā revāṁ etu no viśam /
AVP, 1, 71, 3.2 endro vāmena viśpatir ā rūpeṇa bṛhaspatiḥ //
AVP, 1, 71, 3.2 endro vāmena viśpatir ā rūpeṇa bṛhaspatiḥ //
AVP, 1, 75, 2.1 śivaṃ kṣetram anamīvaṃ te astūttame nāke adhi tiṣṭhehi /
AVP, 1, 76, 1.1 ūrdhvo bhava prati vidhyādhy asmad ugraṃ dhanur ojasvān ā tanuṣva /
AVP, 1, 77, 2.1 mṛgo na bhīmaḥ kucaro giriṣṭhāḥ parāvata ā jagāmā parasyāḥ /
AVP, 1, 77, 3.1 aṃhomuce pra bhare manīṣām ā sutrāmṇe sumatim āvṛṇānaḥ /
AVP, 1, 79, 1.1 varcasvān asi deveṣu varcasvān oṣadhīṣv ā /
AVP, 1, 79, 4.2 sa naḥ sapatnān aśvattha viṣūco vy ud ā kṛdhi //
AVP, 1, 80, 1.2 śivaṃ kṛṇvānā upa jighratemaṃ vīraṃ vīreṣv apy ā kṛṇudhvam //
AVP, 1, 84, 1.2 tat ta ā vartayāmasīha kṣayāya jīvase //
AVP, 1, 84, 2.2 tat ta ā vartayāmasīha kṣayāya jīvase //
AVP, 1, 84, 3.2 tat ta ā vartayāmasīha kṣayāya jīvase //
AVP, 1, 84, 4.2 tat ta ā vartayāmasīha kṣayāya jīvase //
AVP, 1, 84, 5.2 tat ta ā vartayāmasīha kṣayāya jīvase //
AVP, 1, 84, 6.2 tat ta ā vartayāmasīha kṣayāya jīvase //
AVP, 1, 84, 7.2 tat ta ā vartayāmasīha kṣayāya jīvase //
AVP, 1, 84, 8.2 tat ta ā vartayāmasīha kṣayāya jīvase //
AVP, 1, 84, 9.2 tat ta ā vartayāmasīha kṣayāya jīvase //
AVP, 1, 84, 10.2 tat ta ā vartayāmasīha kṣayāya jīvase //
AVP, 1, 85, 1.2 taṃ kaśyapasya brahmaṇā savitā punar ā bharat //
AVP, 1, 85, 2.2 taṃ kaśyapasya brahmaṇā savitā punar ā bharat //
AVP, 1, 85, 3.2 ete marudyutaṃ tvā brahmaṇā punar ā bharan //
AVP, 1, 85, 4.2 imāṃ hy asmā oṣadhim ā harāmy arundhatīm //
AVP, 1, 93, 2.2 taṃ tvāmṛtasyeśānaṃ rājan kuṣṭhā vadāmasi //
AVP, 1, 96, 2.2 grāvā vaded abhi somasyāṃśūn endraṃ śikṣemendunā sutena //
AVP, 1, 96, 4.2 prajāpatinā tanvam ā prīṇe 'riṣṭo ma ātmā //
AVP, 1, 97, 2.1 un mṛṇo agād ārjunam agāt suśrud bhagavo gopāya mā /
AVP, 1, 97, 3.1 ni mṛṇo agād āsitam agāt suśrud bhagavo gopāya mā /
AVP, 1, 98, 2.2 dvārau bhagasyemā ūrū mṛgas tṛṣyann ivā cara //
AVP, 1, 98, 4.2 saṃ nau badhnāmi saṃbandhanena yathāsāvāvicartyāv ā mṛtyor ā parāvataḥ //
AVP, 1, 98, 4.2 saṃ nau badhnāmi saṃbandhanena yathāsāvāvicartyāv ā mṛtyor ā parāvataḥ //
AVP, 1, 101, 3.2 ebhir indro jaṭharam ā pṛṇīte tribhiḥ pātrair uta viśve ca devāḥ //
AVP, 1, 102, 4.2 evā mām indro varuṇo bṛhaspatir ā pyāyayantu bhuvanasya gopāḥ //
AVP, 1, 103, 3.2 ā mā puṣṭaṃ ca poṣyaṃ ca rātryā devānāṃ sumatau syāma //
AVP, 1, 106, 1.1 āyam agan saṃvatsaraḥ patir ekāṣṭake tava /
AVP, 1, 106, 3.2 ā no goṣu bhajantv ā prajāyāṃ suśarmaṇy eṣāṃ trivarūthe syāma //
AVP, 1, 106, 3.2 ā no goṣu bhajantv ā prajāyāṃ suśarmaṇy eṣāṃ trivarūthe syāma //
AVP, 1, 106, 5.1 pūrṇā darve parā pata supūrṇā punar ā pata /
AVP, 1, 106, 5.2 sarvān yajñān saṃpṛñcatīṣam ūrjaṃ na ā bhara //
AVP, 1, 107, 2.1 saṃ prerate anu vātasya viṣṭhā ainaṃ gacchanti samaneva yoṣāḥ /
AVP, 1, 107, 4.2 apāṃ yoniḥ prathamajā ṛtasya kva svij jātaḥ kuta ā babhūva //
AVP, 1, 112, 3.2 prajāṃ ca bahvīm ā śāse rāṣṭraṃ cendrābhirakṣitam //
AVP, 4, 2, 1.1 bhūto bhūteṣu paya ā dadhāti sa bhūtānām adhipatir babhūva /
AVP, 4, 2, 2.2 ā tiṣṭha mitravardhana tubhyaṃ devā adhi bruvan //
AVP, 4, 2, 3.2 mahat tad vṛṣṇo asurasya nāmā viśvarūpo amṛtāni tasthau //
AVP, 4, 2, 5.2 viśas tvā sarvā ā yantv āpo divyāḥ payasvatīḥ //
AVP, 4, 3, 4.1 āyaṃ bhātu pradiśaḥ pañca devīr indra iva jyeṣṭho bhavatu prajānām /
AVP, 4, 4, 1.1 stuvānam agna ā naya yātudhānaṃ kimīdinam /
AVP, 4, 4, 4.1 agniḥ purastād ā yacchatu prendro nudatu bāhumān /
AVP, 4, 4, 5.2 tvayā sarve paritaptāḥ purastād ā yantu prabruvāṇā upedam //
AVP, 4, 4, 6.1 ā rabhasva jātavedo hṛdaḥ kāmāya randhaya /
AVP, 4, 4, 6.2 dūto no agna ut tiṣṭha yātudhānān ihā naya //
AVP, 4, 4, 7.1 tvam agne yātudhānān upabaddhān ihā naya /
AVP, 4, 4, 8.1 idaṃ havir yātudhānān nadī phenam ivā vahāt /
AVP, 4, 4, 10.1 ayaṃ stuvāna āgamat taṃ smota prati haryata /
AVP, 4, 5, 8.2 adyā me brahmaṇaspate dhanur ivā tānayā pasaḥ //
AVP, 4, 6, 7.2 otsūryam anyān svāpayāvyuṣaṃ caratād aham indra ivāriṣṭo akṣitaḥ //
AVP, 4, 6, 7.2 otsūryam anyān svāpayāvyuṣaṃ caratād aham indra ivāriṣṭo akṣitaḥ //
AVP, 4, 10, 3.2 yaśas tvā patyāṃ kṛṇmo bhavā devṛṣu priyā //
AVP, 4, 12, 3.1 sahasva manyo abhimātim asme rujan mṛṇan pramṛṇann ehi śatrūn /
AVP, 4, 12, 3.2 ugraṃ te śardho nanv ā rurudhre vaśī vaśaṃ nayāsā ekaja tvam //
AVP, 4, 13, 5.2 girim enā ā veśaya tamāṃsi yatra gachāṃs tat pāpīr api pādaya //
AVP, 4, 14, 1.2 sūnur janitrīṃ jana ehi śṛṇvann ayaṃ ta ātmeta it prahitaḥ //
AVP, 4, 14, 2.2 urvīṃ gavyūtim abhy ehy arvāṅ paścā raśmīn udyataḥ sūryasya //
AVP, 4, 14, 4.1 pra cyavasvāto abhy ehy arvāṅ arthāṃs te vidma bahudhā bahir ye /
AVP, 4, 14, 4.2 imāḥ svasāro ayam it pitā ta iyaṃ te mātemam ehi bandhum //
AVP, 4, 16, 8.1 udyan raśmīn ā tanuṣva bāṇavadbhiḥ sam arpaya /
AVP, 4, 18, 5.2 ā yāhi śatrūn duritāpaghnañ chatān no yakṣmebhyaḥ pari pāhi jaṅgiḍa //
AVP, 4, 18, 6.1 akarmāgnim adhipām asya devam anvārapsi sahasā daivyena /
AVP, 4, 19, 2.0 sūrye viṣam ā sṛjāmi dṛtiṃ surāvato gṛhe //
AVP, 4, 20, 6.2 evā tvam ugra oṣadhe amuṃ kanikradatam ā naya //
AVP, 4, 22, 1.2 indrādhivaktrāṃ vīrudham āhārṣaṃ viṣadūṣaṇīm //
AVP, 4, 26, 4.1 ā cana tvā cikitsāmo 'dhi cana tvā nemasi /
AVP, 4, 27, 3.1 gobhājam aṃśaṃ tava ye samānāḥ sarve samagrā dadhṛg ā bharanta /
AVP, 4, 27, 4.3 viśas tvā sarvā ā yantv āpo divyāḥ payasvatīḥ //
AVP, 4, 28, 2.0 ta ādityā ā gatā sarvatātaye bhūta devā vṛtratūryeṣu śaṃbhuvaḥ //
AVP, 4, 29, 1.2 agne śuśugdhy ā rayim /
AVP, 4, 31, 6.2 arvācīnaṃ vasuvidaṃ bhagaṃ no ratham ivāśvā vājina ā vahantu //
AVP, 4, 32, 3.2 amitrahā vṛtrahā dasyuhā ca viśvā vasūny ā bharā tvaṃ naḥ //
AVP, 4, 32, 5.2 taṃ tvā manyo akratur jihīḍāhaṃ svā tanūr baladāvā na ehi //
AVP, 4, 32, 6.1 ayaṃ te asmy upa na ehy arvāṅ pratīcīnaḥ sahure viśvadāvan /
AVP, 4, 32, 6.2 manyo vajrinn upa na ā vavṛtsva hanāva dasyūṁ uta bodhy āpeḥ //
AVP, 4, 33, 3.2 evā devebhyaḥ sumatim ihā vaha sa no muñcatv aṃhasaḥ //
AVP, 4, 34, 5.1 rayiṃ me poṣaṃ savitota vāyus tanū dakṣam ā suvatāṃ suśevam /
AVP, 4, 39, 1.1 indrasya manve śaśvad yasya manvire vṛtraghna stomā upa mema āguḥ /
AVP, 4, 40, 1.1 śunaṃ vatsān apā karomi śunaṃ badhnāmi tantyām /
AVP, 5, 2, 8.1 mūrdhnā yo agram abhyarty ojasā bṛhaspatim ā vivāsanti devāḥ /
AVP, 5, 4, 5.1 mahyaṃ devā draviṇam ā yajantāṃ mamāśīr astu mama devahūtiḥ /
AVP, 5, 4, 13.2 tvaṃ taṃ vṛtrahañ jahi vasv asmabhyam ā bhara //
AVP, 5, 6, 1.2 te 'smai sarve ghṛtam ā tapanty ūrjaṃ duhānā anapasphurantaḥ //
AVP, 5, 6, 4.1 dyauḥ sacate 'parāñ janāsaḥ pañcānye paro diva ā kṣiyanti /
AVP, 5, 6, 4.2 tāṃ brahma divaṃ bṛhad ā viveśa yas tān praveda prataram atīryata //
AVP, 5, 6, 10.2 te 'smai sarve ghṛtam ā tapanty ūrjaṃ duhānā anapasphurantaḥ //
AVP, 5, 11, 6.2 putraṃ te aśvinobhā dhattāṃ puṣkarasrajā //
AVP, 5, 12, 1.2 sa u te yonim ā śayāṃ baḍ dakṣaḥ puruṣo bhavan //
AVP, 5, 12, 2.2 tataḥ punar nir āyasi śīrṣṇā śroṇī vinonudat //
AVP, 5, 12, 3.2 śroṇī ahiṃsann antarā daśame māsy āyasi //
AVP, 5, 12, 5.2 tatrā siñcasva vṛṣṇyaṃ daśamāsyam avihrutam //
AVP, 5, 12, 6.1 garbhas te yonim ā śayāṃ garbho jarāyv ā śayām /
AVP, 5, 12, 6.1 garbhas te yonim ā śayāṃ garbho jarāyv ā śayām /
AVP, 5, 12, 6.2 kumāra ulbam ā śayāṃ tvaṣṭrā kᄆpto yathāparu //
AVP, 5, 13, 6.2 rakṣāṃsi sarvā tīrtvāthā roha divaṃ tvam //
AVP, 5, 13, 8.2 mṛtyoḥ padaṃ yopayanto nv eta paścā nikṛtya mṛtyuṃ padayopanena //
AVP, 5, 14, 8.1 dvayā devā upa no yajñam āgur yān odano juṣate yaiś ca pṛṣṭaḥ /
AVP, 5, 15, 3.2 ye jātā ye ca garbheṣu antar ariṣṭā agne stanam ā rabhantām //
AVP, 5, 15, 7.2 parjanyasya maruta udadhiṃ sānv ā hata bhadraṃ sasyaṃ pacyatāṃ modatāṃ jagat //
AVP, 5, 16, 3.1 ud vāsayāgneḥ śṛtam akarma havyam ā roha pṛṣṭham amṛtasya dhāma /
AVP, 5, 16, 4.2 stanyaṃ kṣīram aviṣaṃ vaḥ kṛṇomy asuṃ dhayanto 'pi yūtham eta //
AVP, 5, 16, 8.2 viśvebhir agne devair imaṃ goṣṭhaṃ sahāruham //
AVP, 5, 18, 2.1 ā tvāgamaṃ śaṃtātibhir atho ariṣṭatātibhiḥ /
AVP, 5, 18, 2.2 dakṣaṃ te bhadram āhārṣaṃ parā suvāmy āmayat //
AVP, 5, 18, 3.1 dvāv imau vātau vāta ā sindhor ā parāvataḥ /
AVP, 5, 18, 3.1 dvāv imau vātau vāta ā sindhor ā parāvataḥ /
AVP, 5, 18, 3.2 dakṣaṃ te anya ā vātu parānyo vātu yad rapaḥ //
AVP, 5, 18, 4.1 ā vāta vāhi bheṣajaṃ vi vāta vāhi yad rapaḥ /
AVP, 5, 25, 1.2 uto kṛtyākṛtaḥ prajāṃ naḍam ivā chinddhi vārṣikam //
AVP, 5, 25, 8.2 indras te vīrudhāṃ pata ugra ojmānam ā dadhau //
AVP, 5, 30, 1.2 atho payasvatāṃ paya ā harāmi sahasraśaḥ //
AVP, 5, 30, 9.1 jyeṣṭhasya tvāṅgirasasya hastābhyām ā rabhāmahe /
AVP, 10, 1, 13.2 deveṣv akrata śravaḥ ka imāṁ ā dadharṣati //
AVP, 10, 2, 2.1 tavetām aśvinā havaṃ tava rāṣṭraṃ divi śritam /
AVP, 10, 2, 8.2 tavā yantu havaṃ devās tvaṃ priyo bṛhaspateḥ //
AVP, 10, 2, 10.1 agnir iva tṛṇaṃ pra dahaughaḥ kūlam ivā ruja /
AVP, 10, 2, 10.2 śriyaṃ bhrātṛvyāṇām ā datsvāṇḍīkam ivādhi puṣkarāt //
AVP, 10, 3, 1.1 aśva iva ratham ā datsva siṃha iva puruṣaṃ hara /
AVP, 10, 3, 3.1 etaṃ khadiram ā harātho tejanam ā hara /
AVP, 10, 3, 3.1 etaṃ khadiram ā harātho tejanam ā hara /
AVP, 10, 3, 3.2 utaitaṃ parṇam ā harā harānaḍuho balam //
AVP, 10, 3, 3.2 utaitaṃ parṇam ā harā harānaḍuho balam //
AVP, 10, 3, 4.2 tān ā dhehi samāhite 'gnau sūryābhicakṣaṇe //
AVP, 10, 3, 7.2 sa indra iva deveṣu tviṣīmān viśa ā vada //
AVP, 10, 4, 5.2 āpa iva duḥṣvapnyam apa tat svapadhvam athānandinaḥ sumanasaḥ sam eta //
AVP, 10, 4, 6.1 apām iva vegaḥ pra śṛṇīta śatrūn diśodiśo rabhamāṇāḥ sam eta /
AVP, 10, 4, 7.2 samīcīnānāṃ vo aham asmi brahmā samyañco devā havam ā yantu ma imam //
AVP, 10, 4, 11.1 iha kṣatraṃ dyumnam uta rāṣṭraṃ samaitv ihendriyaṃ paśubhiḥ saṃvidānam /
AVP, 10, 5, 7.2 indreṇa jinvato maṇir ā māgan saha varcasā //
AVP, 10, 5, 9.2 evā dhanasya me sphātim ā dadhātu sarasvatī //
AVP, 10, 5, 10.1 ā me dhanaṃ sarasvatī payasphātiṃ ca dhānyam /
AVP, 10, 5, 10.2 sinīvāly utā vahād ayaṃ caudumbaro maṇiḥ //
AVP, 10, 6, 1.2 karma kṛṇvāno bhagam ā vṛṇīte sa no janeṣu subhagāṁ kṛṇotu //
AVP, 10, 6, 2.2 pratīcī śubhrā draviṇena sākaṃ bhagaṃ vahanty aditir na aitu //
AVP, 10, 6, 3.2 arvācī bhadrā sumatir na aitv adhā bhagena samitho no astu //
AVP, 10, 6, 4.2 bhagena dattam upa medam āgan yathā varcasvān samitim āvadāni //
AVP, 10, 6, 6.2 bhago nipadyamāneṣu prātar mā bhaga āgamat //
AVP, 10, 6, 9.2 bhagena dattam upa medam āgan viśvaṃ subhūtaṃ draviṇāni bhadrā //
AVP, 10, 6, 11.2 hiraṇyākṣo atipaśyo nṛcakṣāḥ sarvaiḥ sākaṃ sacamāno na ehi //
AVP, 10, 9, 3.2 hṛdayā jarasaṃ mā mā hāsīr madhya mā riṣam //
AVP, 12, 2, 5.2 mā smāto abhy air naḥ punas tat tvā takmann upa bruve //
AVP, 12, 3, 1.1 yatheyam urvī pṛthivī vṛddhaiva garbham ā dadhe /
AVP, 12, 3, 1.2 evā dadhāmi te garbhaṃ tasmai tvām avase huve //
AVP, 12, 3, 3.2 ā siñcatu prajāpatir dhātā garbhaṃ dadhātu te //
AVP, 12, 3, 4.2 garbhaṃ yuvam aśvināsyām ā dhattaṃ puṣkarasrajā //
AVP, 12, 3, 6.2 garbho viśvasya bhūtasya so agne garbham eha dhāḥ //
AVP, 12, 3, 8.2 ā yoniṃ putro rohatu jananaṃ prati jāyatām //
AVP, 12, 3, 9.1 janiṣṭa hi mahi yā ā yoniṃ sam ihāsarat /
AVP, 12, 3, 9.2 athā soma iva bhakṣaṇam ā garbhaḥ sīdatv ṛtviyam //
AVP, 12, 3, 10.2 pumāṃsaṃ putram ā dhehi daśame māsi sūtave //
AVP, 12, 4, 4.2 pumāṃsaṃ putram ā dhehi daśame māsi sūtave //
AVP, 12, 4, 5.1 adhi skanda vīrayasva garbham ā dhehi yonyām /
AVP, 12, 4, 5.2 vṛṣāṇaṃ vṛṣṇyāvantaṃ prajāyai tvā nayāmasi //
AVP, 12, 4, 7.1 vi jihīṣva bārhatsāme garbhas te yonim ā śayām /
AVP, 12, 5, 4.1 taṃ jātaṃ jātavedasam ā dadhāmy amartyam /
AVP, 12, 7, 10.1 eyam agann oṣadhir vīrudhāṃ vīryāvatī /
AVP, 12, 8, 5.2 apsaraso raghaṭo yāś caranti gandharvapatnīr ajaśṛṅgy ā śaye //
AVP, 12, 9, 5.1 idaṃ tṛtīyaṃ vaśinī vaśāsi mahimne tvā garbho abhy ā viveśa /
AVP, 12, 9, 6.2 nṛmṇam anṛmṇaṃ sacata iyam āgan dhīraḥ paśur vīryam ā viveśa //
AVP, 12, 9, 6.2 nṛmṇam anṛmṇaṃ sacata iyam āgan dhīraḥ paśur vīryam ā viveśa //
AVP, 12, 10, 3.1 yasya gṛha ājāyeta vaśā devakṛtaṃ haviḥ /
AVP, 12, 10, 5.2 yatīṃ na praty ā vartayed yasya goṣu vaśā syāt //
AVP, 12, 10, 6.1 nāsyā vaśam ārundhan devā manuṣyā uta /
AVP, 12, 10, 7.1 vaśaṃ kṛṇvānā vaśinīyam āgan padaṃ kalyāṇy avapaśyamānā /
AVP, 12, 11, 3.2 vaśāyāṃ mṛtyur aviśad ā mṛtyum aviśad vaśā //
AVP, 12, 11, 9.2 ājarasaṃ dhayatu mātaraṃ vaśī brahmabhiḥ kᄆptaḥ sa hy asyā bandhuḥ //
AVP, 12, 12, 3.2 ā sāyakaṃ maghavādatta vajram ahann enaṃ prathamajām ahīnām //
AVP, 12, 12, 6.1 ayoddheva durmada ā hi juhve mahāvīraṃ tuvibādham ṛjīṣam /
AVP, 12, 12, 7.1 apād ahasto apṛtanyad indram āsya vajram adhi sānau jaghāna /
AVP, 12, 12, 10.2 vṛtrasya niṇyaṃ vi caranty āpo dīrghaṃ tama āśayad indraśatruḥ //
AVP, 12, 14, 5.2 so aryaḥ puṣṭīr vija ivā mināti śrad asmai dhatta sa janāsa indraḥ //
AVP, 12, 15, 2.2 antar girau yajamānaṃ bahuṃ janaṃ yasminn āmūrchat sa janāsa indraḥ //
AVP, 12, 15, 6.1 yaḥ sunvate pacate dudhra ā cid vājaṃ dardarṣi sa kilāsi satyaḥ /
AVP, 12, 15, 6.2 vayaṃ ta indra viśvaha priyāsaḥ suvīrāso vidatham ā vadema //
AVP, 12, 18, 6.2 tad agne vidvān punar ā bhara tvaṃ śarīre prāṇam asum erayāsya //
AVP, 12, 18, 6.2 tad agne vidvān punar ā bhara tvaṃ śarīre prāṇam asum erayāsya //
AVP, 12, 19, 3.1 punas tvā prāṇaḥ punar aitv āyuḥ punaś cakṣuḥ punar aitu śrotram /
AVP, 12, 19, 3.1 punas tvā prāṇaḥ punar aitv āyuḥ punaś cakṣuḥ punar aitu śrotram /
AVP, 12, 19, 6.1 sam ā bhara jātavedo yaj jagdhaṃ yat parābhṛtam /
AVP, 12, 19, 6.2 gātrāṇy asya kalpaya punar ā pyāyatām ayam //
AVP, 12, 19, 7.1 somasyeva jātavedo aṃśur ā pyāyatām ayam /
Atharvaveda (Śaunaka)
AVŚ, 1, 2, 2.2 vīḍur varīyo 'rātīr apa dveṣāṃsy ā kṛdhi //
AVŚ, 1, 7, 1.1 stuvānam agna ā vaha yātudhānaṃ kimīdinam /
AVŚ, 1, 7, 4.1 agniḥ pūrva ā rabhatāṃ prendro nudatu bāhumān /
AVŚ, 1, 7, 5.2 tvayā sarve paritaptāḥ purastāt ta ā yantu prabruvāṇā upedam //
AVŚ, 1, 7, 6.1 ā rabhasva jātavedo 'smākārthāya jajñiṣe /
AVŚ, 1, 7, 7.1 tvam agne yātudhānān upabaddhāṁ ihā vaha /
AVŚ, 1, 8, 1.1 idaṃ havir yātudhānān nadī phenam ivā vahat /
AVŚ, 1, 9, 3.2 tena tvam agna iha vardhayemaṃ sajātānāṃ śraiṣṭhya ā dhehy enam //
AVŚ, 1, 9, 4.1 aiṣāṃ yajñam uta varco dade 'haṃ rāyas poṣam uta cittāny agne /
AVŚ, 1, 10, 4.2 sajātān ugrehā vada brahma cāpa cikīhi naḥ //
AVŚ, 1, 13, 1.2 namas te astv aśmane yenā dūḍāśe asyasi //
AVŚ, 1, 14, 3.2 jyok pitṛṣv āsātā ā śīrṣṇaḥ śamopyāt //
AVŚ, 1, 15, 2.1 ihaiva havam ā yāta ma iha saṃsrāvaṇā utemaṃ vardhayatā giraḥ /
AVŚ, 1, 23, 2.2 ā tvā svo viśatāṃ varṇaḥ parā śuklāni pātaya //
AVŚ, 1, 31, 3.2 ya āśānām āśāpālas turīyo devaḥ sa naḥ subhūtam eha vakṣat //
AVŚ, 2, 2, 3.2 samudra āsāṃ sadanaṃ ma āhur yataḥ sadya ā ca parā ca yanti //
AVŚ, 2, 5, 4.1 ā tvā viśantu sutāsa indra pṛṇasva kukṣī viḍḍhi śakra dhiyehy ā naḥ /
AVŚ, 2, 5, 4.1 ā tvā viśantu sutāsa indra pṛṇasva kukṣī viḍḍhi śakra dhiyehy ā naḥ /
AVŚ, 2, 5, 7.2 ā sāyakaṃ maghavādatta vajram ahann enaṃ prathamajām ahīnām //
AVŚ, 2, 6, 1.2 saṃ divyena dīdihi rocanena viśvā ā māhi pradiśaś catasraḥ //
AVŚ, 2, 10, 5.1 tāsu tvāntar jarasy ā dadhāmi pra yakṣma etu nirṛtiḥ parācaiḥ /
AVŚ, 2, 12, 4.2 iṣṭāpūrtam avatu naḥ pitṝṇām āmuṃ dade harasā daivyena //
AVŚ, 2, 12, 5.2 aṅgirasaḥ pitaraḥ somyāsaḥ pāpam ā ṛcchatv apakāmasya kartā //
AVŚ, 2, 12, 8.1 ā dadhāmi te padaṃ samiddhe jātavedasi /
AVŚ, 2, 13, 4.1 ehy aśmānam ā tiṣṭhāśmā bhavatu te tanūḥ /
AVŚ, 2, 25, 4.1 girim enāṁ ā veśaya kaṇvān jīvitayopanān /
AVŚ, 2, 26, 1.1 eha yantu paśavo ye pareyur vāyur yeṣāṃ sahacāraṃ jujoṣa /
AVŚ, 2, 26, 2.1 imaṃ goṣṭhaṃ paśavaḥ saṃ sravantu bṛhaspatir ā nayatu prajānan /
AVŚ, 2, 26, 2.2 sinīvālī nayatv āgram eṣām ājagmuṣo anumate ni yaccha //
AVŚ, 2, 26, 5.1 ā harāmi gavāṃ kṣīram āhārṣaṃ dhānyaṃ rasam /
AVŚ, 2, 26, 5.2 āhṛtā asmākaṃ vīrā ā patnīr idam astakam //
AVŚ, 2, 29, 1.2 āyuṣyam asmā agniḥ sūryo varca ā dhād bṛhaspatiḥ //
AVŚ, 2, 29, 2.2 rāyas poṣaṃ savitar ā suvāsmai śataṃ jīvāti śaradas tavāyam //
AVŚ, 2, 29, 7.2 tayā tvaṃ jīva śaradaḥ suvarcā mā ta ā susrod bhiṣajas te akran //
AVŚ, 2, 30, 5.1 eyam agan patikāmā janikāmo 'ham āgamam /
AVŚ, 2, 36, 1.1 ā no agne sumatiṃ saṃbhalo gamed imāṃ kumārīṃ saha no bhagena /
AVŚ, 2, 36, 5.1 bhagasya nāvam ā roha pūrṇām anupadasvatīm /
AVŚ, 2, 36, 6.1 ā krandaya dhanapate varam āmanasaṃ kṛṇu /
AVŚ, 2, 36, 8.1 ā te nayatu savitā nayatu patir yaḥ pratikāmyaḥ //
AVŚ, 3, 1, 6.2 cakṣūṃsy agnir ā dattāṃ punar etu parājitā //
AVŚ, 3, 3, 1.2 yuñjantu tvā maruto viśvavedasa āmuṃ naya namasā rātahavyam //
AVŚ, 3, 3, 2.1 dūre cit santam aruṣāsa indram ā cyāvayantu sakhyāya vipram /
AVŚ, 3, 3, 3.2 indras tvā hvayatu viḍbhya ābhyaḥ śyeno bhūtvā viśa ā patemāḥ //
AVŚ, 3, 3, 4.1 śyeno havyaṃ nayatv ā parasmād anyakṣetre aparuddhaṃ carantam /
AVŚ, 3, 4, 1.1 ā tvā gan rāṣṭraṃ saha varcasod ihi prāṅ viśāṃ patir ekarāṭ tvaṃ vi rāja /
AVŚ, 3, 4, 5.1 ā pra drava paramasyāḥ parāvataḥ śive te dyāvāpṛthivī ubhe stām /
AVŚ, 3, 5, 1.1 āyam agan parṇamaṇir balī balena pramṛṇant sapatnān /
AVŚ, 3, 5, 5.1 ā mārukṣat parṇamaṇir mahyā ariṣṭatātaye /
AVŚ, 3, 8, 1.1 ā yātu mitra ṛtubhiḥ kalpamānaḥ saṃveśayan pṛthivīm usriyābhiḥ /
AVŚ, 3, 9, 3.1 piśaṅge sūtre khṛgalaṃ tad ā badhnanti vedhasaḥ /
AVŚ, 3, 10, 7.1 ā mā puṣṭe ca poṣe ca rātri devānāṃ sumatau syāma /
AVŚ, 3, 10, 7.2 pūrṇā darve parā pata supūrṇā punar ā pata /
AVŚ, 3, 10, 7.3 sarvān yajñānt saṃbhuñjatīṣam ūrjaṃ na ā bhara //
AVŚ, 3, 10, 8.1 āyam agant saṃvatsaraḥ patir ekāṣṭake tava /
AVŚ, 3, 11, 2.2 tam ā harāmi nirṛter upasthād aspārśam enaṃ śataśāradāya //
AVŚ, 3, 12, 3.2 ā tvā vatso gamed ā kumāra ā dhenavaḥ sāyam āspandamānāḥ //
AVŚ, 3, 12, 3.2 ā tvā vatso gamed ā kumāra ā dhenavaḥ sāyam āspandamānāḥ //
AVŚ, 3, 12, 3.2 ā tvā vatso gamed ā kumāra ā dhenavaḥ sāyam āspandamānāḥ //
AVŚ, 3, 12, 7.1 emāṃ kumāras taruṇa ā vatso jagatā saha /
AVŚ, 3, 12, 7.1 emāṃ kumāras taruṇa ā vatso jagatā saha /
AVŚ, 3, 12, 7.2 emām parisrutaḥ kumbha ā dadhnaḥ kalaśair aguḥ //
AVŚ, 3, 12, 7.2 emām parisrutaḥ kumbha ā dadhnaḥ kalaśair aguḥ //
AVŚ, 3, 13, 1.2 tasmād ā nadyo nāma stha tā vo nāmāni sindhavaḥ //
AVŚ, 3, 13, 5.2 tīvro raso madhupṛcām araṃgama ā mā prāṇena saha varcasā gamet //
AVŚ, 3, 13, 6.1 ād it paśyāmy uta vā śṛṇomy ā mā ghoṣo gacchati vāṅ māsām /
AVŚ, 3, 15, 6.2 tasmin ma indro rucim ā dadhātu prajāpatiḥ savitā somo agniḥ //
AVŚ, 3, 16, 6.2 arvācīnaṃ vasuvidaṃ bhagaṃ me ratham ivāśvā vājina ā vahantu //
AVŚ, 3, 17, 2.2 virājaḥ śnuṣṭiḥ sabharā asan no nedīya it sṛṇyaḥ pakvam ā yavan //
AVŚ, 3, 20, 1.2 taṃ jānann agna ā rohādhā no vardhaya rayim //
AVŚ, 3, 20, 10.2 ā rundhāṃ sarvato vāyus tvaṣṭā poṣaṃ dadhātu me //
AVŚ, 3, 22, 4.3 tāvan me aśvinā varca ā dhattāṃ puṣkarasrajā //
AVŚ, 3, 23, 2.1 ā te yoniṃ garbha etu pumān bāṇa iveṣudhim /
AVŚ, 3, 23, 2.2 ā vīro 'tra jāyatāṃ putras te daśamāsyaḥ //
AVŚ, 3, 23, 5.1 kṛṇomi te prājāpatyam ā yoniṃ garbha etu te /
AVŚ, 3, 24, 1.2 atho payasvatīnām ā bhare 'haṃ sahasraśaḥ //
AVŚ, 3, 24, 7.2 tāv ihā vahatāṃ sphātiṃ bahuṃ bhūmānam akṣitam //
AVŚ, 3, 29, 7.2 kāmo dātā kāmaḥ pratigrahītā kāmaḥ samudram ā viveśa /
AVŚ, 3, 31, 11.1 ā parjanyasya vṛṣṭyod asthāmāmṛtā vayam /
AVŚ, 4, 4, 6.2 adyāsya brahmaṇaspate dhanur ivā tānayā pasaḥ //
AVŚ, 4, 4, 7.1 āhaṃ tanomi te paso adhi jyām iva dhanvani /
AVŚ, 4, 8, 1.1 bhūto bhūteṣu paya ā dadhāti sa bhūtānām adhipatir babhūva /
AVŚ, 4, 8, 2.2 ā tiṣṭha mitravardhana tubhyam devā adhi bruvan //
AVŚ, 4, 8, 3.2 mahat tad vṛṣṇo asurasya nāmā viśvarūpo amṛtāni tasthau //
AVŚ, 4, 11, 1.2 anaḍvān dādhāra pradiśaḥ ṣaḍ urvīr anaḍvān viśvaṃ bhuvanam ā viveśa //
AVŚ, 4, 11, 4.1 anaḍvān duhe sukṛtasya loka ainaṃ pyāyayati pavamānaḥ purastāt /
AVŚ, 4, 13, 2.1 dvāv imau vātau vāta ā sindhor ā parāvataḥ /
AVŚ, 4, 13, 2.1 dvāv imau vātau vāta ā sindhor ā parāvataḥ /
AVŚ, 4, 13, 2.2 dakṣaṃ te anya āvātu vy anyo vātu yad rapaḥ //
AVŚ, 4, 13, 3.1 ā vāta vāhi bheṣajaṃ vi vāta vāhi yad rapaḥ /
AVŚ, 4, 13, 5.1 ā tvāgamaṃ śaṃtātibhir atho ariṣṭatātibhiḥ /
AVŚ, 4, 14, 4.1 svar yanto nāpekṣanta ā dyāṃ rohanti rodasī /
AVŚ, 4, 15, 11.1 prajāpatiḥ salilād ā samudrād āpa īrayann udadhim ardayāti /
AVŚ, 4, 15, 11.1 prajāpatiḥ salilād ā samudrād āpa īrayann udadhim ardayāti /
AVŚ, 4, 15, 14.1 upapravada maṇḍūki varṣaṃ ā vada tāduri /
AVŚ, 4, 17, 1.1 īśāṇāṃ tvā bheṣajānām ujjeṣa ā rabhāmahe /
AVŚ, 4, 19, 1.2 uto kṛtyākṛtaḥ prajāṃ nadam ivā chinddhi vārṣikam //
AVŚ, 4, 19, 8.2 indras te vīrudhāṃ pata ugra ojmānam ā dadhat //
AVŚ, 4, 20, 1.1 ā paśyati prati paśyati parā paśyati paśyati /
AVŚ, 4, 20, 3.2 sā bhūmim ā rurohitha vahyaṃ śrāntā vadhūr iva //
AVŚ, 4, 20, 4.1 tāṃ me sahasrākṣo devo dakṣiṇe hasta ā dadhat /
AVŚ, 4, 20, 6.2 piśācānt sarvān darśayeti tvā rabha oṣadhe //
AVŚ, 4, 21, 1.1 ā gāvo agmann uta bhadram akrant sīdantu goṣṭhe raṇayantv asme /
AVŚ, 4, 21, 3.1 na tā naśanti na dabhāti taskaro nāsām āmitro vyathir ā dadharṣati /
AVŚ, 4, 22, 2.1 emaṃ bhaja grāme aśveṣu goṣu niṣ ṭaṃ bhaja yo amitro asya /
AVŚ, 4, 22, 6.2 ekavṛṣa indrasakhā jigīvāñchatrūyatām ā bharā bhojanāni //
AVŚ, 4, 22, 7.2 ekavṛṣa indrasakhā jigīvāñchatrūyatām ā khidā bhojanāni //
AVŚ, 4, 23, 2.2 evā devebhyaḥ sumatiṃ na ā vaha sa no muñcatv aṃhasaḥ //
AVŚ, 4, 25, 5.1 rayiṃ me poṣaṃ savitota vāyus tanū dakṣam ā suvatāṃ suśevam /
AVŚ, 4, 30, 5.1 ahaṃ rudrāya dhanur ā tanomi brahmadviṣe śarave hantavā u /
AVŚ, 4, 30, 5.2 ahaṃ janāya samadaṃ kṛṇomi aham dyāvāpṛthivī ā viveśa //
AVŚ, 4, 31, 3.2 ugraṃ te pājo nanv ā rurudhre vaśī vaśaṃ nayāsā ekaja tvam //
AVŚ, 4, 32, 3.2 amitrahā vṛtrahā dasyuhā ca viśvā vasūny ā bharā tvaṃ naḥ //
AVŚ, 4, 32, 6.2 manyo vajrinn abhi na ā vavṛtsva hanāva dasyūṃr uta bodhy āpeḥ //
AVŚ, 4, 33, 1.1 apa naḥ śośucad agham agne śuśugdhy ā rayim /
AVŚ, 4, 34, 5.1 eṣa yajñānāṃ vitato vahiṣṭho viṣṭāriṇaṃ paktvā divam ā viveśa /
AVŚ, 4, 37, 6.1 eyam agann oṣadhīnāṃ vīrudhām vīryāvatī /
AVŚ, 5, 1, 2.1 ā yo dharmāṇi prathamaḥ sasāda tato vapūṃṣi kṛṇuṣe purūṇi /
AVŚ, 5, 1, 2.2 dhāsyur yoniṃ prathama ā viveśā yo vācam anuditāṃ ciketa //
AVŚ, 5, 2, 4.2 ojīyaḥ śuṣmint sthiram ā tanuṣva mā tvā dabhan durevāsaḥ kaśokāḥ //
AVŚ, 5, 2, 6.2 ā sthāpayata mātaraṃ jigatnum ata invata karvarāṇi bhūri //
AVŚ, 5, 2, 7.2 ā darśati śavasā bhūryojāḥ pra sakṣati pratimānaṃ pṛthivyāḥ //
AVŚ, 5, 3, 5.1 mayi devā draviṇam ā yajantāṃ mayi āśīr astu mayi devahūtiḥ /
AVŚ, 5, 4, 6.1 imaṃ me kuṣṭha pūruṣaṃ tam ā vaha taṃ niṣ kuru /
AVŚ, 5, 5, 3.1 vṛkṣaṃ vṛkṣam ā rohasi vṛṣaṇyantīva kanyalā /
AVŚ, 5, 7, 1.1 ā no bhara mā pari ṣṭhā arāte mā no rakṣīr dakṣiṇāṃ nīyamānām /
AVŚ, 5, 7, 6.1 mā vaniṃ mā vācaṃ no vīrtsīr ubhāv indrāgnī ā bharatāṃ no vasūni /
AVŚ, 5, 8, 1.2 agne tāṁ iha mādaya sarva ā yantu me havam //
AVŚ, 5, 8, 2.1 indrā yāhi me havam idaṃ kariṣyāmi tacchṛṇu /
AVŚ, 5, 8, 7.2 tvaṃ tān indra vṛtrahan pratīcaḥ punar ā kṛdhi yathāmuṃ tṛṇahāṁ janam //
AVŚ, 5, 11, 8.2 stotraṃ me viśvam ā yāhi śacībhir antar viśvāsu mānuṣīṣu dikṣu //
AVŚ, 5, 11, 9.1 ā te stotrāṇy udyatāni yantv antar viśvāsu mānuṣīṣu dikṣu /
AVŚ, 5, 12, 1.2 ā ca vaha mitramahaś cikitvān tvaṃ dūtaḥ kavir asi pracetāḥ //
AVŚ, 5, 12, 3.1 ājuhvāna īḍyo vandyaś yāhy agne vasubhiḥ sajoṣāḥ /
AVŚ, 5, 12, 6.1 ā suṣvayantī yajate upāke uṣāsānaktā sadatāṃ ni yonau /
AVŚ, 5, 12, 8.1 ā no yajñaṃ bhāratī tūyam etv iḍā manuṣvad iha cetayantī /
AVŚ, 5, 12, 8.2 tisro devīr barhir edaṃ syonaṃ sarasvatīḥ svapasaḥ sadantām //
AVŚ, 5, 13, 5.1 kairāta pṛśna upatṛṇya babhra ā me śṛṇutāsitā alīkāḥ /
AVŚ, 5, 14, 4.2 samakṣam asmā ā dhehi yathā kṛtyākṛtam hanat //
AVŚ, 5, 17, 2.2 anvartitā varuṇo mitra āsīd agnir hotā hastagṛhyā nināya //
AVŚ, 5, 19, 8.1 tad vai rāṣṭram ā sravati nāvaṃ bhinnām ivodakam /
AVŚ, 5, 20, 4.2 daivīṃ vācaṃ dundubha ā gurasva vedhāḥ śatrūṇām upa bharasva vedaḥ //
AVŚ, 5, 21, 10.1 āditya cakṣur ā datsva marīcayo 'nu dhāvata /
AVŚ, 5, 21, 10.2 patsaṅginīr ā sajantu vigate bāhuvīrye //
AVŚ, 5, 25, 1.2 śepo garbhasya retodhāḥ sarau parṇam ivā dadhat //
AVŚ, 5, 25, 2.2 evā dadhāmi te garbhaṃ tasmai tvām avase huve //
AVŚ, 5, 25, 5.2 ā siñcatu prajāpatir dhātā garbhaṃ dadhātu te //
AVŚ, 5, 25, 7.2 garbho viśvasya bhūtasya so agne garbham eha dhāḥ //
AVŚ, 5, 25, 8.1 adhi skanda vīrayasva garbham ā dhehi yonyām /
AVŚ, 5, 25, 9.1 vi jihīṣva bārhatsāme garbhas te yonim ā śayām /
AVŚ, 5, 25, 10.2 pumāṃsaṃ putram ā dhehi daśame māsi sūtave //
AVŚ, 5, 25, 11.2 pumāṃsaṃ putram ā dhehi daśame māsi sūtave //
AVŚ, 5, 25, 12.2 pumāṃsaṃ putram ā dhehi daśame māsi sūtave //
AVŚ, 5, 25, 13.2 pumāṃsaṃ putram ā dhehi daśame māsi sūtave //
AVŚ, 5, 26, 6.1 eyam agan barhiṣā prokṣaṇībhir yajñaṃ tanvānāditiḥ svāhā //
AVŚ, 5, 27, 8.2 ā suṣvayantī yajate upāke uṣāsānaktemaṃ yajñam avatām adhvaram naḥ //
AVŚ, 5, 27, 9.2 tisro devīr barhir edaṃ sadantām iḍā sarasvatī mahī bhāratī gṛṇānā //
AVŚ, 5, 28, 12.1 ā tvā cṛtatv aryamā pūṣā bṛhaspatiḥ /
AVŚ, 5, 28, 14.2 bhindat sapatnān adharāṃś ca kṛṇvad ā mā roha mahate saubhagāya //
AVŚ, 5, 29, 5.2 tad agne vidvān punar ā bhara tvaṃ śarīre māṃsam asum erayāmaḥ //
AVŚ, 5, 29, 12.2 gātrāṇy asya vardhantām aṃśur ivā pyāyatām ayam //
AVŚ, 5, 29, 13.1 somasyeva jātavedo aṃśur ā pyāyatām ayam /
AVŚ, 6, 2, 1.1 indrāya somam ṛtvijaḥ sunotā ca dhāvata /
AVŚ, 6, 2, 2.1 ā yaṃ viśantīndavo vayo na vṛkṣam andhasaḥ /
AVŚ, 6, 11, 1.2 tad vai putrasya vedanaṃ tat strīṣv ā bharāmasi //
AVŚ, 6, 16, 1.2 ā te karambham admasi //
AVŚ, 6, 26, 1.2 ā mā bhadrasya loke pāpman dhehy avihrutam //
AVŚ, 6, 28, 2.2 deveṣv akrata śravaḥ ka imāṁ ā dadharṣati //
AVŚ, 6, 29, 3.1 avairahatyāyedam ā papatyāt suvīratāyā idam ā sasadyāt /
AVŚ, 6, 29, 3.1 avairahatyāyedam ā papatyāt suvīratāyā idam ā sasadyāt /
AVŚ, 6, 31, 1.1 āyaṃ gauḥ pṛśnir akramīd asadan mātaram puraḥ /
AVŚ, 6, 33, 1.1 yasyedam ā rajo yujas tuje janā navaṃ svaḥ /
AVŚ, 6, 33, 2.1 nādhṛṣa ā dadhṛṣate dhṛṣāṇo dhṛṣitaḥ śavaḥ /
AVŚ, 6, 33, 3.2 indraḥ patis tuviṣṭamo janeṣv ā //
AVŚ, 6, 35, 1.1 vaiśvānaro na ūtaya ā pra yātu parāvataḥ /
AVŚ, 6, 35, 3.2 aiṣu dyumnaṃ svar yamat //
AVŚ, 6, 50, 3.1 tardāpate vaghāpate tṛṣṭajambhā ā śṛṇota me /
AVŚ, 6, 51, 2.2 viśvaṃ hi ripraṃ pravahanti devīr ud id ābhyaḥ śucir ā pūta emi //
AVŚ, 6, 55, 2.2 ā no goṣu bhajatā prajāyāṃ nivāta id vaḥ śaraṇe syāma //
AVŚ, 6, 60, 1.1 ayam ā yāty aryamā purastād viṣitastupaḥ /
AVŚ, 6, 62, 2.1 vaiśvānarīṃ sūnṛtām ā rabhadhvaṃ yasyā āśās tanvo vītapṛṣṭhāḥ /
AVŚ, 6, 62, 3.1 vaiśvānarīṃ varcasa ā rabhadhvaṃ śuddhā bhavantaḥ śucayaḥ pāvakāḥ /
AVŚ, 6, 63, 4.1 saṃ sam id yuvase vṛṣann agne viśvāny arya ā /
AVŚ, 6, 63, 4.2 iḍas pade sam idhyase sa no vasūny ā bhara //
AVŚ, 6, 65, 1.2 parāśara tvaṃ teṣām parāñcaṃ śuṣmam ardayādhā no rayim ā kṛdhi //
AVŚ, 6, 67, 3.1 aiṣu nahya vṛṣājinaṃ hariṇasya bhiyaṃ kṛdhi /
AVŚ, 6, 68, 1.1 āyam agant savitā kṣureṇoṣṇena vāya udakenehi /
AVŚ, 6, 73, 1.1 eha yātu varuṇaḥ somo agnir bṛhaspatir vasubhir eha yātu /
AVŚ, 6, 73, 1.1 eha yātu varuṇaḥ somo agnir bṛhaspatir vasubhir eha yātu /
AVŚ, 6, 76, 2.1 agneḥ sāṃtapanasyāham āyuṣe padam ā rabhe /
AVŚ, 6, 78, 1.1 tena bhūtena haviṣāyam ā pyāyatāṃ punaḥ /
AVŚ, 6, 79, 2.2 ā puṣṭam etv ā vasu //
AVŚ, 6, 79, 2.2 ā puṣṭam etv ā vasu //
AVŚ, 6, 81, 2.2 maryāde putram ā dhehi taṃ tvam ā gamayāgame //
AVŚ, 6, 81, 3.2 tvaṣṭā tam asyā ā badhnād yathā putraṃ janāditi //
AVŚ, 6, 82, 2.2 tena mām abravīd bhago jayām ā vahatād iti //
AVŚ, 6, 82, 3.2 tenā janīyate jāyāṃ mahyaṃ dhehi śacīpate //
AVŚ, 6, 87, 1.1 ā tvāhārṣam antar abhūr dhruvas tiṣṭhāvicācalat /
AVŚ, 6, 92, 1.2 yuñjantu tvā maruto viśvavedasa ā te tvaṣṭā patsu javaṃ dadhātu //
AVŚ, 6, 92, 3.2 ahruto maho dharuṇāya devo divīva jyotiḥ svam ā mimīyāt //
AVŚ, 6, 101, 1.1 ā vṛṣāyasva śvasihi vardhasva prathayasva ca /
AVŚ, 6, 101, 2.2 tenāsya brahmaṇaspate dhanur ivā tānayā pasaḥ //
AVŚ, 6, 101, 3.1 āhaṃ tanomi te paso adhi jyām iva dhanvani /
AVŚ, 6, 102, 2.1 āhaṃ khidāmi te mano rājāśvaḥ pṛṣṭyām iva /
AVŚ, 6, 104, 1.1 ādānena saṃdānenāmitrān ā dyāmasi /
AVŚ, 6, 104, 2.2 amitrā ye 'tra naḥ santi tān agna ā dyā tvam //
AVŚ, 6, 104, 3.1 ainān dyatām indrāgnī somo rājā ca medinau /
AVŚ, 6, 108, 1.1 tvaṃ no medhe prathamā gobhir aśvebhir ā gahi /
AVŚ, 6, 108, 3.2 ṛṣayo bhadrāṃ medhāṃ yāṃ vidus tāṃ mayy ā veśayāmasi //
AVŚ, 6, 110, 1.2 svām cāgne tanvaṃ piprāyasvāsmabhyaṃ ca saubhagam ā yajasva //
AVŚ, 6, 117, 3.2 ye devayānāḥ pitṛyāṇaś ca lokāḥ sarvān patho anṛṇā ā kṣiyema //
AVŚ, 6, 126, 2.1 ā krandaya balam ojo na ā dhā abhi ṣṭana duritā bādhamānaḥ /
AVŚ, 6, 126, 2.1 ā krandaya balam ojo na ā dhā abhi ṣṭana duritā bādhamānaḥ /
AVŚ, 6, 133, 4.2 sā no mekhale matim ā dhehi medhām atho no dhehi tapa indriyaṃ ca //
AVŚ, 6, 137, 3.1 dṛṃha mūlam āgraṃ yaccha vi madhyaṃ yāmayauṣadhe /
AVŚ, 7, 5, 2.1 yajño babhūva sa ā babhūva sa pra jajñe sa u vāvṛdhe punaḥ /
AVŚ, 7, 5, 2.2 sa devānām adhipatir babhūva so asmāsu draviṇam ā dadhātu //
AVŚ, 7, 6, 3.2 daivīṃ nāvaṃ svaritrām anāgaso asravantīm ā ruhemā svastaye //
AVŚ, 7, 8, 1.2 athemam asyā vara ā pṛthivyā āreśatruṃ kṛṇuhi sarvavīram //
AVŚ, 7, 9, 1.2 ubhe abhi priyatame sadhasthe ā ca parā ca carati prajānan //
AVŚ, 7, 12, 3.1 eṣām ahaṃ samāsīnānāṃ varco vijñānam ā dade /
AVŚ, 7, 12, 4.2 tad va ā vartayāmasi mayi vo ramatāṃ manaḥ //
AVŚ, 7, 13, 1.2 evā strīṇāṃ ca puṃsāṃ ca dviṣatāṃ varca ā dade //
AVŚ, 7, 13, 2.2 udyant sūrya iva suptānāṃ dviṣatām varca ā dade //
AVŚ, 7, 14, 3.2 athāsmabhyaṃ savitar vāryāṇi divodiva ā suvā bhūri paśvaḥ //
AVŚ, 7, 20, 5.1 emaṃ yajñam anumatir jagāma sukṣetratāyai suvīratāyai sujātam /
AVŚ, 7, 22, 1.1 ayaṃ sahasram ā no dṛśe kavīnāṃ matir jyotir vidharmaṇi //
AVŚ, 7, 26, 2.2 parāvata ā jagamyāt parasyāḥ //
AVŚ, 7, 26, 8.2 hastau pṛṇasva bahubhir vasavyair āprayaccha dakṣiṇād ota savyāt //
AVŚ, 7, 29, 1.2 dame dame sapta ratnā dadhānau prati vāṃ jihvā ghṛtam ā caraṇyāt //
AVŚ, 7, 39, 1.2 abhīpato vṛṣṭyā tarpayantam ā no goṣṭhe rayiṣṭhāṃ sthāpayāti //
AVŚ, 7, 40, 2.1 ā pratyañcaṃ dāśuṣe dāśvāṃsaṃ sarasvantaṃ puṣṭapatiṃ rayiṣṭhām /
AVŚ, 7, 41, 1.2 taran viśvāny avarā rajāṃsīndreṇa sakhyā śiva ā jagamyāt //
AVŚ, 7, 49, 2.2 ā rodasī varuṇānī śṛṇotu vyantu devīr ya ṛtur janīnām //
AVŚ, 7, 53, 3.1 āyur yat te atihitaṃ parācair apānaḥ prāṇaḥ punar ā tāv itām /
AVŚ, 7, 53, 3.2 agniṣ ṭad āhār nirṛter upasthāt tad ātmani punar ā veśayāmi te //
AVŚ, 7, 53, 6.1 ā te prāṇaṃ suvāmasi parā yakṣmaṃ suvāmi te /
AVŚ, 7, 57, 1.2 yad ātmani tanvo me viriṣṭaṃ sarasvatī tad ā pṛṇad ghṛtena //
AVŚ, 7, 59, 1.2 vṛkṣa iva vidyutā hata ā mūlād anu śuṣyatu //
AVŚ, 7, 72, 2.1 śrātam havir o ṣv indra pra yāhi jagāma sūro adhvano vi madhyam /
AVŚ, 7, 73, 2.1 samiddho agnir aśvinā tapto vāṃ gharma ā gatam /
AVŚ, 7, 73, 4.1 yad usriyāsv āhutaṃ ghṛtaṃ payo 'yaṃ sa vām aśvinā bhāga ā gatam /
AVŚ, 7, 73, 6.1 upa drava payasā godhug oṣam ā gharme siñca paya usriyāyāḥ /
AVŚ, 7, 73, 9.2 viśvā agne abhiyujo vihatya śatrūyatām ā bharā bhojanāni //
AVŚ, 7, 73, 10.2 saṃ jāspatyaṃ suyamam ā kṛṇuṣva śatrūyatām abhi tiṣṭhā mahāṃsi //
AVŚ, 7, 74, 2.2 idaṃ jaghanyām āsām ā chinadmi stukām iva //
AVŚ, 7, 76, 1.1 ā susrasaḥ susraso asatībhyo asattarāḥ /
AVŚ, 7, 76, 4.1 pakṣī jāyānyaḥ patati sa ā viśati pūruṣam /
AVŚ, 7, 76, 6.2 mādhyandine savana ā vṛṣasva rayiṣṭhāno rayim asmāsu dhehi //
AVŚ, 7, 79, 2.1 aham evāsmy amāvāsyā mām ā vasanti sukṛto mayīme /
AVŚ, 7, 81, 5.1 yo 'smān dveṣṭi yaṃ vayaṃ dviṣmas tasya tvaṃ prāṇenā pyāyasva /
AVŚ, 7, 81, 5.2 ā vayaṃ pyāsiṣīmahi gobhir aśvaiḥ prajayā paśubhir gṛhair dhanena //
AVŚ, 7, 81, 6.2 tenāsmān indro varuṇo bṛhaspatir ā pyāyayantu bhuvanasya gopāḥ //
AVŚ, 7, 82, 4.2 anu sūrya uṣaso anu raśmīn anu dyāvāpṛthivī ā viveśa //
AVŚ, 7, 82, 5.2 prati sūryasya purudhā ca raśmīn prati dyāvāpṛthivī ā tatāna //
AVŚ, 7, 82, 6.2 ghṛtaṃ te devīr naptya ā vahantu ghṛtaṃ tubhyaṃ duhratāṃ gāvo agne //
AVŚ, 7, 84, 3.1 mṛgo na bhīmaḥ kucaro giriṣṭhāḥ parāvata ā jagamyāt parasyāḥ /
AVŚ, 7, 85, 1.2 ariṣṭanemiṃ pṛtanājim āśuṃ svastaye tārkṣyam ihā huvema //
AVŚ, 7, 97, 4.2 vahamānā bharamāṇāḥ svā vasūni vasuṃ gharmaṃ divam ā rohatānu //
AVŚ, 7, 110, 3.2 indra gīrbhir na ā viśa yajamānāya sunvate //
AVŚ, 7, 114, 1.1 ā te dade vakṣaṇābhya ā te 'haṃ hṛdayād dade /
AVŚ, 7, 114, 1.1 ā te dade vakṣaṇābhya ā te 'haṃ hṛdayād dade /
AVŚ, 7, 114, 1.2 ā te mukhasya saṅkāśāt sarvaṃ te varca ā dade //
AVŚ, 7, 114, 1.2 ā te mukhasya saṅkāśāt sarvaṃ te varca ā dade //
AVŚ, 7, 117, 1.1 ā mandrair indra haribhir yāhi mayūraromabhiḥ /
AVŚ, 8, 1, 6.2 ā hi rohemam amṛtaṃ sukhaṃ ratham atha jivrir vidatham ā vadāsi //
AVŚ, 8, 1, 6.2 ā hi rohemam amṛtaṃ sukhaṃ ratham atha jivrir vidatham ā vadāsi //
AVŚ, 8, 1, 8.2 ā roha tamaso jyotir ehy ā te hastau rabhāmahe //
AVŚ, 8, 1, 8.2 ā roha tamaso jyotir ehy ā te hastau rabhāmahe //
AVŚ, 8, 2, 1.1 ā rabhasvemām amṛtasya śnuṣṭim achidyamānā jaradaṣṭir astu te /
AVŚ, 8, 2, 1.2 asuṃ ta āyuḥ punar ā bharāmi rajas tamo mopa gā mā pra meṣṭhāḥ //
AVŚ, 8, 2, 2.1 jīvatāṃ jyotir abhyehy arvāṅ ā tvā harāmi śataśāradāya /
AVŚ, 8, 2, 14.2 śaṃ te sūrya ā tapatu śaṃ vāto vātu te hṛde /
AVŚ, 8, 3, 1.1 rakṣohaṇaṃ vājinam ā jigharmi mitraṃ prathiṣṭham upa yāmi śarma /
AVŚ, 8, 3, 2.2 ā jihvayā mūradevān rabhasva kravyādo vṛṣṭvāpi dhatsvāsan //
AVŚ, 8, 3, 8.2 tam ā rabhasva samidhā yaviṣṭha nṛcakṣasaś cakṣuṣe randhayainam //
AVŚ, 8, 3, 16.1 viṣaṃ gavāṃ yātudhānā bharantām ā vṛścantām aditaye durevāḥ /
AVŚ, 8, 4, 9.2 ahaye vā tān pradadātu soma ā vā dadhātu nirṛter upasthe //
AVŚ, 8, 5, 20.1 ā mārukṣad devamaṇir mahyā ariṣṭatātaye /
AVŚ, 8, 7, 4.1 prastṛṇatī stambinīr ekaśuṅgāḥ pratanvatīr oṣadhīr ā vadāmi /
AVŚ, 8, 7, 7.1 ihā yantu pracetaso medinīr vacaso mama /
AVŚ, 8, 7, 10.2 atho balāsanāśanīḥ kṛtyādūṣaṇīś ca yās tā ihā yantv oṣadhīḥ //
AVŚ, 8, 7, 26.2 tāvatīr viśvabheṣajīr ā bharāmi tvām abhi //
AVŚ, 8, 9, 6.2 tataḥ ṣaṣṭhād āmuto yanti stomā ud ito yanty abhi ṣaṣṭham ahnaḥ //
AVŚ, 9, 2, 7.2 viśve devā mama nāthaṃ bhavantu sarve devā havam ā yantu ma imam //
AVŚ, 9, 2, 11.2 mahyaṃ namantāṃ pradiśaś catasro mahyaṃ ṣaḍ urvīr ghṛtam ā vahantu //
AVŚ, 9, 3, 3.1 ā yayāma saṃ babarha granthīṃś cakāra te dṛḍhān /
AVŚ, 9, 3, 10.1 amutrainam ā gachatād dṛḍhā naddhā pariṣkṛtā /
AVŚ, 9, 4, 9.1 daivīr viśaḥ payasvān ā tanoṣi tvām indraṃ tvāṃ sarasvantam āhuḥ /
AVŚ, 9, 5, 1.1 ā nayaitam ā rabhasva sukṛtāṃ lokam api gachatu prajānan /
AVŚ, 9, 5, 1.1 ā nayaitam ā rabhasva sukṛtāṃ lokam api gachatu prajānan /
AVŚ, 9, 5, 1.2 tīrtvā tamāṃsi bahudhā mahānty ajo nākam ā kramatāṃ tṛtīyam //
AVŚ, 9, 5, 3.1 pra pado 'va nenigdhi duścaritaṃ yac cacāra śuddhaiḥ śaphair ā kramatāṃ prajānan /
AVŚ, 9, 5, 3.2 tīrtvā tamāṃsi bahudhā vipaśyann ajo nākam ā kramatāṃ tṛtīyam //
AVŚ, 9, 5, 5.1 ṛcā kumbhīm adhy agnau śrayāmy ā siñcodakam ava dhehy enam /
AVŚ, 9, 5, 9.1 ajā roha sukṛtāṃ yatra lokaḥ śarabho na catto 'ti durgāny eṣaḥ /
AVŚ, 9, 5, 32.2 kurvatīṃ kurvatīm evāpriyasya bhrātṛvyasya śriyaṃ ā datte /
AVŚ, 9, 5, 33.2 saṃyatīṃ saṃyatīm evāpriyasya bhrātṛvyasya śriyaṃ ā datte /
AVŚ, 9, 5, 34.2 pinvatīṃ pinvatīm evāpriyasya bhrātṛvyasya śriyaṃ ā datte /
AVŚ, 9, 5, 35.2 udyatīṃ udyatīm evāpriyasya bhrātṛvyasya śriyaṃ ā datte /
AVŚ, 9, 5, 36.2 abhibhavantīm abhibhavantīm evāpriyasya bhrātṛvyasya śriyaṃ ā datte /
AVŚ, 9, 6, 20.1 upa harati havīṃṣy ā sādayati //
AVŚ, 9, 6, 49.1 yat kṣattāraṃ hvayaty ā śrāvayaty eva tat //
AVŚ, 9, 9, 8.1 mātā pitaram ṛta ā babhāja 'dhīty agre manasā saṃ hi jagme /
AVŚ, 9, 9, 13.2 ā putrā agne mithunāso atra sapta śatāni viṃśatiś ca tasthuḥ //
AVŚ, 9, 9, 15.2 kavir yaḥ putraḥ sa īm ā ciketa yas tā vijānāt sa pituṣ pitāsat //
AVŚ, 9, 9, 22.2 enā viśvasya bhuvanasya gopāḥ sa mā dhīraḥ pākam atrā viveśa //
AVŚ, 9, 10, 8.1 anacchaye turagātu jīvam ejad dhruvaṃ madhya ā pastyānām /
AVŚ, 9, 10, 10.2 sa mātur yonā parivīto antar bahuprajā nirṛtir ā viveśa //
AVŚ, 9, 10, 11.1 apaśyaṃ gopām anipadyamānam ā ca parā ca pathibhiś carantam /
AVŚ, 9, 10, 11.2 sa sadhrīcīḥ sa viṣūcīr vasāna ā varīvarti bhuvaneṣv antaḥ //
AVŚ, 9, 10, 23.2 garbho bhāraṃ bharaty ā cid asyā ṛtaṃ piparti anṛtaṃ ni pāti //
AVŚ, 10, 2, 5.2 aṃsau ko asya tad devaḥ kusindhe adhy ā dadhau //
AVŚ, 10, 2, 7.2 sa ā varīvarti bhuvaneṣv antar apo vasānaḥ ka u tac ciketa //
AVŚ, 10, 2, 17.1 ko asmin reto ny adadhāt tantur ā tāyatām iti /
AVŚ, 10, 2, 28.1 ūrdhvo nu sṛṣṭā3s tiryaṅ nu sṛṣṭā3s sarvā diśaḥ puruṣa ā babhūvā3ṃ /
AVŚ, 10, 3, 1.2 tenā rabhasva tvaṃ śatrūn pra mṛṇīhi durasyataḥ //
AVŚ, 10, 3, 2.1 praiṇān chṛṇīhi pra mṛṇā rabhasva maṇis te astu puraetā purastāt /
AVŚ, 10, 4, 15.1 āyam agan yuvā bhiṣak pṛśnihāparājitaḥ /
AVŚ, 10, 4, 24.2 adhaspadena te padam ā dade viṣadūṣaṇam //
AVŚ, 10, 7, 35.2 skambho dādhāra pradiśaḥ ṣaḍ urvīḥ skambha idaṃ viśvaṃ bhuvanam ā viveśa //
AVŚ, 10, 8, 3.2 bṛhan ha tasthau rajaso vimāno harito hariṇīr ā viveśa //
AVŚ, 10, 9, 5.1 sa svargam ā rohati yatrādas tridivaṃ divaḥ /
AVŚ, 10, 10, 11.1 yat te kruddho dhanapatir ā kṣīram aharad vaśe /
AVŚ, 10, 10, 12.1 triṣu pātreṣu taṃ somam ā devy aharad vaśā /
AVŚ, 11, 1, 4.1 samiddho agne samidhā sam idhyasva vidvān devān yajñiyāṁ eha vakṣaḥ /
AVŚ, 11, 1, 10.1 gṛhāṇa grāvāṇau sakṛtau vīra hasta ā te devā yajñiyā yajñam aguḥ /
AVŚ, 11, 1, 14.1 emā agur yoṣitaḥ śumbhamānā ut tiṣṭha nāri tavasaṃ rabhasva /
AVŚ, 11, 1, 14.2 supatnī patyā prajayā prajāvaty ā tvāgan yajñaḥ prati kumbhaṃ gṛbhāya //
AVŚ, 11, 1, 15.1 ūrjo bhāgo nihito yaḥ purā va ṛṣipraśiṣṭāpa ā bharaitāḥ /
AVŚ, 11, 1, 20.2 amūṃs ta ā dadhāmi prajayā reṣayainān balihārāya mṛḍatān mahyam eva //
AVŚ, 11, 1, 26.1 soma rājant saṃjñānam ā vapaibhyaḥ subrāhmaṇā yatame tvopasīdān /
AVŚ, 11, 1, 29.1 agnau tuṣān ā vapa jātavedasi paraḥ kambūkāṁ apa mṛḍḍhi dūram /
AVŚ, 11, 1, 32.1 babhre rakṣaḥ samadam ā vapaibhyo 'brāhmaṇā yatame tvopasīdān /
AVŚ, 11, 2, 27.1 bhavo divo bhava īśe pṛthivyā bhava ā papra urv antarikṣam /
AVŚ, 11, 4, 11.2 prāṇo ha satyavādinam uttame loka ā dadhat //
AVŚ, 11, 5, 9.1 imāṃ bhūmiṃ pṛthivīṃ brahmacārī bhikṣām ā jabhāra prathamo divaṃ ca /
AVŚ, 11, 5, 11.2 tayoḥ śrayante raśmayo 'dhi dṛḍhās tān ā tiṣṭhati tapasā brahmacārī //
AVŚ, 11, 5, 13.1 agnau sūrye candramasi mātariśvan brahmacāry apsu samidham ā dadhāti /
AVŚ, 11, 7, 14.2 ā sūryo bhāty ucchiṣṭe 'horātre api tan mayi //
AVŚ, 11, 9, 11.1 ā gṛhṇītaṃ saṃ bṛhataṃ prāṇāpānān nyarbude /
AVŚ, 11, 10, 3.2 kravyādo vātaraṃhasa ā sajantv amitrān vajreṇa triṣandhinā //
AVŚ, 12, 1, 55.2 ā tvā subhūtam aviśat tadānīm akalpayathāḥ pradiśaś catasraḥ //
AVŚ, 12, 2, 22.2 prāñco agāma nṛtaye hasāya suvīrāso vidatham ā vadema //
AVŚ, 12, 2, 46.1 sarvān agne sahamānaḥ sapatnān aiṣām ūrjaṃ rayim asmāsu dhehi //
AVŚ, 12, 3, 13.1 yad yat kṛṣṇaḥ śakuna eha gatvā tsaran viṣaktaṃ bila āsasāda /
AVŚ, 12, 3, 33.2 tvaṣṭreva rūpaṃ sukṛtaṃ svadhityainā ehāḥ pari pātre dadṛśrām //
AVŚ, 12, 4, 6.1 yo asyāḥ karṇāv āskunoty ā sa deveṣu vṛścate /
AVŚ, 12, 4, 12.2 ā sa deveṣu vṛścate brāhmaṇānāṃ ca manyave //
AVŚ, 12, 5, 63.0 brahmajyaṃ devy aghnya ā mūlād anusaṃdaha //
AVŚ, 13, 1, 3.2 ā vo rohitaḥ śṛṇavat sudānavas triṣaptāso marutaḥ svādusaṃmudaḥ //
AVŚ, 13, 1, 5.1 ā te rāṣṭram iha rohito 'hārṣīd vyāsthan mṛdho abhayaṃ te abhūt /
AVŚ, 13, 1, 15.1 ā tvā ruroha bṛhaty uta paṅktir ā kakub varcasā jātavedaḥ /
AVŚ, 13, 1, 15.1 ā tvā ruroha bṛhaty uta paṅktir ā kakub varcasā jātavedaḥ /
AVŚ, 13, 1, 15.2 ā tvā rurohoṣṇihākṣaro vaṣaṭkāra ā tvā ruroha rohito retasā saha //
AVŚ, 13, 1, 15.2 ā tvā rurohoṣṇihākṣaro vaṣaṭkāra ā tvā ruroha rohito retasā saha //
AVŚ, 13, 3, 22.1 vi ya aurṇot pṛthivīṃ jāyamāna ā samudram adadhāt antarikṣe /
AVŚ, 14, 1, 39.1 āsyai brāhmaṇāḥ snapanīr harantv avīraghnīr udajantv āpaḥ /
AVŚ, 14, 1, 62.2 indrāpatighnīm putriṇīm āsmabhyaṃ savitar vaha //
AVŚ, 14, 2, 5.1 ā vām agant sumatir vājinīvasū ny aśvinā hṛtsu kāmā araṃsata /
AVŚ, 14, 2, 8.1 emaṃ panthām arukṣāma sugaṃ svastivāhanam /
AVŚ, 14, 2, 40.1 ā vāṃ prajāṃ janayatu prajāpatir ahorātrābhyāṃ samanaktv aryamā /
AVŚ, 14, 2, 70.2 saṃ tvā nahyāmi prajayā dhanena sā saṃnaddhā sanuhi vājam emam //
AVŚ, 15, 2, 1.7 ainaṃ kīrtir gacchaty ā yaśo gacchati ya evaṃ veda //
AVŚ, 15, 2, 1.7 ainaṃ kīrtir gacchaty ā yaśo gacchati ya evaṃ veda //
AVŚ, 15, 2, 2.7 ainaṃ kīrtir gacchaty ā yaśo gacchati ya evaṃ veda //
AVŚ, 15, 2, 2.7 ainaṃ kīrtir gacchaty ā yaśo gacchati ya evaṃ veda //
AVŚ, 15, 2, 3.7 ainaṃ kīrtir gacchaty ā yaśo gacchati ya evaṃ veda //
AVŚ, 15, 2, 3.7 ainaṃ kīrtir gacchaty ā yaśo gacchati ya evaṃ veda //
AVŚ, 15, 2, 4.7 ainaṃ kīrtir gacchaty ā yaśo gacchati ya evaṃ veda //
AVŚ, 15, 2, 4.7 ainaṃ kīrtir gacchaty ā yaśo gacchati ya evaṃ veda //
AVŚ, 15, 7, 3.0 ainam āpo gacchanty ainaṃ śraddhā gacchaty ainaṃ varṣaṃ gacchati ya evaṃ veda //
AVŚ, 15, 7, 3.0 ainam āpo gacchanty ainaṃ śraddhā gacchaty ainaṃ varṣaṃ gacchati ya evaṃ veda //
AVŚ, 15, 7, 3.0 ainam āpo gacchanty ainaṃ śraddhā gacchaty ainaṃ varṣaṃ gacchati ya evaṃ veda //
AVŚ, 15, 7, 5.0 ainaṃ śraddhā gacchaty ainaṃ yajño gacchaty ainaṃ loko gacchaty ainam annaṃ gacchaty ainam annādyaṃ gacchati ya evaṃ veda //
AVŚ, 15, 7, 5.0 ainaṃ śraddhā gacchaty ainaṃ yajño gacchaty ainaṃ loko gacchaty ainam annaṃ gacchaty ainam annādyaṃ gacchati ya evaṃ veda //
AVŚ, 15, 7, 5.0 ainaṃ śraddhā gacchaty ainaṃ yajño gacchaty ainaṃ loko gacchaty ainam annaṃ gacchaty ainam annādyaṃ gacchati ya evaṃ veda //
AVŚ, 15, 7, 5.0 ainaṃ śraddhā gacchaty ainaṃ yajño gacchaty ainaṃ loko gacchaty ainam annaṃ gacchaty ainam annādyaṃ gacchati ya evaṃ veda //
AVŚ, 15, 7, 5.0 ainaṃ śraddhā gacchaty ainaṃ yajño gacchaty ainaṃ loko gacchaty ainam annaṃ gacchaty ainam annādyaṃ gacchati ya evaṃ veda //
AVŚ, 15, 10, 8.0 ainaṃ brahma gacchati brahmavarcasī bhavati //
AVŚ, 15, 10, 10.0 ainam indriyaṃ gacchatīndriyavān bhavati //
AVŚ, 15, 11, 7.0 ainaṃ priyaṃ gacchati priyaḥ priyasya bhavati ya evaṃ veda //
AVŚ, 15, 11, 9.0 ainaṃ vaśo gacchati vaśī vaśināṃ bhavati ya evaṃ veda //
AVŚ, 15, 11, 11.0 ainaṃ nikāmo gacchati nikāme nikāmasya bhavati ya evaṃ veda //
AVŚ, 15, 12, 10.0 ā deveṣu vṛścate ahutam asya bhavati //
AVŚ, 16, 4, 2.0 svāsad asi sūṣā amṛto martyeṣv ā //
AVŚ, 18, 1, 1.1 o cit sakhāyaṃ sakhyā vavṛtyāṃ tiraḥ puru cid arṇavaṃ jaganvān /
AVŚ, 18, 1, 3.2 ni te mano manasi dhāyy asme janyuḥ patis tanvam ā viviṣyāḥ //
AVŚ, 18, 1, 11.1 ā ghā tā gacchān uttarā yugāni yatra jāmayaḥ kṛṇavann ajāmi /
AVŚ, 18, 1, 23.1 ud īraya pitarā jāra ā bhagam iyakṣati haryato hṛtta iṣyati /
AVŚ, 18, 1, 24.2 iṣaṃ dadhāno vahamāno aśvair ā sa dyumāṁ amavān bhūṣati dyūn //
AVŚ, 18, 1, 25.2 ā no vaha rodasī devaputre mākir devānām apa bhūr iha syāḥ //
AVŚ, 18, 1, 27.2 anu sūrya uṣaso anu raśmīn dyāvāpṛthivī ā viveśa //
AVŚ, 18, 1, 28.2 prati sūryasya purudhā ca raśmīn prati dyāvāpṛthivī ā tatāna //
AVŚ, 18, 1, 37.1 sakhāya ā śiṣāmahe brahmendrāya vajriṇe /
AVŚ, 18, 1, 42.2 āsadyāsmin barhiṣi mādayadhvam anamīvā iṣa ā dhehy asme //
AVŚ, 18, 1, 45.1 āhaṃ pitṝnt suvidatrāṁ avitsi napātaṃ ca vikramaṇaṃ ca viṣṇoḥ /
AVŚ, 18, 1, 46.2 ye pārthive rajasy ā niṣaktā ye vā nūnaṃ suvṛjanāsu dikṣu //
AVŚ, 18, 1, 51.2 ta ā gatāvasā śaṃtamenādhā naḥ śaṃ yor arapo dadhāta //
AVŚ, 18, 1, 56.2 uśann uśata ā vaha pitṝn haviṣe attave //
AVŚ, 18, 1, 57.2 dyumān dyumata ā vaha pitṝn haviṣe attave //
AVŚ, 18, 1, 59.1 aṅgirobhir yajñiyair ā gahīha yama vairūpair iha mādayasva /
AVŚ, 18, 1, 59.2 vivasvantaṃ huve yaḥ pitā te 'smin barhiṣy ā niṣadya //
AVŚ, 18, 1, 60.1 imaṃ yama prastaram ā hi rohāṅgirobhiḥ pitṛbhiḥ saṃvidānaḥ /
AVŚ, 18, 1, 60.2 ā tvā mantrāḥ kaviśastā vahantv enā rājan haviṣo mādayasva //
AVŚ, 18, 2, 3.2 sa no jīveṣv ā yamed dīrgham āyuḥ pra jīvase //
AVŚ, 18, 2, 26.2 tat te saṃgatya pitaraḥ sanīḍā ghāsād ghāsaṃ punar ā veśayantu //
AVŚ, 18, 2, 34.2 sarvāṃs tān agna ā vaha pitṝn haviṣe attave //
AVŚ, 18, 3, 14.1 parā yāta pitara ā ca yātāyaṃ vo yajño madhunā samaktaḥ /
AVŚ, 18, 3, 19.2 te arvāṇaḥ kavaya ā śṛṇota suvidatrā vidathe hūyamānāḥ //
AVŚ, 18, 3, 23.1 ā yūtheva kṣumati paśvo akhyad devānāṃ janimānty ugraḥ /
AVŚ, 18, 3, 30.1 prācyāṃ tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi bāhucyutā pṛthivī dyām ivopari /
AVŚ, 18, 3, 31.1 dakṣiṇāyāṃ tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi bāhucyutā pṛthivī dyām ivopari /
AVŚ, 18, 3, 32.1 pratīcyāṃ tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi bāhucyutā pṛthivī dyām ivopari /
AVŚ, 18, 3, 33.1 udīcyāṃ tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi bāhucyutā pṛthivī dyām ivopari /
AVŚ, 18, 3, 34.1 dhruvāyāṃ tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi bāhucyutā pṛthivī dyām ivopari /
AVŚ, 18, 3, 35.1 ūrdhvāyāṃ tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi bāhucyutā pṛthivī dyām ivopari /
AVŚ, 18, 3, 38.2 pra vāṃ bharan mānuṣā devayanto ā sīdatāṃ svam u lokaṃ vidāne //
AVŚ, 18, 3, 41.2 bṛhaspatir yajñam atanuta ṛṣiḥ priyāṃ yamas tanvam ā rireca //
AVŚ, 18, 3, 44.1 agniṣvāttāḥ pitara eha gacchata sadaḥsadaḥ sadata supraṇītayaḥ /
AVŚ, 18, 3, 45.2 ta ā gamantu ta iha śruvantv adhi bruvantu te 'vantv asmān //
AVŚ, 18, 3, 47.2 āgne yāhi sahasraṃ devavandaiḥ satyaiḥ kavibhir ṛṣibhir gharmasadbhiḥ //
AVŚ, 18, 3, 48.2 āgne yāhi suvidatrebhir arvāṅ paraiḥ pūrvair ṛṣibhir gharmasadbhiḥ //
AVŚ, 18, 3, 57.2 anaśravo anamīvāḥ suratnā ā rohantu janayo yonim agre //
AVŚ, 18, 3, 62.2 imān rakṣatu puruṣān ā jarimṇo mo sv eṣām asavo yamaṃ guḥ //
AVŚ, 18, 3, 64.1 ā rohata divam uttamām ṛṣayo mā bibhītana /
AVŚ, 18, 3, 65.1 pra ketunā bṛhatā bhāty agnir ā rodasī vṛṣabho roravīti /
AVŚ, 18, 3, 67.1 indra kratuṃ na ā bhara pitā putrebhyo yathā /
AVŚ, 18, 3, 71.1 ā rabhasva jātavedas tejasvaddharo astu te /
AVŚ, 18, 3, 73.1 etad ā roha vaya unmṛjānaḥ svā iha bṛhad u dīdayante /
AVŚ, 18, 4, 1.1 ā rohata janitrīṃ jātavedasaḥ pitṛyānaiḥ saṃ va ā rohayāmi /
AVŚ, 18, 4, 1.1 ā rohata janitrīṃ jātavedasaḥ pitṛyānaiḥ saṃ va ā rohayāmi /
AVŚ, 18, 4, 6.1 dhruva ā roha pṛthivīṃ viśvabhojasam antarikṣam upabhṛd ā kramasva /
AVŚ, 18, 4, 6.1 dhruva ā roha pṛthivīṃ viśvabhojasam antarikṣam upabhṛd ā kramasva /
AVŚ, 18, 4, 12.1 śam agnayaḥ samiddhā ā rabhantāṃ prājāpatyaṃ medhyaṃ jātavedasaḥ /
AVŚ, 18, 4, 16.1 apūpavān kṣīravāṃś carur eha sīdatu /
AVŚ, 18, 4, 17.1 apūpavān dadhivāṃś carur eha sīdatu /
AVŚ, 18, 4, 18.1 apūpavān drapsavāṃś carur eha sīdatu /
AVŚ, 18, 4, 19.1 apūpavān ghṛtavāṃś carur eha sīdatu /
AVŚ, 18, 4, 20.1 apūpavān māṃsavāṃś carur eha sīdatu /
AVŚ, 18, 4, 21.1 apūpavān annavāṃś carur eha sīdatu /
AVŚ, 18, 4, 22.1 apūpavān madhumāṃś carur eha sīdatu /
AVŚ, 18, 4, 23.1 apūpavān rasavāṃś carur eha sīdatu /
AVŚ, 18, 4, 24.1 apūpavān apavāṃś carur eha sīdatu /
AVŚ, 18, 4, 46.2 āsadyāsmin barhiṣi mādayadhvam anamīvā iṣa ā dhehy asme //
AVŚ, 18, 4, 48.1 pṛthivīṃ tvā pṛthivyām ā veśayāmi devo no dhātā pra tirāty āyuḥ /
AVŚ, 18, 4, 49.1 ā pra cyavethām apa tan mṛjethāṃ yad vām abhibhā atrocuḥ /
AVŚ, 18, 4, 50.1 eyam agan dakṣiṇā bhadrato no anena dattā sudughā vayodhāḥ /
AVŚ, 18, 4, 51.2 tad ā roha puruṣa medhyo bhavan prati tvā jānantu pitaraḥ paretam //
AVŚ, 18, 4, 52.1 edaṃ barhir asado medhyo 'bhūḥ prati tvā jānantu pitaraḥ paretam /
AVŚ, 18, 4, 62.1 ā yāta pitaraḥ somyāso gambhīraiḥ pathibhiḥ pitṛyāṇaiḥ /
AVŚ, 18, 4, 63.2 adhā māsi punar ā yāta no gṛhān havir attuṃ suprajasaḥ suvīrāḥ //
AVŚ, 18, 4, 64.2 tad va etat punar ā pyāyayāmi sāṅgāḥ svarge pitaro mādayadhvam //
AVŚ, 18, 4, 67.1 śumbhantāṃ lokāḥ pitṛṣadanāḥ pitṛṣadane tvā loka ā sādayāmi //
AVŚ, 18, 4, 88.1 ā tvāgna idhīmahi dyumantaṃ devājaram /
AVŚ, 18, 4, 88.3 iṣaṃ stotṛbhya ā bhara //
AVŚ, 18, 4, 89.1 candramā apsv antar ā suparṇo dhāvate divi /
Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 6.1 nāsya karma niyacchanti kiṃcid ā mauñjibandhanāt /
BaudhDhS, 1, 3, 12.1 ā ṣoḍaśād ā dvāviṃśād ā caturviṃśād anātyaya eṣāṃ krameṇa //
BaudhDhS, 1, 3, 12.1 ā ṣoḍaśād ā dvāviṃśād ā caturviṃśād anātyaya eṣāṃ krameṇa //
BaudhDhS, 1, 3, 12.1 ā ṣoḍaśād ā dvāviṃśād ā caturviṃśād anātyaya eṣāṃ krameṇa //
BaudhDhS, 1, 3, 28.1 adhastāj jānvor ā padbhyām //
BaudhDhS, 1, 6, 15.1 api vā pratiśaucam ā maṇibandhācchucir iti baudhāyanaḥ //
BaudhDhS, 1, 8, 6.1 ā nābheḥ //
BaudhDhS, 1, 8, 11.1 prāṅmukha udaṅmukho vāsīnaḥ śaucam ārabheta śucau deśe dakṣiṇam bāhuṃ jānvantarā kṛtvā prakṣālya pādau pāṇī cāmaṇibandhāt //
BaudhDhS, 1, 11, 1.1 sapiṇḍeṣv ā daśāham āśaucam iti jananamaraṇayor adhikṛtya vadanty ṛtvigdīkṣitabrahmacārivarjam //
BaudhDhS, 1, 11, 2.1 sapiṇḍatā tv ā saptamāt sapiṇḍeṣu //
BaudhDhS, 1, 11, 3.1 ā saptamāsād ā dantajananād vodakopasparśanam //
BaudhDhS, 1, 11, 3.1 ā saptamāsād ā dantajananād vodakopasparśanam //
BaudhDhS, 1, 11, 4.2 ā dantajananād vāpi dahanaṃ ca na kārayet //
BaudhDhS, 1, 11, 19.1 atha yadi daśarātrāḥ saṃnipateyur ādyaṃ daśarātram āśaucam ā navamād divasāt //
BaudhDhS, 1, 16, 13.1 niṣādena niṣādyām ā pañcamāj jāto 'pahanti śūdratām //
BaudhDhS, 1, 21, 10.1 bhojaneṣv ā jaraṇam //
BaudhDhS, 2, 3, 37.1 teṣām aprāptavyavahārāṇām aṃśān sopacayān suniguptān nidadhyur ā vyavahāraprāpaṇāt //
BaudhDhS, 2, 11, 2.1 aharahaḥ svāhākuryād ā kāṣṭhāt /
BaudhDhS, 2, 11, 3.1 aharahaḥ svadhākuryād odapātrāt /
BaudhDhS, 2, 11, 4.1 aharahar namaskuryād ā puṣpebhyaḥ /
BaudhDhS, 2, 11, 5.1 aharahar brāhmaṇebhyo 'nnaṃ dadyād ā mūlaphalaśākebhyaḥ /
BaudhDhS, 2, 11, 6.1 aharahaḥ svādhyāyaṃ kuryād ā praṇavāt /
BaudhDhS, 2, 11, 13.1 brahmacārī guruśuśrūṣyā maraṇāt //
BaudhDhS, 2, 18, 24.1 evam evaiṣa ā śarīravimokṣaṇād vṛkṣamūliko vedasaṃnyāsī //
BaudhDhS, 3, 1, 9.1 ā navavṛtteḥ //
BaudhDhS, 3, 4, 3.1 jayaprabhṛti siddham ā dhenuvarapradānāt //
BaudhDhS, 3, 4, 5.1 vyuṣṭāyāṃ jaghanārdhād ātmānam apakṛṣya tīrthaṃ gatvā prasiddhaṃ snātvāntarjalagato 'ghamarṣaṇena ṣoḍaśa prāṇāyāmān dhārayitvā prasiddham ādityopasthānāt kṛtvācāryasyagṛhān eti //
BaudhDhS, 3, 5, 7.0 sarvaṃ tarati sarvaṃ jayati sarvakratuphalam avāpnoti sarveṣu tīrtheṣu snāto bhavati sarveṣu vedeṣu cīrṇavrato bhavati sarvair devair jñāto bhavaty ā cakṣuṣaḥ paṅktiṃ punāti karmāṇi cāsya sidhyantīti baudhāyanaḥ //
BaudhDhS, 3, 7, 14.1 jayaprabhṛti siddham ā dhenuvarapradānāt //
BaudhDhS, 3, 8, 20.1 evam ekāpacayenāmāvāsyāyāḥ //
BaudhDhS, 3, 8, 23.1 evam ekopacayenā paurṇamāsyāḥ //
BaudhDhS, 4, 1, 23.2 ā keśāntān nakhāgrāc ca tapas tapyata uttamam //
BaudhDhS, 4, 4, 3.1 āyaṃ gauḥ pṛśnir akramīd iti /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 48.2 śivā asmabhyam opadhīḥ kṛṇotu viśvacarṣaṇiḥ iti //
BaudhGS, 1, 3, 35.1 ā no bhadrāḥ kratavo yantu viśvato 'dabdhāso aparītāsa udbhidaḥ /
BaudhGS, 1, 5, 10.1 atha vācaṃ yacchataḥ ā nakṣatrāṇām udayāt //
BaudhGS, 1, 5, 17.1 tayoḥ śayyām antareṇodumbaradaṇḍo gandhānulipto vāsasā sūtreṇa vā parivītas tiṣṭhaty ā pakvahomāt //
BaudhGS, 1, 6, 2.1 atha devayajanollekhanaprabhṛtyāpraṇītābhyaḥ kṛtvā pakvam odanaṃ pāyasaṃ vā yācati //
BaudhGS, 1, 6, 8.1 paridhānaprabhṛtyāgnimukhāt kṛtvā pakvājjuhoti //
BaudhGS, 1, 6, 19.1 jayaprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 1, 7, 9.1 atha yadi kāmayeta śrotriyaṃ janayeyam ity ārundhatyupasthānāt kṛtvā trirātram akṣāralavaṇāśināv adhaḥśāyinau brahmacāriṇāvāsāte //
BaudhGS, 1, 7, 45.1 sa evameva caturthīprabhṛtyāṣoḍaśīm uttarām uttarāṃ yugmām upaiti //
BaudhGS, 1, 9, 3.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā pakvājjuhoti prajāpate tanvaṃ me juṣasva tvaṣṭar devebhiḥ sahasāma indra /
BaudhGS, 1, 9, 5.1 sviṣṭakṛtprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 1, 10, 3.1 atha devayajanollekhanaprabhṛtyāgnimukhāt kṛtvā pakvāj juhoti //
BaudhGS, 1, 10, 5.1 athājyāhutīr upajuhoti dhātā dadātu no rayiṃ prācīm ity ā antād anuvākasya //
BaudhGS, 1, 10, 6.1 sviṣṭakṛtprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 1, 11, 4.0 atha devayajanollekhanaprabhṛtyāpraṇītābhyaḥ kṛtvā upotthāyāgreṇāgniṃ daivatamāvāhayati oṃ bhūḥ puruṣamāvāhayāmi oṃ bhuvaḥ puruṣamāvāhayāmi oṃ suvaḥ puruṣamāvāhayāmi oṃ bhūr bhuvaḥ suvaḥ puruṣamāvāhayāmi ityāvāhya //
BaudhGS, 1, 11, 5.0 paridhānaprabhṛtyāgnimukhāt kṛtvā daivatamarcayati //
BaudhGS, 1, 11, 10.0 jayaprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 2, 1, 11.3 ā vāsasaḥ paridhānād bṛhaspatirviśvedevā abhirakṣantu paścāt iti //
BaudhGS, 2, 1, 13.1 atha devayajanollekhanaprabhṛtyāgnimukhāt kṛtvā pakvājjuhoti hariṃ harantamanuyanti devāḥ iti puronuvākyām anūcya mā chido mṛtyo mā vadhīḥ iti yājyayā juhoti //
BaudhGS, 2, 1, 14.1 athājyāhutīrupajuhoti sadyaścakamānāya ityāntād anuvākasya //
BaudhGS, 2, 1, 15.1 sviṣṭakṛtprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 2, 2, 3.1 atha devayajanollekhanaprabhṛtyāgnimukhāt kṛtvā svastyātreyaṃ juhoti //
BaudhGS, 2, 2, 12.1 jayaprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 2, 3, 3.1 atha devayajanollekhanaprabhṛtyāgnimukhāt kṛtvā annasūktena juhoti /
BaudhGS, 2, 3, 4.1 jayaprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 2, 4, 3.1 atha devayajanollekhanaprabhṛtyāgnimukhāt kṛtvā pakvājjuhoti /
BaudhGS, 2, 4, 4.3 ity āntād anuvākasya //
BaudhGS, 2, 4, 5.1 sviṣṭakṛtprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 2, 5, 3.1 ā ṣoḍaśāt brāhmaṇasyānātyaya iti //
BaudhGS, 2, 5, 9.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā pālāśīṃ samidham ājyenāktvābhyādhāpayan vācayati āyurdā deva jarasaṃ gṛṇāno ghṛtapratīko ghṛtapṛṣṭho agne /
BaudhGS, 2, 5, 32.1 sviṣṭakṛtprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 2, 6, 7.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā pālāśīṃ samidham ājyenāktvā madhyaṃdine 'bhyādadhāti //
BaudhGS, 2, 6, 9.1 atha keśaśmaśrulomanakhāvāpanenaiva pratipadyate siddham ā chatrādānāt kṛtvā pakvāj juhoti /
BaudhGS, 2, 6, 11.1 sviṣṭakṛtprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 2, 6, 15.1 so 'traivāste ā nakṣatrāṇām udayāt //
BaudhGS, 2, 6, 19.1 sa eṣa upanayanaprabhṛti vyāhṛtībhiḥ samiddhir hūyata ā samāvartanāt //
BaudhGS, 2, 6, 20.1 samāvartanaprabhṛtyājyena vyāhṛtībhir hūyata ā pāṇigrahaṇāt //
BaudhGS, 2, 7, 4.1 araṇye 'gnim upasamādhāya saṃparistīryā praṇītābhyaḥ kṛtvā barhir ādāya gām upākaroti īśānāya tvā juṣṭām upākaromi iti //
BaudhGS, 2, 7, 16.1 paridhānaprabhṛty āgnimukhāt kṛtvā daivatam āvāhayati /
BaudhGS, 2, 7, 16.2 ā tvā vahantu harayaḥ sacetasaḥ śvetair aśvaiḥ saha ketumadbhiḥ /
BaudhGS, 2, 7, 21.1 athājyāhutīrupajuhoti namaste rudra manyave ity āntād anuvākasya /
BaudhGS, 2, 7, 21.2 sviṣṭakṛtprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 2, 7, 23.1 sthālīsaṅkṣālanam ājyaśeṣam udakaśeṣaṃ ca pātryāṃ samānīya vetasaśākhayāvokṣan sarvataḥ triḥ pradakṣiṇaṃ gāḥ paryety ā gāvo agmann uta bhadram akran ity etena sūktena //
BaudhGS, 2, 9, 1.1 atha vaiśvadevaṃ hutvātithim ākāṅkṣed ā gor dohakālam //
BaudhGS, 2, 9, 21.1 sarvebhyo 'bhyāgatebhya ā śvacāṇḍālebhyaḥ svāgataṃ kāryam //
BaudhGS, 2, 11, 47.1 jayaprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 3, 1, 4.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā catasraḥ pradhānāhutīr juhoti /
BaudhGS, 3, 1, 10.1 jayaprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 3, 2, 5.1 hotṛṣu pradhānakāleṣv atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā yathopadeśaṃ pradhānāhutīr juhoti yājñikībhyo devatābhyo hotṛbhyaḥ svāhā sāṃhitībhyo devatābhyo hotṛbhyaḥ svāhā vāruṇībhyo devatābhyo hotṛbhyaḥ svāhā sarvābhyo devatābhyo hotṛbhyaḥ svāhā iti //
BaudhGS, 3, 2, 13.1 jayaprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 3, 2, 17.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvāthāvratyaprāyaścittaṃ juhoti yan me ātmano mindābhūt punar agniś cakṣur adāt iti dvābhyām //
BaudhGS, 3, 2, 26.0 jayaprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 3, 2, 30.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā yathopadeśaṃ pradhānāhutīr juhoti yājñikībhyo devatābhya upaniṣadbhyaḥ svāhā iti catasraḥ //
BaudhGS, 3, 2, 38.1 jayaprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 3, 2, 42.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvāthāvratyaprāyaścittaṃ juhoti yan ma ātmanaḥ punar agniś cakṣur adāt iti dvābhyām //
BaudhGS, 3, 2, 51.1 javaprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 3, 3, 6.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvāthāvratyaprāyaścittaṃ juhoti nāhaṃ karomi kāmaḥ karoti kāmaḥ kartā kāmaḥ kārayitaitat te kāma kāmāya svāhā nāhaṃ karomi manyuḥ karoti manyuḥ kartā manyuḥ kārayitaitat te manyo manyave svāhā iti //
BaudhGS, 3, 3, 15.1 jayaprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 3, 5, 9.1 tasmāt tūṣṇīm agāraṃ kārayitvā dvāradeśam alaṃkṛtya vāstumadhyaṃ vimāyābbhriṇaṃ pūrayitvā talpadeśaṃ kalpayitvottarapūrvadeśe 'gārasya gṛhyāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvā pakvāj juhoti vāstoṣpate pratijānīhy asmān iti puronuvākyām anūcya vāstoṣpate śagmayā saṃsadā te iti yājyayā juhoti //
BaudhGS, 3, 5, 17.1 sviṣṭakṛtprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 3, 6, 2.0 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā pakvāj juhoti yata indra bhayāmahe svastidā viśaspatiḥ iti dvābhyām //
BaudhGS, 3, 6, 4.0 sviṣṭakṛtprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 3, 7, 3.1 atha devayajanollekhanaprabhṛty ā praṇītābhyaḥ kṛtvā vrīhīn nirvapati agnaya āyuṣmate vo juṣṭaṃ nirvapāmi iti /
BaudhGS, 3, 7, 12.1 paridhānaprabhṛty āgnimukhāt kṛtvā pakvāj juhoti āyuṣ ṭe viśvato dadhat iti puronuvākyām anūcya āyurdā agne haviṣo juṣāṇaḥ iti yājyayā juhoti //
BaudhGS, 3, 7, 24.1 jayaprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 3, 9, 12.1 athāvagāhya samparigṛhyormimantam udadhiṃ kṛtvā trir udyutyā tamitor ājiṃ dhāvanti //
BaudhGS, 3, 12, 9.1 pretasya dvitīyāprabhṛti brāhmaṇabhojanair ekottaravṛddhir ā daśāhāt //
BaudhGS, 3, 13, 5.1 ā ṣoḍaśāt brāhmaṇasyānātyaya ity ā dvāviṃśāt kṣatriyasyā caturviṃśād vaiśyasyāta ūrdhvaṃ patitasāvitrīkā bhavanti //
BaudhGS, 3, 13, 5.1 ā ṣoḍaśāt brāhmaṇasyānātyaya ity ā dvāviṃśāt kṣatriyasyā caturviṃśād vaiśyasyāta ūrdhvaṃ patitasāvitrīkā bhavanti //
BaudhGS, 3, 13, 5.1 ā ṣoḍaśāt brāhmaṇasyānātyaya ity ā dvāviṃśāt kṣatriyasyā caturviṃśād vaiśyasyāta ūrdhvaṃ patitasāvitrīkā bhavanti //
BaudhGS, 4, 3, 2.1 atha śmaśānādivyatikrame tam evāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvā pakvāj juhoti agnir bhūtānām adhipatiḥ sa māvatu svāhā indro jyeṣṭhānām adhipatiḥ sa māvatu svāhā iti //
BaudhGS, 4, 3, 3.1 sviṣṭakṛtprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 4, 4, 1.1 athābhyāghātaḥ syād agniś codvātaḥ syāt sarvaṃ tat apahatāḥ iti prokṣya sthaṇḍilam uddhṛtya tam evāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvā pakvāj juhoti ye devā yajñahano yajñamuṣaḥ iti tisṛbhir anucchandasam //
BaudhGS, 4, 4, 2.1 sviṣṭakṛtprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 4, 4, 3.1 atha yady akṣabhedaḥ syāt tam evāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvā pradhānāhutīr juhoti iha dhṛtiḥ svāheha vidhṛtiḥ svāheha rantiḥ svāheha ramatiḥ svāhā iti //
BaudhGS, 4, 4, 4.1 jayaprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 4, 10, 2.1 atha yady upanayanāgnir vivāhāgnir jātakāgniḥ smaśānāgnir ā caturthād ā daśāhād ā sañcayanād udvātaḥ syāt apahatā asurāḥ iti prokṣya kṣipraṃ bhasmasamārohaṇam /
BaudhGS, 4, 10, 2.1 atha yady upanayanāgnir vivāhāgnir jātakāgniḥ smaśānāgnir ā caturthād ā daśāhād ā sañcayanād udvātaḥ syāt apahatā asurāḥ iti prokṣya kṣipraṃ bhasmasamārohaṇam /
BaudhGS, 4, 10, 2.1 atha yady upanayanāgnir vivāhāgnir jātakāgniḥ smaśānāgnir ā caturthād ā daśāhād ā sañcayanād udvātaḥ syāt apahatā asurāḥ iti prokṣya kṣipraṃ bhasmasamārohaṇam /
BaudhGS, 4, 12, 3.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā pakvāj juhoti yas tvā hṛdā kīriṇā manyamānaḥ iti puronuvākyām anūcya yasmai tvaṃ sukṛte jātavedaḥ iti yājyayā juhoti //
BaudhGS, 4, 12, 4.2 mādhavaś ca svāhā ity āntād anuvākasya //
BaudhGS, 4, 12, 5.1 sviṣṭakṛtprabhṛti siddham ā dhenuvarapradānāt //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 8, 6.0 athānyam āvartayaty ā devayajaṃ vaheti //
BaudhŚS, 1, 13, 8.0 saha srucā purastātpratyañcaṃ granthiṃ pratyukṣyātiśiṣṭāḥ prokṣaṇīr ninayati dakṣiṇāyai śroṇer ottarāyai śroṇeḥ svadhā pitṛbhya ūrg bhava barhiṣadbhya ūrjā pṛthivīṃ gacchatety udūhya prokṣaṇīdhānaṃ barhir visrasya purastāt prastaraṃ gṛhṇāti viṣṇo stūpo 'sīti //
BaudhŚS, 1, 13, 11.0 athaitāni barhiḥsaṃnahanāny āyātayati dakṣiṇāyai śroṇer ottarād aṃsāt //
BaudhŚS, 1, 15, 17.0 athāsaṃsparśayan srucāv udaṅṅ atyākrāmañ japati pāhi māgne duścaritāt ā mā sucarite bhajeti //
BaudhŚS, 1, 15, 21.0 athāśrāvayaty o śrāvaya astu śrauṣaṭ agnir devo hotā devān yakṣad vidvāṃś cikitvān manuṣvad bharatavad amuvad amuvat brahmaṇvad eha vakṣat brāhmaṇā asya yajñasya prāvitāra iti asau mānuṣa iti hotur nāma gṛhṇāti //
BaudhŚS, 1, 15, 21.0 athāśrāvayaty o śrāvaya astu śrauṣaṭ agnir devo hotā devān yakṣad vidvāṃś cikitvān manuṣvad bharatavad amuvad amuvat brahmaṇvad eha vakṣat brāhmaṇā asya yajñasya prāvitāra iti asau mānuṣa iti hotur nāma gṛhṇāti //
BaudhŚS, 1, 19, 19.0 athāśrāvayaty o śrāvayāstu śrauṣaḍ iṣitā daivyā hotāro bhadravācyāya preṣito mānuṣaḥ sūktavākāya sūktā brūhīti //
BaudhŚS, 1, 20, 26.0 athaitenaiva yathetam etya vede yajamānaṃ vācayati vedo 'si vittir asīty āntād anuvākasya hotre vedaṃ pradāya patnīṃ viṣyatīmaṃ viṣyāmi varuṇasya pāśam yam abadhnīta savitā suketaḥ dhātuś ca yonau sukṛtasya loke syonaṃ me saha patyā karomīti //
BaudhŚS, 2, 2, 25.0 śuddho haiva śuciḥ pūto medhyo vipāpmā brahmacārī sahakāripratyaya ā caturthāt karmaṇo 'bhisamīkṣamāṇo vedakarmāṇi prayojayet //
BaudhŚS, 2, 5, 73.0 apehi pāpman punar apanāśito bhava ā naḥ pāpman sukṛtasya loke pāpman dhehy avihṛto yo naḥ pāpman na jahāti tam u tvā jahimo vayam //
BaudhŚS, 4, 1, 22.0 taṃ caturaśriṃ vāṣṭāśriṃ vā kṛtvāvāhayaty ā vā hārayati //
BaudhŚS, 4, 3, 20.1 atha pradakṣiṇam āvṛtyedhmaṃ pratiṣṭhāpayati yajña pratitiṣṭha sumatau suśevā ā tvā vasūni purudhā viśantu /
BaudhŚS, 4, 4, 25.0 āntam anakty āntam eva yajamānaṃ tejasānakti //
BaudhŚS, 4, 4, 25.0 āntam anakty āntam eva yajamānaṃ tejasānakti //
BaudhŚS, 4, 4, 39.0 āntaṃ praveṣṭayati //
BaudhŚS, 16, 16, 10.0 taddhaitad eke sārasvatavaiṣṇavau grahau gṛhṇanti prāyaṇīyād evāgre 'tirātrād odayanīyāt vāg vai sarasvatī yajño viṣṇus te vācaṃ caiva yajñaṃ ca madhyataḥ parigṛhyānārtā udṛcaṃ gamiṣyāma iti vadantaḥ //
BaudhŚS, 16, 17, 7.0 samānaṃ karmāgrayaṇād grahāt //
BaudhŚS, 16, 20, 6.0 samānaṃ karmā māhendrād grahāt //
BaudhŚS, 16, 26, 1.1 athaitāṃ sahasratamīm uttareṇāgnīdhraṃ paryāṇīyāhavanīyasyānte droṇakalaśam avaghrāpayed ājighra kalaśaṃ mahi urudhārā payasvati ā tvā viśantv indavaḥ samudram iva sindhavaḥ /
BaudhŚS, 18, 1, 16.0 samānam ābhiṣekasya kālāt //
BaudhŚS, 18, 1, 20.0 samunmṛṣṭe samutkrośantīti samānam ā mukhasya vimārjanāt //
BaudhŚS, 18, 2, 14.0 samānam ābhiṣekasya kālāt //
BaudhŚS, 18, 2, 20.0 samānam ābhiṣekasya kālāt //
BaudhŚS, 18, 3, 7.0 samānam ābhiṣekasya kālāt //
BaudhŚS, 18, 3, 10.0 samunmṛṣṭe samutkrośantīti samānam ā mukhasya vimārjanāt //
BaudhŚS, 18, 4, 6.0 samānam ābhiṣekasya kālāt //
BaudhŚS, 18, 4, 9.0 samunmṛṣṭe samutkrośantīti samānam ā mukhasya vimārjanāt //
BaudhŚS, 18, 5, 12.0 samunmṛṣṭe samutkrośantīti samānam ā mukhasya vimārjanāt //
BaudhŚS, 18, 6, 12.0 samunmṛṣṭe samutkrośantīti samānam ā mukhasya vimārjanāt //
BaudhŚS, 18, 7, 4.0 samānam ābhiṣekasya kālāt //
BaudhŚS, 18, 7, 8.0 samunmṛṣṭe samutkrośantīti samānam ā mukhasya vimārjanāt //
BaudhŚS, 18, 10, 10.0 samunmṛṣṭe samutkrośantīti samānam ā mukhasya vimārjanāt //
BaudhŚS, 18, 10, 14.0 ratham ātiṣṭhaty ātiṣṭha vṛtrahan iti pratipadya āyaṃ pṛṇaktu rajasī upastham ity ātaḥ //
BaudhŚS, 18, 10, 14.0 ratham ātiṣṭhaty ātiṣṭha vṛtrahan iti pratipadya āyaṃ pṛṇaktu rajasī upastham ity ātaḥ //
BaudhŚS, 18, 14, 14.0 ā no viśvābhir ūtibhiḥ kadācana starīr asīndrāya gāva āśiram iti tisra ādityasya grahasya //
Bhāradvājagṛhyasūtra
BhārGS, 1, 9, 11.0 ā vedādhyayanād ity eka āhuḥ //
BhārGS, 1, 9, 12.0 ā godānakarmaṇa ityeke //
BhārGS, 1, 14, 1.8 ā vāsasaḥ paridhānād bṛhaspatir viśve devā abhirakṣantu paścātsvāhā /
BhārGS, 1, 19, 3.1 vāgyata āsta ā nakṣatrāṇām udayāt //
BhārGS, 1, 21, 8.1 vāgyata āsta ā nakṣatrāṇām udayāt //
BhārGS, 1, 23, 9.1 evam eva niṣkrāmati ca prapadyamāne cāvapatāhar ahar ā nirdaśatāyā iti //
BhārGS, 1, 27, 1.7 eha vatsaḥ krandatv ā kumāra ā dhenavo bahulā nityavatsāḥ /
BhārGS, 1, 27, 1.7 eha vatsaḥ krandatv ā kumāra ā dhenavo bahulā nityavatsāḥ /
BhārGS, 1, 27, 1.7 eha vatsaḥ krandatv ā kumāra ā dhenavo bahulā nityavatsāḥ /
BhārGS, 2, 3, 3.1 uttarāmā tvā kumārastaruṇa ā vatso jagatā saha /
BhārGS, 2, 3, 3.2 ā tvā parisrutaḥ kumbha ā dadhnaḥ kalaśīr ayan /
BhārGS, 2, 3, 3.2 ā tvā parisrutaḥ kumbha ā dadhnaḥ kalaśīr ayan /
BhārGS, 2, 8, 2.2 ā tvā vahantu harayaḥ sucetasaḥ śvetair aśvaiḥ saha ketumadbhiḥ /
BhārGS, 2, 11, 2.6 ā no havaṃ pitaro 'dyāgamantu /
BhārGS, 2, 11, 2.7 eha gacchantu pitaro haviṣe attavā iti //
BhārGS, 2, 13, 2.1 oṣmaṇo vyāvṛta upāste //
BhārGS, 2, 22, 6.1 vāgyata āsta ā nakṣatrāṇām udayāt //
BhārGS, 2, 23, 11.4 ā mā gan yaśasā varcasā saṃsṛja payasā tejasā ca taṃ mā priyaṃ prajānāṃ kurv adhipatiṃ paśūnām iti //
BhārGS, 2, 26, 4.2 ā te vācam āsyāṃ dada ā manasyāṃ hṛdayād adhi /
BhārGS, 2, 26, 4.2 ā te vācam āsyāṃ dada ā manasyāṃ hṛdayād adhi /
BhārGS, 2, 28, 6.2 ā mandrair indra haribhir yāhi mayūraromabhiḥ /
BhārGS, 3, 11, 7.0 unnambhaya pṛthivīm iti hastena saṃsargās trir udvidhyā tamitor ājiṃ dhāvanti //
BhārGS, 3, 20, 3.0 evaṃ pratihomam ā daśarātrāt //
BhārGS, 3, 20, 4.0 prāṇāyāmaś caikādaśīprabhṛty ā viṃśatirātrāt //
BhārGS, 3, 20, 5.0 upavāsaś triṃśadrātrāt //
BhārGS, 3, 20, 6.0 ata ūrdhvam ā ṣaṣṭirātrāt tisro rātrīr upavaset //
BhārGS, 3, 20, 9.0 uktam anugata ity api vāyāś cāgne 'sīti juhuyād ā trirātrāt //
BhārGS, 3, 20, 10.0 mano jyotir ity ā saptarātrāt //
BhārGS, 3, 20, 11.0 ata ūrdhvam ā dvādaśarātrāt tisro rātrīr upavaset //
BhārGS, 3, 21, 9.0 ṣaṣṭhaprabhṛti tisras tantumatīr hutvā catasro vāruṇīr japed imaṃ me varuṇa tat tvā yāmi yac ciddhi te yat kiṃ cety ā navarātrāt //
BhārGS, 3, 21, 10.0 ata ūrdhvam ā daśarātrāc catasro 'bhyāvartinīr hutvā kāryas tāntumataś caruḥ //
Bhāradvājaśrautasūtra
BhārŚS, 1, 1, 4.0 saṃtatam avicchinnam abhiduhanty opavasathāt //
BhārŚS, 1, 3, 4.2 ā caturthāt karmaṇo 'bhisamīkṣeta idaṃ kariṣyāmīdaṃ kariṣyāmīti /
BhārŚS, 1, 9, 3.1 oṣmaṇo vyāvṛta upāste //
BhārŚS, 1, 9, 13.1 manasvatībhir upatiṣṭhate mano nv ā huvāmaha iti tisṛbhiḥ //
BhārŚS, 1, 18, 5.1 praṇītāḥ praṇayan vācaṃ yacchaty ā haviṣkṛtaḥ //
BhārŚS, 1, 18, 10.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ā dade vānaspatyāsīty agnihotrahavaṇīm ādatte //
BhārŚS, 1, 21, 9.1 kuṭarur asi madhujihva ity āgnīdhro 'śmānam ādāya śamyāṃ vā sāvitreṇoccair dṛṣadupale samāhantīṣam ā vadorjam ā vadeti //
BhārŚS, 1, 21, 9.1 kuṭarur asi madhujihva ity āgnīdhro 'śmānam ādāya śamyāṃ vā sāvitreṇoccair dṛṣadupale samāhantīṣam ā vadorjam ā vadeti //
BhārŚS, 1, 24, 3.1 ā devayajaṃ vahety anyataram avasthāpya tasmin kapālam upadadhāti dhruvam asi pṛthivīṃ dṛṃheti //
BhārŚS, 7, 2, 6.0 ekāratniprabhṛtīni pramāṇāny ā trayastriṃśadaratner bhavanti //
BhārŚS, 7, 6, 5.0 samānam ā pātrāṇāṃ prayojanāt //
BhārŚS, 7, 6, 14.0 samānam ā saṃpraiṣāt //
BhārŚS, 7, 7, 2.0 samānam ājyanirvapaṇāt //
BhārŚS, 7, 7, 5.0 samānam ājyānāṃ grahaṇāt //
BhārŚS, 7, 7, 9.0 samānam ā srucāṃ sādanāt //
BhārŚS, 7, 7, 16.0 svāveśo 'syagregā netṝṇām iti yūpaśakalaṃ prāsyābhijuhoti ghṛtena dyāvāpṛthivī ā pṛṇethāṃ svāheti //
BhārŚS, 7, 8, 4.0 yajamāno yūpaśakalenāntam anakti sarvataḥ parimṛśan //
BhārŚS, 7, 8, 6.0 āñjanaprabhṛti yūpaṃ yajamāno notsṛjaty ā parivyayaṇāt //
BhārŚS, 7, 11, 2.0 samānam ā dhruvāsamañjanāt //
BhārŚS, 7, 11, 4.0 samānam ā pravarāt //
BhārŚS, 7, 11, 6.0 samānam ā prayājebhyaḥ //
BhārŚS, 7, 21, 7.0 samānam ānūyājebhyaḥ //
BhārŚS, 7, 22, 2.0 samānam ā patnīsaṃyājebhyaḥ //
BhārŚS, 7, 22, 16.0 samānam ā samiṣṭayajuṣaḥ //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 4.14 evam eva yad idaṃ kiñca mithunam ā pipīlikābhyas tat sarvam asṛjata //
BĀU, 1, 4, 7.4 sa eṣa iha praviṣṭa ā nakhāgrebhyo yathā kṣuraḥ kṣuradhāne 'vahitaḥ syād viśvambharo vā viśvambharakulāye /
BĀU, 1, 4, 16.7 yad asya gṛheṣu śvāpadā vayāṃsy ā pipīlikābhya upajīvanti tena teṣāṃ lokaḥ /
BĀU, 1, 5, 14.4 sa rātribhir evā ca pūryate 'pa ca kṣīyate /
BĀU, 1, 5, 15.4 sa vittenaivā ca pūryate 'pa ca kṣīyate /
BĀU, 6, 1, 14.7 yad idaṃ kiṃcā śvabhya ā kṛmibhya ā kīṭapataṅgebhyas tat te 'nnam /
BĀU, 6, 1, 14.7 yad idaṃ kiṃcā śvabhya ā kṛmibhya ā kīṭapataṅgebhyas tat te 'nnam /
BĀU, 6, 1, 14.7 yad idaṃ kiṃcā śvabhya ā kṛmibhya ā kīṭapataṅgebhyas tat te 'nnam /
BĀU, 6, 4, 3.5 atha ya idam avidvān adhopahāsaṃ caraty āsya striyaḥ sukṛtaṃ vṛñjate //
BĀU, 6, 5, 4.1 samānam ā sāñjīvīputrāt /
Chāndogyopaniṣad
ChU, 1, 6, 6.4 atha ya eṣo 'ntarāditye hiraṇmayaḥ puruṣo dṛśyate hiraṇyaśmaśrur hiraṇyakeśa ā praṇakhāt sarva eva suvarṇaḥ //
ChU, 2, 1, 4.1 sa ya etad evaṃ vidvān sādhu sāmety upāste 'bhyāśo ha yad enaṃ sādhavo dharmā ā ca gaccheyur upa ca nameyuḥ //
ChU, 7, 2, 1.2 vāg vā ṛgvedaṃ vijñāpayati yajurvedaṃ sāmavedam ātharvaṇaṃ caturtham itihāsapurāṇaṃ pañcamaṃ vedānāṃ vedaṃ pitryaṃ rāśiṃ daivaṃ nidhiṃ vākovākyam ekāyanaṃ devavidyāṃ brahmavidyāṃ bhūtavidyāṃ kṣatravidyāṃ nakṣatravidyāṃ sarpadevajanavidyāṃ divaṃ ca pṛthivīṃ ca vāyuṃ cākāśaṃ cāpaś ca tejaś ca devāṃś ca manuṣyāṃś ca paśūṃś ca vayāṃsi ca tṛṇavanaspatīñ śvāpadāny ā kīṭapataṅgapipīlakaṃ dharmaṃ cādharmaṃ ca satyaṃ cānṛtaṃ ca sādhu cāsādhu ca hṛdayajñaṃ cāhṛdayajñaṃ ca /
ChU, 7, 7, 1.2 vijñānena vā ṛgvedaṃ vijānāti yajurvedaṃ sāmavedam ātharvaṇaṃ caturtham itihāsapurāṇaṃ pañcamaṃ vedānāṃ vedaṃ pitryaṃ rāśiṃ daivaṃ nidhiṃ vākovākyam ekāyanaṃ devavidyāṃ brahmavidyāṃ bhūtavidyāṃ kṣatravidyāṃ nakṣatravidyāṃ sarpadevajanavidyāṃ divaṃ ca pṛthivīṃ ca vāyuṃ cākāśaṃ cāpaś ca tejaś ca devāṃś ca manuṣyāṃś ca paśūṃś ca vayāṃsi ca tṛṇavanaspatīñchvāpadāny ā kīṭapataṅgapipīlakam /
ChU, 7, 8, 1.7 balena vai pṛthivī tiṣṭhati balenāntarikṣaṃ balena dyaur balena parvatā balena devamanuṣyā balena paśavaś ca vayāṃsi ca tṛṇavanaspatayaḥ śvāpadāny ā kīṭapataṅgapipīlakam /
ChU, 7, 10, 1.4 āpa evemā mūrtā yeyaṃ pṛthivī yad antarikṣaṃ yad dyaur yat parvatā yad devamanuṣyā yat paśavaś ca vayāṃsi ca tṛṇavanaspatayaḥ śvāpadāny ā kīṭapataṅgapipīlakam /
ChU, 8, 8, 1.4 tau hocatuḥ sarvam evedam āvāṃ bhagava ātmānaṃ paśyāva ā lomabhyaḥ ā nakhebhyaḥ pratirūpam iti //
ChU, 8, 8, 1.4 tau hocatuḥ sarvam evedam āvāṃ bhagava ātmānaṃ paśyāva ā lomabhyaḥ ā nakhebhyaḥ pratirūpam iti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 1, 4.0 vācayitvā yajamānaṃ vātaṃ vāta ā vātviti tṛcenānumantrayeta //
DrāhŚS, 9, 2, 8.0 na cādhīyīrann ottarasyāhna upākaraṇāt //
DrāhŚS, 9, 4, 5.0 āyaṃ gauḥ pṛśnir akramīditi gāyatreṇa //
DrāhŚS, 9, 4, 23.0 vāgyatā apidhāya dvāre āsīrann ā nakṣatrapravacanāt //
DrāhŚS, 10, 1, 14.0 tasyottamaṃ nidhanam ā tamitor upeyuḥ //
DrāhŚS, 11, 3, 11.0 evam ā tṛtīyaṃ vyatyāsam //
DrāhŚS, 11, 3, 24.0 ā stotrāntāt kumbhinyaḥ sarve ca ghoṣāḥ //
DrāhŚS, 12, 1, 22.0 pūrvāhṇe dakṣiṇenāgnyāyatanāni gatvā yatrāgniṃ manthiṣyantaḥ syus taddakṣiṇato nirastaḥ parāvasur iti dakṣiṇā tṛṇaṃ nirasyed ā vasoḥ sadane sīdāmīty upaviśet //
DrāhŚS, 12, 2, 31.0 praṇītāsu praṇīyamānāsu vācaṃ yacched ā tāsāṃ vimocanāt //
DrāhŚS, 12, 2, 32.0 tāsveva praṇīyamānāsv ā haviṣkṛtaḥ stambayajuṣaś cādhyā samidhaḥ prasthānīyāyā iti vā //
DrāhŚS, 12, 3, 24.0 tatraiva yajamānaṃ vācayet prajāpatiṃ tvayā samakṣam ṛdhyāsam ā mā gamyā anvāhāryaṃ dadāni brahman brahmāsi brahmaṇe tvāhutādya mā mā hiṃsīr ahuto mahyaṃ śivo bhaveti //
DrāhŚS, 13, 1, 5.0 ā vedimadhyād ekā cet //
DrāhŚS, 13, 2, 8.1 tata evekṣamāṇā gārhapatyam mano nvā huvāmahe /
DrāhŚS, 13, 2, 8.6 ā na etu manaḥ punaḥ kratve dakṣāya jīvase /
DrāhŚS, 13, 3, 10.0 ā tamitor japeyuḥ //
DrāhŚS, 13, 4, 4.0 saktuhomāṃś cejjuhuyur āsītā teṣāṃ homāt //
DrāhŚS, 14, 1, 6.0 tasyāṃ saṃsthitāyām āsītādīkṣaṇād yajamānasya //
DrāhŚS, 14, 1, 10.0 prāyaṇīyāyāṃ saṃsthitāyāṃ pūrveṇa patnīśālāṃ tiṣṭhed ābhihomāt padasya rājakrayaṇyāḥ //
DrāhŚS, 14, 2, 5.3 ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasva /
DrāhŚS, 14, 2, 5.3 ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasva /
DrāhŚS, 15, 2, 4.0 vasatīvarīṣu parihriyamāṇāsu dakṣiṇotkramya tiṣṭhed adīkṣitaś ced ā tāsāṃ pariharaṇāt //
DrāhŚS, 15, 2, 12.0 adhvaryuṇokto vācaṃ yacched ā tṛtīyaṃ prātaranuvākasya //
DrāhŚS, 15, 2, 13.0 ā vā paridhānīyāyāḥ //
DrāhŚS, 15, 2, 14.0 ā vopāṃśvantaryāmayor homāt //
DrāhŚS, 15, 2, 15.0 ā vā bahiṣpavamānāt //
DrāhŚS, 15, 2, 17.0 adīkṣitaścedā tayor homāt //
DrāhŚS, 15, 3, 21.0 ahargaṇeṣvenaṃ sadātipraiṣeṇa praśāstā vācaṃ yamayati rājānaṃ rakṣeti cāha tadubhayaṃ kuryād ā vasatīvarīṇāṃ pariharaṇāt //
Gautamadharmasūtra
GautDhS, 1, 1, 13.0 ā ṣoḍaśād brāhmaṇasyāpatitā sāvitrī //
GautDhS, 1, 1, 37.0 śucau deśe āsīno dakṣiṇaṃ bāhuṃ jānvantarākṛtvā yajñopavīty ā maṇibandhanāt pāṇī prakṣālya vāgyato hṛdayaspṛśas triś catur vāpa ācāmet //
GautDhS, 2, 1, 47.1 rakṣyaṃ bāladhanam ā vyavahāraprāpaṇāt //
GautDhS, 3, 5, 10.1 liṅgaṃ vā savṛṣaṇam utkṛtya añjalāv ādhāya dakṣiṇāpratīcīṃ vrajed ajihmam ā śarīranipātāt //
Gobhilagṛhyasūtra
GobhGS, 1, 3, 13.0 evam ata ūrdhvaṃ gṛhye 'gnau juhuyād vā hāvayed vājīvitāvabhṛthāt //
GobhGS, 1, 4, 28.0 svayaṃ tv evāsasyaṃ balim hared yavebhyo 'dhy ā vrīhibhyo vrīhibhyo 'dhy ā yavebhyaḥ sa tv āsasyo nāma balir bhavati //
GobhGS, 1, 4, 28.0 svayaṃ tv evāsasyaṃ balim hared yavebhyo 'dhy ā vrīhibhyo vrīhibhyo 'dhy ā yavebhyaḥ sa tv āsasyo nāma balir bhavati //
GobhGS, 1, 6, 15.0 apa upaspṛśyātha brahmāsana upaviśaty ā vasoḥ sadane sīdāmīti //
GobhGS, 1, 6, 16.0 agnim abhimukho vāgyataḥ prāñjalir āsta ā karmaṇaḥ paryavasānāt //
GobhGS, 1, 9, 14.0 ā sāyamāhuteḥ prātarāhutir nātyety ā prātarāhuteḥ sāyamāhutir āmāvāsyāyāḥ paurṇamāsaṃ nātyety ā paurṇamāsyā āmāvāsyam //
GobhGS, 1, 9, 14.0 ā sāyamāhuteḥ prātarāhutir nātyety ā prātarāhuteḥ sāyamāhutir āmāvāsyāyāḥ paurṇamāsaṃ nātyety ā paurṇamāsyā āmāvāsyam //
GobhGS, 1, 9, 14.0 ā sāyamāhuteḥ prātarāhutir nātyety ā prātarāhuteḥ sāyamāhutir āmāvāsyāyāḥ paurṇamāsaṃ nātyety ā paurṇamāsyā āmāvāsyam //
GobhGS, 1, 9, 14.0 ā sāyamāhuteḥ prātarāhutir nātyety ā prātarāhuteḥ sāyamāhutir āmāvāsyāyāḥ paurṇamāsaṃ nātyety ā paurṇamāsyā āmāvāsyam //
GobhGS, 2, 3, 5.0 sā khalv āsta evānakṣatradarśanāt //
GobhGS, 2, 7, 23.0 ata ūrdhvam asamālambhanam ā daśarātrāt //
GobhGS, 2, 9, 10.0 atha japaty āyam agāt savitā kṣureṇeti savitāraṃ manasā dhyāyan nāpitaṃ prekṣamāṇaḥ //
GobhGS, 2, 10, 4.0 ā ṣoḍaśād varṣād brāhmaṇasyānatītaḥ kālo bhavaty ā dvāviṃśāt kṣatriyasyā caturviṃśād vaiśyasya //
GobhGS, 2, 10, 4.0 ā ṣoḍaśād varṣād brāhmaṇasyānatītaḥ kālo bhavaty ā dvāviṃśāt kṣatriyasyā caturviṃśād vaiśyasya //
GobhGS, 2, 10, 4.0 ā ṣoḍaśād varṣād brāhmaṇasyānatītaḥ kālo bhavaty ā dvāviṃśāt kṣatriyasyā caturviṃśād vaiśyasya //
GobhGS, 3, 2, 12.0 sāyam upaspṛśyābhojanam ā samidādhānāt //
GobhGS, 3, 2, 38.0 api vāraṇye tiṣṭhed āstamayāt //
GobhGS, 3, 3, 13.0 śravaṇām eka upākṛtyaitam ā sāvitrāt kālaṃ kāṅkṣante //
GobhGS, 3, 3, 16.0 tasmin pratyupākaraṇe 'bhrānadhyāya ā punarupākaraṇācchandasaḥ //
GobhGS, 3, 7, 23.0 aharahas tūṣṇīṃ balīn haret sāyaṃ prāgghomād āgrahāyaṇyāḥ //
GobhGS, 3, 8, 2.0 tasya juhuyād ā no mitrāvaruṇeti prathamāṃ mā nas toka iti dvitīyām //
GobhGS, 4, 6, 16.0 tāmisrāntareṣu brahmacārī syād ā samāpanād ā samāpanāt //
GobhGS, 4, 6, 16.0 tāmisrāntareṣu brahmacārī syād ā samāpanād ā samāpanāt //
Gopathabrāhmaṇa
GB, 1, 1, 29, 16.0 agna ā yāhi vītaye gṛṇāno havyadātaye ni hotā satsi barhiṣi ity evam ādiṃ kṛtvā sāmavedam adhīyate //
GB, 1, 1, 39, 11.0 yā hy emā bāhyāḥ śarīrān mātrās tad yathaitad agniṃ vāyum ādityaṃ candramasam apaḥ paśūn anyāṃś ca prajās tān etenāsminn āpyāyayati //
GB, 1, 1, 39, 14.0 yā hy emā bāhyāḥ śarīrān mātrās tad yathaitat paurṇamāsīm aṣṭakām amāvāsyāṃ śraddhāṃ dīkṣāṃ yajñaṃ dakṣiṇās tān etenāsminn āpyāyayati //
GB, 1, 1, 39, 17.0 yā hy emā bāhyāḥ śarīrān mātrās tad yathaitat pṛthivīm antarikṣaṃ divam //
GB, 1, 1, 39, 30.0 sa yad oṃpūrvān mantrān prayuṅkta ā sarvamedhād ete kratava eta evāsya sarveṣu lokeṣu sarveṣu deveṣu sarveṣu vedeṣu sarveṣu bhūteṣu sarveṣu sattveṣu kāmacāraḥ kāmavimocanaṃ bhavaty ardhe ca na pramīyate ya evaṃ veda //
GB, 1, 2, 4, 22.0 ā samiddhārāt svar eṣyanto 'nnam adyāt //
GB, 1, 2, 4, 23.0 athāha jaghanam āhuḥ snāpayetainam ity ā samiddhārāt //
GB, 1, 2, 4, 28.0 teṣāṃ ha sma vaiṣā puṇyā kīrtir gacchaty ā ha vā ayaṃ so 'dya gamiṣyatīti //
GB, 1, 3, 3, 3.0 atha ye pavamānā odṛcas teṣu //
GB, 1, 3, 3, 4.0 atha yāni stotrāṇi saśastrāṇy ā vaṣaṭkārāt teṣu //
GB, 1, 3, 13, 36.0 ānaḍuhenaiva śakṛtpiṇḍenāgnyāyatanāni parilipya homyam upasādya vāta ā vātu bheṣajam iti sūktenātmany eva juhuyāt //
GB, 1, 5, 22, 4.0 te samānadhiṣṇyā eva syur okhāsaṃbharaṇīyāyāḥ //
GB, 1, 5, 22, 8.0 te samānadhiṣṇyā eva syur odavasānīyāyāḥ //
GB, 2, 1, 1, 8.0 tasminn evaitad anujñām icchati praṇītāsu praṇīyamānāsu vācaṃ yacchaty ā haviṣkṛta udvādanāt //
GB, 2, 1, 1, 11.0 iṣṭe ca sviṣṭakṛty ānuyājānāṃ prasavād iti //
GB, 2, 2, 4, 9.0 ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasvety āha //
GB, 2, 2, 4, 9.0 ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasvety āha //
GB, 2, 2, 20, 15.0 agne patnīr ihā vaheti neṣṭā yajati //
GB, 2, 2, 20, 24.0 prātaryāvabhir ā gataṃ devebhir jenyāvasū indrāgnī somapītaya iti //
GB, 2, 2, 22, 9.0 ā vāṃ viśantv indavaḥ svābhuva iti bahūni vāha //
GB, 2, 2, 22, 11.0 ā vo vahantu saptayo raghuṣyada iti potā yajati //
GB, 2, 2, 22, 14.0 ameva naḥ suhavā ā hi gantaneti neṣṭā yajati //
GB, 2, 2, 22, 18.0 ā vām andhāṃsi madirāṇy agmanniti bahūni vāha //
GB, 2, 3, 13, 8.0 ā no mitrāvaruṇā no gantaṃ riśādaseti maitrāvaruṇasya stotriyānurūpau //
GB, 2, 3, 13, 8.0 ā no mitrāvaruṇā no gantaṃ riśādaseti maitrāvaruṇasya stotriyānurūpau //
GB, 2, 3, 13, 11.0 ā yātaṃ mitrāvaruṇeti yajati //
GB, 2, 3, 14, 10.0 ā yāhi suṣumā hi ta ā no yāhi sutāvata iti brāhmaṇācchaṃsina stotriyānurūpau //
GB, 2, 3, 14, 10.0 ā yāhi suṣumā hi ta ā no yāhi sutāvata iti brāhmaṇācchaṃsina stotriyānurūpau //
GB, 2, 3, 15, 7.0 yad v evaindrāgnāni śaṃsati prātaryāvabhir ā gataṃ devebhir jenyāvasū indrāgnī somapītaya ity ṛcābhyanūktam //
GB, 2, 3, 15, 8.0 indrāgnī ā gataṃ tośā vṛtrahaṇā huva ity acchāvākasya stotriyānurūpau //
GB, 2, 3, 15, 11.0 indrāgnī ā gatam iti yajati //
GB, 2, 4, 1, 1.0 oṃ kayā naś citra ā bhuvat kayā tvaṃ na ūtyeti maitrāvaruṇasya stotriyānurūpau //
GB, 2, 4, 15, 3.0 ehy ū ṣu bravāṇi ta āgnir agāmi bhārata iti maitrāvaruṇasya stotriyānurūpau //
GB, 2, 4, 15, 18.0 tad vai khalv ā vāṃ rājānāv adhvare vavṛtyām iti //
GB, 2, 4, 17, 1.0 atha yad aindrāvaiṣṇavam acchāvākasyokthaṃ bhavatīndrāviṣṇū madapatī madānām ā somaṃ yātaṃ draviṇo dadhānety ṛcābhyanūktam //
GB, 2, 5, 2, 7.0 ā dviṣato vasu datte nir evainam ebhyaḥ sarvebhyo lokebhyo nudate ya evaṃ veda //
GB, 2, 5, 13, 15.0 āhaṃ sarasvatīvator ity acchāvākasya //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 7, 1.0 atha sapta pālāśīḥ samidha ārdrā apracchinnāgrāḥ prādeśamātrīr ghṛtānvaktā ābhyādhāpayati //
HirGS, 1, 8, 4.0 vyāhṛtibhiḥ samidho 'bhyādadhāty ekaikaśaḥ samastābhiś caiṣā te agne samit tayā vardhasva ca pyāyasva vardhiṣīmahi ca vayam ā ca pyāsiṣīmahi svāhā medhāṃ ma indro dadātu medhāṃ devī sarasvatī medhāṃ me aśvināvubhāv ādhattāṃ puṣkarasrajau svāhāpsarāsu ca yā medhā gandharveṣu ca yanmano daivī medhā manuṣyajā sā māṃ medhā surabhirjuṣatāṃ svāhā ā māṃ medhā surabhir viśvarūpā hiraṇyavarṇā jagatī jagamyā ūrjasvatī payasā pinvamānā sā māṃ medhā supratīkā juṣatāṃ svāheti //
HirGS, 1, 8, 4.0 vyāhṛtibhiḥ samidho 'bhyādadhāty ekaikaśaḥ samastābhiś caiṣā te agne samit tayā vardhasva cā ca pyāyasva vardhiṣīmahi ca vayam ā ca pyāsiṣīmahi svāhā medhāṃ ma indro dadātu medhāṃ devī sarasvatī medhāṃ me aśvināvubhāv ādhattāṃ puṣkarasrajau svāhāpsarāsu ca yā medhā gandharveṣu ca yanmano daivī medhā manuṣyajā sā māṃ medhā surabhirjuṣatāṃ svāhā ā māṃ medhā surabhir viśvarūpā hiraṇyavarṇā jagatī jagamyā ūrjasvatī payasā pinvamānā sā māṃ medhā supratīkā juṣatāṃ svāheti //
HirGS, 1, 8, 4.0 vyāhṛtibhiḥ samidho 'bhyādadhāty ekaikaśaḥ samastābhiś caiṣā te agne samit tayā vardhasva cā ca pyāyasva vardhiṣīmahi ca vayam ā ca pyāsiṣīmahi svāhā medhāṃ ma indro dadātu medhāṃ devī sarasvatī medhāṃ me aśvināvubhāv ādhattāṃ puṣkarasrajau svāhāpsarāsu ca yā medhā gandharveṣu ca yanmano daivī medhā manuṣyajā sā māṃ medhā surabhirjuṣatāṃ svāhā ā māṃ medhā surabhir viśvarūpā hiraṇyavarṇā jagatī jagamyā ūrjasvatī payasā pinvamānā sā māṃ medhā supratīkā juṣatāṃ svāheti //
HirGS, 1, 13, 3.2 ā māgan yaśasā saṃsṛja tejasā varcasā payasā ca /
HirGS, 1, 14, 5.2 ā vartana vartaya /
HirGS, 1, 15, 6.2 ā te vācam āsyād ade manasyāṃ hṛdayād adhi /
HirGS, 1, 16, 1.2 ā pyāyasva /
HirGS, 1, 19, 7.12 ā vāsasaḥ paridhānād bṛhaspatir viśve devā abhirakṣantu paścāt /
HirGS, 1, 22, 10.1 vācaṃniyamāvāsāte ā nakṣatrāṇām udayāt //
HirGS, 1, 25, 1.11 ā te garbho yonimetu pumānbāṇa iveṣudhim /
HirGS, 1, 25, 1.12 ā vīro atra jāyatāṃ putraste daśamāsyaḥ /
HirGS, 1, 25, 1.13 karomi te prājāpatyam ā garbho yonimetu te /
HirGS, 1, 27, 4.1 ā tvā kumārastaruṇa ā vatso jagatā saha /
HirGS, 1, 27, 4.1 ā tvā kumārastaruṇa ā vatso jagatā saha /
HirGS, 1, 27, 4.2 ā tvā hiraṇmayaḥ kumbha ā dadhnaḥ kalaśairayanniva /
HirGS, 1, 27, 4.2 ā tvā hiraṇmayaḥ kumbha ā dadhnaḥ kalaśairayanniva /
HirGS, 2, 8, 2.2 ā tvā vahantu harayaḥ sacetasaḥ śvetairaśvaiḥ saha ketumadbhiḥ /
HirGS, 2, 14, 10.1 prasiddham odakāñjalidānād yathā māsike //
HirGS, 2, 15, 11.1 prasiddham odakāñjalidānād yathā māsike //
HirGS, 2, 15, 14.1 prasiddham odakāñjalidānād yathā māsike //
HirGS, 2, 16, 10.1 nityamata ūrdhvaṃ baliṃ haraty ā mārgaśīrṣyāḥ //
HirGS, 2, 20, 11.1 udadhimūrmimantaṃ kṛtvā prācīmudīcīṃ vā diśam ā tamitor ājiṃ dhāvanti //
Jaiminigṛhyasūtra
JaimGS, 1, 3, 1.0 sruvaṃ praṇītāsu praṇīya niṣṭapya darbhaiḥ saṃmṛjya sammārgān abhyukṣyāgnāvādhāya dakṣiṇaṃ jānvācyāmedhyaṃ cet kiṃcid ājye 'vapadyeta ghuṇastryambukā makṣikā pipīlikety ā pañcabhya uddhṛtyābhyukṣyotpūya juhuyāt //
JaimGS, 1, 7, 3.0 athaināṃ paścād agner bhadrapīṭha upaveśyairakāyāṃ vāhatottarāyāṃ tasyai triḥ śuklayā śalalyā prāṇasaṃmitaṃ sīmantaṃ kuryāc chuklenā mūrdhnaḥ prāṇāya tvāpānāya tvā vyānāya tveti //
JaimGS, 1, 11, 9.1 āyam agāt savitā kṣureṇeti kṣuram ādatta āyam agāt savitā kṣureṇa viśvair devair anumato marudbhiḥ /
JaimGS, 1, 11, 9.1 āyam agāt savitā kṣureṇeti kṣuram ādatta āyam agāt savitā kṣureṇa viśvair devair anumato marudbhiḥ /
JaimGS, 1, 13, 2.0 śucau deśe darbheṣvāsīno darbhān dhārayamāṇaḥ pratyaṅmukho vāgyataḥ saṃdhyāṃ manasā dhyāyed ā nakṣatrāṇām udayāt //
JaimGS, 1, 16, 4.0 sāyam upaspṛśyā samidādhānāt //
JaimGS, 1, 18, 21.0 ādarśo 'sītyādarśa ātmānaṃ vīkṣetādarśo 'sy ā mā dṛśyāsan devamanuṣyā ubhaye śobho 'si śobhāsam ahaṃ devamanuṣyeṣu roco 'si rocāsam ahaṃ devamanuṣyeṣviti //
JaimGS, 1, 20, 20.8 ā vāsasaḥ paridhānād bṛhaspatir viśve devā abhirakṣantu paścāt svāhā /
JaimGS, 1, 21, 6.4 ā naḥ prajāṃ janayatu prajāpatir ājarasāya samanaktvaryamā /
JaimGS, 2, 1, 6.1 pādyam ānīya prathamoddhṛtaṃ brāhmaṇāṃstryavadātān upaveśayaty ā me gacchantu pitaro bhāgadheyaṃ virājāhūtāḥ salilāt samudriyāt /
JaimGS, 2, 2, 8.1 atra pitaro mādayadhvaṃ yathābhāgam āvṛṣāyadhvam ity udag āvṛtyā tamitor āsīta //
JaimGS, 2, 5, 26.0 na dadyur ā śrāddhasya pradānāt //
JaimGS, 2, 9, 8.0 ā satyenety ādityāya agnir mūrdhā diva ity aṅgārakāya //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 12, 4.1 sa yad anuditaḥ sa hiṅkāro 'rdhoditaḥ prastāva ā saṃgavam ādir mādhyandina udgītho 'parāhṇaḥ pratihāro yad upāstamayaṃ lohitāyati sa upadravo 'stamita eva nidhanam //
JUB, 1, 15, 6.1 tāny ā divaḥ prakīrṇāny aśeran /
JUB, 1, 27, 3.2 ā hāsyaite jāyante //
JUB, 1, 27, 7.2 ā hāsyaite jāyante ya etad evaṃ vedātho yasyaivaṃ vidvān udgāyati //
JUB, 1, 55, 11.1 sa gandharvāpsaraso 'bravīd ā mā gāyateti /
JUB, 2, 2, 9.3 atha yat prastauty aiva tena plavate /
JUB, 2, 4, 4.3 sa ya evam etam ābhūtir ity upāsta aiva prāṇena prajayā paśubhir bhavati //
JUB, 2, 5, 1.3 ā hāsyaiko vīro vīryavāñ jāyate ya evaṃ veda //
JUB, 2, 9, 5.1 ety apānas tad asau lokas tad amuṃ lokam amuṣmiṃlloka ābhajati //
JUB, 2, 9, 9.3 ā hāsyaiko vīro vīryavān jāyate ya evaṃ veda //
JUB, 3, 16, 6.1 tasmād brahmā prātaranuvāka upākṛte vācaṃyama āsītāparidhānīyāyā ā vaṣaṭkārād itareṣāṃ stutaśastrāṇām evāsaṃsthāyai pavamānānām //
JUB, 3, 16, 6.1 tasmād brahmā prātaranuvāka upākṛte vācaṃyama āsītāparidhānīyāyā ā vaṣaṭkārād itareṣāṃ stutaśastrāṇām evāsaṃsthāyai pavamānānām //
JUB, 3, 16, 6.1 tasmād brahmā prātaranuvāka upākṛte vācaṃyama āsītāparidhānīyāyā ā vaṣaṭkārād itareṣāṃ stutaśastrāṇām evāsaṃsthāyai pavamānānām //
JUB, 3, 37, 1.1 apaśyaṃ gopām anipadyamānam ā ca parā ca pathibhiś carantam /
JUB, 3, 37, 3.1 ā ca parā ca pathibhiś carantam iti /
JUB, 3, 37, 3.2 tad ye ca ha vā ime prāṇā amī ca raśmaya etair ha vā eṣa etad ā ca parā ca pathibhiś carati //
JUB, 4, 21, 4.1 tasyaiṣa ādeśo yad etad vidyuto vyadyutad ā3 iti nyamīmiṣad ā3 /
JUB, 4, 21, 4.1 tasyaiṣa ādeśo yad etad vidyuto vyadyutad ā3 iti nyamīmiṣad ā3 /
JUB, 4, 24, 10.2 ā hāsmai brahmāsandīṃ haranty adhi ha brahmāsandīṃ rohati ya evaṃ veda //
JUB, 4, 25, 4.1 tad yathā śvaḥ praiṣyan pāpāt karmaṇo jugupsetaivam evāharahaḥ pāpāt karmaṇo jugupsetākālāt //
Jaiminīyabrāhmaṇa
JB, 1, 14, 6.0 ā māṃ prāṇā viśantu bhūyase sukṛtāyeti //
JB, 1, 52, 1.0 tad u haike chādimuṣṭim eva nivapanto yanti gārhapatyād ā āhavanīyād idaṃ viṣṇur vicakrama ity etayarcā //
JB, 1, 52, 5.0 udapātraṃ vaivodakamaṇḍaluṃ vādāya gārhapatyād ā āhavanīyān ninayann iyād idaṃ viṣṇur vicakrama ity etayaivarcā //
JB, 1, 65, 2.0 atha yājyā parasyā adhi saṃvato 'varaṃ abhy ā tara yatrāham asmi taṃ aveti //
JB, 1, 65, 15.0 athaite yājyāpuronuvākye agna ā yāhi vītaye gṛṇāno havyadātaye ni hotā satsi barhiṣīti //
JB, 1, 79, 1.0 saṃmukhān grāvṇaḥ kṛtvābhimṛśati śyenā ajirā ṛtasya garbhāḥ prayuto napātaḥ parvatānāṃ kakubha ā nas taṃ vīraṃ vahata yaṃ bahava upajīvāmo 'bhiśastikṛtam anabhiśastenyam anyasyābhiśastyāḥ kartāram iti //
JB, 1, 79, 2.0 ā haivāsya vīro jāyate 'bhiśastikṛd anabhiśastenyo 'nyasyābhiśastyāḥ kartā //
JB, 1, 81, 22.0 divi sad bhūmy ā dada ity amuto vṛṣṭim ācyāvayati //
JB, 1, 92, 12.0 ā janyā gā harati //
JB, 1, 92, 15.0 ā janyā gā haraty upainaṃ janyā gāvo namanti ya evaṃ veda //
JB, 1, 93, 8.0 ā suvorjam iṣaṃ ca na iti hy asyā iṣaṃ caivaitenorjaṃ cāvarunddhe //
JB, 1, 93, 29.0 payasvān eva bhavaty āsya sahasrasā vīro jāyate //
JB, 1, 96, 24.0 ā hāsya vīrasya sato vīro vīryavāñ jāyate saṃdhīyate prajayā na vyavacchidyate //
JB, 1, 102, 5.0 tasmāt prāṇāpānau vyatiṣaktau prajā anusaṃcarata ā ca parā cāyātayāmānau //
JB, 1, 104, 29.0 agmann ṛtasya yonim eti //
JB, 1, 104, 31.0 etasya ha vā idam akṣarasya krator jātāḥ prajā gacchanti ca gacchanti //
JB, 1, 105, 8.0 emān lokāñ jayati jayati spardhāṃ dviṣantaṃ bhrātṛvyaṃ ya evaṃ veda //
JB, 1, 116, 18.0 divi sad bhūmy ā dada ity amuto vṛṣṭim ācyāvayat //
JB, 1, 117, 19.0 ainaṃ bhāryāḥ suhitāḥ suhitaṃ mahīyante ya evaṃ veda //
JB, 1, 118, 7.0 ā svān vaśe kṛtvā mahīyate ya evaṃ veda //
JB, 1, 119, 12.0 uccā te jātam andhasā asya pratnām anu dyutam enā viśvāny arya ety etāsu gāyatraṃ kuryāt //
JB, 1, 120, 2.0 tad eṣānuṣṭub āntād anvāyattā //
JB, 1, 121, 8.0 ā ratnadhā yonim ṛtasya sīdasīti //
JB, 1, 127, 2.0 ā divo viṣṭambham ucchiśriyatuḥ //
JB, 1, 130, 7.0 ā rathantaram //
JB, 1, 130, 10.0 bṛhati prastuta ā ity uktvādim ādadīta //
JB, 1, 140, 16.0 atha ha vā etad bharadvājaḥ pṛśnistotraṃ dadarśa paśukāmaḥ kayā naś citra ā bhuvad revatīr naḥ sadhamāde 'bhī ṣu ṇaḥ sakhīnām iti //
JB, 1, 141, 1.0 avitā jarāyitṝṇām ā au ho hā yi śatāṃ bhavasy au ho hiṃ mā tā yā hiṃ mety uttamāyā uttarārdhe kuryāt //
JB, 1, 149, 7.0 ainaṃ punar mano viśati nāsmān mano 'pakrāmati ya evaṃ veda //
JB, 1, 154, 3.0 aiva pīḍayed dviṣato bhrātṛvyasya vyadhāya //
JB, 1, 156, 14.0 āśiram avanayanti paśunā caranty aivainat tena pyāyayanti //
JB, 1, 166, 9.0 ā sūryasya bṛhato bṛhann adhi rathaṃ viṣvañcam aruhad vicakṣaṇa iti //
JB, 1, 172, 8.0 tasmai vijityāsīnāya daśapataye daśapataya i ety evoddhārān udaharan //
JB, 1, 173, 24.0 tad āhur ā vā etat patny udgātuḥ prajāṃ datte yad vigīte sāman saṃkhyāpayantīti //
JB, 1, 181, 10.0 preti ca vā idaṃ sarvam eti ca //
JB, 1, 187, 1.0 saubharaṃ brahmasāma kurvīta yaḥ kāmayetā me prajāyāṃ sūpakāśo darśanīyaḥ kṣatriyarūpaḥ puruṣarūpo jāyeteti //
JB, 1, 187, 6.0 ā haivāsya prajāyāṃ sūpakāśo darśanīyaḥ kṣatriyarūpaḥ puruṣarūpo jāyate ya evaṃ veda //
JB, 1, 205, 6.0 ā tiṣṭha vṛtrahan ratham ity etā vā anuṣṭubhaḥ //
JB, 1, 205, 14.0 yasmāj jāto na paro 'nyo asti ya ā babhūva bhuvanāni viśvā prajāpatiḥ prajayā saṃrarāṇas trīṇi jyotīṃṣi sacate sa ṣoḍaśīti ṣoḍaśigraham avekṣate //
JB, 1, 207, 12.0 sa yo haivaṃ vidvān ekena yajñakratunā caturo yajñakratūn saṃtanoty āsya catvāro vīrā jāyante sarveṣu paśuṣu pratitiṣṭhati //
JB, 1, 209, 12.0 ā sūryasyodetor āśvinam anuśasyate //
JB, 1, 214, 1.0 pāntam ā vo andhasa ity andhasvatīr bhavanti //
JB, 1, 215, 6.0 tad yad etā madvatīr bhavanti rasam evāsyām etad dadhaty aivainām etena pyāyayanti //
JB, 1, 216, 18.0 tad yad etā madvatīr bhavanti rasam evāsyām etad dadhaty aivainām etena pyāyayanti //
JB, 1, 218, 9.0 aurdhvasadmanena vai devā asurāṇāṃ suvṛktibhir iti paśūn avṛñjata nṛmādanam iti vajraṃ prāharan bhareṣv ā iti svargaṃ lokam ārohan //
JB, 1, 218, 10.0 aurdhvasadmanenaiva dviṣato bhrātṛvyasya suvṛktibhir ity eva paśūn vṛṅkte nṛmādanam iti vajraṃ praharati bhareṣv ā iti svargaṃ lokam ārohati //
JB, 1, 218, 13.0 suvṛktibhir iti vā ayaṃ loko nṛmādanam ity antarikṣaṃ bhareṣv ā ity asau //
JB, 1, 220, 1.0 ā tū na indra kṣumantam iti vaiṇavam //
JB, 1, 220, 24.0 ā cana tvā cikitsāmo 'dhi cana tvā nemasīti //
JB, 1, 224, 5.0 tad yad ghṛtaścunnidhanaṃ bhavaty aivainam etena pyāyayanti //
JB, 1, 226, 6.1 ā tv etā ni ṣīdatendram abhi pra gāyata /
JB, 1, 226, 6.5 sa ghā no yoga ā bhuvat sa rāye sa purandhyām iti //
JB, 1, 227, 14.0 ā ghā gamad yadi śravat sahasriṇībhir ūtibhir iti //
JB, 1, 228, 6.0 svavṛjaṃ hi tvām aham indra śuśravānānudaṃ vṛṣabha radhracodanaṃ pra muñcasva pari kutsād ihā gahi kim u tvāvān muṣkayor baddha āsata iti //
JB, 1, 236, 6.0 etāsām eva navatiśatasya stotriyāṇāṃ pañca ca sahasrāṇy ā catvāriṃśatāny ā dvāsaptatir akṣarāṇi //
JB, 1, 260, 5.0 tasmāt prāṇāpānau vyatiṣaktau prajā anusaṃcarata ā ca parā cāyātayāmānau //
JB, 1, 284, 12.0 atha horjo jānāyanaḥ kapivanaṃ bhauvāyanaṃ papraccha yad gāyatraṃ prātassavanaṃ traiṣṭubhaṃ mādhyaṃdinaṃ savanaṃ jāgataṃ tṛtīyasavanam atha keyam anuṣṭub ayātayāmnī savanamukhāny upāpataty āntād yajñaṃ vahatīti //
JB, 1, 284, 17.0 saiṣā vāg evāyātayāmny āntād yajñaṃ vahati //
JB, 1, 288, 7.0 sā somam āhṛtyābravīd ime itare chandasī ā vā aham imaṃ somam ahārṣam etaṃ yajñaṃ tanavā iti //
JB, 1, 297, 9.0 attur hāsya sato bahv ādyaṃ bhavaty āsmād attā vīro jāyate ya evaṃ veda //
JB, 1, 319, 1.0 saiṣā bhavaty agna ā yāhi vītaya iti //
JB, 1, 319, 4.0 saiṣā bhavaty ā no mitrāvaruṇeti //
JB, 1, 319, 7.0 saiṣā bhavaty ā yāhi suṣumā hi ta iti //
JB, 1, 319, 10.0 saiṣā bhavatīndrāgnī ā gataṃ sutam iti //
JB, 1, 322, 17.0 ā ratnadhā yonim ṛtasya satety aṣṭau //
JB, 1, 333, 2.0 ā pratihārād anavānaṃ geyam //
JB, 1, 337, 1.0 athaite uṣṇikkakubhāv ā pratihārād anavānaṃ geye //
JB, 1, 338, 15.0 taṃ hainaṃ śyāvāśvenaivaiho vā ehy ā ity udāhvayan //
JB, 1, 338, 17.0 sa yad ai ho vā ehy ā iti gāyati svenaivainat tat pāpmanābhyārohayata iti //
JB, 1, 352, 1.0 yadi prātassavane kalaśo dīryeta viśvet tā viṣṇur ā bharad iti vaiṣṇavīr bṛhatīr mādhyaṃdine kuryuḥ //
JB, 1, 354, 1.0 yady akrītaṃ rājānam apahareyur ā vettor iccheyuḥ //
JB, 1, 364, 7.0 sa hovāca caturgṛhītam ājyaṃ gṛhītvā vā hara juhomi veti //
JB, 1, 364, 9.0 sa hovāca tad ahāhaṃ vasīyān bhūyāsaṃ yad aham anvabruvy asamājñātasya prāyaścittim ā vā hara juhomi veti //
JB, 2, 298, 18.0 ā prakṣāt prāsravaṇād yanti //
JB, 3, 203, 12.2 rādhas tan no vidadvasa ubhayāhasty ā bhara /
JB, 3, 203, 14.0 ubhayāhasty ā bhareti vā āhur iti //
JB, 3, 203, 15.2 tena dṛḍhā cid adriva ā vājaṃ darṣi sātaye /
JB, 3, 203, 18.1 yan manyase vareṇyam indra dyukṣaṃ tad ā bhara /
JB, 3, 203, 20.0 taṃ ha padodasyann uvācedam eva medam ṛṣayo mahad ivobhayāhasty ā bharety avocann iti //
Jaiminīyaśrautasūtra
JaimŚS, 2, 4.0 apa upaspṛśya ā vasoḥ sadane sīdāmīti sīdati //
JaimŚS, 6, 9.0 agrād upakramyāmūlāt saṃtanvann iva ghṛtena dyāvāpṛthivī āprīṇīthāṃ supippalā oṣadhīḥ kṛdhi svāheti //
JaimŚS, 7, 4.0 āta uktvā nāmāny āvapati //
JaimŚS, 8, 12.0 apa upaspṛśya ā vasoḥ sadane sīdāmīti sīdati //
JaimŚS, 9, 5.0 saṃmukhān grāvṇaḥ kṛtvābhimṛśati śyenā ajirā ṛtasya garbhāḥ prayuto napātaḥ parvatānāṃ kakubha ā nas taṃ vīraṃ vahata yaṃ bahava upajīvāmo 'bhiśastikṛtam anabhiśastyam anyasyābhiśastyāḥ kartāram iti //
JaimŚS, 11, 14.0 stute yajamānaṃ vācayati śyeno 'si gāyatracchandā anu tvā rabhe svasti mā saṃpārayā mā stutasya stutaṃ gamyād indravanto vanāmahe dhukṣīmahi prajām iṣam āpaṃ samāpaṃ sāmnā samāpam iti //
JaimŚS, 18, 18.0 bṛhati prastuta ā iti //
JaimŚS, 18, 25.0 ā pratihārād anavānaṃ gāyet //
JaimŚS, 19, 9.0 anavānam uṣṇikkakubhau gāyaty ā pratihārāt //
Kauśikasūtra
KauśS, 1, 2, 6.0 ulūkhalamusalaṃ śūrpaṃ prakṣālitaṃ carmaṇyādhāya vrīhīn ulūkhala opyāvaghnaṃs trir haviṣkṛtā vācaṃ visṛjati haviṣkṛd ā dravehi iti //
KauśS, 1, 2, 19.0 purastād agner āstīrya teṣāṃ mūlānyapareṣāṃ prāntair avacchādayan parisarpati dakṣiṇenāgnim ā paścārdhāt //
KauśS, 1, 2, 37.0 abhighāryodañcam udvāsayati ud vāsayāgneḥ śṛtam akarma havyam ā sīda pṛṣṭham amṛtasya dhāma iti //
KauśS, 1, 3, 9.0 darbhaiḥ sruvaṃ nirmṛjya niṣṭaptaṃ rakṣo niṣṭaptā arātayaḥ pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātayaḥ iti pratapya mūle sruvaṃ gṛhītvā japati viṣṇor hasto 'si dakṣiṇaḥ pūṣṇā datto bṛhaspateḥ taṃ tvāhaṃ sruvam ā dade devānāṃ havyavāhanam ayaṃ sruvo vi dadhāti homān śatākṣarachandasā jāgatena sarvā yajñasya samanakti viṣṭhā bārhaspatyeṣṭiḥ śarmaṇā daivyena iti //
KauśS, 1, 5, 11.0 ā devānām api panthām aganma yacchaknavāma tad anupravoḍhum agnir vidvān sa yajāt sa iddhotā so 'dhvarān sa ṛtūn kalpayāti agnaye sviṣṭakṛte svāhā ity uttarapūrvārdhe 'vayutaṃ hutvā sarvaprāyaścittīyān homāñjuhoti //
KauśS, 1, 5, 12.0 svāheṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ sviṣṭyai svāhā niṣkṛtir duriṣṭyai svāhā daivībhyas tanūbhyaḥ svāhā ayāś cāgne 'sy anabhiśastiś ca satyam it tvam ayā asi ayāsā manasā kṛto 'yās san havyam ūhiṣe ā no dhehi bheṣajam svāhā iti oṃ svāhā bhūḥ svāhā bhuvaḥ svāhā svaḥ svāhoṃ bhūr bhuvaḥ svaḥ svāhā iti //
KauśS, 1, 8, 21.0 grahaṇam ā grahaṇāt //
KauśS, 1, 8, 23.0 ihaiva dhruvām eha yātu yamo mṛtyuḥ satyaṃ bṛhat ityanuvāko vāstoṣpatīyāni //
KauśS, 1, 8, 25.0 stuvānam idaṃ haviḥ nissālām arāyakṣayaṇam śaṃ no devī pṛśniparṇī ā paśyati tānt satyaujāḥ tvayā pūrvam purastād yuktaḥ rakṣohaṇam iti anuvākaś cātanāni //
KauśS, 2, 3, 5.0 sahṛdayaṃ tad ū ṣu saṃ jānīdhvam eha yātu saṃ vaḥ pṛcyantāṃ saṃ vo manāṃsi saṃjñānaṃ naḥ iti sāṃmanasyāni //
KauśS, 2, 7, 30.0 acikradat ā tvā gan iti yasmād rāṣṭrād avaruddhas tasyāśāyāṃ śayanavidhaṃ puroḍāśaṃ darbheṣūdake ninayati //
KauśS, 2, 8, 17.0 kṛtasampannān akṣān ā tṛtīyaṃ vicinoti //
KauśS, 3, 1, 14.0 ā no bhara iti dhānāḥ //
KauśS, 3, 2, 14.0 eha yantu paśavo saṃ vo goṣṭhena prajāvatīḥ prajāpatir iti goṣṭhakarmāṇi //
KauśS, 3, 2, 22.0 āyam agan ayaṃ pratisaro ayaṃ me varaṇo arātīyor iti mantroktān vāsitān badhnāti //
KauśS, 3, 4, 5.0 ā bhaktayātanāt //
KauśS, 3, 4, 8.0 ā gāvo iti gā āyatīḥ pratyuttiṣṭhati //
KauśS, 3, 5, 10.0 niśāyām āgrayaṇataṇḍulān udakyān madhumiśrān nidadhāty ā yavānāṃ paṅkteḥ //
KauśS, 4, 2, 18.0 haridraudanabhuktam ucchiṣṭān ucchiṣṭenā prapadāt pralipya mantroktān adhastalpe haritasūtreṇa savyajaṅghāsu baddhvāvasnāpayati //
KauśS, 4, 2, 22.0 naktaṃjātā suparṇo jāta iti mantroktaṃ śakṛdālohitaṃ praghṛṣyālimpati //
KauśS, 4, 5, 27.0 ā yaṃ viśantīti vayoniveśanaśṛtaṃ kṣīraudanam aśnāti //
KauśS, 4, 7, 16.0 apacita ā susrasa iti kiṃstyādīni //
KauśS, 4, 8, 23.0 aṅgād aṅgād ity ā prapadāt //
KauśS, 4, 10, 13.0 ā no agna ity āgamakṛśaram āśayati //
KauśS, 4, 12, 39.0 ā te dada iti mantroktāni saṃspṛśati //
KauśS, 5, 2, 10.0 dadhi navenāśnāty ā saṃharaṇāt //
KauśS, 5, 4, 18.0 ā vṛṣāyasvety ubhayam apyeti //
KauśS, 5, 5, 8.0 ayaṃ te yonir ā no bhara dhītī vety artham utthāsyann upadadhīta //
KauśS, 6, 1, 43.0 paścād agneḥ śarabhṛṣṭīr nidhāyodag vrajatyā svedajananāt //
KauśS, 6, 1, 50.0 āmum ity ādatte //
KauśS, 7, 2, 22.0 yadaitebhyaḥ kurvīta vāgyatas tiṣṭhed āstamayāt //
KauśS, 7, 4, 17.0 āyam agan savitā kṣureṇa ity udapātram anumantrayate //
KauśS, 7, 6, 2.0 āyam aganniti mantroktam //
KauśS, 7, 6, 5.0 laukikaṃ ca samānām ā paridhānāt //
KauśS, 7, 8, 27.0 edho 'sīty ūṣmabhakṣaṃ bhakṣayaty ā nidhanāt //
KauśS, 7, 9, 1.2 parā duḥṣvapnyaṃ suva yad bhadraṃ tan na ā suva /
KauśS, 7, 9, 3.1 vi devā jarasota devā āvatas ta upa priyam antakāya mṛtyava ā rabhasva prāṇāya namo viṣāsahim ity abhimantrayate //
KauśS, 7, 9, 11.1 ghṛtād ulluptam ā tvā cṛtatv ṛtubhiṣ ṭvā muñcāmi tvota devā āvatas ta upa priyam antakāya mṛtyava ā rabhasva prāṇāya namo viṣāsahim ity abhimantrayate //
KauśS, 7, 9, 11.1 ghṛtād ulluptam ā tvā cṛtatv ṛtubhiṣ ṭvā muñcāmi tvota devā āvatas ta upa priyam antakāya mṛtyava ā rabhasva prāṇāya namo viṣāsahim ity abhimantrayate //
KauśS, 7, 9, 14.1 ā rabhasvemām ity avichinnām udakadhārām ālambhayati //
KauśS, 7, 10, 13.0 ā tvāhārṣam dhruvā dyaur iti dhrauvyakāmaḥ //
KauśS, 7, 10, 14.0 tyam ū ṣu trātāram ā mandrair iti svastyayanakāmaḥ //
KauśS, 7, 10, 18.0 yasyedam ā rajo 'tharvāṇaṃ aditir dyaur diteḥ putrāṇām bṛhaspate savitar ity abhyuditaṃ brahmacāriṇaṃ bodhayati //
KauśS, 8, 1, 26.0 emā agur ity āyatīm anumantrayate //
KauśS, 8, 2, 28.0 punar ā yantu śūrpam ity udvapati //
KauśS, 8, 3, 17.1 ghṛtena gātrā siñca sarpir iti sarpiṣā viṣyandayati //
KauśS, 8, 5, 6.0 ā nayaitam ity aparājitād ajamānīyamānam anumantrayate //
KauśS, 8, 5, 12.0 ā siñcety āsiñcantam //
KauśS, 8, 5, 27.0 ā nayaitam iti sūktena saṃpātavantam //
KauśS, 8, 7, 14.0 āyaṃ gauḥ pṛśnir ayaṃ sahasram iti pṛśnim gām //
KauśS, 8, 8, 13.0 kartṛdātārāv ā samāpanāt kāmaṃ na bhuñjīran saṃtatāś cet syuḥ //
KauśS, 8, 9, 9.1 ā pyāyasva saṃ te payāṃsīti dvābhyāṃ pratiṣiñcet //
KauśS, 8, 9, 10.1 ā pyāyasva sam etu te viśvataḥ soma vṛṣṇyam /
KauśS, 9, 1, 7.1 ayam agniḥ satpatir naḍam ā rohety anuvākaṃ mahāśāntiṃ ca śāntyudaka āvapate //
KauśS, 9, 2, 1.2 sa no jīveṣv ā bhaja dīrgham āyuś ca dhehi naḥ /
KauśS, 9, 3, 5.1 naḍam ā roha sam indhata iṣīkāṃ jaratīṃ pratyañcam arkam ity upasamādadhāti //
KauśS, 9, 3, 8.1 naḍam ā roheti catasro 'gne akravyād imaṃ kravyād yo no aśveṣv anyebhyas tvā hiraṇyapāṇim iti śamayati //
KauśS, 9, 3, 13.1 dīpādy ābhinigadanāt pratiharaṇena vyākhyātam //
KauśS, 9, 3, 23.1 ā rohata savitur nāvam etāṃ sutrāmāṇaṃ mahīm ū ṣv iti sahiraṇyāṃ sayavāṃ nāvam ārohayati //
KauśS, 9, 4, 9.1 ā rohatāyur ity ārohati //
KauśS, 9, 4, 13.1 paraṃ mṛtyo vyākaromy ā rohatāntardhiḥ pratyañcam arkaṃ ye agnayo namo devavadhebhyo 'gne 'bhyāvartinn agne jātavedaḥ saha rayyā punar ūrjeti //
KauśS, 9, 4, 14.1 agne 'bhyāvartinn abhi na ā vavṛtsva /
KauśS, 9, 4, 14.4 adhā puṣṭasyeśānaḥ punar no rayim ā kṛdhi /
KauśS, 10, 1, 2.0 ūrdhvaṃ kārttikyā ā vaiśākhyāḥ //
KauśS, 10, 1, 17.0 āsyai brāhmaṇā iti prayacchati //
KauśS, 10, 2, 16.1 tam ā tiṣṭhety āsthāpya //
KauśS, 10, 2, 25.1 ā roha talpaṃ bhagas tatakṣeti talpa upaveśayati //
KauśS, 10, 3, 2.0 emaṃ panthāṃ brahmāparam ity agrato brahmā prapadyate //
KauśS, 10, 3, 19.0 tam ā tiṣṭhety āsthāpya //
KauśS, 10, 4, 5.0 tad ā rohatv ity ārohayati //
KauśS, 10, 5, 4.0 ā roha talpam ity ārohayati //
KauśS, 11, 1, 21.0 tāḥ pṛthag agnibhiḥ saṃtāpayanty ā śakṛdādīpanāt //
KauśS, 11, 1, 23.0 atha videśe pretasyā rohata janitrīṃ jātavedasa iti pṛthag araṇīṣvagnīn samāropayanti //
KauśS, 11, 1, 25.0 api vānyavatsāyā vā saṃdhinīkṣīreṇaikaśalākena vā manthenāgnihotraṃ juhoty ā dahanāt //
KauśS, 11, 2, 7.0 tānyanumantrayate juhūr dadhāra dyāṃ dhruva ā roheti //
KauśS, 11, 2, 33.0 mainam agne vi dahaḥ śaṃ tapā rabhasva prajānanta iti kaniṣṭha ādīpayati //
KauśS, 11, 2, 44.0 mainam agne vi daha itiprabhṛty ava sṛjeti varjayitvā sahasranīthā ity ātaḥ //
KauśS, 11, 2, 45.0 ā roha janitrīṃ jātavedasa iti pañcadaśabhir āhitāgnim //
KauśS, 11, 3, 40.1 ā pra cyavethām iti gāvāv upayacchati //
KauśS, 11, 3, 41.1 eyam agann iti daśagavāvarārdhyā dakṣiṇā //
KauśS, 11, 4, 27.0 anastamita ā yātety āyāpayati //
KauśS, 11, 6, 24.0 etad ā roha dadāmīti kaniṣṭho nivapati //
KauśS, 11, 6, 25.0 edaṃ barhir iti sthitasūnur yathāparu saṃcinoti //
KauśS, 11, 6, 26.0 mā te mano yat te aṅgam indro modapūr ity āto 'numantrayate //
KauśS, 11, 7, 17.0 paścād uttarato 'gner varcasā māṃ vivasvān indra kratum ity ātaḥ //
KauśS, 11, 7, 26.0 ā rohata savitur nāvam etāṃ sutrāmāṇaṃ mahīm ū ṣv iti sahiraṇyāṃ sayavāṃ nāvam ārohayati //
KauśS, 11, 7, 28.0 śarkarādy ā samidādhānāt //
KauśS, 11, 8, 6.0 ulūkhalamusalaṃ śūrpaṃ caruṃ kaṃsaṃ prakṣālaya barhir udakumbham ā hareti //
KauśS, 11, 10, 1.3 ā na etu manaḥ punaḥ kratve dakṣāya jīvase /
KauśS, 11, 10, 6.1 ā dhatta pitaro garbhaṃ kumāraṃ puṣkarasrajam /
KauśS, 11, 10, 6.3 ā tvārukṣad vṛṣabhaḥ pṛśnir agriyo medhāvinaṃ pitaro garbham ā dadhuḥ /
KauśS, 11, 10, 6.3 ā tvārukṣad vṛṣabhaḥ pṛśnir agriyo medhāvinaṃ pitaro garbham ā dadhuḥ /
KauśS, 11, 10, 6.4 ā tvāyaṃ puruṣo gamet puruṣaḥ puruṣād adhi /
KauśS, 11, 10, 13.6 tvam agna īḍita ā tvāgna indhīmahīti //
KauśS, 13, 5, 4.3 ā no dhehi bheṣajam /
KauśS, 13, 6, 3.1 ā tvāhārṣaṃ dhruvā dyauḥ satyaṃ bṛhad ity etenānuvākena juhuyāt //
KauśS, 13, 8, 2.1 rāhū rājānaṃ tsarati svarantam ainam iha hanti pūrvaḥ /
KauśS, 13, 14, 7.15 hiraṇyair aśvair ā gobhiḥ pratyaṣṭā śrīr iyaṃ mayi //
KauśS, 13, 43, 3.1 tatrāṅgārān vā kapālaṃ vopanidadhāty ā saṃtapanāt //
KauśS, 14, 1, 18.1 devasya tvā savituḥ prasave aśvinor bāhubhyāṃ pūṣṇo hastābhyām ā dada iti lekhanam ādāya yatrāgniṃ nidhāsyan bhavati tatra lakṣaṇaṃ karoti //
KauśS, 14, 1, 30.1 agnir bhūmyām oṣadhīṣv agnir diva ā tapaty agnivāsāḥ pṛthivy asitajñūr etam idhmaṃ samāhitaṃ juṣāṇo 'smai kṣatrāṇi dhārayantam agna iti pañcabhi staraṇam //
KauśS, 14, 2, 5.0 āyam agan saṃvatsara iti catasṛbhir vijñāyate //
KauśS, 14, 3, 13.1 sa khalv etaṃ pakṣam apakṣīyamāṇaḥ pakṣam adhīyāna upaśrāmyetā darśāt //
KauśS, 14, 4, 8.0 ā tvāhārṣaṃ dhruvā dyaur viśas tvā sarvā vāñchantv iti sarvato 'pramattā dhārayeran //
Kauṣītakibrāhmaṇa
KauṣB, 1, 5, 6.0 sā sarvā eva sasāmidhenīkopāṃśu bhavaty ā pūrvābhyām anuyājābhyām //
KauṣB, 1, 5, 7.0 ā hyato vibhaktayo 'nuprotā bhavanti //
KauṣB, 2, 4, 20.0 tā asya vrataṃ gopāyanty ā punarhomāt //
KauṣB, 3, 4, 4.0 ā ca vaha jātavedaḥ suyujā ca yajetyāha //
KauṣB, 6, 3, 51.0 ā ha vā asyāṣṭamāt puruṣāt prajānnam atti //
KauṣB, 6, 8, 2.0 praṇītāsu praṇīyamānāsu vācaṃ yacchaty ā haviṣkṛta udvādanāt //
KauṣB, 6, 8, 5.0 iṣṭe ca sviṣṭakṛtyānuyājānāṃ prasavāt //
KauṣB, 8, 1, 17.0 ā yaṃ haste na khādinam iti hastavatīṃ hastena dhāryamāṇāya //
KauṣB, 8, 1, 19.0 ā jātaṃ jātavedasīty āvatīm āhūyamānāya //
KauṣB, 8, 7, 12.0 ā no viśvābhir ūtibhir ityānuṣṭubhaṃ tṛcaṃ sā vāk //
KauṣB, 8, 8, 7.0 ā sute siñcata śriyam ā nūnam aśvinor ṛṣir ity āsiktavatyāvabhirūpe abhiṣṭauti //
KauṣB, 8, 8, 7.0 ā sute siñcata śriyam ā nūnam aśvinor ṛṣir ity āsiktavatyāvabhirūpe abhiṣṭauti //
KauṣB, 9, 1, 20.0 so vā etad upasado canāgacchan nirvidyeva //
KauṣB, 10, 3, 18.0 etā eva sapta saptādaśabhyo 'nubrūyāt //
KauṣB, 10, 4, 16.0 yo vānuvṛtaḥ palāśair ā mūlāt syāt //
KauṣB, 11, 9, 10.0 taddhaike kaś chandasāṃ yogam ā veda dhīra iti japitvātha āpo revatīḥ kṣayathā hi vasva iti pratipadyante //
KauṣB, 12, 2, 7.0 ā dhenavaḥ payasā tūrṇyarthā iti //
KauṣB, 12, 2, 14.0 avidāma tad yad āpsv apsv aiṣiṣmānaṃsata tasmā ity evainaṃ tad āha //
KauṣB, 12, 2, 21.0 emā agman revatīr jīvadhanyā ity āgatāsu //
KauṣB, 12, 2, 22.0 āgmann āpa uśatīr barhir edam ity āgatavatyā paridadhāti //
Khādiragṛhyasūtra
KhādGS, 1, 1, 23.0 dakṣiṇato 'gner udaṅmukhastūṣṇīmāste brahmāhomāt prāgagreṣu //
KhādGS, 1, 5, 39.0 vrīhiprabhṛty ā yavebhyo yavebhyo vāvrīhibhyaḥ svayaṃ haret svayaṃ haret //
KhādGS, 1, 5, 39.0 vrīhiprabhṛty ā yavebhyo yavebhyo vāvrīhibhyaḥ svayaṃ haret svayaṃ haret //
KhādGS, 2, 4, 2.0 tasyā ṣoḍaśād anatītaḥ kālaḥ //
KhādGS, 2, 4, 4.0 tasyā dvāviṃśāt //
KhādGS, 2, 4, 6.0 tasyā caturviṃśāt //
KhādGS, 2, 4, 32.0 tiṣṭhed āstamayāt tūṣṇīṃ //
KhādGS, 3, 3, 4.0 tenābhyāgatā gā ukṣed ā no mitrāvaruṇeti //
KhādGS, 4, 2, 4.0 brahmacaryam ā samāpteḥ //
Kātyāyanaśrautasūtra
KātyŚS, 1, 3, 24.0 āmuṣmād iti karmasu tac ca //
KātyŚS, 5, 3, 16.0 sphyādy ā saṃmarśanāt karoti //
KātyŚS, 6, 2, 2.0 sphyādy āgninidhānāt //
KātyŚS, 6, 2, 5.0 paristaraṇapātrasaṃsādanaprokṣaṇājyanirvapaṇādhiśrayaṇāni kṛtvottaraparigrahādi karoty ājyāsādanāt //
KātyŚS, 6, 3, 5.0 soparam agniṣṭhādeśam aktvā parivyayaṇadeśaṃ samantaṃ parimṛśyādhvaryur nāvasṛjed ā parivyayaṇāt //
KātyŚS, 6, 3, 25.0 agniṃ manthaty ā homāt karoti //
KātyŚS, 6, 4, 1.0 idhmapraiṣādi karoty ā prayājebhyaḥ //
KātyŚS, 10, 1, 16.0 samanvārabdhaniṣkramaṇādi karoty āgnīd agnīn iti praiṣāt //
KātyŚS, 10, 1, 27.0 paśupuroḍāśena pracarya puroḍāśādi karoty ā dhiṣṇyanidhānāt //
KātyŚS, 10, 1, 28.0 unnīyamānebhyaś cānuvācanaprabhṛty ā camasanidhānāt //
KātyŚS, 10, 3, 10.0 ā nidhānāt kṛtvā māhendraṃ gṛhṇāti vaiśvadevavan mahā3ṃ indra iti //
KātyŚS, 10, 3, 20.0 ā pātraprakṣālanāt kṛtvokthyaṃ vigṛhṇāti pūrvavad indrāya tveti sarvebhyaḥ //
KātyŚS, 10, 5, 7.0 prātaḥsavanaprabhṛty ā saṃvādācchruteḥ śamitranuśāsanaprabhṛtīḍāntaṃ kṛtvā puroḍāśādi ceḍābhakṣāt //
KātyŚS, 10, 6, 7.0 ā pātraprakṣālanāt kṛtvā saumyena carati //
KātyŚS, 10, 9, 4.0 kṛṣṇājināntaṃ ca mā maindryaṃ jyaiṣṭhyaṃ śraiṣṭhyaṃ vyauṣīr iti putrāyainat pradāya varuṇapraghāsavat snānaprabhṛty ā samidādhānāt //
KātyŚS, 15, 1, 18.0 paurṇamāsena kṛṣṇapakṣān etyāmāvāsyena śuklān ā śunāsīrīyāt //
KātyŚS, 15, 1, 18.0 paurṇamāsena kṛṣṇapakṣān etyāmāvāsyena śuklān ā śunāsīrīyāt //
KātyŚS, 20, 1, 11.0 ā varadānād vāgyamanam //
KātyŚS, 20, 2, 5.0 āśvasravaṇaviramaṇād vā //
KātyŚS, 20, 3, 8.0 rājarṣibhiḥ saṃgāyanam ā dīkṣaṇīyāyāḥ //
KātyŚS, 20, 3, 9.0 dīkṣānte devair aupavasathyāt //
KātyŚS, 20, 4, 2.0 paścālambhanādy ādhvaradīkṣaṇīyāyāḥ kṛtvā catvāry audgrabhaṇāni juhoty ādhvarikāṇi //
KātyŚS, 20, 4, 11.0 kṛṣṇājinādy ā samidādhānāt kṛtvā ā brahmann iti japati //
KātyŚS, 20, 4, 11.0 kṛṣṇājinādy ā samidādhānāt kṛtvā ā brahmann iti japati //
KātyŚS, 20, 6, 14.0 prakṣāliteṣu mahiṣyaśvam upasaṃviśaty āham ajānīti //
KātyŚS, 20, 7, 28.0 sarpaṇaprabhṛty ā paśvāsādanāt kṛtvā //
Kāṭhakagṛhyasūtra
KāṭhGS, 8, 3.0 ā me gṛhā iti dvābhyāṃ vasūnāṃ sthālīpākasya juhoti //
KāṭhGS, 11, 2.6 ā tvā kumāras taruṇa ā vatso jagatā saha /
KāṭhGS, 11, 2.6 ā tvā kumāras taruṇa ā vatso jagatā saha /
KāṭhGS, 11, 2.7 ā tvā parisrutaḥ kumbha ā dadhnaḥ kalaśair ayam iti //
KāṭhGS, 11, 2.7 ā tvā parisrutaḥ kumbha ā dadhnaḥ kalaśair ayam iti //
KāṭhGS, 26, 11.2 tā mandasānā manuṣo duroṇa ā dhattaṃ rayiṃ sahavīraṃ vacasyave /
KāṭhGS, 28, 1.1 ulaparājīṃ stṛṇāty ā śayanīyāt //
KāṭhGS, 28, 4.9 stanaṃ dhayantaṃ savitābhirakṣatv ā vāsasaḥ paridhānād bṛhaspatir viśve devā abhirakṣantu nityaṃ svāhā /
KāṭhGS, 33, 2.1 vijaniṣyamāṇāyā adbhiḥ pāṇiṃ sravantaṃ śirasy ādhāyā hṛdayād abhimṛśed yathāyaṃ vātaḥ pavate yathā samudra ejati /
KāṭhGS, 36, 2.0 agner āyur asīti tulyam ā lalāṭābhimarśanāt //
KāṭhGS, 40, 9.2 āyam agāt savitā kṣureṇoṣṇena vāya udakena ehi /
KāṭhGS, 41, 4.1 ā ṣoḍaśād brāhmaṇasyānatikrama ā dvāviṃśād rājanyasyā caturviṃśād vaiśyasya //
KāṭhGS, 41, 4.1 ā ṣoḍaśād brāhmaṇasyānatikrama ā dvāviṃśād rājanyasyā caturviṃśād vaiśyasya //
KāṭhGS, 41, 4.1 ā ṣoḍaśād brāhmaṇasyānatikrama ā dvāviṃśād rājanyasyā caturviṃśād vaiśyasya //
KāṭhGS, 47, 13.1 prāk sviṣṭakṛta upahoma iha gāvo 'yaṃ yajña ā naḥ prajāṃ /
KāṭhGS, 49, 1.2 agnir mūrdhā hiraṇyagarbho maruto yan mṛḍā no rudra sutrāmāṇaṃ tava śriye namo astu sarpebhya āhaṃ pitṝn sadā sugo ye te aryamaṃs tat savitur ya ime dyāvāpṛthivī vāyur agregā indrāgnī rocanā mitro janān indraḥ sutrāmā yaṃ te devī śaṃ no devīr viśve devā brahma jajñānaṃ vaṣaṭ te viṣṇa ā me gṛhā imaṃ me varuṇopaprāgād ahir iva bhogaiḥ pūṣā gā anvetu naḥ pra vāṃ daṃsāṃsi yamo dādhāreti pratyṛcam //
KāṭhGS, 49, 1.2 agnir mūrdhā hiraṇyagarbho maruto yan mṛḍā no rudra sutrāmāṇaṃ tava śriye namo astu sarpebhya āhaṃ pitṝn sadā sugo ye te aryamaṃs tat savitur ya ime dyāvāpṛthivī vāyur agregā indrāgnī rocanā mitro janān indraḥ sutrāmā yaṃ te devī śaṃ no devīr viśve devā brahma jajñānaṃ vaṣaṭ te viṣṇa ā me gṛhā imaṃ me varuṇopaprāgād ahir iva bhogaiḥ pūṣā gā anvetu naḥ pra vāṃ daṃsāṃsi yamo dādhāreti pratyṛcam //
KāṭhGS, 63, 4.0 eta pitara āgacchata pitara ā me yantv antardadhe parvatair iti japitvā //
Kāṭhakasaṃhitā
KS, 6, 8, 57.0 āsyāgnihotrī prajāyāṃ jāyate śvaśśvo vasīyān bhavati yasyaivam agnihotraṃ hūyate //
KS, 7, 6, 29.0 ā jīvitor annam atti //
KS, 7, 7, 34.0 ā morjā viśā gaupatyenā prajayā rāyaspoṣeṇeti //
KS, 7, 7, 34.0 ā morjā viśā gaupatyenā prajayā rāyaspoṣeṇeti //
KS, 8, 7, 3.0 niṣasāda dhṛtavrato varuṇaḥ pastyāsv ā sāmrājyāya sukratur iti //
KS, 8, 7, 39.0 āsya vahnir jāyate ya evaṃ veda //
KS, 8, 10, 19.0 ed vṛkṣasyāgre 'gniṃ jvalantam //
KS, 11, 6, 47.0 ta ā saṃsthātor vedyāṃ śerate //
KS, 11, 6, 50.0 yady ā saptamād ahno nāvagacched idhmaṃ tān kṛtvāparayā yajetaivaṃ dvitīyayaivaṃ tṛtīyayā //
KS, 11, 10, 76.0 ādbhis samudraṃ pṛṇeti //
KS, 13, 3, 72.0 saṃvatsarād evainā adhi niṣkrīṇāty ā medhyābhyāṃ bhavitoḥ //
KS, 13, 12, 47.0 ā vāyo bhūṣa śucipā upa na iti //
KS, 14, 5, 44.0 ā ha vā enam apratikhyātād gacchati ya evaṃ veda //
KS, 14, 7, 40.0 ā mā vājasya prasavo jagamyād iti //
KS, 19, 3, 30.0 ā tvā jigharmi vacasā ghṛteneti pūrvam evoditam anuvadati //
KS, 19, 11, 59.0 ā tvāhārṣam ity ā hy enaṃ harati //
KS, 19, 11, 59.0 ā tvāhārṣam ity ā hy enaṃ harati //
KS, 20, 5, 13.0 vardhamāno mahāṃ ā ca puṣkara iti //
KS, 21, 1, 60.0 āsya mukhyo jāyate ya evaṃ veda //
KS, 21, 1, 62.0 āsyānnādo jāyate ya evaṃ veda //
KS, 21, 1, 66.0 āsya balī jāyate ya evaṃ veda //
KS, 21, 3, 58.0 triṣv ā rocane diva iti trīṇi savanāni //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 1, 5.2 viśvaṃ hi ripraṃ pravahantu devīr ud id ābhyaḥ śucir ā pūta emi //
MS, 1, 2, 2, 4.3 ā modṛcaḥ pātaṃ /
MS, 1, 2, 2, 9.1 ā vo devāsa īmahe vāmaṃ prayaty adhvare /
MS, 1, 2, 3, 7.1 tvam agne vratapā asi deva ā martyeṣv ā /
MS, 1, 2, 3, 7.1 tvam agne vratapā asi deva ā martyeṣv ā /
MS, 1, 2, 3, 8.2 mā vayam āyuṣā varcasā ca rāsveyat somā bhūyo bhara /
MS, 1, 2, 7, 7.9 ā tvam indrāya pyāyasva /
MS, 1, 2, 7, 7.10 ā tubhyam indraḥ pyāyatām /
MS, 1, 2, 9, 7.1 ā no vīro jāyatāṃ karmaṇyo 'bhiśastipā anabhiśastenyaḥ /
MS, 1, 2, 9, 9.2 hastau pṛṇasva bahubhir vasavyair ā prayaccha dakṣiṇād ota savyāt //
MS, 1, 2, 9, 9.2 hastau pṛṇasva bahubhir vasavyair ā prayaccha dakṣiṇād ota savyāt //
MS, 1, 3, 6, 1.1 ā vāyo bhūṣa śucipā upa naḥ sahasraṃ te niyuto viśvavāra /
MS, 1, 3, 15, 1.2 kaviṃ samrājam atithiṃ janānām āsann ā pātraṃ janayanta devāḥ //
MS, 1, 3, 25, 1.1 mahaṃ indro nṛvad ā carṣaṇiprā uta dvibarhā aminaḥ sahobhiḥ /
MS, 1, 3, 26, 5.2 ā vo 'rvācī sumatir vavṛtyād aṃhoś cid yā varivovittarāsat //
MS, 1, 3, 36, 3.1 ā samudrā acucyavur divo dhārā asaścata //
MS, 1, 3, 39, 6.6 uror ā no deva riṣas pāhi /
MS, 1, 4, 3, 9.2 tenāgne tvam uta vardhayā māṃ sajātānāṃ madhye śraiṣṭhyā ā dhehi mā //
MS, 1, 4, 10, 20.0 aulūkhalayor udvaditor adhvaryuś ca yajamānaś ca vācaṃ yacchetām //
MS, 1, 5, 1, 13.2 ā devān vakṣi yakṣi ca //
MS, 1, 5, 14, 4.2 avinaṣṭān avihrutān pūṣainān abhirakṣatv āsmākaṃ punar āgamāt //
MS, 1, 5, 14, 17.2 avinaṣṭān avihrutān pūṣainān abhirakṣatv āsmākaṃ punar āgamāt /
MS, 1, 5, 14, 29.2 avinaṣṭān avihrutān pūṣainān abhyarakṣīd āsmākaṃ punar āgamāt //
MS, 1, 6, 1, 6.1 āyaṃ gauḥ pṛśnir akramīd asadan mātaraṃ puraḥ /
MS, 1, 7, 1, 6.2 imaṃ yajñaṃ saptatantuṃ tataṃ nā ā devā yantu sumanasyamānāḥ //
MS, 1, 8, 3, 25.0 ā hāsya vīro jāyate //
MS, 1, 9, 1, 30.0 āsmāsu nṛmṇaṃ dhāt //
MS, 1, 9, 4, 5.0 yajñapataye vāryam ā svas kar iti //
MS, 1, 9, 8, 48.0 āsya vīro jāyate //
MS, 1, 10, 3, 11.1 ā na etu manaḥ punaḥ kratve dakṣāya jīvase /
MS, 1, 10, 19, 3.0 susaṃdṛśaṃ tvā vayam ity ā tamitos tiṣṭhanti //
MS, 1, 11, 3, 1.1 ā mā vājasya prasavo jagamyād ā mā dyāvāpṛthivī viśvaśaṃbhū /
MS, 1, 11, 3, 1.1 ā mā vājasya prasavo jagamyād ā mā dyāvāpṛthivī viśvaśaṃbhū /
MS, 1, 11, 3, 1.2 ā mā ganta pitaro viśvarūpā ā mā somo amṛtatvena gamyāt //
MS, 1, 11, 3, 1.2 ā mā ganta pitaro viśvarūpā ā mā somo amṛtatvena gamyāt //
MS, 1, 11, 5, 41.0 tad ya evaṃ vedā ha vā enam apratikśātaṃ gacchati //
MS, 1, 11, 7, 28.0 ā mā vājasya prasavo jagamyād iti ratheṣu punarāsṛteṣu juhoti //
MS, 2, 2, 1, 9.0 idam aham ādityān badhnāmy āmuṣyāvagama iti //
MS, 2, 2, 11, 3.0 ā prehi paramasyāḥ parāvatā iti yājyānuvākye syātām //
MS, 2, 4, 7, 7.2 ādbhiḥ samudraṃ pṛṇa /
MS, 2, 4, 8, 38.0 sṛjā vṛṣṭiṃ diva ādbhiḥ samudraṃ pṛṇeti //
MS, 2, 5, 9, 3.0 svād evainān yoner niṣkrīṇāty ā medhyād bhavitoḥ //
MS, 2, 6, 12, 3.4 niṣasāda dhṛtavrato varuṇaḥ pastyāsv ā /
MS, 2, 7, 1, 3.3 śṛṇvantu viśve amṛtasya putrā ā ye dhāmāni divyāni tasthuḥ //
MS, 2, 7, 1, 5.9 ā traiṣṭubhena chandasā /
MS, 2, 7, 1, 5.12 tvayā vayam agniṃ śakema khanituṃ sadhasthā ā jāgatena chandasā /
MS, 2, 7, 2, 14.1 ā tvā jigharmi manasā ghṛtena pratikṣiyantaṃ bhuvanāni viśvā /
MS, 2, 7, 2, 15.1 ā viśvataḥ pratyañcaṃ jigharmy arakṣasā manasā taj juṣasva /
MS, 2, 7, 3, 1.2 vardhamāno maha ā ca puṣkare divo mātrayā variṇā prathasva //
MS, 2, 7, 4, 4.2 dṛśā ca bhāsā bṛhatā suśikmanāgne yāhi suśastibhiḥ //
MS, 2, 7, 5, 10.2 sā tubhyam adite mahy okhāṃ dadātu hastayoḥ //
MS, 2, 7, 5, 11.2 mātā putraṃ yathopasthe sāgniṃ bibhartu garbhā ā //
MS, 2, 7, 7, 7.1 yad agne yāni kāni te dārūṇi dadhmasi /
MS, 2, 7, 8, 4.27 sadyo jajñāno vi hīm iddho akśad ā rodasī bhānunā bhāty antaḥ //
MS, 2, 7, 8, 5.5 ā tvāhārṣam antar abhūr dhruvas tiṣṭhāvicācalat /
MS, 2, 7, 8, 6.3 agnir bhānunā ruśatā svaṅgā ā jāto viśvā sadmāny aprāḥ //
MS, 2, 7, 9, 8.1 ā taṃ bhaja sauśravaseṣv agna uktha ukthā ābhaja śasyamāne /
MS, 2, 7, 10, 3.3 āsmin havyā juhotana //
MS, 2, 7, 14, 4.2 ā no goṣu viśatv oṣadhīṣu jahāmi sedim anirām amīvām //
MS, 2, 7, 14, 7.2 putro mātarā vicarann upāvasy obhe pṛṇāsi rodasī //
MS, 2, 7, 14, 9.2 tva eṣaḥ saṃdadhur bhūrivarpasaś citrotayo vāmajātāḥ //
MS, 2, 7, 15, 10.1 ud agne tiṣṭha praty ā tanuṣva ny amitraṃ oṣatāt tigmahete /
MS, 2, 7, 16, 10.8 niṣasāda dhṛtavrato varuṇaḥ pastyāsv ā /
MS, 2, 8, 1, 3.1 janman devānāṃ viśas triṣv ā rocane divaḥ /
MS, 2, 8, 14, 1.34 ā yā divaṃ bhāsy ā pṛthivīm orv antarikṣam /
MS, 2, 8, 14, 1.34 ā yā divaṃ bhāsy ā pṛthivīm orv antarikṣam /
MS, 2, 8, 14, 1.34 ā yā divaṃ bhāsy ā pṛthivīm orv antarikṣam /
MS, 2, 9, 1, 1.1 ā tvā vahantu harayaḥ sucetasaḥ śvetair aśvair iha ketumadbhiḥ /
MS, 2, 10, 1, 3.1 upa jmann upa vetase 'vatara nadīṣv ā /
MS, 2, 10, 1, 5.4 ā yo ghṛṇe na tatṛṣāṇo ajaras tūrvan na yāmann etaśasya nū raṇe //
MS, 2, 10, 3, 3.1 yo naḥ pitā janitā yo vidhartā yo naḥ sato abhy ā saj jajāna /
MS, 2, 10, 4, 13.2 asmākaṃ vīrā uttare bhavantv asmān u devā avatā bhareṣv ā //
MS, 2, 10, 5, 9.1 sumnahūr yajña ā ca vakṣad yakṣad agnir devo devaṃ ā ca vakṣat /
MS, 2, 10, 5, 9.1 sumnahūr yajña ā ca vakṣad yakṣad agnir devo devaṃ ā ca vakṣat /
MS, 2, 10, 5, 9.2 devahūr yajña ā ca vakṣad yakṣad agnir devo devaṃ ā ca vakṣat //
MS, 2, 10, 5, 9.2 devahūr yajña ā ca vakṣad yakṣad agnir devo devaṃ ā ca vakṣat //
MS, 2, 10, 6, 4.1 svar yanto nāpekṣantā ā dyāṃ rohanti rodasī /
MS, 2, 10, 6, 6.1 tāṃ savitur vareṇyasya citrām āhaṃ vṛṇe sumatiṃ viśvajanyām /
MS, 2, 11, 6, 10.0 ekā ca tisraś trayastriṃśataḥ //
MS, 2, 11, 6, 11.0 catasraś cāṣṭau cāṣṭācatvāriṃśataḥ //
MS, 2, 12, 3, 3.2 mahānt sadhasthe dhruva ā niṣattaḥ /
MS, 2, 12, 4, 3.1 ā vāco madhyam aruhad bhuraṇyur ayam agniḥ satpatiś cekitānaḥ /
MS, 2, 12, 6, 9.1 tisro devīr barhir edaṃ syonam iḍā sarasvatī mahī /
MS, 2, 13, 1, 7.2 tasmād ā nadyo nāma stha tā vo nāmāni sindhavaḥ //
MS, 2, 13, 1, 11.1 ād it paśyāmy uta vā śṛṇomy ā mā ghoṣo gacchati vār nv āsām /
MS, 2, 13, 1, 11.2 tīvro raso madhupṛcām araṃgama ā mā prāṇena saha varcasāgan //
MS, 2, 13, 5, 4.1 obhe suścandra viśpate darvī śrīṇīṣa āsani /
MS, 2, 13, 6, 5.1 indro dīrghāya cakṣasā ā sūryaṃ rohayad divi /
MS, 2, 13, 6, 6.1 indrā id dharyoḥ sacā saṃmiślā ā vacoyujā /
MS, 2, 13, 7, 7.1 saṃ sam id yuvase vṛṣann agne viśvāny arya ā /
MS, 2, 13, 7, 10.1 ā te agna idhīmahi dyumantaṃ devājaram /
MS, 2, 13, 9, 1.2 edaṃ barhiḥ sado mama //
MS, 2, 13, 9, 2.1 ā tvā brahmayujā harī vahatām indra keśinā /
MS, 2, 13, 22, 1.2 pratnaṃ sadhastham anupaśyamānā ā tantum agnir divyaṃ tatāna //
MS, 2, 13, 23, 7.1 ā naḥ prajāṃ janayatu prajāpatir dhātā dadhātu sumanasyamānaḥ /
MS, 3, 6, 9, 47.0 yad āhā bhūyo bharety aparimitasyāvaruddhyai //
MS, 3, 11, 4, 1.2 ā śukram āsurād vasu madyam indrāya jabhrire //
MS, 3, 16, 2, 1.2 vājī vahan vājinaṃ jātavedo devānāṃ vakṣi priyam ā sadhastham //
MS, 3, 16, 3, 22.1 āmūr aja pratyāvartayemāḥ ketumad dundubhir vāvadīti /
MS, 3, 16, 5, 15.4 tvam agne śociṣā śośucānā ā rodasī apṛṇā jāyamānaḥ /
Muṇḍakopaniṣad
MuṇḍU, 1, 2, 3.2 ahutam avaiśvadevam avidhinā hutam ā saptamāṃstasya lokān hinasti //
Mānavagṛhyasūtra
MānGS, 1, 2, 3.1 ojo 'sīti japitvā kaste yunaktīti yojayitvā oṃ bhūrbhuvaḥ svas tat savitur ity aṣṭau kṛtvaḥ prayuṅkta ity āmnātāḥ kāmā ā devo yātīti triṣṭubhaṃ rājanyasya yuñjata iti jagatīṃ vaiśyasya //
MānGS, 1, 8, 10.0 samānā vā ākūtānīti saha japanty āntād anuvākasya //
MānGS, 1, 14, 5.1 rathād adhy opāsanāt /
MānGS, 1, 18, 7.1 na madhumāṃse prāśnīyād ā paśubandhāt //
MānGS, 2, 11, 12.2 madhye poṣasya puṣyatām ā tvā prāpann adyāyavaḥ /
MānGS, 2, 11, 12.3 ā tvā kumāras taruṇa ā tvā parisṛtaḥ kumbhaḥ /
MānGS, 2, 11, 12.3 ā tvā kumāras taruṇa ā tvā parisṛtaḥ kumbhaḥ /
MānGS, 2, 11, 12.4 ā vatso jagatā saha ā dadhnaḥ kalaśam airayam /
MānGS, 2, 11, 12.4 ā vatso jagatā saha ā dadhnaḥ kalaśam airayam /
Nirukta
N, 1, 3, 6.0 ā ityarvāgarthe pra parā ityetasya prātilomyam //
N, 1, 4, 25.0 devebhyaśca pitṛbhya ā iti ākāraḥ //
Pañcaviṃśabrāhmaṇa
PB, 1, 2, 5.0 maruto napāto 'pāṃ kṣayāḥ parvatānāṃ kakubhaḥ śyenā ajirā endraṃ vagnunā vahata ghoṣeṇāmīvāṃ cātayadhvaṃ yuktā stha vahata //
PB, 1, 6, 3.0 stutasya stutam asy ūrjasvat payasvad ā mā stotrasya stotraṃ gamyād indravanto vanemahi bhakṣīmahi prajām iṣam //
PB, 5, 4, 9.0 ā tamitor nidhanam upayanty āyur eva sarvam āpnuvanti //
PB, 5, 10, 1.0 ā vā ete saṃvvatsaraṃ pyāyayanti ya utsṛjanti //
PB, 6, 10, 4.0 ā no mitrāvaruṇeti jyogāmayāvine pratipadaṃ kuryāt //
PB, 8, 7, 14.0 ā tṛtīyāyāḥ saṃkhyāpayanti trivṛddhi retaḥ //
PB, 8, 9, 10.0 gāyanti tvā gāyatriṇa eti rathantarasya rūpam eti hi rathantaram //
PB, 8, 9, 10.0 gāyanti tvā gāyatriṇa eti rathantarasya rūpam eti hi rathantaram //
PB, 9, 1, 6.0 pāntam ā vo andhasa iti prastauti //
PB, 9, 1, 38.0 kṣipraṃ śasyam ājim iva hy ete dhāvanty ā sūryasyodetoḥ śaṃset sūryaṃ hi kāṣṭhām akurvata //
PB, 9, 2, 1.0 pāntam ā vo andhasa iti vaitahavyam anyakṣetraṃ vā ete prayanti ye rātrim upayanti yad okonidhanaṃ rātrer mukhe bhavaty okaso 'pracyāvāya //
PB, 9, 2, 13.0 ā tū na indra kṣumantam ity ākūpāram //
PB, 9, 2, 18.0 ā tv etā niṣīdateti daivātitham //
PB, 10, 6, 1.0 eti prety āśumad vītimad rukmat tejasvad yuñjānaṃ prathamasyāhno rūpaṃ trivṛtaḥ stomasya gāyatrasya chandaso rathantarasya sāmnaḥ //
PB, 11, 2, 3.0 agna āyāhi vītaya ā no mitrāvaruṇāyāhi suṣamā hi ta indrāgnī āgataṃ sutam iti rāthantaram eva tad rūpaṃ nirdyotayati stomaḥ iti //
PB, 11, 5, 1.0 pra somāso madacyuta iti gāyatrī bhavati madavad vai rasavat tṛtīyasavanaṃ madam eva tad rasaṃ dadhāty ayā pavasva devayur ity eti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ pavate 'har yato harir iti bṛhato rūpaṃ bṛhad eva tad etasminn ahani yunakti tad yuktaṃ śva ārabhante pra sunvānāyāndhasa iti pravatyo bhavanti praṇinīṇyam iva hy etad ahar abhi priyāṇi pavate canohita ity abhīti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ //
PB, 11, 11, 2.0 apacchid iva vā etad yajñakāṇḍaṃ yad ukthāni yad eti salomatvāya //
PB, 12, 4, 4.0 taraṇir it siṣāsati vājaṃ purandhyā yujā ā va indraṃ puruhūtaṃ name girety āvad akṣaram uddhatam iva vai tṛtīyam ahar yad etad āvadakṣaraṃ bhavaty ahar evaitena pratiṣṭhāpayati //
PB, 12, 5, 3.0 ā sotā pariṣiñcateti parivatyo bhavanti //
PB, 12, 11, 17.0 ā tamitor nidhanam upayanty āyur eva sarvam āpnuvanti //
PB, 13, 2, 3.0 agneś cikitra uṣasām ivetaya itītānīva hyetarhyahānīty ā te yatante rathyo yathā pṛthag ity eva hyetarhyahāni yatante //
PB, 13, 6, 1.0 ā te agna idhīmahi iti //
PB, 13, 6, 2.0 apacchid iva vā etad yajñakāṇḍaṃ yad ukthāni yad eti salomatvāyaiva //
PB, 13, 7, 12.0 dhvasre vai puruṣantī tarantapurumīḍhābhyāṃ vaidadaśvibhyāṃ sahasrāṇy aditsatāṃ tāv aikṣetāṃ kathaṃ nāv idam āttam apratigṛhītaṃ syād iti tau praty etāṃ dhvasrayoḥ puruṣantyor ā sahasrāṇi dadmahe tarat sa mandī dhāvatīti tato vai tat tayor āttam apratigṛhītam abhavat //
PB, 14, 6, 1.0 ā te vatso mano yamad ity apacchid iva vā etad yajñakāṇḍaṃ yad ukthāni yad eti salomatvāyaiva //
PB, 14, 6, 1.0 ā te vatso mano yamad ity apacchid iva vā etad yajñakāṇḍaṃ yad ukthāni yad eti salomatvāyaiva //
PB, 14, 12, 2.0 aindra no gadhi priya itīndriyasya vīryasyāvaruddhyai //
PB, 15, 9, 3.0 ā jāgṛvir vipra ṛtaṃ matīnām iti yad āpte pravatīḥ kuryur atipadyeran yad āvatyo bhavanty anatipādāya //
Pāraskaragṛhyasūtra
PārGS, 1, 3, 15.1 ācāmaty ā māgan yaśasā saṃsṛja varcasā /
PārGS, 1, 5, 11.5 svasti no agne diva ā pṛthivyā viśvāni dhehyayathā yajatra yad asyāṃ mahi divi jātaṃ praśastaṃ tad asmāsu draviṇaṃ dhehi citraṃ svāhā /
PārGS, 1, 10, 2.1 anyad yānam upakalpya tatropaveśayedrājānaṃ striyaṃ vā prati kṣatra iti yajñāntenā tvāhārṣam iti caitayā //
PārGS, 1, 11, 8.1 yathākāmī vā kāmam ā vijanitoḥ saṃbhavāmeti vacanāt //
PārGS, 2, 5, 35.0 ā ṣoḍaśādvarṣādbrāhmaṇasya nātītaḥ kālo bhavati //
PārGS, 2, 5, 36.0 ā dvāviṃśādrājanyasya //
PārGS, 2, 5, 37.0 ā caturviṃśādvaiśyasya //
PārGS, 2, 9, 16.0 aharahaḥ svāhākuryād annābhāve kenacid ā kāṣṭhād devebhyaḥ pitṛbhyo manuṣyebhyaścodapātrāt //
PārGS, 2, 14, 22.0 anuguptam etaṃ saktuśeṣaṃ nidhāya tato 'stamite 'stamite 'gniṃ paricarya darvyopaghātaṃ saktūnsarpebhyo baliṃ hared āgrahāyaṇyāḥ //
PārGS, 3, 2, 4.0 prāśanānte saktuśeṣaṃ śūrpe nyupyopaniṣkramaṇaprabhṛty ā mārjanāt //
PārGS, 3, 4, 4.4 ā tvā śiśur ākrandatv ā gāvo dhenavo vāśyamānāḥ /
PārGS, 3, 4, 4.4 ā tvā śiśur ākrandatv ā gāvo dhenavo vāśyamānāḥ /
PārGS, 3, 4, 4.5 ā tvā kumārastaruṇa ā vatso jagadaiḥ saha /
PārGS, 3, 4, 4.5 ā tvā kumārastaruṇa ā vatso jagadaiḥ saha /
PārGS, 3, 4, 4.6 ā tvā parisrutaḥ kumbha ā dadhnaḥ kalaśairupa /
PārGS, 3, 4, 4.6 ā tvā parisrutaḥ kumbha ā dadhnaḥ kalaśairupa /
PārGS, 3, 10, 6.0 antaḥsūtake ced otthānād āśaucaṃ sūtakavat //
PārGS, 3, 10, 8.0 dvivarṣaprabhṛti pretam ā śmaśānāt sarve 'nugaccheyuḥ //
PārGS, 3, 10, 10.0 yadyupeto bhūmijoṣaṇādisamānam āhitāgner odakāntasya gamanāt //
PārGS, 3, 10, 16.0 sarve jñātayo 'po 'bhyavayanty ā saptamāt puruṣād daśamādvā //
PārGS, 3, 10, 35.0 pretasparśino grāmaṃ na praviśeyur ā nakṣatradarśanāt //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 4, 6.1 māsaṃ caturthe kāle bhuñjāna ā juhotā haviṣā marjayadhvam iti daśatā dvādaśāham //
SVidhB, 1, 4, 17.1 ā vo rājā tad vo varga ājyadohāni devavratāni caiṣā raudrī nāma saṃhitaitāṃ prayuñjan rudraṃ prīṇāti //
SVidhB, 1, 4, 19.1 adardaḥ suṣvāṇāsa ā tū na iti vargā mṛjyamānaḥ suhastyeti prathamaṣaṣṭhe caiṣā vaināyakī nāma saṃhitaitāṃ prayuñjan vināyakaṃ prīṇāti //
SVidhB, 1, 4, 20.1 ā mandair indra haribhiḥ ā no viśvāsu havyaṃ pra senānīḥ iti vargāḥ pavitraṃ ta iti dve eṣā skandasya saṃhitaitāṃ prayuñjan skandaṃ prīṇāti //
SVidhB, 1, 4, 20.1 ā mandair indra haribhiḥ ā no viśvāsu havyaṃ pra senānīḥ iti vargāḥ pavitraṃ ta iti dve eṣā skandasya saṃhitaitāṃ prayuñjan skandaṃ prīṇāti //
SVidhB, 1, 6, 1.0 brāhmaṇasvaṃ hṛtvā māsam udake vāsaś caturthe kāle bhojanaṃ divā bahir ā syād vratānte śukraṃ te anyad yajataṃ te anyad ity etad gāyet //
SVidhB, 1, 8, 14.0 goṣv abhivātāsu ghṛtāktānāṃ yavānām āḍhakaṃ juhuyād ā vo rājānam ity etena rudrāya svāheti ca yāvatīr dhūmaḥ spṛśati svasti hāsāṃ bhavati //
SVidhB, 2, 2, 3.4 ā no mitrāvaruṇeti caitat sadā prayuñjīta /
SVidhB, 2, 4, 6.1 adhvānam abhyutthita ā mandrair iti vargaṃ gītvānapekṣamāṇo vrajet /
SVidhB, 2, 6, 11.1 gojarāyukam ahastaspṛṣṭaṃ śoṣayitvā priyaṅgukāṃ sahāṃ sahadevāmadhyaṇḍāṃ bhūmipāśakāṃ sacāṅkācapuṣpīm ity etā utthāpya tad ahaś cūrṇāni kārayed ā no viśvāsu havyam ity etena triḥ saṃpātāṃścūrṇeṣu kṛtvāgna āyāhi vītaya iti rahasyena adbhiḥ saṃyūya tāni nāśuciḥ paśyed vopaspṛśed vā tad anulepanam /
SVidhB, 2, 6, 15.1 ā te vatsā iti puṃsaḥ //
SVidhB, 3, 1, 2.2 evaṃvrato yad udīrata ā haryatāyeti varga eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ śrīmān yaśasvī puṣṭimān dhanyo bhavati //
SVidhB, 3, 1, 5.1 saktumanthaṃ dadhimadhughṛtamiśram ā tvā viśantv indava ity etena saṃnayet /
SVidhB, 3, 1, 5.2 ā mā viśantv indavo na mām indrātiricyata ity etena pibet /
SVidhB, 3, 2, 4.1 dvādaśarātropoṣita evā hy asi vīrayur ity etenāhutisahasraṃ juhuyāt /
SVidhB, 3, 4, 9.1 akṣatānāṃ dvau rāśī kuryād bhāvābhāvayor ā no viśvāsu havyam ity etena /
SVidhB, 3, 5, 5.1 adbhute yavadroṇaṃ juhuyād vāta ā vātu bheṣajam ity etena śāmyati ha //
SVidhB, 3, 6, 3.1 athāsya rathaṃ yuñjyād ā tvā sahasram ā śatam iti vargeṇa //
SVidhB, 3, 6, 3.1 athāsya rathaṃ yuñjyād ā tvā sahasram ā śatam iti vargeṇa //
SVidhB, 3, 7, 1.1 atha yaḥ kāmayetāmuhyant sarvāṇy ā janitrāṇi parikrāmeyam iti mahe no adya bodhayety etat sadā prayuñjītāntavelāyāṃ caitat smared amuhyant sarvāṇy ā janitrāṇi parikrāmati //
SVidhB, 3, 7, 1.1 atha yaḥ kāmayetāmuhyant sarvāṇy ā janitrāṇi parikrāmeyam iti mahe no adya bodhayety etat sadā prayuñjītāntavelāyāṃ caitat smared amuhyant sarvāṇy ā janitrāṇi parikrāmati //
Taittirīyabrāhmaṇa
TB, 1, 1, 2, 5.5 te suvargaṃ lokam ā prārohan /
TB, 1, 1, 4, 8.6 ā devatābhyo vṛścyate /
TB, 1, 2, 1, 10.2 āsmin havyā juhotana /
TB, 1, 2, 3, 4.10 tāv āparārdhāt saṃvatsarasyānyonyo gṛhyete /
TB, 2, 1, 1, 3.6 āsaṃgavaṃ mātrā saha carāṇīti /
TB, 2, 1, 1, 3.8 āsaṃgavaṃ mātrā saha carati /
TB, 2, 1, 2, 10.4 ā sūryāya vṛścyeta /
TB, 2, 1, 2, 10.6 āgnaye vṛścyeta /
TB, 2, 1, 3, 7.3 āsmai vṛścyeta /
TB, 2, 1, 9, 3.4 sa upasādyātamitor āsīta /
TB, 2, 2, 3, 5.7 āsya vīro jāyate /
TB, 2, 2, 3, 7.8 ainam apratikhyātaṃ gacchati /
TB, 2, 2, 4, 6.5 ainaṃ priyaṃ gacchati nāpriyam /
TB, 2, 2, 11, 2.4 āsya vīro jāyate /
TB, 2, 2, 11, 3.10 ā me somapaḥ somayājī jāyeteti //
TB, 2, 2, 11, 4.4 āsya somapaḥ somayājy ajāyata /
TB, 2, 2, 11, 4.6 ā me somapaḥ somayājī jāyeteti /
TB, 2, 2, 11, 4.9 āsya somapaḥ somayājī jāyate /
TB, 2, 3, 6, 4.12 ainam apratikhyātaṃ gacchati /
TB, 2, 3, 9, 9.16 āsya taṃ janapadaṃ pūrvā kīrtir gacchati /
TB, 2, 3, 10, 3.1 āsyārdhaṃ vavrāja /
TB, 2, 3, 10, 3.9 tasmād u ha striyo bhogam aiva hārayante /
TB, 2, 3, 10, 4.9 āsyārdhaṃ vrajet /
TB, 3, 6, 1, 3.2 sa marya ā vidathe vardhamānaḥ /
TB, 3, 8, 1, 2.4 apadātīn ṛtvijaḥ samāvahanty ā subrahmaṇyāyāḥ /
Taittirīyasaṃhitā
TS, 1, 1, 1, 4.0 ā pyāyadhvam aghniyā devabhāgam ūrjasvatīḥ payasvatīḥ prajāvatīr anamīvā ayakṣmāḥ //
TS, 1, 1, 2, 1.4 ta ā vahanti kavayaḥ purastād devebhyo juṣṭam iha barhir āsade /
TS, 1, 1, 2, 1.9 ā chettā te mā riṣam /
TS, 1, 1, 5, 2.7 iṣam ā vadorjam ā vada /
TS, 1, 1, 5, 2.7 iṣam ā vadorjam ā vada /
TS, 1, 1, 9, 1.1 ā dade /
TS, 1, 1, 12, 1.14 pāhi māgne duścaritād ā mā sucarite bhaja /
TS, 1, 3, 1, 1.1 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām ā dade 'bhrir asi nārir asi /
TS, 1, 3, 1, 2.7 ghṛtena dyāvāpṛthivī ā pṛṇethām /
TS, 1, 3, 4, 4.3 adityāḥ sada ā sīda /
TS, 1, 3, 14, 1.3 ā vo rājānam adhvarasya rudraṃ hotāraṃ satyayajaṃ rodasyoḥ /
TS, 1, 3, 14, 2.5 sadyo jajñāno vi hīm iddho akhyad ā rodasī bhānunā bhāty antaḥ /
TS, 1, 5, 3, 2.1 āyaṃ gauḥ pṛśnir akramīd asanan mātaram punaḥ /
TS, 1, 5, 3, 9.1 sapta hotrāḥ saptadhā tvā yajanti sapta yonīr ā pṛṇasvā ghṛtena //
TS, 1, 5, 5, 6.3 taṃ jānann agna ā rohāthā no vardhayā rayim /
TS, 1, 5, 5, 6.4 agna āyūṃṣi pavasa ā suvorjam iṣaṃ ca naḥ /
TS, 1, 5, 5, 9.2 ā devān vakṣi yakṣi ca //
TS, 1, 5, 6, 14.1 ā morjā viśā gaupatyenā rāyaspoṣeṇa //
TS, 1, 5, 6, 14.1 ā morjā viśā gaupatyenā rāyaspoṣeṇa //
TS, 1, 5, 6, 14.1 ā morjā viśā gaupatyenā rāyaspoṣeṇa //
TS, 1, 5, 7, 45.1 agne yan me tanuvā ūnaṃ tan ma ā pṛṇeti āha //
TS, 1, 5, 7, 46.1 yan me prajāyai paśūnām ūnaṃ tan ma ā pūrayeti vāvaitad āha //
TS, 1, 5, 8, 31.1 ya evaṃ vidvān dvipadābhir gārhapatyam upatiṣṭhata āsya vīro jāyate //
TS, 1, 5, 8, 58.1 tām āśiṣam ā śāse 'muṣmai jyotiṣmatīm iti brūyād yasya putro jātaḥ syāt //
TS, 1, 5, 9, 35.1 abhi vā eṣo 'gnī ā rohati ya enāv upatiṣṭhate //
TS, 1, 6, 11, 17.0 āśrāvayety aivainām ahvat //
TS, 1, 7, 4, 27.1 emā agmann āśiṣo dohakāmā iti //
TS, 1, 7, 4, 67.1 āsya prajāyāṃ vājī jāyate ya evaṃ veda //
TS, 1, 7, 6, 92.1 āsya prajāyāṃ vājī jāyate //
TS, 1, 8, 5, 16.2 ā na etu manaḥ punaḥ //
TS, 2, 1, 3, 4.11 indrāyābhimātighne lalāmam prāśṛṅgam ā //
TS, 2, 1, 5, 5.7 aindrāgnam punarutsṛṣṭam ālabheta ya ā tṛtīyāt puruṣāt somaṃ na pibet /
TS, 2, 1, 5, 5.8 vicchinno vā etasya somapītho yo brāhmaṇaḥ sann ā //
TS, 2, 1, 11, 2.2 ā yat tṛpan maruto vāvaśānāḥ /
TS, 2, 1, 11, 4.1 ṛtasya raśmim ā dade /
TS, 2, 1, 11, 4.3 ā vo 'rvācī sumatir vavṛtyād aṃhoś cid yā varivovittarāsat /
TS, 2, 1, 11, 6.5 tvām avasyur ā cake /
TS, 2, 1, 11, 6.6 tat tvā yāmi brahmaṇā vandamānas tad ā śāste yajamāno havirbhiḥ /
TS, 2, 2, 12, 15.1 vaṣaṭ te viṣṇav āsa ā kṛṇomi tan me juṣasva śipiviṣṭa havyam //
TS, 2, 2, 12, 20.1 dā no agne śatino dāḥ sahasriṇo duro na vājaṃ śrutyā apā vṛdhi /
TS, 2, 2, 12, 21.2 agnir divi havyam ā tatānāgner dhāmāni vibhṛtā purutrā //
TS, 2, 2, 12, 23.2 ā tū bhara /
TS, 2, 2, 12, 24.2 uto na ut pupūryā uktheṣu śavasas pata iṣaṃ stotṛbhya ā bhara //
TS, 2, 2, 12, 25.2 uta vā te sahasriṇo ratha ā yātu pājasā //
TS, 2, 4, 5, 1.1 agne gobhir na ā gahīndo puṣṭyā juṣasva naḥ /
TS, 2, 4, 5, 1.4 ā pūṣā etv ā vasu /
TS, 2, 4, 5, 1.4 ā pūṣā etv ā vasu /
TS, 2, 4, 5, 2.2 rāyaspoṣa tvam asmabhyaṃ gavāṃ kulmiṃ jīvasa ā yuvasva /
TS, 2, 5, 2, 4.11 ghnanti vā enam pūrṇamāsa ā //
TS, 3, 4, 2, 1.1 ā vāyo bhūṣa śucipā upa naḥ sahasraṃ te niyuto viśvavāra /
TS, 5, 1, 3, 27.1 ā tvā jigharmi vacasā ghṛteneti āha //
TS, 5, 1, 11, 1.2 vājī vahan vājinaṃ jātavedo devānāṃ vakṣi priyam ā sadhastham //
TS, 5, 2, 1, 4.2 ā tvāhārṣam ity āha /
TS, 5, 2, 1, 4.3 ā hy enaṃ harati /
TS, 5, 2, 8, 26.1 na khalu vai paśava ā yavase ramante //
TS, 5, 3, 4, 73.1 āsya mukhyo jāyate //
TS, 5, 3, 4, 75.1 āsyānnādo jāyate //
TS, 5, 3, 4, 78.1 āsyaujasvī jāyate //
TS, 5, 3, 4, 83.1 āsyānnādyo jāyate yasyaiṣā vidhā vidhīyate ya u cainām evaṃ veda //
TS, 5, 4, 6, 53.0 catasṛbhir ā pucchād eti //
TS, 5, 4, 6, 61.0 sumnahūr yajño devāṁ ā ca vakṣad ity āha //
TS, 5, 4, 6, 64.0 yakṣad agnir devo devāṁ ā ca vakṣad ity āha //
TS, 5, 4, 8, 50.0 ā trayastriṃśato juhoti //
TS, 5, 4, 8, 53.0 āṣṭācatvāriṃśato juhoti //
TS, 5, 4, 10, 34.0 ya evaṃ vidvān punaścitiṃ cinuta ā tṛtīyāt puruṣād annam atti //
TS, 5, 5, 6, 31.0 janman devānāṃ viśas triṣv ā rocane diva ity āha //
TS, 6, 1, 4, 58.0 deva ā martyeṣv ety āha //
TS, 6, 1, 4, 58.0 deva ā martyeṣv ety āha //
TS, 6, 1, 4, 66.0 rāsveyat somā bhūyo bharety āha //
TS, 6, 1, 4, 71.0 yad evam etā nānudiśed ayathādevataṃ dakṣiṇā gamayed ā devatābhyo vṛścyeta //
TS, 6, 1, 11, 51.0 ā somaṃ vahanti //
TS, 6, 2, 2, 46.0 ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasvety āha //
TS, 6, 2, 2, 46.0 ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasvety āha //
TS, 6, 2, 10, 38.0 āntam anvavasrāvayati //
TS, 6, 2, 10, 39.0 āntam eva yajamānaṃ tejasānakti //
TS, 6, 3, 2, 2.11 ā somaṃ dadate //
TS, 6, 3, 2, 3.1 ā grāvṇa ā vāyavyāny ā droṇakalaśam /
TS, 6, 3, 2, 3.1 ā grāvṇa ā vāyavyāny ā droṇakalaśam /
TS, 6, 3, 2, 3.1 ā grāvṇa ā vāyavyāny ā droṇakalaśam /
TS, 6, 3, 2, 4.2 adityāḥ sado 'sy adityāḥ sada ā sīdety āha /
TS, 6, 3, 4, 3.3 āntam anakty āntam eva yajamānaṃ tejasānakti /
TS, 6, 3, 4, 3.3 āntam anakty āntam eva yajamānaṃ tejasānakti /
TS, 6, 3, 4, 6.3 pitṝṇāṃ nikhātam manuṣyāṇām ūrdhvaṃ nikhātād ā raśanāyā oṣadhīnāṃ raśanā viśveṣām //
TS, 6, 3, 4, 7.1 devānāṃ ūrdhvaṃ raśanāyā ā caṣālād indrasya caṣālaṃ sādhyānām atiriktaṃ sa vā eṣa sarvadevatyo yad yūpo yad yūpam minoti sarvā eva devatāḥ prīṇāti /
TS, 6, 3, 9, 1.2 vāk ta ā pyāyatām prāṇas ta ā pyāyatām ity āha prāṇebhya evāsya śucaṃ śamayati /
TS, 6, 3, 9, 1.2 vāk ta ā pyāyatām prāṇas ta ā pyāyatām ity āha prāṇebhya evāsya śucaṃ śamayati /
TS, 6, 4, 2, 65.0 ā tṛtīyasavanāt pariśere yajñasya saṃtatyai //
TS, 6, 4, 5, 60.0 yadi dūre syād ā tamitos tiṣṭhet //
TS, 6, 4, 9, 46.0 ā tṛtīyasavanāt pariśere yajñasya saṃtatyai //
TS, 6, 5, 6, 44.0 sa etam eva somapītham pariśaya ā tṛtīyasavanāt //
TS, 6, 6, 4, 22.0 yaṃ kāmayeta pumān asya jāyetety āntaṃ tasya praveṣṭayet //
TS, 7, 1, 6, 6.5 ājighra kalaśam mahy urudhārā payasvaty ā tvā viśantv indavaḥ samudram iva sindhavaḥ /
Taittirīyopaniṣad
TU, 1, 4, 2.6 ā mā yantu brahmacāriṇaḥ svāhā /
Taittirīyāraṇyaka
TĀ, 3, 1, 2.5 āsmāsu nṛmṇaṃ dhāt svāhā /
TĀ, 3, 2, 2.4 ā suvas kar asmai /
TĀ, 5, 6, 5.2 ā ca parā ca pathibhiś carantam ity āha /
TĀ, 5, 6, 5.3 ā ca hy eṣa parā ca pathibhiś carati /
TĀ, 5, 6, 5.6 ā varīvarti bhuvaneṣv antar ity āha /
TĀ, 5, 6, 5.7 ā hy eṣa varīvarti bhuvaneṣv antaḥ /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 1, 6.0 niṣekād ā jātakātsaṃskṛtāyāṃ brāhmaṇyāṃ brāhmaṇājjātamātraḥ putramātra upanītaḥ sāvitryadhyayanād brāhmaṇaḥ //
VaikhGS, 1, 1, 7.0 vedamadhītya śārīrair ā pāṇigrahaṇātsaṃskṛtaḥ pākayajñairapi yajan śrotriyaḥ //
VaikhGS, 1, 2, 4.0 prāṅmukha udaṅmukho vākramya jalasthaleṣvāsīnaḥ pāṇipādāv ā maṇibandhajānuto dakṣiṇādi pratyekaṃ prakṣālyānekāvasrāvam avicchinnam adrutam aśabdam abahirjānuhṛdayaṃgamam udakaṃ gokarṇavatpāṇiṃ kṛtvā brāhmeṇa tīrthena trirācamya dviraṅguṣṭhamūlenāsyaṃ parimārṣṭi //
VaikhGS, 1, 3, 1.0 athāpo namaskṛtyāvagāhya yāvad amanaḥśaṅkam adbhir mṛdā ca gātraśuddhiṃ kṛtvā vastram ā daśāt sūditam iti nenekti gāyatryā prāgagrikam udagagrikaṃ vāstṛṇāti //
VaikhGS, 1, 4, 10.0 naimittikamṛtaṃ ca satyaṃ ca devakṛtasya yanme garbhe tarat sa mandī vasoḥ pavitraṃ jātavedase viṣṇornu kaṃ sahasraśīrṣaikākṣaram ā tvāhārṣaṃ tvamagne pavasvādīn svādhāyam adhīyīta saurībhir ṛgbhir yathākāmam ādityaṃ copatiṣṭheta //
VaikhGS, 1, 9, 2.0 brāhmaṃ prāṅmukham āsīna eto nvindramityagnyālayaṃ prokṣya mayi devā ityādibhiś caturdiśaṃ darbhānukṣayet //
VaikhGS, 1, 16, 2.0 dhātā dadātu no rayiṃ dhātā prajāyā dhātā dadātu no rayiṃ prācīṃ dhātā dadātu dāśuṣe 'nu no 'dyānumatir anvid anumate tvam ā mā vājasya samāvavarty anumanyatāṃ yasyāmidaṃ rākāmahaṃ yāste rāke sinīvāli yā supāṇiḥ kuhūm ahaṃ kuhūrdevānāmiti dhātādi ṣoḍaśa //
VaikhGS, 2, 2, 2.0 pratisarāṃ kutapasya dukūlasya vā trivṛtāṃ puṣpādyapi saṃbhṛtyādāya juhuyādṛco 'gne nayādy agnidevatyāḥ somo dhenvādi saumadaivatyā brahma jajñānādi brahmadaivatye rudram anyam ityādi rudradaivatye ato devādi viṣṇudaivatyā ā no viśvādi viśvedevadaivatyā yataḥ svam asītyādi saptarṣidaivatyā ye bhūtā ityādi bhūtadaivatyā vyāhṛtīragnaye kavyavāhanāya somāya pitṛmate yamāya cāṅgiraspataye ete ya iha pitara uśantastvā sā no dadātvityṛcaḥ pitṛdaivatyāḥ pṛthivīgatebhyaḥ pitṛbhyo 'ntarikṣagatebhyaḥ pitāmahebhyo divigatebhyaḥ prapitāmahebhyaḥ svadhā namaḥ svāheti pitṛbhyaḥ paitṛkam upavītī hutvā vyāhṛtīḥ sāmānyato devatābhyastābhyo 'ṣṭābhyo juhoti //
VaikhGS, 2, 2, 4.0 tato namaskṛtyā satyena rajaseti kṣīreṇa dadhnā vā śvetamannaṃ brāhmaṇānbhojayet //
VaikhGS, 2, 3, 1.0 atha garbhādhānādivarṣe pañcame brahmavarcasakāmamāyuṣkāmamaṣṭame navame śrīkāmaṃ vasante brāhmaṇam upanayītaikādaśe grīṣme rājanyaṃ dvādaśe śaradi vaiśyam ā ṣoḍaśādbrāhmaṇam ā dvāviṃśāt kṣatriyam ā caturviṃśādvaiśyamiti vā //
VaikhGS, 2, 3, 1.0 atha garbhādhānādivarṣe pañcame brahmavarcasakāmamāyuṣkāmamaṣṭame navame śrīkāmaṃ vasante brāhmaṇam upanayītaikādaśe grīṣme rājanyaṃ dvādaśe śaradi vaiśyam ā ṣoḍaśādbrāhmaṇam ā dvāviṃśāt kṣatriyam ā caturviṃśādvaiśyamiti vā //
VaikhGS, 2, 3, 1.0 atha garbhādhānādivarṣe pañcame brahmavarcasakāmamāyuṣkāmamaṣṭame navame śrīkāmaṃ vasante brāhmaṇam upanayītaikādaśe grīṣme rājanyaṃ dvādaśe śaradi vaiśyam ā ṣoḍaśādbrāhmaṇam ā dvāviṃśāt kṣatriyam ā caturviṃśādvaiśyamiti vā //
VaikhGS, 2, 5, 4.0 yatra mauṇḍyaṃ śikhābhrūvarjam ā nakhaṃ vapati //
VaikhGS, 2, 7, 1.0 dhātādipūrvaṃ savitre kāṇḍarṣaye sadasaspatim ā devo yātv abhīvṛtaṃ sa ghā no vi janāñchyāvā vi suparṇo bhagaṃ dhiyamiti sāvitravratasūktam agne vāyav indrāditya vratānāmiti sāvitravratabandhaṃ pañcabhir vyāhṛtyantaṃ juhoti //
VaikhGS, 2, 7, 5.0 yathā heti dakṣiṇādipradakṣiṇaṃ vediṃ parimṛjya pūrvavatparistṛṇāti vyāhṛtīr eṣā te medhāṃ ma indro dadātv apsarāsv ā māṃ medhetyaṣṭau juhoti //
VaikhGS, 2, 8, 6.0 maunavratenā saṃdhyāgamāttiṣṭhati //
VaikhGS, 2, 10, 3.0 viśvebhyo devebhyaḥ kāṇḍarṣaye sadasaspatim ā no viśve śaṃ no devā ye savituragne yāhi dyauḥ pitar viśve devāḥ śṛṇuteti sūktaṃ vaiśvadevavratasya //
VaikhGS, 2, 10, 5.0 ṛtaṃ ca satyaṃ ca devakṛtasya yan me garbhe tarat sa mandīti prājāpatye vasoḥ pavitraṃ pavasva viśvacarṣaṇa iti saumye jātavedasa ityāgneye viṣṇornu kaṃ sahasraśīrṣā tvamagne rudrā tvāhārṣamiti vaiśvadeve ekākṣaraṃ tvakṣariteti brāhme tattadvratadaivatyaṃ svādhyāyasūktaṃ tattatkāṇḍaṃ cādhīyīta //
VaikhGS, 2, 16, 4.0 ā mā gan yaśaseti madhuparkaṃ dadyāt //
VaikhGS, 2, 16, 8.0 virāja iti pādyadānam ā mā gan yaśasety ācamanam amṛtopastaraṇam asīti madhuparkadānaṃ pṛthivīti tasyānnasaṃkalpanam amṛtāpidhānamasīti mukhavāsadānamiti viśeṣa ityeke //
VaikhGS, 3, 5, 5.0 ā jyotiṣāṃ darśanād vācaṃyamāv anyatarānupetāv āsātām //
VaikhGS, 3, 16, 4.0 vāstoṣpate pratijānīhi vāstoṣpate śagmayeti dvābhyāṃ yajeta bhūmiyajñāya svāhā yajñadaivataṃ pra sodaryai svāheti dvau bhūmiyajñadaivatyau medinī devī devī hiraṇyagarbhiṇī samudravatī sāvitrī śṛṅge śṛṅge vāyuparī jalaśayanīti pañca bhūmidaivatyā vyāhṛtīr hutvā puṇyāhamahamagne agniṃ gṛhṇāmīty agniṣṭhād darbhapūlenāgniṃ gṛhītvā prathamād aindrād bhuvaṃgād ārabhya vāstunaḥ kuḍyamūlādbahirantaśca vāmaṃ parītyā brahmasthānāt paryagniṃ kārayitvāparadvāreṇa visṛjet //
VaikhGS, 3, 17, 7.0 yuvam etāny agnīṣomāv ānyaṃ diva iti trayo 'gnīṣomīyāḥ //
VaikhGS, 3, 19, 2.0 ā catvāriṃśaddivasād ā pañcāśaddinādvā pāke naināṃ niyuñjīta //
VaikhGS, 3, 19, 2.0 ā catvāriṃśaddivasād ā pañcāśaddinādvā pāke naināṃ niyuñjīta //
VaikhGS, 3, 21, 1.0 ṛṣabhaṃ vairavaṇam agnīṣomīyaṃ vaiṣṇavaṃ dhātādi mūlahomaṃ yaddevādi kūṣmāṇḍahomam ā sāvitravratabandhāj juhoti //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 2, 13.0 ā prātarāhutikālāt sāyam āhutikāla ā sāyamāhutikālāt prātarāhutikāla ity āpatkalpaḥ //
VaikhŚS, 2, 2, 13.0 ā prātarāhutikālāt sāyam āhutikāla ā sāyamāhutikālāt prātarāhutikāla ity āpatkalpaḥ //
VaikhŚS, 2, 2, 15.0 yajñasya saṃtatir asīti gārhapatyāt saṃtatām apāṃ dhārāṃ srāvayaty āhavanīyāt //
VaikhŚS, 2, 3, 8.0 unnayanaprabhṛtyā homān na caṅkramyate //
Vaitānasūtra
VaitS, 1, 1, 20.1 uttarato 'gner dakṣiṇato 'parāgnibhyāṃ prapadyāsādaṃ vīkṣyāhe daidhiṣavya ityādy ā dyāvāpṛthivyoḥ samīkṣaṇāt //
VaitS, 1, 2, 2.1 praṇītāsu praṇīyamānāsu vācaṃ yacchaty ā haviṣkṛta udvādanāt //
VaitS, 1, 3, 5.1 ā devānām iti sauviṣṭakṛtam //
VaitS, 1, 3, 6.1 iṣṭe sviṣṭakṛti vācaṃ yacchaty ānuyājānām prasavāt //
VaitS, 2, 2, 3.1 āhitam āhavanīyam āyaṃ gaur ity upatiṣṭhate //
VaitS, 3, 3, 23.2 ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasva //
VaitS, 3, 3, 23.2 ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasva //
VaitS, 3, 4, 1.7 vidyotate dyotata ā ca dyotate apsv antar amṛto gharma udyan /
VaitS, 3, 7, 8.2 ūrjaṃ mahyaṃ stutaṃ duhām ā mā stutasya stutaṃ gamet /
VaitS, 3, 9, 12.1 anuvaṣaṭkārāṇām ā devānām iti /
VaitS, 3, 10, 21.7 uttariṇyottariṇyotsahed ā samāpanāt //
VaitS, 3, 11, 1.1 āyāhi suṣumā hi te ā no yāhi sutāvata iti stotriyānurūpau //
VaitS, 3, 11, 24.1 hiraṇyahasto yajamāno bahirvedi dakṣiṇā āyatīr ā gāva iti pratyuttiṣṭhati //
VaitS, 3, 13, 3.2 dhiṣṇyahomāt aibhir agna ity upāṃśu pātnīvatasyāgnīdhro yajati //
VaitS, 3, 13, 9.1 hāriyojanahomam ā mandrair iti //
VaitS, 4, 1, 12.1 ṣoḍaśini graham upatiṣṭhante ya ā babhūva bhuvanāni viśvā yasmād anyan na paraṃ kiṃ canāsti /
VaitS, 4, 3, 8.1 tīrthadeśe rathacakram āruhyāparājitābhimukho 'śvarathān īkṣamāṇa āsīno vājasāmābhigāyati trir āvir maryā ā vājaṃ vājino 'gman /
VaitS, 4, 3, 19.2 abhitaḥ ā no yāhīti //
VaitS, 4, 3, 28.1 ā nūnam aśvinā yuvam taṃ vāṃ ratham iti sūkte /
VaitS, 5, 1, 16.1 ā tvāhārṣam ity unnītam //
VaitS, 5, 1, 19.1 ā no bhareti vanīvāhane vācayati //
VaitS, 6, 1, 15.5 indrā yāhi citrabhāno iti vā //
VaitS, 6, 1, 21.1 vārtrahatyāya śavase śuṣmintamaṃ na ūtaya ā tū na indra madryak upa naḥ sutam ā gahi yad indrāhaṃ yathā tvam aśīyāpām ūrmir madann iveti tṛcān āvapate //
VaitS, 6, 1, 21.1 vārtrahatyāya śavase śuṣmintamaṃ na ūtaya ā tū na indra madryak upa naḥ sutam ā gahi yad indrāhaṃ yathā tvam aśīyāpām ūrmir madann iveti tṛcān āvapate //
VaitS, 6, 2, 20.1 etā aśvā ā plavanta ity aitaśapralāpaṃ padāvagrāham /
VaitS, 6, 3, 3.1 svarasāmasu ā yāhi suṣumā hi te indram id gāthino bṛhad indreṇa saṃ hi dṛkṣasa iti //
VaitS, 6, 3, 6.3 indra kratuṃ na ā bharendra jyeṣṭhaṃ na ā bhareti vā //
VaitS, 6, 3, 6.3 indra kratuṃ na ā bharendra jyeṣṭhaṃ na ā bhareti vā //
VaitS, 6, 3, 10.2 indra kratuṃ na ā bhareti tṛtīyām //
VaitS, 6, 3, 14.1 chandomeṣu indrā yāhi citrabhāno tam indraṃ vājayāmasi mahāṁ indro ya ojasety ājyastotriyāḥ //
VaitS, 6, 3, 15.2 sa ghā no yoga ā bhuvad iti dvātriṃśatam /
VaitS, 6, 3, 17.1 uttarayor aṣṭarcam ā satyo yātu maghavāṁ ṛjīṣīti cāvapate //
VaitS, 6, 3, 20.1 tṛtīye adhvaryavo 'ruṇam yo adribhit prathamajā ṛtāvā yātv indraḥ svapatir madāyeti //
VaitS, 6, 3, 28.1 āyaṃ gaur iti cānumantrayate //
VaitS, 7, 1, 29.3 arvāñcam añjim ā bhara yat strīṇāṃ jīvabhojanam iti //
VaitS, 8, 1, 7.1 vrātyastomeṣu ā tv etā ni ṣīdatādhā hīndra girvaṇa iti //
VaitS, 8, 1, 8.1 agniṣṭutsv īlenyo namasyo 'gniṃ dūtaṃ vṛṇīmahe 'gnim īliṣvāvase 'gna ā yāhy agnibhir iti //
VaitS, 8, 1, 10.1 gosavavivadhavaiśyastomeṣv indraṃ vo viśvatas pari ā no viśvāsu havya indra iti //
VaitS, 8, 1, 14.1 indrastoma indra kratuṃ na ā bhara tava tyad indriyaṃ bṛhad iti //
VaitS, 8, 1, 17.1 vajre punaḥstome tvaṃ na indrā bhareti //
VaitS, 8, 2, 4.1 rājasūyeṣu yat somam indra viṣṇavi adhā hīndra girvaṇo 'bhrātṛvyo anā tvaṃ tvaṃ na indrā bhareti ca /
VaitS, 8, 2, 11.1 caturviṃśa indrā yāhi citrabhāno mā cid anyad vi śaṃsateti //
VaitS, 8, 2, 13.1 viṣuvatīndra kratuṃ na ā bhareti //
VaitS, 8, 3, 4.1 baidasvarasāmnos tvaṃ na indrā bhareti //
VaitS, 8, 3, 10.1 caturahāṇāṃ śrāyanta iva sūryaṃ tvaṃ na indrā bhareti //
VaitS, 8, 3, 15.1 abhyāsaṅgyapañcaśāradīyayor dvitīye tvaṃ na indrā bhareti //
VaitS, 8, 3, 20.2 āyuṣi tvaṃ na indrā bhareti //
VaitS, 8, 3, 21.1 pañcama endra no gadhi priya iti //
VaitS, 8, 4, 2.1 tṛtīya indreṇa saṃ hi dṛkṣase vayaṃ gha tvā sutāvantas tvaṃ na indrā bhareti //
VaitS, 8, 4, 7.1 dvādaśāhasya chandomaprathamāntyayos tvaṃ na indrā bhara ya eka id vidayata iti //
VaitS, 8, 4, 14.1 dvyahaprabhṛtayo 'hīnā ā dvādaśāhāt /
Vasiṣṭhadharmasūtra
VasDhS, 2, 6.2 na hy asmin vidyate karma kiṃcid ā mauñjibandhanāt /
VasDhS, 3, 26.1 prakṣālya pādau pāṇī maṇibandhāt prāg vodag vāsīno 'ṅguṣṭhamūlasyottararekhā brāhmaṃ tīrthaṃ tena trir ācāmed aśabdavat //
VasDhS, 4, 11.1 ā dantajananād ity eke //
VasDhS, 5, 8.7 tā abruvann ṛtau prajāṃ vindāmaha iti kāmam ā vijanitoḥ saṃbhavāmeti /
VasDhS, 7, 4.0 brahmacāry ācāryaṃ paricared ā śarīravimokṣaṇāt //
VasDhS, 11, 15.1 ā sīmāntam anuvrajed anujñānād vā //
VasDhS, 11, 21.1 śrāddhe nodvāsanīyāni ucchiṣṭāny ā dinakṣayāt /
VasDhS, 11, 71.1 ā ṣoḍaśād brāhmaṇasya nātītaḥ kālaḥ //
VasDhS, 11, 72.1 ā dvāviṃśāt kṣatriyasya //
VasDhS, 11, 73.1 ā caturviṃśād vaiśyasya //
VasDhS, 17, 41.1 yāś cānapatyās tāsām ā putralābhāt //
VasDhS, 20, 13.1 gurutalpagaḥ savṛṣaṇaṃ śiśnam uddhṛtyāñjalāv ādhāya dakṣiṇāmukho gacched yatraiva pratihanyāt tatra tiṣṭhed ā pralayam //
VasDhS, 25, 5.2 ā lomāgrān nakhāgrācca tapas tapyatu uttamam //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 17.3 ā devayajaṃ vaha /
VSM, 2, 5.5 ā tvā vasavo rudrā ādityāḥ sadantu //
VSM, 2, 14.1 eṣā te agne samit tayā vardhasva ca pyāyasva /
VSM, 2, 14.2 vardhiṣīmahi ca vayam ā ca pyāsiṣīmahi /
VSM, 3, 1.2 āsmin havyā juhotana //
VSM, 3, 6.1 āyaṃ gauḥ pṛśnir akramīd asadan mātaraṃ puraḥ /
VSM, 3, 54.1 ā na etu manaḥ punaḥ kratve dakṣāya jīvase /
VSM, 4, 1.1 edam aganma devayajanaṃ pṛthivyā yatra devāso ajuṣanta viśve /
VSM, 4, 5.1 ā vo devāsa īmahe vāmaṃ prayaty adhvare /
VSM, 4, 5.2 ā vo devāsa āśiṣo yajñiyāso havāmahe //
VSM, 4, 9.1 ṛksāmayoḥ śilpe sthas te vām ārabhe te mā pātamāsya yajñasyodṛcaḥ /
VSM, 4, 10.6 ucchrayasva vanaspata ūrdhvo mā pāhy aṃhasa āsya yajñasyodṛcaḥ //
VSM, 4, 16.1 tvam agne vratapā asi deva ā martyeṣv ā tvaṃ yajñeṣv īḍyaḥ /
VSM, 4, 16.1 tvam agne vratapā asi deva ā martyeṣv ā tvaṃ yajñeṣv īḍyaḥ /
VSM, 4, 16.2 rāsveyatsomā bhūyo bhara devo naḥ savitā vasor dātā vasv adāt //
VSM, 4, 28.1 pari māgne duścaritād bādhasvā mā sucarite bhaja /
VSM, 5, 7.2 ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasva /
VSM, 5, 7.2 ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasva /
VSM, 5, 7.3 ā pyāyayāsmānt sakhīnt sanyā medhayā svasti te deva soma sutyām aśīya /
VSM, 5, 19.3 ubhā hi hastā vasunā pṛṇasvā prayaccha dakṣiṇād ota savyāt /
VSM, 6, 2.4 dyām agreṇāspṛkṣa āntarikṣaṃ madhyenāprāḥ pṛthivīm upareṇādṛṃhīḥ //
VSM, 7, 4.2 uruṣya rāya eṣo yajasva //
VSM, 7, 7.1 ā vāyo bhūṣa śucipā upa naḥ sahasraṃ te niyuto viśvavāra /
VSM, 7, 17.2 ā yaḥ śaryābhis tuvinṛmṇo asyāśrīṇītādiśaṃ gabhastau /
VSM, 7, 24.2 kaviṃ samrājam atithiṃ janānām āsann ā pātraṃ janayanta devāḥ //
VSM, 7, 32.1 ā ghā ye agnim indhate stṛṇanti barhir ānuṣak /
VSM, 7, 34.2 edaṃ barhir niṣīdata /
VSM, 7, 39.1 mahāṁ indro nṛvad ā carṣaṇiprā uta dvibarhā aminaḥ sahobhiḥ /
VSM, 8, 4.2 ā vo 'rvācī sumatir vavṛtyād aṃhoś cid yā varivovittarāsat /
VSM, 8, 34.2 athā na indra somapā girām upaśrutiṃ cara /
VSM, 9, 8.2 yuñjantu tvā maruto viśvavedasa ā te tvaṣṭā patsu javaṃ dadhātu //
VSM, 9, 19.1 ā mā vājasya prasavo jagamyād eme dyāvāpṛthivī viśvarūpe /
VSM, 9, 19.1 ā mā vājasya prasavo jagamyād eme dyāvāpṛthivī viśvarūpe /
VSM, 9, 19.2 ā mā gantāṃ pitarā mātarā cā mā somo amṛtatvena gamyāt /
VSM, 9, 19.2 ā mā gantāṃ pitarā mātarā mā somo amṛtatvena gamyāt /
VSM, 10, 27.1 niṣasāda dhṛtavrato varuṇaḥ pastyāsv ā /
VSM, 11, 5.2 śṛṇvantu viśve amṛtasya putrā ā ye dhāmāni divyāni tasthuḥ //
VSM, 11, 10.1 abhrir asi nāry asi tvayā vayam agniṃ śakema khanituṃ sadhastha ā jāgatena chandasāṅgirasvat //
VSM, 11, 23.1 ā tvā jigharmi manasā ghṛtena pratikṣiyantaṃ bhuvanāni viśvā /
VSM, 11, 24.1 ā viśvataḥ pratyañcaṃ jigharmy arakṣasā manasā taj juṣeta /
VSM, 11, 29.2 vardhamāno mahāṁ ā ca puṣkare divo mātrayā varimṇā prathasva //
VSM, 11, 41.2 dṛśe ca bhāsā bṛhatā śuśukvanir āgne yāhi suśastibhiḥ //
VSM, 11, 56.2 sā tubhyam adite mahyokhāṃ dadhātu hastayoḥ //
VSM, 11, 57.2 mātā putraṃ yathopasthe sāgniṃ bibhartu garbha ā /
VSM, 11, 73.1 yad agne kāni kānicid ā te dārūṇi dadhmasi /
VSM, 12, 6.2 sadyo jajñāno vi hīm iddho akhyad ā rodasī bhānunā bhāty antaḥ //
VSM, 12, 11.1 ā tvāhārṣam antar abhūr dhruvas tiṣṭhāvicācaliḥ /
VSM, 12, 21.2 sadyo jajñāno vi hīm iddho akhyad ā rodasī bhānunā bhāty antaḥ //
VSM, 12, 23.1 viśvasya ketur bhuvanasya garbha ā rodasī apṛṇāj jāyamānaḥ /
VSM, 12, 27.1 ā taṃ bhaja sauśravaseṣv agna uktha uktha ābhaja śasyamāne /
VSM, 12, 30.2 āsmin havyā juhotana //
VSM, 12, 33.2 sadyo jajñāno vi hīm iddho akhyad ā rodasī bhānunā bhāty antaḥ //
VSM, 12, 48.1 agne yat te divi varcaḥ pṛthivyāṃ yad oṣadhīṣv apsv ā yajatra /
VSM, 12, 55.2 janman devānāṃ viśas triṣv ā rocane divaḥ //
VSM, 12, 105.2 ā mā goṣu viśatvā tanūṣu jahāmi sedim anirām amīvām //
VSM, 12, 105.2 ā mā goṣu viśatvā tanūṣu jahāmi sedim anirām amīvām //
VSM, 12, 115.1 ā te vatso mano yamat paramāc cit sadhasthāt /
VSM, 13, 2.2 vardhamāno mahāṁ ā ca puṣkare divo mātrayā varimṇā prathasva //
VSM, 13, 58.14 janman devānāṃ viśas triṣv ā rocane divaḥ /
VSM, 14, 3.2 pitevaidhi sūnava ā suśevā svāveśā tanvā saṃviśasva /
VSM, 14, 22.6 janman devānāṃ viśas triṣv ā rocane divaḥ /
VSM, 14, 31.7 janman devānāṃ viśas triṣv ā rocane divaḥ /
Vārāhagṛhyasūtra
VārGS, 2, 3.0 putraṃ jātam anvakṣaṃ snātaṃ na mātopahanyād ā mantraprayogāt //
VārGS, 2, 8.2 atyantam eke suvarṇaprāśanam udake nighṛṣyā dvādaśavarṣatāyāḥ //
VārGS, 4, 13.0 dakṣiṇato mātānyā vāvidhavānaḍuhena gomayenābhūmigatān keśān parigṛhṇīyāt //
VārGS, 5, 22.2 jyeṣṭharājaṃ brahmāṇaṃ brahmaṇaspata ā naḥ kṛṇvann ūtibhiḥ sīda sādanam /
VārGS, 5, 26.2 ā devo yātu savitā suratna iti triṣṭubhaṃ kṣatriyāya /
VārGS, 11, 2.1 aprākaraṇikānnā parisaṃvatsarād arhayanti /
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 9.1 prāṅmukhaḥ karma kuryād ā caturthāt karmaṇaḥ prasaṃpaśyan //
VārŚS, 1, 1, 1, 35.1 avadāyāvadāya havirdhruvāṃ pratyabhighārayed ā sviṣṭakṛdavadānāt //
VārŚS, 1, 1, 1, 47.1 anuvācya vāgyato bhavaty āśrāvaṇāt /
VārŚS, 1, 1, 1, 47.2 āśrute cāgnīdhra ā pratyāśrāvaṇāt /
VārŚS, 1, 1, 1, 47.3 pratyāśrute cādhvaryur ā yaja yajeti brūyāt //
VārŚS, 1, 1, 1, 82.1 sāmidhenīprabhṛtyājyabhāgānteṣūrdhvam ājyabhāgābhyām ānuyājebhyo madhyamāḥ //
VārŚS, 1, 1, 1, 83.1 anuyājaprabhṛty uccair ā śaṃyvantāt //
VārŚS, 1, 1, 3, 16.6 akṣito nāmāsi mā me kṣeṣṭhā ā mā gamyāḥ /
VārŚS, 1, 1, 5, 14.1 anūcyamānāsu sāmidhenīṣu vācaṃ yacchet prayājānuyājeṣv ijyamāneṣu pradhāneṣu ca parihṛte prāśitra ā prasthānāt //
VārŚS, 1, 1, 5, 20.1 āhitām anuyājasamidham anumantrayate eṣā te agne samit tayā tvaṃ vardhasva cāpyāyasva vardhiṣīmahi ca vayam ā ca pyāyiṣīmahi ca svāheti //
VārŚS, 1, 1, 6, 10.1 stutaśastreṣv ā vaṣaṭkārād vācaṃ yacched upākṛte prātaranuvāka upāṃśvantaryāmayor homāddhomāt //
VārŚS, 1, 2, 3, 26.1 atra pitaro mādayadhvam ity udaṅṅ āvṛtyā tamitor āsitvā yeha pitara ūrk tasyai vayaṃ jyog jīvanto bhūyāsmety amīmadanta pitara iti pariśritaṃ prapadyāñjanāktāḥ śalākāḥ pratipiṇḍaṃ nidadhāti āṅkṣvāsāv ity āñjanenābhyaṅkṣvāsāv ity abhyañjanena ca //
VārŚS, 1, 2, 3, 35.1 prāpyā te agna idhīmahīti gārhapatyam upatiṣṭhate //
VārŚS, 1, 2, 4, 11.1 adhvaryuyajamānau vācaṃ yacchetām ā haviṣkṛtaḥ //
VārŚS, 1, 2, 4, 18.1 vrīhyāgrayaṇeneṣṭvā vrīhibhir yajetā yavebhyo yavair vā vrīhibhyaḥ //
VārŚS, 1, 3, 1, 3.1 āgne devayajanaṃ vaheti dvitīyam avasthāpya tasmin kapālam upadadhāti dhruvam asi pṛthivīṃ dṛṃheti //
VārŚS, 1, 3, 4, 12.1 asaṃsparśayan srucau pratyatikrāmati pāhi māgne duścaritād ā mā sucaritād bhajeti //
VārŚS, 1, 3, 4, 20.1 brahmaṇvad ā ca vakṣad brāhmaṇā asya yajñasya prāvitāra iti //
VārŚS, 1, 4, 1, 10.2 ā tvā jigharmi /
VārŚS, 1, 4, 1, 10.3 ā viśvataḥ /
VārŚS, 1, 4, 2, 22.1 āyaṃ gaur iti sārparājñī //
VārŚS, 1, 5, 1, 15.1 sarvam āgneyaṃ kurvanty upāṃśv ottamād anuyājāt //
VārŚS, 1, 5, 2, 25.1 unnīyā homād vācaṃ yacchet //
VārŚS, 1, 5, 4, 29.2 tat tvaṃ bibhṛhi punar ā mamaitos tanvāham agne bibharāṇi nāma /
VārŚS, 1, 5, 5, 7.13 ā naḥ prajāṃ janayatv iti ṣaṣṭhī //
VārŚS, 1, 6, 1, 37.0 agner bhasmāsīti paryāyair vibhrāḍ bṛhad ity āntād anuvākasyottaravedim abhimṛśyāhavanīyād agniṃ praṇayati //
VārŚS, 1, 6, 2, 4.2 yajñaḥ pratyaṣṭhāt sumatiḥ sumedhā ā tvā vasūni purodhārhanti /
VārŚS, 1, 6, 2, 9.1 pāṇiprakṣālanaprabhṛti samānam ā pātraprayogāt //
VārŚS, 1, 6, 2, 13.1 sphyaprakṣālanaprabhṛti samānam ājyagrahebhyaḥ //
VārŚS, 1, 6, 3, 7.1 āntam avicchinnam anakti //
VārŚS, 1, 6, 3, 21.1 parivīr asīti triḥ parivyayaty uttaram uttaraṃ pradakṣiṇaṃ saṃbhoge raśanāgram atihṛtya mūlato nirāyamyāntāt praveṣṭayati //
VārŚS, 1, 6, 6, 15.1 muṣṭinā śamitā vapoddharaṇam abhidhāyāsta ā vapāyā homāt //
VārŚS, 1, 6, 7, 37.1 dhāmno dhāmno rājann ity āntād anuvākasyādhy adhi mārjayitvā samidhaḥ kṛtvānapekṣamāṇāḥ pratyāyanti edho 'sy edhiṣīmahi svāhety āhavanīye samidham ādadhāti //
VārŚS, 1, 7, 5, 23.1 samānam āntāt paśukarma //
VārŚS, 2, 1, 1, 15.1 ā tvā jigharmīti pade hiraṇyaṃ nidhāyābhijuhoti //
VārŚS, 2, 1, 2, 17.1 samānam ā dīkṣāhutibhyaḥ pūrṇāhutivarjam //
VārŚS, 2, 1, 3, 12.1 ā tvāhārṣam ity āvṛtya japati //
VārŚS, 2, 1, 4, 31.1 prāyaṇīyāprabhṛti samānam opasadbhyaḥ //
VārŚS, 2, 1, 5, 20.4 ā deveṣu prayo dadhat /
VārŚS, 2, 2, 4, 21.1 pṛṣṭhyābarhiḥprabhṛti samānam ā dhiṣṇyān nivapati //
VārŚS, 3, 1, 2, 8.0 ā mā vājasyety etayāgateṣu juhoti //
VārŚS, 3, 2, 1, 37.1 patnīsaṃyājāntāny ahāny ottarasmād ahnaḥ //
VārŚS, 3, 2, 1, 40.1 brahmā vācaṃ yacchaty ā vasatīvarīṇāṃ pariharaṇāt //
VārŚS, 3, 2, 2, 6.1 samāpte 'hani vācaṃ yacchaty ā rasaprāśanāt //
VārŚS, 3, 2, 2, 23.1 o śrāvayeti caturakṣaram /
VārŚS, 3, 2, 2, 35.2 bhūr bhuvaḥ svar ity anvārabhya vācaṃ yacchanty ādhivṛkṣasūryād ā vā nakṣatradarśanāt //
VārŚS, 3, 2, 3, 39.1 api vā vihṛtān aikādaśinān āvartam ā daśarātrasya caturthād ahnaḥ //
VārŚS, 3, 2, 5, 6.1 ā samudrā ity uttiṣṭhati //
VārŚS, 3, 2, 5, 15.1 ā naḥ prāṇa etu parāvata āntarikṣād divas pari /
VārŚS, 3, 2, 5, 15.1 ā naḥ prāṇa etu parāvata āntarikṣād divas pari /
VārŚS, 3, 2, 7, 3.1 gārhapatya odanaṃ śrapayitvā lājān saṃsṛjyā tokmaṃ nagnahurlājā māsaram iti //
VārŚS, 3, 2, 8, 8.1 ā carṣaṇiprā iti ṣaḍarcaṃ yājyānuvākyāḥ //
VārŚS, 3, 3, 3, 38.1 samānam āvabhṛthāt //
VārŚS, 3, 3, 4, 50.1 kṣatrasya dhṛtim āgniṣṭomeneṣṭibhir yajeta devikābhir devasūbhir vaiśvānaravāruṇyā sautrāmaṇyā sautrāmaṇyā //
VārŚS, 3, 4, 1, 47.1 samānam ā dīkṣāhutibhyo bhuñjīta //
VārŚS, 3, 4, 1, 50.1 ā brahmann iti brahmaiṣāṃ pravartyamānam anumantrayate //
VārŚS, 3, 4, 2, 5.1 ā brahmann ity anuvākenājyaṃ sarvam itaraiḥ //
VārŚS, 3, 4, 2, 6.1 ekasmai svāhā dvābhyāṃ svāhety aikonaśatād dvābhyāṃ svāhā tribhyaḥ svāhety aikaśatād ayugbhir ājyaṃ juhvati yugmair annāni //
VārŚS, 3, 4, 2, 6.1 ekasmai svāhā dvābhyāṃ svāhety aikonaśatād dvābhyāṃ svāhā tribhyaḥ svāhety aikaśatād ayugbhir ājyaṃ juhvati yugmair annāni //
VārŚS, 3, 4, 2, 7.1 etena dharmeṇārabhya māṣṭrābhyo nābhya upakrametānavasthed aśvo daśabhyaḥ svāhā viṃśataye svāheti daśābhyāsenā pañcāśataḥ //
VārŚS, 3, 4, 2, 8.1 pañcāśatprabhṛtyājyaṃ juhvati pañcāśate svāhā śatāya svāhā dvābhyāṃ svāheti śatābhyāsenā sahasrāt //
VārŚS, 3, 4, 2, 9.1 sahasrābhyāsenāyutāt //
VārŚS, 3, 4, 2, 10.1 ayutābhyāsenā prayutāt //
VārŚS, 3, 4, 3, 40.1 dundubhīn āghnanty āmūr ajeti //
VārŚS, 3, 4, 4, 4.1 samānam opapāyanāt //
VārŚS, 3, 4, 4, 14.1 āham ajānīti mahiṣy anupariviṣyati //
VārŚS, 3, 4, 5, 12.1 samānam āvabhṛthāt //
Āpastambadharmasūtra
ĀpDhS, 1, 1, 27.0 ā ṣoḍaśād brāhmaṇasyānatyaya ā dvāviṃśāt kṣatriyasyā caturviṃśād vaiśyasya yathā vrateṣu samarthaḥ syādyāni vakṣyāmaḥ //
ĀpDhS, 1, 1, 27.0 ā ṣoḍaśād brāhmaṇasyānatyaya ā dvāviṃśāt kṣatriyasyā caturviṃśād vaiśyasya yathā vrateṣu samarthaḥ syādyāni vakṣyāmaḥ //
ĀpDhS, 1, 1, 27.0 ā ṣoḍaśād brāhmaṇasyānatyaya ā dvāviṃśāt kṣatriyasyā caturviṃśād vaiśyasya yathā vrateṣu samarthaḥ syādyāni vakṣyāmaḥ //
ĀpDhS, 1, 8, 29.0 abhitrāsa upavāsa udakopasparśanam adarśanam iti daṇḍā yathāmātram ā nivṛtteḥ //
ĀpDhS, 1, 10, 29.0 ā ca vipākāt //
ĀpDhS, 1, 13, 1.0 devebhyaḥ svāhākāra ā kāṣṭhāt pitṛbhyaḥ svadhākāra odapātrāt svādhyāya iti //
ĀpDhS, 1, 13, 1.0 devebhyaḥ svāhākāra ā kāṣṭhāt pitṛbhyaḥ svadhākāra odapātrāt svādhyāya iti //
ĀpDhS, 1, 32, 11.0 ā niśāyā jāgaraṇam //
ĀpDhS, 2, 5, 16.1 upākaraṇād otsarjanād adhyāpayitur niyamaḥ /
ĀpDhS, 2, 9, 2.0 yānavantam ā yānāt //
ĀpDhS, 2, 9, 5.0 sarvān vaiśvadeve bhāginaḥ kurvītā śvacāṇḍālebhyaḥ //
ĀpDhS, 2, 11, 1.0 itareṣāṃ varṇānām ā prāṇaviprayogāt samavekṣya teṣāṃ karmāṇi rājā daṇḍam praṇayet //
ĀpDhS, 2, 11, 3.0 suvicitaṃ vicityā daivapraśnebhyo rājā daṇḍāya pratipadyeta //
ĀpDhS, 2, 12, 15.0 ā tamitoḥ prāṇam āyacched ity eke //
ĀpDhS, 2, 15, 2.0 mātuś ca yonisaṃbandhebhyaḥ pituś saptamāt puruṣād yāvatā vā saṃbandho jñāyate teṣāṃ preteṣūdakopasparśanaṃ garbhān parihāpyāparisaṃvatsarān //
ĀpDhS, 2, 15, 18.0 ānnaprāśanād garbhā nāprayatā bhavanti //
ĀpDhS, 2, 15, 19.0 ā parisaṃvatsarād ity eke //
ĀpDhS, 2, 15, 21.0 opanayanād ity aparam //
ĀpDhS, 2, 17, 24.0 ārabdhe cābhojanam ā samāpanāt //
ĀpDhS, 2, 19, 12.0 ācamya cordhvau pāṇī dhārayed ā prodakībhāvāt //
ĀpDhS, 2, 20, 4.0 evam ahar ahar ā parasmāt tiṣyāt //
ĀpDhS, 2, 24, 5.0 ā bhūtasaṃplavāt te svargajitaḥ //
ĀpDhS, 2, 27, 19.0 ā samāpatteḥ //
Āpastambagṛhyasūtra
ĀpGS, 6, 11.1 athāsyāḥ puṃsvor jīvaputrāyāḥ putram aṅka uttarayopaveśya tasmai phalāny uttareṇa yajuṣā pradāyottare japitvā vācaṃ yacchata ā nakṣatrebhyaḥ //
ĀpGS, 9, 1.1 caturthīprabhṛty ā ṣoḍaśīm uttarām uttarāṃ yugmāṃ prajāniḥśreyasam ṛtugamana ity upadiśanti //
ĀpGS, 12, 3.1 madhyandine 'gner upasamādhānādyājyabhāgānte pālāśīṃ samidham uttarayādhāyāpareṇāgniṃ kaṭa erakāyāṃ vopaviśyottarayā kṣuram abhimantryottareṇa yajuṣā vaptre pradāyāpāṃ saṃsarjanādy ā keśanidhānāt samānam //
ĀpGS, 12, 12.1 vācaṃ yacchaty ā nakṣatrebhyaḥ //
ĀpGS, 14, 7.0 yavān virūḍhān ābadhya vācaṃ yacchaty ā nakṣatrebhyaḥ //
ĀpGS, 15, 7.0 evam ahar ahar ā nirdaśatāyāḥ //
ĀpGS, 16, 8.1 apāṃ saṃsarjanādy ā keśanidhānāt samānam //
ĀpGS, 22, 8.1 sviṣṭakṛtprabhṛti samānam ā piṇḍanidhānāt //
Āpastambaśrautasūtra
ĀpŚS, 1, 2, 11.2 ā caturthāt karmaṇo 'bhisamīkṣetedaṃ kariṣyāmīdaṃ kariṣyāmīty ete vā adhvaryor gṛhāḥ /
ĀpŚS, 6, 14, 12.1 tac ced atihanyāt sajūr jātavedo diva ā pṛthivyā asya haviṣo ghṛtasya vīhi svāheti sāyaṃ prātar ājyena juhuyāt //
ĀpŚS, 6, 16, 10.1 āyurdā agna iti siddham ā citrāvasoḥ //
ĀpŚS, 6, 17, 10.3 nahi teṣām amā cana nādhvasu vāraṇeṣv ā /
ĀpŚS, 6, 23, 1.4 yad bhadraṃ tan ma ā suva /
ĀpŚS, 6, 24, 4.2 avinaṣṭān avihṛtān pūṣainān abhirakṣatv āsmākaṃ punarāgamād iti //
ĀpŚS, 6, 31, 13.1 vrīhibhir iṣṭvā vrīhibhir eva yajetā yavebhyo darśapūrṇamāsāv evaṃ yavair ā vrīhibhyo 'pi vā vrīhibhir evobhayatraite ha vai sūpacaratamā bhavantīti bahvṛcabrāhmaṇam //
ĀpŚS, 6, 31, 13.1 vrīhibhir iṣṭvā vrīhibhir eva yajetā yavebhyo darśapūrṇamāsāv evaṃ yavair ā vrīhibhyo 'pi vā vrīhibhir evobhayatraite ha vai sūpacaratamā bhavantīti bahvṛcabrāhmaṇam //
ĀpŚS, 7, 2, 12.0 ekāratniprabhṛty ā trayastriṃśadaratner avyavāyenaike samāmananti //
ĀpŚS, 7, 6, 7.3 yajña pratitiṣṭha sumatau suśevā ā tvā vasūni purudhā viśantu /
ĀpŚS, 7, 10, 3.0 aindram asīti caṣālam aktvā supippalābhyas tvauṣadhībhya iti pratimucya devas tvā savitā madhvānaktv iti sruveṇa saṃtatam avicchindann agniṣṭhām aśrim anakty oparāt //
ĀpŚS, 7, 10, 5.0 añjanādi yūpaṃ yajamāno notsṛjaty ā parivyayaṇāt //
ĀpŚS, 7, 11, 9.0 yaṃ kāmayeta pumān asya jāyetety āntaṃ tasya praveṣṭyāṇimati sthavimat pravīya divaḥ sūnur asīti svarum ādāyāntarikṣasya tvā sānāv avagūhāmīty uttareṇāgniṣṭhāṃ madhyame raśanāguṇe 'vagūhati //
ĀpŚS, 7, 14, 3.0 dhruvāsamañjanādi karma pratipadyate samānam ā pravarāt //
ĀpŚS, 7, 19, 3.0 muṣṭinā śamitā vapoddharaṇam apidhāyāsta ā vapāyā homāt //
ĀpŚS, 7, 27, 5.0 samānam ā pratyāśrāvaṇāt //
ĀpŚS, 16, 2, 1.0 imām agṛbhṇan raśanām ṛtasyety aśvābhidhānīṃ raśanām ādāya pratūrtaṃ vājinn ā dravety aśvam abhidadhāti //
ĀpŚS, 16, 2, 7.0 agniṃ purīṣyam aṅgirasvad bhariṣyāma iti valmīkavapām ā sūryasyodetos tām uddhatyopatiṣṭhate //
ĀpŚS, 16, 3, 1.0 jigharmy agnim ā tvā jigharmīti manasvatībhyām ekām āhutiṃ hiraṇye hutvāpādāya hiraṇyaṃ pari vājapatiḥ kavir agnir iti tisṛbhir abhriyā mṛtkhanaṃ parilikhati bāhyāṃ bāhyāṃ varṣīyasīm //
ĀpŚS, 16, 5, 11.0 pakvāṃ devas tvā savitodvapatv ity udvāsyāpadyamānā pṛthivy āśā diśa ā pṛṇety uttarataḥ sikatāsu pratiṣṭhāpya mitraitāṃ ta ukhāṃ paridadāmy abhittyā eṣā mā bhedīti mitrāya paridadāti //
ĀpŚS, 16, 6, 7.0 pari triviṣṭy adhvaraṃ yāty agnī rathīr iva ā deveṣu prayo dadhat pari vājapatiḥ kavir ity eṣā pari prāgād devo agnī rakṣohāmīvacātanaḥ sedhan viśvā apa dviṣo dahan rakṣāṃsi viśvaheti tisṛbhiḥ paryagnikṛtvā mṛdā pralipya nidadhāti //
ĀpŚS, 16, 7, 4.0 upem asṛkṣi vājayur vacasyāṃ cano dadhīta nādyo giro me apāṃ napād āśuhemā kuvit sa supeśasas karati joṣiṣaddhi sam anyā yantīty eṣā apāṃ napād ā hy asthād upasthaṃ jihmānām ūrdhvaḥ svayaśā upasthe ubhe abhi priyatame sadhasthe ā ca parā ca carati prajānann iti tisro 'psumatīr yadi caturviṃśatiḥ //
ĀpŚS, 16, 7, 4.0 upem asṛkṣi vājayur vacasyāṃ cano dadhīta nādyo giro me apāṃ napād āśuhemā kuvit sa supeśasas karati joṣiṣaddhi sam anyā yantīty eṣā apāṃ napād ā hy asthād upasthaṃ jihmānām ūrdhvaḥ svayaśā upasthe ubhe abhi priyatame sadhasthe ā ca parā ca carati prajānann iti tisro 'psumatīr yadi caturviṃśatiḥ //
ĀpŚS, 16, 10, 14.1 ud uttamam iti śikyapāśam unmucyā tvāhārṣam ity āhṛtyopatiṣṭhate 'gre bṛhann uṣasām ūrdhvo asthād iti //
ĀpŚS, 16, 11, 8.1 evaṃ sadā krayāt //
ĀpŚS, 16, 11, 12.5 ubhe ā paprau rodasī mahitvā /
ĀpŚS, 16, 17, 15.4 ta evam evodyanty aikaśatavidhāt //
ĀpŚS, 16, 26, 3.2 atho indrāya pātave sunu somam ulūkhaleti sarvauṣadhasya pūrayitvāvahaty edaṃ viṣṇur vicakrama iti madhye 'gner upadadhāti //
ĀpŚS, 16, 35, 5.1 agne devāṁ ihā vaha jajñāno vṛktabarhiṣe /
ĀpŚS, 16, 35, 5.10 agnī rāye svābhuvaṃ sa prīto yāti vāryam iṣaṃ stotṛbhya ā bharety etā āmnātā bhavanti //
ĀpŚS, 18, 3, 9.1 ekahāyanaprabhṛty ā pañcahāyanebhyo vayāṃsi //
ĀpŚS, 18, 5, 1.1 ā mā vājasya prasavo jagamyād iti pratyāsṛteṣu hutvā punar naivāram avaghrāpayati /
ĀpŚS, 18, 6, 14.1 atra sārasvatyantānāṃ daivatena pracarati saṃvādādy eḍāyāḥ /
ĀpŚS, 18, 15, 1.1 samidham ā tiṣṭheti /
ĀpŚS, 18, 18, 7.1 syonām ā sīda suṣadām ā sīdeti tām āsādya yajamāno mā tvā hiṃsīn mā mā hiṃsīd ity upaviśati //
ĀpŚS, 18, 18, 7.1 syonām ā sīda suṣadām ā sīdeti tām āsādya yajamāno mā tvā hiṃsīn mā mā hiṃsīd ity upaviśati //
ĀpŚS, 18, 20, 2.1 samānam āvabhṛthāt //
ĀpŚS, 18, 21, 3.1 bhakṣaṇakāle daśa daśaikaikasmiṃś camase brāhmaṇāḥ somapāḥ somaṃ bhakṣayanty ā daśamāt puruṣād avicchinnasomapīthāḥ //
ĀpŚS, 18, 21, 4.1 ā daśamāt puruṣād anvākhyāyaṃ sa bhakṣasya kartā bhavati //
ĀpŚS, 19, 8, 2.1 bārhaspatyavarjaṃ samānam ā paryagnikaraṇāt //
ĀpŚS, 19, 10, 3.1 sviṣṭakṛtprabhṛti samānam āvabhṛthāt //
ĀpŚS, 19, 13, 1.1 agnipraṇayanādi pāśukaṃ karma pratipadyate samānam ātimuktibhyaḥ //
ĀpŚS, 19, 16, 18.1 ā gāvo agmann ity upahomāḥ //
ĀpŚS, 19, 17, 8.1 vāyavyayopākaroty ā vāyo bhūṣa śucipā iti //
ĀpŚS, 19, 20, 14.1 yadi nāvagacched imam aham ādityebhyo bhāgaṃ nirvapāmy āmuṣmād amuṣyai viśo 'vagantor ity aparoddhur nāma gṛhṇīyāt tasyai ca viśaḥ //
ĀpŚS, 19, 20, 15.1 yadi nāvagacched āśvatthān mayūkhān sapta madhyameṣāyām upahanyād idam aham ādityān badhnāmy āmuṣmād amuṣyai viśo 'vagantor iti /
ĀpŚS, 19, 25, 15.1 agne gobhir na ā gahīty upahomāḥ //
ĀpŚS, 20, 1, 7.1 anvaham itarān āvahanty ā subrahmaṇyāyāḥ //
ĀpŚS, 20, 8, 13.1 ā brahman brāhmaṇo brahmavarcasī jāyatāṃ jajñi bījam iti jātam ukhyam upatiṣṭhate //
ĀpŚS, 20, 8, 15.1 evaṃ sadaupavasathāt //
ĀpŚS, 20, 11, 9.0 ā me gṛhā bhavantv ity ābhūḥ //
ĀpŚS, 20, 12, 7.1 ā brahman brāhmaṇo brahmavarcasī jāyatām iti samastāni brahmavarcasāni //
ĀpŚS, 20, 16, 12.0 ṛjīte pari vṛṅgdhi na ity ātmānaṃ pratyabhimṛśyā jaṅghantīty aśvājanim ādāyāhir iva bhogair iti hastaghnam abhimantrayate //
ĀpŚS, 20, 16, 14.0 āmūr aja pratyāvartayemāḥ ketumad iti dundubhīn saṃhrādayanti //
ĀpŚS, 20, 20, 7.2 yo asmāṁ abhidāsaty adharaṃ gamayā tamaḥ /
ĀpŚS, 20, 22, 5.1 samānam āvabhṛthāt //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 1, 4.5 ā te agna ṛcā havirhṛdā taṣṭam bharāmasi /
ĀśvGS, 1, 8, 9.1 vivāhāgnim upasamādhāya paścād asyānaḍuhaṃ carmāstīrya prāggrīvam uttaraloma tasminn upaviṣṭāyāṃ samanvārabdhāyām ā naḥ prajāṃ janayatu prajāpatir iti catasṛbhiḥ pratyṛcaṃ hutvā samañjantu viśve devā iti dadhnaḥ prāśya pratiprayacched ājyaśeṣeṇa vānakti hṛdaye //
ĀśvGS, 1, 15, 8.1 abhivādanīyaṃ ca samīkṣeta tan mātāpitarau vidyātām opanayanāt //
ĀśvGS, 1, 19, 5.0 ā ṣoḍaśād brāhmaṇasyānatītaḥ kālaḥ //
ĀśvGS, 1, 19, 6.0 ā dvāviṃśāt kṣatriyasya //
ĀśvGS, 1, 19, 7.0 ā caturviṃśād vaiśyasya //
ĀśvGS, 1, 23, 22.1 na māṃsam aśnīyur na striyam upeyur ā krator apavargāt //
ĀśvGS, 2, 1, 13.0 nainam antarā vyaveyur ā paridānāt //
ĀśvGS, 2, 1, 14.0 sarpadevajanebhyaḥ svāheti sāyaṃ prātar baliṃ hared ā pratyavarohaṇāt //
ĀśvGS, 2, 8, 16.3 ā tvā kumāras taruṇa ā vatso jāyatāṃ saha /
ĀśvGS, 2, 8, 16.3 ā tvā kumāras taruṇa ā vatso jāyatāṃ saha /
ĀśvGS, 2, 8, 16.4 ā tvā pariśritaḥ kumbha ā dadhnaḥ kalaśair ayann iti //
ĀśvGS, 2, 8, 16.4 ā tvā pariśritaḥ kumbha ā dadhnaḥ kalaśair ayann iti //
ĀśvGS, 3, 7, 4.0 sāyam uttarāparābhimukho 'nvaṣṭamadeśaṃ sāvitrīṃ japed ardhāstamite maṇḍala ā nakṣatradarśanāt //
ĀśvGS, 3, 7, 6.0 prāṅmukhas tiṣṭhann ā maṇḍaladarśanāt //
ĀśvGS, 3, 10, 5.1 ā mandrair indra haribhir iti ca //
ĀśvGS, 3, 12, 2.0 ā tvāhārṣam iti paścād rathasyāvasthāya //
ĀśvGS, 4, 4, 10.0 yatrodakam avahad bhavati tat prāpya sakṛd unmajjyaikāñjalim utsṛjya tasya gotraṃ nāma ca gṛhītvottīryānyāni vāsāṃsi paridhāya sakṛd enānyāpīḍya udagdaśāni visṛjyāsata ā nakṣatradarśanāt //
ĀśvGS, 4, 6, 6.0 taṃ dīpayamānā āsata ā śāntarātrād āyuṣmatāṃ kathāḥ kīrtayanto māṅgalyānītihāsapurāṇānīty ākhyāpayamānāḥ //
ĀśvGS, 4, 6, 7.0 uparateṣu śabdeṣu sampraviṣṭeṣu vā gṛhaṃ niveśanaṃ vā dakṣiṇāddvārapakṣāt prakramya avicchinnām udakadhārāṃ haret tantuṃ tanvan rajaso bhānum anvihīty ottarasmāt //
ĀśvGS, 4, 6, 17.0 āsate 'svapanta odayāt //
ĀśvGS, 4, 8, 8.0 śirasta ā bhasattaḥ //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 2, 14.1 ekāhaprabhṛty ā saṃvatsarāt /
ĀśvŚS, 4, 3, 1.2 pathyā svastir agniḥ somaḥ savitāditiḥ svasti naḥ pathyāsu dhanvasv iti dve agne naya supathā rāye asmān ā devānām api panthām aganma tvaṃ soma pracikito manīṣā /
ĀśvŚS, 4, 3, 1.3 yā te dhāmāni divi yā pṛthivyām ā viśvadevaṃ satpatim ya imā viśvā jātāni sutrāmāṇam pṛthivīṃ dyām anehasaṃ mahīm ū ṣu mātaraṃ suvratānāṃ sed agnir agnīṁr atyastv anyān iti dve saṃyājye /
ĀśvŚS, 4, 4, 2.3 athemavasyavara ā pṛthivyā āre śatrūn kṛṇuhi sarvavīra iti tiṣṭhan //
ĀśvŚS, 4, 5, 6.1 aṃśur aṃśuṣ ṭe deva somāpyāyatām indrāyaikadhanavida ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasvāpyāyayāsmān sakhīn sanyā medhayā svasti te deva soma sutyām udṛcam aśīyeti //
ĀśvŚS, 4, 5, 6.1 aṃśur aṃśuṣ ṭe deva somāpyāyatām indrāyaikadhanavida ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasvāpyāyayāsmān sakhīn sanyā medhayā svasti te deva soma sutyām udṛcam aśīyeti //
ĀśvŚS, 4, 6, 3.1 brahma jajñānaṃ prathamaṃ purastād vi sīmataḥ suruco vena ā vaḥ /
ĀśvŚS, 4, 7, 4.1 upahūya sudughāṃ dhenum etām iti dve abhi tvā deva savitaḥ sam ī vatsaṃ na mātṛbhiḥ saṃ vatsa iva mātṛbhir yas te stanaḥ śaśayo yo mayobhūr gaur amīmed anu vatsaṃ miṣantaṃ namased upasīdata saṃjānānā upasīdann abhijñv ā daśabhir vivasvato duhanti saptaikāṃ samiddho agnir aśvinā tapto vāṃ gharma āgatam /
ĀśvŚS, 4, 7, 4.5 tad u pratyakṣatamam asya karmātmanvan nabho duhyate ghṛtaṃ paya uttiṣṭha brahmaṇaspata ity etām uktvāvatiṣṭhate dugdhāyām adhukṣat pipyuṣīm iṣam ity āhriyamāṇa upadrava payasā godhug oṣam ā gharme siñca paya usriyāyāḥ /
ĀśvŚS, 4, 7, 4.6 vi nākam akhyat savitā vareṇyo nu dyāvā pṛthivī supraṇītir ity āsicyamāna ā nūnam aśvinor ṛṣir iti gavya ā sute siñcata śriyam ity āja āsiktayoḥ sam u tye mahatīr apa iti /
ĀśvŚS, 4, 7, 4.6 vi nākam akhyat savitā vareṇyo nu dyāvā pṛthivī supraṇītir ity āsicyamāna ā nūnam aśvinor ṛṣir iti gavya ā sute siñcata śriyam ity āja āsiktayoḥ sam u tye mahatīr apa iti /
ĀśvŚS, 4, 7, 4.19 madhumataḥ pitumato vājavato 'ṅgirasvato namas te astu mā mā hiṃsīr iti bhakṣajapaḥ karmiṇo gharmaṃ bhakṣayeyuḥ sarve tu dīkṣitāḥ sarveṣu dīkṣiteṣu gṛhapates tṛtīyottamau bhakṣau saṃpreṣitaḥ śyeno na yoniṃ sadanaṃ dhiyā kṛtam ā yasmin sapta vāsavā rohantu pūrvyā ruhaḥ /
ĀśvŚS, 4, 8, 28.1 brahmāpratirathaṃ japitvā dakṣiṇato 'gner bahirvedy āsta audumbaryābhihavanāt //
ĀśvŚS, 4, 10, 12.1 prātaś vapāhomāt //
ĀśvŚS, 4, 11, 2.1 uttaravedyām ā daṇḍapradānāt //
ĀśvŚS, 4, 11, 6.1 tvam agne bṛhadvayo havyavāḍ agnir ajaraḥ pitā nas tvaṃ ca soma no vaśo brahmā devānāṃ padavīḥ kavīnām ā viśvadevaṃ satpatiṃ na pramiye savitur daivyasya tad bṛhaspate prathamaṃ vāco agraṃ haṃsair iva sakhibhir vāvadadbhiḥ prasasāhiṣe puruhūta śatrūn bhuvas tvam indra brahmaṇā mahān anamīvāsa iḍayā madantaḥ pra sa mitra marto astu prayasvāṃs tvāṃ naṣṭavān mahimāya pṛcchate tvayā baddho mumukṣate /
ĀśvŚS, 4, 13, 2.2 vācaṃ devīṃ manonetrāṃ virājam ugrāṃ jaitrīm uttamām eha bhakṣāṃ /
ĀśvŚS, 4, 13, 3.1 ātaḥ samānaṃ brahmaṇaś ca //
ĀśvŚS, 4, 13, 7.8 ūrdhva ū ṣu ṇaḥ sasasya yad viyuteti pañca bhadraṃ te agna iti sūkte somasya mā tavasaṃ praty agnir uṣasa iti trīṇy ā hoteti daśānāṃ tṛtīyāṣṭame uddharet /
ĀśvŚS, 4, 15, 2.2 dūrād iha eva iti tisra uttamā uddhared vāhiṣṭho vāṃ havānām iti catasra udīrāthām ā me havam iti gāyatram /
ĀśvŚS, 4, 15, 2.3 yad adya stha iti sūkte ā no viśvābhis tyaṃ cid atrim ity ānuṣṭubham /
ĀśvŚS, 4, 15, 2.7 imā u vām ayaṃ vām o tyam ahva ā ratham iti sapta dyumnī vāṃ yat stha iti bārhatam /
ĀśvŚS, 4, 15, 2.7 imā u vām ayaṃ vām o tyam ahva ā ratham iti sapta dyumnī vāṃ yat stha iti bārhatam /
ĀśvŚS, 4, 15, 2.8 aśvināv vartir asmad āśvināv eha gacchatam iti tṛcau /
ĀśvŚS, 4, 15, 9.1 īḍe dyāvīyam āvartayed ā tamaso 'paghātāt //
ĀśvŚS, 7, 2, 2.0 ā no mitrāvaruṇā mitraṃ vayaṃ havāmahe mitraṃ huve pūtadakṣam ayaṃ vāṃ mitrāvaruṇā purūruṇā ciddhy asti prati vāṃ sūra udita iti ṣaḍahastotriyā maitrāvaruṇasya //
ĀśvŚS, 7, 2, 3.0 ā yāhi suṣumā hi ta indram id gāthino bṛhad indreṇa saṃ hi dṛkṣasa ād aha svadhām anv ity ekā dve cendro dadhīco asthabhir uttiṣṭhann ojasā saha bhinddhi viśvā apa dviṣa iti brāhmaṇācchaṃsinaḥ //
ĀśvŚS, 7, 2, 4.0 indrāgnī ā gataṃ sutam indre agnā namo bṛhat tā huve yayor idam iyaṃ vām asya manmana indrāgnī yuvām ime yajñasya hi stha ṛtvijety acchāvākasya //
ĀśvŚS, 7, 4, 3.2 indro madāya vāvṛdhe made made hi no dadiḥ surūpakṛtnum ūtaye śuṣmintamaṃ na ūtaye śrāyanta iva sūryaṃ baṇ mahāṁ asi sūryod u tyad darśataṃ vapur ud u tye madhumattamās tvam indra pratūrtiṣu tvam indra yaśā asīndra kratuṃ na ābharendra jyeṣṭhaṃ na ābharā tvā sahasram ā śataṃ mama tvā sūra udita iti brāhmaṇācchaṃsinaḥ //
ĀśvŚS, 7, 4, 3.2 indro madāya vāvṛdhe made made hi no dadiḥ surūpakṛtnum ūtaye śuṣmintamaṃ na ūtaye śrāyanta iva sūryaṃ baṇ mahāṁ asi sūryod u tyad darśataṃ vapur ud u tye madhumattamās tvam indra pratūrtiṣu tvam indra yaśā asīndra kratuṃ na ābharendra jyeṣṭhaṃ na ābharā tvā sahasram ā śataṃ mama tvā sūra udita iti brāhmaṇācchaṃsinaḥ //
ĀśvŚS, 7, 4, 4.1 tarobhir vo vidadvasuṃ taraṇir it siṣāsati tvām idā hyo naro vayam enam idā hyo yo rājā carṣaṇīnāṃ yaḥ satrāhā vicarṣaṇiḥ svādor itthā viṣūvata itthā hi soma in mada ubhe yad indra rodasī ava yat tvam śatakrato nakiṣ ṭaṃ karmaṇā naśan na tvā bṛhanto adraya ubhayam śṛṇavac ca na ā vṛṣasva purūvaso kadācana starīr asi kadācana prayucchasi yata indra bhayāmahe yathā gauro apākṛtaṃ yad indra prāg udag yathā gauro apākṛtam ity acchāvākasya //
ĀśvŚS, 7, 4, 9.1 ā satyo yātv ity ahīnasūktaṃ dvitīyaṃ maitrāvaruṇa ud u brahmāṇy abhi taṣṭeveti itarāv ahar ahaḥ śasye //
ĀśvŚS, 7, 5, 17.1 ihendrāgnī indrāgnī ā gataṃ tā huve yayor idam iti naveyaṃ vāmasya manmana ity ekādaśa yajñasya hi stha ity acchāvākasya //
ĀśvŚS, 7, 5, 18.1 ā yātv indro avasa iti marutvatīyam ā na indra iti niṣkevalyaṃ prathamasyābhiplavikasya //
ĀśvŚS, 7, 5, 18.1 ā yātv indro avasa iti marutvatīyam ā na indra iti niṣkevalyaṃ prathamasyābhiplavikasya //
ĀśvŚS, 7, 6, 2.0 vāyo ye te sahasriṇa iti dve tīvrāḥ somāsa ā gahīty ekobhā devā divispṛśeti dve śukrasyādyagavāśira ity ekāyaṃ vāṃ mitrāvaruṇeti pañca tṛcāḥ //
ĀśvŚS, 7, 8, 1.1 ehy ū ṣu bravāṇi ta āgnir agāmi bhārataḥ pra vo vājā abhidyavo abhi prayāṃsi vāhasā pra maṃhiṣṭhāya gāyata pra so agne tavotibhir agniṃ vo vṛdhantam agne yaṃ yajñam adhvaraṃ yajiṣṭhaṃ tvā vavṛmahe yaḥ samidhā ya āhutyā te agna idhīmahy ubhe suścandra sarpiṣa iti dve ekā cāgniṃ taṃ manye yo vasur ā te vatso mano yamad āgne sthūraṃ rayiṃ bhara preṣṭhaṃ vo atithiṃ śreṣṭhaṃ yaviṣṭha bhārata bhadro no agnir āhuto yadī ghṛtebhir āhuta ā ghā ye agnim indhata imā abhi pra ṇonuma iti //
ĀśvŚS, 7, 8, 1.1 ehy ū ṣu bravāṇi ta āgnir agāmi bhārataḥ pra vo vājā abhidyavo abhi prayāṃsi vāhasā pra maṃhiṣṭhāya gāyata pra so agne tavotibhir agniṃ vo vṛdhantam agne yaṃ yajñam adhvaraṃ yajiṣṭhaṃ tvā vavṛmahe yaḥ samidhā ya āhutyā te agna idhīmahy ubhe suścandra sarpiṣa iti dve ekā cāgniṃ taṃ manye yo vasur ā te vatso mano yamad āgne sthūraṃ rayiṃ bhara preṣṭhaṃ vo atithiṃ śreṣṭhaṃ yaviṣṭha bhārata bhadro no agnir āhuto yadī ghṛtebhir āhuta ā ghā ye agnim indhata imā abhi pra ṇonuma iti //
ĀśvŚS, 7, 8, 1.1 ehy ū ṣu bravāṇi ta āgnir agāmi bhārataḥ pra vo vājā abhidyavo abhi prayāṃsi vāhasā pra maṃhiṣṭhāya gāyata pra so agne tavotibhir agniṃ vo vṛdhantam agne yaṃ yajñam adhvaraṃ yajiṣṭhaṃ tvā vavṛmahe yaḥ samidhā ya āhutyā te agna idhīmahy ubhe suścandra sarpiṣa iti dve ekā cāgniṃ taṃ manye yo vasur ā te vatso mano yamad āgne sthūraṃ rayiṃ bhara preṣṭhaṃ vo atithiṃ śreṣṭhaṃ yaviṣṭha bhārata bhadro no agnir āhuto yadī ghṛtebhir āhuta ā ghā ye agnim indhata imā abhi pra ṇonuma iti //
ĀśvŚS, 7, 8, 1.1 ehy ū ṣu bravāṇi ta āgnir agāmi bhārataḥ pra vo vājā abhidyavo abhi prayāṃsi vāhasā pra maṃhiṣṭhāya gāyata pra so agne tavotibhir agniṃ vo vṛdhantam agne yaṃ yajñam adhvaraṃ yajiṣṭhaṃ tvā vavṛmahe yaḥ samidhā ya āhutyā te agna idhīmahy ubhe suścandra sarpiṣa iti dve ekā cāgniṃ taṃ manye yo vasur ā te vatso mano yamad āgne sthūraṃ rayiṃ bhara preṣṭhaṃ vo atithiṃ śreṣṭhaṃ yaviṣṭha bhārata bhadro no agnir āhuto yadī ghṛtebhir āhuta ā ghā ye agnim indhata imā abhi pra ṇonuma iti //
ĀśvŚS, 7, 8, 1.1 ehy ū ṣu bravāṇi ta āgnir agāmi bhārataḥ pra vo vājā abhidyavo abhi prayāṃsi vāhasā pra maṃhiṣṭhāya gāyata pra so agne tavotibhir agniṃ vo vṛdhantam agne yaṃ yajñam adhvaraṃ yajiṣṭhaṃ tvā vavṛmahe yaḥ samidhā ya āhutyā te agna idhīmahy ubhe suścandra sarpiṣa iti dve ekā cāgniṃ taṃ manye yo vasur ā te vatso mano yamad āgne sthūraṃ rayiṃ bhara preṣṭhaṃ vo atithiṃ śreṣṭhaṃ yaviṣṭha bhārata bhadro no agnir āhuto yadī ghṛtebhir āhuta ā ghā ye agnim indhata imā abhi pra ṇonuma iti //
ĀśvŚS, 7, 8, 2.2 yo na idam idaṃ purendrāya sāma gāyata sakhāya ā śiṣāmahi ya eka id vidayate ya indra somapātama indra no gadhy ed u madhvo madintaram eto nv indraṃ stavāma sakhāyaḥ /
ĀśvŚS, 7, 8, 2.2 yo na idam idaṃ purendrāya sāma gāyata sakhāya ā śiṣāmahi ya eka id vidayate ya indra somapātama indra no gadhy ed u madhvo madintaram eto nv indraṃ stavāma sakhāyaḥ /
ĀśvŚS, 7, 8, 2.2 yo na idam idaṃ purendrāya sāma gāyata sakhāya ā śiṣāmahi ya eka id vidayate ya indra somapātama indra no gadhy ed u madhvo madintaram eto nv indraṃ stavāma sakhāyaḥ /
ĀśvŚS, 7, 8, 2.3 stuhīndraṃ vyaśvavat tvaṃ na indrā bhara vayam u tvām apūrvya yo na idam idaṃ purā yāhīma indava iti samāhāryo 'nurūpo 'bhrātṛvyo anā tvaṃ mā te amājuro yatheti //
ĀśvŚS, 7, 8, 2.3 stuhīndraṃ vyaśvavat tvaṃ na indrā bhara vayam u tvām apūrvya yo na idam idaṃ purā yāhīma indava iti samāhāryo 'nurūpo 'bhrātṛvyo anā tvaṃ mā te amājuro yatheti //
ĀśvŚS, 7, 8, 3.1 athācchāvākasyendraṃ viśvā avīvṛdhann uktham indrāya śaṃsyaṃ śrudhī havaṃ tiraścyā āśrutkarṇa śrudhī havam asāvi soma indra ta imam indra sutaṃ piba yad indra citra mehanā yas te sādhiṣṭho avase purāṃ bhindur yuvā kavir vṛṣā hy asi rādhase gāyanti tvā gāyatriṇa ā tvā giro rathīr iveti //
ĀśvŚS, 7, 9, 3.0 yas tastambha yo adribhid yajñe diva iti sūkte asteva suprataram ā yātv indraḥ svapatir imāṃ dhiyam iti brāhmaṇācchaṃsī //
ĀśvŚS, 9, 7, 23.0 tiṣṭhā harī yo jāta eveti madhyaṃdinaḥ sarvāgneyaś cet stotriyānurūpā āgneyāḥ syuḥ //
ĀśvŚS, 9, 7, 30.0 tiṣṭhā harī tam u ṣṭuhīti madhyaṃdina ṛṣabheṇa vijigīṣamāṇaḥ //
ĀśvŚS, 9, 9, 8.1 yadi tv adhvaryava ājiṃ jāpayeyur atha brahmā tīrthadeśe mayūkhe cakraṃ pratimuktaṃ tad āruhya pradakṣiṇam āvartyamāne vājināṃ sāma gāyād āvir maryā ā vājaṃ vājino agman /
ĀśvŚS, 9, 11, 15.0 yad adya kac ca vṛtrahann ud ghed abhi śrutāmagham ā no viśvābhiḥ prātaryāvāṇā kṣetrasya pate madhumantam ūrmim iti paridhānīyā yuvāṃ devās traya ekādaśāsa iti yājyā //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 1, 5.2 ā devayajaṃ vaheti yo devayāṭ tasmin havīṃṣi śrapayāma tasminyajñaṃ tanavāmahā iti tasmādvā āskauti //
ŚBM, 1, 2, 5, 26.2 bṛhaspatirāṅgiraso yadvai śuśruma devānām pariṣūtaṃ tadeṣa yajño bhavati yacchṛtāni havīṃṣi kᄆptā vedis tenāvamarśam acāriṣṭa tasmātpāpīyāṃso 'bhūta tenānavamarśaṃ yajadhvaṃ tathā śreyāṃso bhaviṣyathety ā kiyata ity ā barhiṣa staraṇāditi barhiṣā ha vai khalveṣā śāmyati sa yadi purā barhiṣa staraṇāt kiṃcid āpadyeta barhir eva tatstṛṇannapāsyed atha yadā barhi stṛṇantyapi padābhitiṣṭhanti sa yo haivaṃ vidvān anavamarśaṃ yajate śreyān ha vai bhavati tasmād anavamarśam eva yajate //
ŚBM, 1, 2, 5, 26.2 bṛhaspatirāṅgiraso yadvai śuśruma devānām pariṣūtaṃ tadeṣa yajño bhavati yacchṛtāni havīṃṣi kᄆptā vedis tenāvamarśam acāriṣṭa tasmātpāpīyāṃso 'bhūta tenānavamarśaṃ yajadhvaṃ tathā śreyāṃso bhaviṣyathety ā kiyata ity ā barhiṣa staraṇāditi barhiṣā ha vai khalveṣā śāmyati sa yadi purā barhiṣa staraṇāt kiṃcid āpadyeta barhir eva tatstṛṇannapāsyed atha yadā barhi stṛṇantyapi padābhitiṣṭhanti sa yo haivaṃ vidvān anavamarśaṃ yajate śreyān ha vai bhavati tasmād anavamarśam eva yajate //
ŚBM, 1, 3, 4, 12.2 ā tvā vasavo rudrā ādityāḥ sadantvity ete vai trayā devā yadvasavo rudrā ādityā ete tvāsīdantv ity evaitad āhābhinihita eva savyena pāṇinā bhavati //
ŚBM, 1, 4, 1, 4.1 sa vā eti ca preti cānvāha /
ŚBM, 1, 4, 1, 4.2 gāyatrīmevaitadarvācīṃ ca parācīṃ ca yunakti parācyaha devebhyo yajñaṃ vahaty arvācī manuṣyānavati tasmādvā eti ca preti cānvāha //
ŚBM, 1, 4, 1, 5.2 preti vai prāṇa ety udānaḥ prāṇodānāvevaitaddadhāti tasmād vā eti ca preti cānvāha //
ŚBM, 1, 4, 1, 5.2 preti vai prāṇa ety udānaḥ prāṇodānāvevaitaddadhāti tasmād vā eti ca preti cānvāha //
ŚBM, 1, 4, 1, 6.2 preti vai retaḥ sicyata eti prajāyate preti paśavo vitiṣṭhanta eti samāvartante sarvaṃ vā idam eti ca preti ca tasmādvā eti ca preti cānvāha //
ŚBM, 1, 4, 1, 6.2 preti vai retaḥ sicyata eti prajāyate preti paśavo vitiṣṭhanta eti samāvartante sarvaṃ vā idam eti ca preti ca tasmādvā eti ca preti cānvāha //
ŚBM, 1, 4, 1, 6.2 preti vai retaḥ sicyata eti prajāyate preti paśavo vitiṣṭhanta eti samāvartante sarvaṃ vā idam eti ca preti ca tasmādvā eti ca preti cānvāha //
ŚBM, 1, 4, 1, 6.2 preti vai retaḥ sicyata eti prajāyate preti paśavo vitiṣṭhanta eti samāvartante sarvaṃ vā idam eti ca preti ca tasmādvā eti ca preti cānvāha //
ŚBM, 1, 4, 1, 7.2 pra vo vājā abhidyava iti tannu preti bhavaty agna āyāhi vītaya iti tad v eti bhavati //
ŚBM, 1, 4, 1, 8.2 ubhayaṃ vā etat preti sampadyata iti tad u tadātivijñānyamiva pra vo vājā abhidyava iti tan nu prety agna āyāhi vītaya iti tad v eti //
ŚBM, 1, 4, 1, 39.2 adhvaro vai yajño devānyakṣi suyajñiyetyevaitadāha tvāṃ hi havyavāḍ asīty eṣa hi havyavāḍ yad agnis tasmādāha tvaṃ hi havyavāḍ asīty ā juhotā duvasyatāgnim prayatyadhvare vṛṇīdhvaṃ havyavāhanamiti sampreṣyaty evaitayājuhuta ca yajata ca yasmai kāmāya samaindhiḍhvaṃ tat kurutety evaitad āhāgnim prayatyadhvara ity adhvaro vai yajño 'gniṃ prayati yajña ityevaitad āha vṛṇīdhvaṃ havyavāhanam ity eṣa hi havyavāhano yad agnis tasmād āha vṛṇīdhvaṃ havyavāhanam iti //
ŚBM, 1, 4, 2, 17.2 devāṁ ājyapāṁ āvaheti tat prayājānuyājān āvoḍhavā āha prayājānuyājā vai devā ājyapā agniṃ hotrāyāvaheti tadagniṃ hotrāyāvoḍhavā āha svaṃ mahimānamāvaheti tatsvam mahimānamāvoḍhavā āha vāg vā asya svo mahimā tad vācam āvoḍhavā āhā ca vaha jātavedaḥ suyajā ca yajeti tadyā evaitaddevatā āvoḍhavā āha tā evaitad āhā cainā vahānuṣṭhyā ca yajeti yad āha suyajā ca yajeti //
ŚBM, 1, 4, 2, 17.2 devāṁ ājyapāṁ āvaheti tat prayājānuyājān āvoḍhavā āha prayājānuyājā vai devā ājyapā agniṃ hotrāyāvaheti tadagniṃ hotrāyāvoḍhavā āha svaṃ mahimānamāvaheti tatsvam mahimānamāvoḍhavā āha vāg vā asya svo mahimā tad vācam āvoḍhavā āhā ca vaha jātavedaḥ suyajā ca yajeti tadyā evaitaddevatā āvoḍhavā āha tā evaitad āhā cainā vahānuṣṭhyā ca yajeti yad āha suyajā ca yajeti //
ŚBM, 1, 4, 3, 10.2 ya evāyamavāṅprāṇa etamevaitayā saminddha ā juhotā duvasyateti sarvamātmānaṃ saminddha ā nakhebhyo 'tho lomabhyaḥ //
ŚBM, 1, 4, 3, 10.2 ya evāyamavāṅprāṇa etamevaitayā saminddha ā juhotā duvasyateti sarvamātmānaṃ saminddha ā nakhebhyo 'tho lomabhyaḥ //
ŚBM, 1, 5, 1, 11.2 brahmaṇvaditi brahma hyagnis tasmādāha brahmaṇvad ity ā ca vakṣaditi tadyā evaitaddevatā āvoḍhavā āha tā evaitad āhā ca vakṣaditi //
ŚBM, 1, 5, 1, 11.2 brahmaṇvaditi brahma hyagnis tasmādāha brahmaṇvad ity ā ca vakṣaditi tadyā evaitaddevatā āvoḍhavā āha tā evaitad āhā ca vakṣaditi //
ŚBM, 1, 5, 1, 26.2 viśve devāḥ śāstana mā yatheha hotā vṛto manavai yanniṣadya pra me brūta bhāgadheyaṃ yathā vo yena pathā havyam ā vo vahānīti yathā yebhyaḥ pakvaṃ syāt tān brūyād v anu mā śāsta yathā va āhariṣyāmi yathā vaḥ parivekṣyāmīty evamevaitad deveṣu praśāsanamicchate 'nu mā śāsta yathā vo 'nuṣṭhyā vaṣaṭkuryām anuṣṭhyā havyaṃ vaheyam iti tasmād evaṃ japati //
ŚBM, 1, 5, 2, 6.2 taṃ devā anvamantrayantā naḥ śṛṇūpa na āvartasveti so 'stu tathetyeva devānupāvavarta tenopāvṛttena devā ayajanta teneṣṭvaitadabhavanyadidaṃ devāḥ //
ŚBM, 1, 5, 2, 7.2 yajñamevaitadanumantrayata ā naḥ śṛṇūpa na āvartasvety atha yatpratyāśrāvayati yajña evaitad upāvartate 'stu tatheti tenopāvṛttena retasā bhūtenartvijaḥ sampradāyaṃ caranti yajamānena parokṣaṃ yathā pūrṇapātreṇa sampradāyaṃ careyurevamanenartvijaḥ sampradāyaṃ caranti tad vācaivaitat sampradāyaṃ caranti vāgghi yajño vāg u hi retas tad etenaivaitat saṃpradāyaṃ caranti //
ŚBM, 1, 5, 2, 9.2 ā pratyāśrāvaṇāt pratyāśrāvayatyagnīt tat punaradhvaryuṃ yajña upāvartate //
ŚBM, 1, 5, 2, 10.2 ā yajeti vaktor yajetyevādhvaryurhotre yajñaṃ samprayacchati //
ŚBM, 1, 5, 2, 11.2 ā vaṣaṭkārāt taṃ vaṣaṭkāreṇāgnāveva yonau reto bhūtaṃ siñcaty agnirvai yonir yajñasya sa tataḥ prajāyata iti nu haviryajñe 'tha saumye 'dhvare //
ŚBM, 1, 5, 2, 12.2 nāpavyāhared opākaraṇād upāvartadhvamityevādhvaryurudgātṛbhyo yajñaṃ samprayacchati //
ŚBM, 1, 5, 2, 13.2 ottamāyā eṣottametyevodgātāro hotre yajñaṃ samprayacchanti //
ŚBM, 1, 5, 2, 14.2 ā vaṣaṭkārāt taṃ vaṣaṭkāreṇāgnāveva yonau reto bhūtaṃ siñcaty agnirvai yonir yajñasya sa tataḥ prajāyate //
ŚBM, 1, 5, 4, 1.2 prāṇā vai samidhaḥ prāṇānevaitat saminddhe prāṇairhyayam puruṣaḥ samiddhas tasmād abhimṛśeti brūyād yadyupatāpī syāt sa yadyuṣṇaḥ syād aiva tāvacchaṃseta samiddho hi sa tāvadbhavati yady u śītaḥ syānnāśaṃseta tat prāṇān evāsminnetad dadhāti tasmātsamidho yajati //
ŚBM, 1, 8, 2, 4.2 eṣā te agne samit tayā vardhasva ca pyāyasva vardhiṣīmahi ca vayam ā ca pyāsiṣīmahīti tadyathaivādaḥ samidhyamānāyānvāhaivam evaitad anvāha tadetaddhotuḥ karma sa yadi manyeta na hotā vedetyapi svayam eva yajamāno 'numantrayeta //
ŚBM, 1, 8, 2, 4.2 eṣā te agne samit tayā vardhasva cā ca pyāyasva vardhiṣīmahi ca vayam ā ca pyāsiṣīmahīti tadyathaivādaḥ samidhyamānāyānvāhaivam evaitad anvāha tadetaddhotuḥ karma sa yadi manyeta na hotā vedetyapi svayam eva yajamāno 'numantrayeta //
ŚBM, 2, 1, 2, 5.1 tad v aiva dadhīta /
ŚBM, 2, 1, 2, 5.4 tasmād aiva dadhīta //
ŚBM, 2, 1, 2, 10.1 tad v aiva dadhīta /
ŚBM, 2, 1, 2, 10.3 tasmād aiva dadhīta /
ŚBM, 2, 1, 2, 16.1 atha hovācānvā ahaṃ tāṃ dāsye yā mameheti /
ŚBM, 2, 1, 3, 2.2 sa yo haivaṃ vidvān devāḥ pitara iti hvayaty ā hāsya devā devahūyaṃ gacchanty ā pitaraḥ pitṛhūyam /
ŚBM, 2, 1, 3, 2.2 sa yo haivaṃ vidvān devāḥ pitara iti hvayaty ā hāsya devā devahūyaṃ gacchanty ā pitaraḥ pitṛhūyam /
ŚBM, 2, 1, 4, 29.1 atha sarparājñyā ṛgbhir upatiṣṭhata āyaṃ gauḥ pṛśnir akramīd asadan mātaram puraḥ pitaraṃ ca prayant svaḥ antaś carati rocanāsya prāṇād apānatī vyakhyan mahiṣo divaṃ triṃśaddhāma virājati vāk pataṅgāya dhīyate prati vastor aha dyubhir iti tat /
ŚBM, 2, 2, 2, 12.1 te hocur ā vai vayam agnī dhāsyāmahe /
ŚBM, 2, 2, 3, 3.3 punar ema iti devā ed agniṃ tirobhūtam /
ŚBM, 2, 2, 4, 12.2 devā ed gāṃ sambhūtām /
ŚBM, 3, 1, 2, 12.2 ud id ābhyaḥ śucir ā pūta emīty uddhyābhyaḥ śuciḥ pūta eti //
ŚBM, 3, 1, 3, 9.2 śīrṣato 'gra ā pādābhyām anulomam mahīnām payo 'sīti mahya iti ha vā etāsāmekaṃ nāma yadgavāṃ tāsāṃ vā etatpayo bhavati tasmādāha mahīnām payo 'sīti varcodā asi varco me dehīti nātra tirohitamivāsti //
ŚBM, 3, 1, 3, 24.2 ā vo devāsa īmahe vāmam prayatyadhvare ā vo devāsa āśiṣo yajñiyāso havāmaha iti tadasmai svāḥ satīrṛtvija āśiṣa āśāsate //
ŚBM, 3, 1, 3, 24.2 ā vo devāsa īmahe vāmam prayatyadhvare ā vo devāsa āśiṣo yajñiyāso havāmaha iti tadasmai svāḥ satīrṛtvija āśiṣa āśāsate //
ŚBM, 3, 1, 3, 28.2 sa jaghanenāhavanīyametyagreṇa gārhapatyaṃ so 'sya saṃcaro bhavaty ā sutyāyai tadyadasyaiṣa saṃcaro bhavaty ā sutyāyā agnirvai yoniryajñasya garbho dīkṣito 'ntareṇa vai yoniṃ garbhaḥ saṃcarati sa yatsa tatraijati tvatpari tvadāvartate tasmādime garbhā ejanti tvatpari tvadāvartante tasmād asyaiṣa saṃcaro bhavaty ā sutyāyai //
ŚBM, 3, 1, 3, 28.2 sa jaghanenāhavanīyametyagreṇa gārhapatyaṃ so 'sya saṃcaro bhavaty ā sutyāyai tadyadasyaiṣa saṃcaro bhavaty ā sutyāyā agnirvai yoniryajñasya garbho dīkṣito 'ntareṇa vai yoniṃ garbhaḥ saṃcarati sa yatsa tatraijati tvatpari tvadāvartate tasmādime garbhā ejanti tvatpari tvadāvartante tasmād asyaiṣa saṃcaro bhavaty ā sutyāyai //
ŚBM, 3, 1, 3, 28.2 sa jaghanenāhavanīyametyagreṇa gārhapatyaṃ so 'sya saṃcaro bhavaty ā sutyāyai tadyadasyaiṣa saṃcaro bhavaty ā sutyāyā agnirvai yoniryajñasya garbho dīkṣito 'ntareṇa vai yoniṃ garbhaḥ saṃcarati sa yatsa tatraijati tvatpari tvadāvartate tasmādime garbhā ejanti tvatpari tvadāvartante tasmād asyaiṣa saṃcaro bhavaty ā sutyāyai //
ŚBM, 3, 1, 4, 6.2 ākūtyai prayuje 'gnaye svāhety ā vā agre kuvate yajeyeti tadyadevātra yajñasya tadevaitat saṃbhṛtyātman kurute //
ŚBM, 3, 2, 1, 7.2 te vāmārabha iti te vām praviśāmītyevaitadāha te mā pātam āsya yajñasyodṛca iti te mā gopāyatam āsya yajñasya saṃsthāyā ityevaitadāha //
ŚBM, 3, 2, 1, 7.2 te vāmārabha iti te vām praviśāmītyevaitadāha te mā pātam āsya yajñasyodṛca iti te mā gopāyatam āsya yajñasya saṃsthāyā ityevaitadāha //
ŚBM, 3, 2, 1, 35.2 ucchrayasva vanaspata ūrdhvo mā pāhyaṃhasa āsya yajñasyodṛca ityūrdhvo mā gopāyāsya yajñasya saṃsthāyā ityevaitadāha //
ŚBM, 3, 2, 2, 1.2 sa vācaṃyama āsta āstamayāt tadyadvācaṃ yacchati //
ŚBM, 3, 2, 2, 7.2 vrataṃ kṛṇuta vrataṃ kṛṇutāgnir brahmāgnir yajño vanaspatiryajñiya ity eṣa hyasyātra yajño bhavaty etaddhaviryathā purāgnihotraṃ tadyajñenaivaitadyajñaṃ saṃbhṛtya yajñe yajñam pratiṣṭhāpayati yajñena yajñaṃ saṃtanoti saṃtataṃ hyevāsyaitadvratam bhavaty ā sutyāyai triṣkṛtva āha trivṛddhi yajñaḥ //
ŚBM, 3, 7, 1, 13.1 āntam agniṣṭhām anakti /
ŚBM, 3, 7, 1, 13.2 yajamāno vā agniṣṭhā rasa ājyaṃ rasenaivaitadyajamānamanakti tasmād āntam agniṣṭhāmanakty atha parivyayaṇam pratisamantam parimṛśaty athāhocchrīyamāṇāyānubrūhīti //
ŚBM, 3, 7, 1, 14.2 dyāmagreṇāspṛkṣa āntarikṣam madhyenāprāḥ pṛthivīmupareṇādṛṃhīriti vajro vai yūpa eṣāṃ lokānāmabhijityai tena vajreṇemāṃl lokānt spṛṇuta ebhyo lokebhyaḥ sapatnānnirbhajati //
ŚBM, 3, 7, 1, 25.2 tena pitṛlokaṃ jayaty atha yadūrdhvaṃ nikhātād ā raśanāyai tena manuṣyalokaṃ jayatyatha yadūrdhvaṃ raśanāyā ā caṣālāttena devalokaṃ jayatyatha yadūrdhvaṃ caṣālāddvyaṅgulaṃ vā tryaṅgulaṃ vā sādhyā iti devāstena teṣāṃ lokaṃ jayati saloko vai sādhyairdevairbhavati ya evametadveda //
ŚBM, 3, 7, 1, 25.2 tena pitṛlokaṃ jayaty atha yadūrdhvaṃ nikhātād ā raśanāyai tena manuṣyalokaṃ jayatyatha yadūrdhvaṃ raśanāyā ā caṣālāttena devalokaṃ jayatyatha yadūrdhvaṃ caṣālāddvyaṅgulaṃ vā tryaṅgulaṃ vā sādhyā iti devāstena teṣāṃ lokaṃ jayati saloko vai sādhyairdevairbhavati ya evametadveda //
ŚBM, 3, 7, 2, 4.2 agniṣṭham evocchrayed idaṃ vai yūpam ucchrityādhvaryur ā parivyayaṇān nānvarjaty aparivītāvā eta etāṃ rātriṃ vasanti sā nveva paricakṣā paśave vai yūpam ucchrayanti prātarvai paśūnālabhante tasmād u prātarevocchrayet //
ŚBM, 4, 1, 3, 4.2 kim me tataḥ syāditi prathamavaṣaṭkāra eva te somasya rājña iti tathetyeyāya vāyur eddhataṃ vṛtraṃ sa hovāca hato vṛtro yaddhate kuryāta tatkuruteti //
ŚBM, 4, 1, 3, 12.2 vāyavā māsmingrahe bhajeti kiṃ tataḥ syāditi niruktameva vāgvadediti niruktaṃ cedvāg vaded ā tvā bhajāmīti tata eṣa aindravāyavo graho 'bhavad vāyavyo haiva tataḥ purā //
ŚBM, 4, 1, 3, 12.2 vāyavā māsmingrahe bhajeti kiṃ tataḥ syāditi niruktameva vāgvadediti niruktaṃ cedvāg vaded ā tvā bhajāmīti tata eṣa aindravāyavo graho 'bhavad vāyavyo haiva tataḥ purā //
ŚBM, 4, 1, 3, 18.2 ā vāyo bhūṣa śucipā upa naḥ sahasraṃ te niyuto viśvavāra upo te andho madyamayāmi yasya deva dadhiṣe pūrvapeyaṃ vāyave tveti //
ŚBM, 4, 5, 3, 7.2 āgrayaṇaṃ gṛhītvā sa prātaḥsavane gṛhīta aitasmāt kālād upaśete /
ŚBM, 4, 5, 3, 8.4 āgrayaṇaṃ gṛhītvā sa prātaḥsavane gṛhīta aitasmāt kālād upaśete //
ŚBM, 4, 5, 8, 6.1 ājighra kalaśam mahy ā tvā viśantv indava iti /
ŚBM, 4, 5, 8, 6.3 tam evaitad riricānam punar āpyāyayati yad āhājighra kalaśam mahy ā tvā viśantv indava iti //
ŚBM, 4, 5, 8, 16.6 evam ā śatāt /
ŚBM, 5, 1, 1, 16.2 deva savitaḥ prasuva yajñam prasuva yajñapatim bhagāya divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātu vācaspatir vājaṃ naḥ svadatu svāheti prajāpatirvai vācaspatir annaṃ vājaḥ prajāpatirna idamadyānnaṃ svadatv ity evaitad āha sa etāmevāhutiṃ juhoty ā śvaḥsutyāyā etaddhyasyaitat karmārabdham bhavati prasanna etaṃ yajñam bhavati //
ŚBM, 5, 1, 2, 1.2 sarvatvāyaiva tasmād vā aṃśuṃ gṛhṇāty athaitān prajñātānevāgniṣṭomikān grahān gṛhṇātyāgrayaṇāt //
ŚBM, 5, 1, 5, 26.2 ā mā vājasya prasavo jagamyād ity annaṃ vai vāja ā mānnasya prasavo jagamyād ity evaitad āheme dyāvāpṛthivī viśvarūpe iti dyāvāpṛthivī hi prajāpatir ā mā gantām pitarāmātarā ceti māteva ca hi piteva ca prajāpatir ā mā somo amṛtatvena gamyāditi somo hi prajāpatiḥ //
ŚBM, 5, 1, 5, 26.2 ā mā vājasya prasavo jagamyād ity annaṃ vai vāja ā mānnasya prasavo jagamyād ity evaitad āheme dyāvāpṛthivī viśvarūpe iti dyāvāpṛthivī hi prajāpatir ā mā gantām pitarāmātarā ceti māteva ca hi piteva ca prajāpatir ā mā somo amṛtatvena gamyāditi somo hi prajāpatiḥ //
ŚBM, 5, 1, 5, 26.2 ā mā vājasya prasavo jagamyād ity annaṃ vai vāja ā mānnasya prasavo jagamyād ity evaitad āheme dyāvāpṛthivī viśvarūpe iti dyāvāpṛthivī hi prajāpatir ā mā gantām pitarāmātarā ceti māteva ca hi piteva ca prajāpatir ā mā somo amṛtatvena gamyāditi somo hi prajāpatiḥ //
ŚBM, 5, 1, 5, 26.2 ā mā vājasya prasavo jagamyād ity annaṃ vai vāja ā mānnasya prasavo jagamyād ity evaitad āheme dyāvāpṛthivī viśvarūpe iti dyāvāpṛthivī hi prajāpatir ā mā gantām pitarāmātarā ceti māteva ca hi piteva ca prajāpatir ā mā somo amṛtatvena gamyāditi somo hi prajāpatiḥ //
ŚBM, 5, 2, 4, 10.2 ayaṃ vai prāṇo yo 'yam pavate yo vai prāṇaḥ sa āyuḥ so 'yam eka ivaiva pavate so 'yaṃ puruṣe 'ntaḥ praviṣṭo daśadhā vihito daśa vā etā āhutīr juhoti tad asmin daśa prāṇān kṛtsnameva sarvam āyur dadhāti sa yad ihāpi gatāsur iva bhavaty ā haivainena harati //
ŚBM, 5, 4, 4, 5.2 niṣasāda dhṛtavrata iti dhṛtavrato vai rājā na vā eṣa sarvasmā iva vadanāya na sarvasmā iva karmaṇe yadeva sādhu vadedyatsādhu kuryāttasmai vā eṣa ca śrotriyaś caitau ha vai dvau manuṣyeṣu dhṛtavratau tasmādāha niṣasāda dhṛtavrata iti varuṇaḥ pastyāsv eti viśo vai pastyā vikṣv ety evaitadāha sāmrājyāya sukraturiti rājyāyetyevaitadāha yadāha sāmrājyāya sukraturiti //
ŚBM, 5, 4, 4, 5.2 niṣasāda dhṛtavrata iti dhṛtavrato vai rājā na vā eṣa sarvasmā iva vadanāya na sarvasmā iva karmaṇe yadeva sādhu vadedyatsādhu kuryāttasmai vā eṣa ca śrotriyaś caitau ha vai dvau manuṣyeṣu dhṛtavratau tasmādāha niṣasāda dhṛtavrata iti varuṇaḥ pastyāsv eti viśo vai pastyā vikṣv ety evaitadāha sāmrājyāya sukraturiti rājyāyetyevaitadāha yadāha sāmrājyāya sukraturiti //
ŚBM, 5, 5, 2, 3.2 ṣaḍevaitāni pūrvāṇi havīṃṣi nirvapati samānabarhīṃṣi tāsāṃ devatānāṃ rūpaṃ yathā śiśire yuktvā prāñca ā prāvṛṣaṃ yāyus tatṣaḍṛtūn yuṅkte ta enaṃ ṣaḍṛtavo yuktāḥ prāñca ā prāvṛṣaṃ vahanti ṣaḍvartūnprayuktānāprāvṛṣamanucarati pūrvāgnivāhāṃ dvau dakṣiṇā //
ŚBM, 5, 5, 2, 3.2 ṣaḍevaitāni pūrvāṇi havīṃṣi nirvapati samānabarhīṃṣi tāsāṃ devatānāṃ rūpaṃ yathā śiśire yuktvā prāñca ā prāvṛṣaṃ yāyus tatṣaḍṛtūn yuṅkte ta enaṃ ṣaḍṛtavo yuktāḥ prāñca ā prāvṛṣaṃ vahanti ṣaḍvartūnprayuktānāprāvṛṣamanucarati pūrvāgnivāhāṃ dvau dakṣiṇā //
ŚBM, 6, 1, 2, 13.2 tvam mā saṃdhehīti kiṃ me tato bhaviṣyatīti tvayā mācakṣāntai yo vai putrāṇāṃ rādhyate tena pitaram pitāmaham putram pautram ācakṣate tvayā mācakṣāntā atha mā saṃdhehīti tatheti tamagniḥ samadadhāt tasmād etam prajāpatiṃ santam agnirity ācakṣata ā ha vā enena pitaram pitāmaham putram pautraṃ cakṣate ya evaṃ veda //
ŚBM, 6, 3, 1, 17.2 prāṇo vai brahma pūrvyam annaṃ namas tat tad eṣaivāhutir annam etayaiva tad āhutyaitenānnena prāṇān etasmai karmaṇe yuṅkte vi śloka etu pathyeva sūreriti yathobhayeṣu devamanuṣyeṣu kīrtiśloko yajamānasya syād evam etad āha śṛṇvantu viśve amṛtasya putrā iti prajāpatirvā amṛtas tasya viśve devāḥ putrā ā ye dhāmāni divyāni tasthur itīme vai lokā divyāni dhāmāni tad ya eṣu lokeṣu devās tān etad āha //
ŚBM, 6, 3, 1, 39.2 abhrir hyeṣā tad enaṃ satyenādatte nāryasīti vajro vā abhrir yoṣā nārī na vai yoṣā kaṃcana hinasti śamayatyevainām etad ahiṃsāyai tvayā vayam agniṃ śakema khanituṃ sadhastha etīdaṃ vai sadhasthaṃ tvayā vayam agniṃ śakema khanitum asmint sadhastha ity etajjāgatena chandasāṅgirasvad iti tad enāṃ jāgatena chandasādatte 'tho 'syāṃ jāgataṃ chando dadhāti //
ŚBM, 6, 3, 3, 19.1 ā tvā jigharmi manasā ghṛteneti /
ŚBM, 6, 3, 3, 19.2 ā tvā juhomi manasā ca ghṛtena cetyetat pratikṣiyantam bhuvanāni viśveti pratyaṅ hyeṣa sarvāṇi bhuvanāni kṣiyati pṛthuṃ tiraścā vayasā bṛhantamiti pṛthurvā eṣa tiryaṅvayaso bṛhandhūmena vyaciṣṭhamanne rabhasaṃ dṛśānamity avakāśavantam annair annādaṃ dīpyamānam ityetat //
ŚBM, 6, 3, 3, 20.2 ā sarvataḥ pratyañcaṃ juhomīty etad arakṣasā manasā tajjuṣetety ahīḍamānena manasā tajjoṣayetetyetan maryaśrī spṛhayadvarṇo agniriti maryaśrīrhyeṣa spṛhayadvarṇo 'gnirnābhimṛśe tanvā jarbhurāṇa iti na hyeṣo 'bhimṛśe tanvā dīpyamāno bhavati //
ŚBM, 6, 4, 1, 8.2 apāṃ hyetatpṛṣṭhaṃ yonirhyetadagneḥ samudram abhitaḥ pinvamānamiti samudro hyetadabhitaḥ pinvate vardhamāno mahāṁ ā ca puṣkara iti vardhamāno mahīyasva puṣkara ityetaddivo mātrayā varimṇā prathasvetyanuvimārṣṭy asau vā āditya eṣo 'gnir no haitamanyo divo varimā yantum arhati dyaur bhūtvainaṃ yacchetyevaitad āha //
ŚBM, 6, 4, 3, 9.2 asau vā āditya eṣo 'gnir amuṃ tad ādityam utthāpayaty ud u tiṣṭha svadhvaretyadhvaro vai yajña ud u tiṣṭha suyajñiyetyetad avā no devyā dhiyeti yā te daivī dhīstayā no 'vetyetad dṛśe ca bhāsā bṛhatā suśukvanir iti darśanāya ca bhāsā bṛhatā suśukvanir ity etad āgne yāhi suśastibhiriti ye voḍhāras te suśastaya āgne yāhi voḍhṛbhir ityetat //
ŚBM, 6, 4, 3, 9.2 asau vā āditya eṣo 'gnir amuṃ tad ādityam utthāpayaty ud u tiṣṭha svadhvaretyadhvaro vai yajña ud u tiṣṭha suyajñiyetyetad avā no devyā dhiyeti yā te daivī dhīstayā no 'vetyetad dṛśe ca bhāsā bṛhatā suśukvanir iti darśanāya ca bhāsā bṛhatā suśukvanir ity etad āgne yāhi suśastibhiriti ye voḍhāras te suśastaya āgne yāhi voḍhṛbhir ityetat //
ŚBM, 6, 5, 1, 11.2 śaktyā bāhubhyāmaditirdhiyeti śaktyā ca hi karoti bāhubhyāṃ ca dhiyā ca mātā putraṃ yathopasthe sāgnim bibhartu garbha eti yathā mātā putramupasthe bibhṛyādevamagniṃ garbhe bibhartvityetat //
ŚBM, 6, 5, 2, 15.1 tā etā aitasyai bhavanti /
ŚBM, 6, 6, 3, 5.2 jāyata eṣa etadyaccīyate sa eṣa sarvasmā annāya jāyata etad v ekamannaṃ yad aparaśuvṛkṇaṃ tenainam etat prīṇāti yadagne kāni kāni cid ā te dārūṇi dadhmasi sarvaṃ tadastu te ghṛtaṃ tajjuṣasva yaviṣṭhyeti yathaiva yajus tathā bandhus tad yat kiṃ cāparaśuvṛkṇaṃ tad asmā etat svadayati tad asmā annaṃ kṛtvāpidadhāti //
ŚBM, 6, 7, 3, 2.4 ā rodasī bhānunā bhāty antar itīme vai dyāvāpṛthivī rodasī /
ŚBM, 6, 7, 3, 7.4 ā tvāhārṣam ity ā hy enaṃ haranti /
ŚBM, 6, 7, 3, 7.4 ā tvāhārṣam ity ā hy enaṃ haranti /
ŚBM, 6, 8, 1, 6.2 etad ghṛtair bodhayatātithim āsmin havyā juhotaneti ghṛtair aha bodhayatātithim o asmin havyāni juhutety etat /
ŚBM, 6, 8, 1, 6.2 etad ghṛtair bodhayatātithim āsmin havyā juhotaneti ghṛtair aha bodhayatātithim o asmin havyāni juhutety etat /
ŚBM, 10, 1, 5, 2.7 atha yad ūrdhvaṃ gārhapatyād ā sarvauṣadhāt tā iṣṭayaḥ /
ŚBM, 10, 2, 1, 9.3 tad yānīmāni vayasaḥ pratyañci śīrṣṇa ā pucchād ṛjūni lomāni tāni tat karoti //
ŚBM, 10, 2, 3, 17.1 taddhaike ekavidham prathamaṃ vidadhaty athaikottaram āparimitavidhāt /
ŚBM, 10, 2, 3, 18.9 tasmād u saptavidham eva prathamaṃ vidadhītāthaikottaram aikaśatavidhāt /
ŚBM, 10, 2, 6, 13.1 evaṃ vāva sarve yajñāḥ ekaśatavidhā āgnihotrād ṛgbhir yajurbhiḥ padair akṣaraiḥ karmabhiḥ sāmabhiḥ /
ŚBM, 10, 4, 4, 4.7 yad u ha vā evaṃvit tapa tapyata ā maithunāt sarvaṃ hāsya tat svargaṃ lokam abhisaṃbhavati //
ŚBM, 13, 1, 9, 1.0 ā brahman brāhmaṇo brahmavarcasī jāyatāmiti brāhmaṇa eva brahmavarcasaṃ dadhāti tasmātpurā brāhmaṇo brahmavarcasī jajñe //
ŚBM, 13, 1, 9, 2.0 ā rāṣṭre rājanyaḥ śūra iṣavyo'tivyādhī mahāratho jāyatāmiti rājanya eva śauryam mahimānaṃ dadhāti tasmāt purā rājanyaḥ śūra iṣavyo'tivyādhī mahāratho jajñe //
ŚBM, 13, 1, 9, 9.0 āsya yajamānasya vīro jāyatāmiti yajamānasyaiva prajāyāṃ vīryaṃ dadhāti tasmātpurejānasya vīro jajñe //
ŚBM, 13, 2, 7, 6.0 paḍbhiścaturbhir ed aganniti tasmādaśvastribhistiṣṭhaṃstiṣṭhatyatha yuktaḥ sarvaiḥ padbhiḥ samam āyute //
ŚBM, 13, 2, 8, 5.0 apa vā etebhyaḥ prāṇāḥ krāmanti ye yajñe dhuvanaṃ tanvate nava kṛtvaḥ pariyanti nava vai prāṇāḥ prāṇān evātman dadhate naibhyaḥ prāṇā apakrāmanty āhamajāni garbhadham ā tvamajāsi garbhadhamiti prajā vai paśavo garbhaḥ prajāmeva paśūnātmandhatte tā ubhau caturaḥ padaḥ saṃprasārayāveti mithunasyāvaruddhyai svarge loke prorṇuvāthām ity eṣa vai svargo loko yatra paśuṃ saṃjñapayanti tasmād evam āha vṛṣā vājī retodhā reto dadhātv iti mithunasyaivāvaruddhyai //
ŚBM, 13, 2, 8, 5.0 apa vā etebhyaḥ prāṇāḥ krāmanti ye yajñe dhuvanaṃ tanvate nava kṛtvaḥ pariyanti nava vai prāṇāḥ prāṇān evātman dadhate naibhyaḥ prāṇā apakrāmanty āhamajāni garbhadham ā tvamajāsi garbhadhamiti prajā vai paśavo garbhaḥ prajāmeva paśūnātmandhatte tā ubhau caturaḥ padaḥ saṃprasārayāveti mithunasyāvaruddhyai svarge loke prorṇuvāthām ity eṣa vai svargo loko yatra paśuṃ saṃjñapayanti tasmād evam āha vṛṣā vājī retodhā reto dadhātv iti mithunasyaivāvaruddhyai //
ŚBM, 13, 3, 7, 8.0 eṣa vai brahmavarcasī nāma yajñaḥ yatraitena yajñena yajanta ā brāhmaṇo brahmavarcasī jāyate //
ŚBM, 13, 3, 7, 9.0 eṣa vā ativyādhī nāma yajñaḥ yatraitena yajñena yajanta ā rājanyo'tivyādhī jāyate //
ŚBM, 13, 3, 7, 10.0 eṣa vai dīrgho nāma yajñaḥ yatraitena yajñena yajanta ā dīrghāraṇyaṃ jāyate //
ŚBM, 13, 4, 2, 7.0 tasyai pañcadaśa sāmidhenyo bhavanti vārtraghnāvājyabhāgau ya imā viśvā jātāny ā devo yātu savitā suratna ity upāṃśu haviṣo yājyānuvākye virājau saṃyājye hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
ŚBM, 13, 4, 2, 13.0 tasyai saptadaśaiva sāmidhenyo bhavanti rayimantāvājyabhāgau vīryaṃ vai rayivīryasyāptyai vīryasyāvaruddhyā ā viśvadevaṃ satpatiṃ na pramiye savitur daivyasya tad ity upāṃśu haviṣo yājyānuvākye nitye saṃyājye ned yajñapathād ayānīti kᄆpta eva yajñe 'ntataḥ pratitiṣṭhati triṣṭubhau bhavata indre vai vīryaṃ triṣṭub indriyasyaiva vīryasyāvaruddhyai hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
ŚBM, 13, 5, 1, 12.0 athāta āgnimārutam mūrdhānaṃ divo aratim pṛthivyā iti vaiśvānarīyaṃ śastvaikāhike nividaṃ dadhāty ā rudrāsa indravantaḥ sajoṣasa iti mārutaṃ śastvaikāhike nividaṃ dadhāti imam ū ṣu vo atithim uṣarbudhamiti navarcaṃ jātavedasīyaṃ śastvaikāhike nividaṃ dadhāti tad yad aikāhikāni nividdhānāni bhavanti pratiṣṭhā vai jyotiṣṭomaḥ pratiṣṭhāyā apracyutyai //
ŚBM, 13, 5, 3, 1.0 athāto vapānāṃ homaḥ nānaiva careyur ā vaiśvadevasya vapāyai vaiśvadevasya vapāyāṃ hutāyāṃ tad anv itarā juhuyur iti ha smāha satyakāmo jābālo viśve vai sarve devās tad enān yathādevatam prīṇātīti //
ŚBM, 13, 5, 4, 10.0 caturviṃśāḥ pavamānāḥ trivṛd abhyāvartaṃ catuścatvāriṃśāḥ pavamānā ekaviṃśam abhyāvartam aṣṭācatvāriṃśāḥ pavamānās trayastriṃśam abhyāvartam āgniṣṭomasāmād dvātriṃśāny ukthāny ekaviṃśaḥ ṣoḍaśī pañcadaśī rātris trivṛt sandhir iti //
ŚBM, 13, 5, 4, 20.0 tasya vidhā caturviṃśāḥ pavamānāḥ trivṛdabhyāvartam catuścatvāriṃśāḥ pavamānā ekaviṃśānyājyāni triṇavāny ukthāny ekaviṃśāni pṛṣṭhāni ṣaṭtriṃśāḥ pavamānās trayastriṃśam abhyāvartam āgniṣṭomasāmād ekaviṃśāny ukthāny ekaviṃśaḥ ṣoḍaśī pañcadaśī rātris trivṛtsandhiḥ //
ŚBM, 13, 8, 1, 17.3 etad u ha yajñiyaṃ karmāsaṃsthitam ā śmaśānakaraṇāt /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 3, 7.0 ā paurṇamāsād darśasyānatītaḥ kāla ā darśāt paurṇamāsasya //
ŚāṅkhGS, 1, 3, 7.0 ā paurṇamāsād darśasyānatītaḥ kāla ā darśāt paurṇamāsasya //
ŚāṅkhGS, 1, 6, 6.1 ā naḥ prajām iti kanyāyā ācārya utthāya mūrdhani karoti prajāṃ tvayi dadhāmi paśūṃstvayi dadhāmi tejo brahmavarcasaṃ tvayi dadhāmīti //
ŚāṅkhGS, 1, 13, 4.0 amo 'ham asmi sā tvaṃ sā tvam asy amo 'haṃ dyaur ahaṃ pṛthivī tvam ṛk tvam asi sāmāhaṃ sā mām anuvratā bhava tāv eha vivahāvahai prajāṃ prajanayāvahai putrān vindāvahai bahūṃs te santu jaradaṣṭaya iti //
ŚāṅkhGS, 1, 16, 8.0 atra haike kumāram utsaṅgam ānayanty ubhayataḥ sujātam ā te yonim ity etayā //
ŚāṅkhGS, 1, 17, 2.0 vāgyatāv āsīyātām ā dhruvadarśanāt //
ŚāṅkhGS, 1, 19, 6.1 ā te yoniṃ garbha etu pumān bāṇa iveṣudhim /
ŚāṅkhGS, 1, 19, 6.2 ā vīro atra jāyatāṃ putras te daśamāsyaḥ //
ŚāṅkhGS, 1, 24, 12.0 dakṣiṇe pāṇāv apinahyautthānāt //
ŚāṅkhGS, 2, 1, 6.0 ā ṣoᄆaśād varṣād brāhmaṇasyānatītaḥ kālaḥ //
ŚāṅkhGS, 2, 1, 7.0 ā dvāviṃśāt kṣatriyasya //
ŚāṅkhGS, 2, 1, 8.0 ā caturviṃśād vaiśyasya //
ŚāṅkhGS, 2, 9, 1.0 araṇye samitpāṇiḥ saṃdhyām āste nityaṃ vāgyata uttarāparābhimukho 'nvaṣṭamadeśam ā nakṣatrāṇāṃ darśanāt //
ŚāṅkhGS, 2, 9, 3.0 evaṃ prātaḥ prāṅmukhas tiṣṭhann ā maṇḍaladarśanāt //
ŚāṅkhGS, 2, 10, 4.5 eṣā te agne samit tayā vardhasva ca pyāyasva /
ŚāṅkhGS, 2, 10, 4.6 vardhiṣīmahi ca vayam ā ca pyāsiṣīmahi svāheti //
ŚāṅkhGS, 2, 17, 2.1 odapātrāt tu dātavyam ā kāṣṭhāj juhuyād api /
ŚāṅkhGS, 2, 17, 2.1 odapātrāt tu dātavyam ā kāṣṭhāj juhuyād api /
ŚāṅkhGS, 2, 17, 2.2 ā sūktād ānuvākād vā brahmayajño vidhīyate //
ŚāṅkhGS, 2, 17, 2.2 ā sūktād ānuvākād vā brahmayajño vidhīyate //
ŚāṅkhGS, 3, 2, 5.2 emāṃ śiśuḥ krandaty ā kumāra emāṃ dhenuḥ krandatu nityavatsety udumbaraśākhāṃ ghṛtenāktāṃ dakṣiṇe dvārye garte nidadhāti //
ŚāṅkhGS, 3, 2, 5.2 emāṃ śiśuḥ krandaty ā kumāra emāṃ dhenuḥ krandatu nityavatsety udumbaraśākhāṃ ghṛtenāktāṃ dakṣiṇe dvārye garte nidadhāti //
ŚāṅkhGS, 3, 2, 5.2 emāṃ śiśuḥ krandaty ā kumāra emāṃ dhenuḥ krandatu nityavatsety udumbaraśākhāṃ ghṛtenāktāṃ dakṣiṇe dvārye garte nidadhāti //
ŚāṅkhGS, 3, 2, 6.2 emāṃ śiśuḥ krandaty ā kumāra emāṃ dhenuḥ krandatu pākavatsety uttarataḥ //
ŚāṅkhGS, 3, 2, 6.2 emāṃ śiśuḥ krandaty ā kumāra emāṃ dhenuḥ krandatu pākavatsety uttarataḥ //
ŚāṅkhGS, 3, 2, 6.2 emāṃ śiśuḥ krandaty ā kumāra emāṃ dhenuḥ krandatu pākavatsety uttarataḥ //
ŚāṅkhGS, 3, 2, 8.2 emāṃ śiśuḥ krandaty ā kumāra ā syandantāṃ dhenavo nityavatsā iti sthūṇārājam ucchrayati //
ŚāṅkhGS, 3, 2, 8.2 emāṃ śiśuḥ krandaty ā kumāra ā syandantāṃ dhenavo nityavatsā iti sthūṇārājam ucchrayati //
ŚāṅkhGS, 3, 2, 8.2 emāṃ śiśuḥ krandaty ā kumāra ā syandantāṃ dhenavo nityavatsā iti sthūṇārājam ucchrayati //
ŚāṅkhGS, 3, 2, 9.1 emaṃ kumāras taruṇa ā vatso bhuvanas pari /
ŚāṅkhGS, 3, 2, 9.1 emaṃ kumāras taruṇa ā vatso bhuvanas pari /
ŚāṅkhGS, 3, 2, 9.2 emam kumāras taruṇa ā vatso bhuvanas pari emaṃ parisrutaḥ kumbhyā ā dadhnaḥ kalaśair gaman //
ŚāṅkhGS, 3, 2, 9.2 emam kumāras taruṇa ā vatso bhuvanas pari emaṃ parisrutaḥ kumbhyā ā dadhnaḥ kalaśair gaman //
ŚāṅkhGS, 3, 2, 9.2 emam kumāras taruṇa ā vatso bhuvanas pari emaṃ parisrutaḥ kumbhyā ā dadhnaḥ kalaśair gaman //
ŚāṅkhGS, 3, 2, 9.2 emam kumāras taruṇa ā vatso bhuvanas pari emaṃ parisrutaḥ kumbhyā ā dadhnaḥ kalaśair gaman //
ŚāṅkhGS, 3, 6, 2.3 āsmākaṃ punarāgamāt //
ŚāṅkhGS, 3, 9, 3.2 tā naḥ santu payasvatīr bahvīr goṣṭhe ghṛtācya ity ā gāvo agmann iti ca pratyāgatāsu //
ŚāṅkhGS, 4, 7, 42.0 keśaśmaśrūṇi vāpana ā snānāt //
ŚāṅkhGS, 4, 16, 3.0 atha pṛṣātakasyā gāvo agmann ity etena sūktena pratyṛcaṃ juhuyāt //
ŚāṅkhGS, 6, 2, 7.0 ā vāmadevyam uttaraśāntiḥ //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 3, 1.0 ā tvā rathaṃ yathotaya iti marutvatīyasya pratipat //
ŚāṅkhĀ, 1, 3, 5.0 asat su me jaritaḥ sābhivega iti vāsukraṃ pūrvaṃ śastvā mahān indro nṛvad ā carṣaṇiprā ityetasmiṃstraiṣṭubhe nividaṃ dadhāti //
ŚāṅkhĀ, 1, 3, 8.0 atha yan mahān indro nṛvad ā carṣaṇiprā iti mahadvat //
ŚāṅkhĀ, 2, 9, 4.0 ayaṃ te astu haryata ā mandrair indra haribhir iti sūkte //
ŚāṅkhĀ, 6, 20, 7.0 sa eṣa prāṇa eva prajñātmedaṃ śarīram ātmānam anupraviṣṭa ā lomabhya ā nakhebhyaḥ //
ŚāṅkhĀ, 6, 20, 7.0 sa eṣa prāṇa eva prajñātmedaṃ śarīram ātmānam anupraviṣṭa ā lomabhya ā nakhebhyaḥ //
ŚāṅkhĀ, 6, 20, 8.0 tad yathā kṣuraḥ kṣuradhāne vopahito viśvaṃbharo vā viśvaṃbharakulāya evam evaiṣa prajñātmedaṃ śarīram ātmānam anupraviṣṭa ā lomabhya ā nakhebhyaḥ //
ŚāṅkhĀ, 6, 20, 8.0 tad yathā kṣuraḥ kṣuradhāne vopahito viśvaṃbharo vā viśvaṃbharakulāya evam evaiṣa prajñātmedaṃ śarīram ātmānam anupraviṣṭa ā lomabhya ā nakhebhyaḥ //
ŚāṅkhĀ, 7, 14, 4.0 ā devānām ohate vi vrayo hṛdi bṛhaspate na paraḥ sāmno viduḥ //
Ṛgveda
ṚV, 1, 1, 2.2 sa devāṁ eha vakṣati //
ṚV, 1, 1, 5.2 devo devebhir ā gamat //
ṚV, 1, 1, 7.2 namo bharanta emasi //
ṚV, 1, 2, 1.1 vāyav ā yāhi darśateme somā araṃkṛtāḥ /
ṚV, 1, 2, 4.1 indravāyū ime sutā upa prayobhir ā gatam /
ṚV, 1, 2, 5.2 tāv ā yātam upa dravat //
ṚV, 1, 2, 6.1 vāyav indraś ca sunvata ā yātam upa niṣkṛtam /
ṚV, 1, 3, 3.2 ā yātaṃ rudravartanī //
ṚV, 1, 3, 4.1 indrā yāhi citrabhāno sutā ime tvāyavaḥ /
ṚV, 1, 3, 5.1 indrā yāhi dhiyeṣito viprajūtaḥ sutāvataḥ /
ṚV, 1, 3, 6.1 indrā yāhi tūtujāna upa brahmāṇi harivaḥ /
ṚV, 1, 3, 7.1 omāsaś carṣaṇīdhṛto viśve devāsa ā gata /
ṚV, 1, 3, 8.1 viśve devāso apturaḥ sutam ā ganta tūrṇayaḥ /
ṚV, 1, 4, 3.2 mā no ati khya ā gahi //
ṚV, 1, 4, 4.2 yas te sakhibhya ā varam //
ṚV, 1, 4, 7.1 em āśum āśave bhara yajñaśriyaṃ nṛmādanam /
ṚV, 1, 5, 1.1 ā tv etā ni ṣīdatendram abhi pra gāyata /
ṚV, 1, 5, 3.1 sa ghā no yoga ā bhuvat sa rāye sa purandhyām /
ṚV, 1, 5, 3.2 gamad vājebhir ā sa naḥ //
ṚV, 1, 5, 7.1 ā tvā viśantv āśavaḥ somāsa indra girvaṇaḥ /
ṚV, 1, 6, 9.1 ataḥ parijmann ā gahi divo vā rocanād adhi /
ṚV, 1, 7, 2.1 indra iddharyoḥ sacā sammiśla ā vacoyujā /
ṚV, 1, 7, 3.1 indro dīrghāya cakṣasa ā sūryaṃ rohayad divi /
ṚV, 1, 8, 1.1 endra sānasiṃ rayiṃ sajitvānaṃ sadāsaham /
ṚV, 1, 8, 3.1 indra tvotāsa ā vayaṃ vajraṃ ghanā dadīmahi /
ṚV, 1, 9, 2.1 em enaṃ sṛjatā sute mandim indrāya mandine /
ṚV, 1, 9, 3.2 sacaiṣu savaneṣv ā //
ṚV, 1, 9, 10.1 sute sute nyokase bṛhad bṛhata ed ariḥ /
ṚV, 1, 10, 4.1 ehi stomāṁ abhi svarābhi gṛṇīhy ā ruva /
ṚV, 1, 10, 11.1 ā tū na indra kauśika mandasānaḥ sutam piba /
ṚV, 1, 12, 3.1 agne devāṁ ihā vaha jajñāno vṛktabarhiṣe /
ṚV, 1, 12, 4.2 devair ā satsi barhiṣi //
ṚV, 1, 12, 10.1 sa naḥ pāvaka dīdivo 'gne devāṁ ihā vaha /
ṚV, 1, 12, 11.1 sa na stavāna ā bhara gāyatreṇa navīyasā /
ṚV, 1, 13, 1.1 susamiddho na ā vaha devāṁ agne haviṣmate /
ṚV, 1, 13, 4.1 agne sukhatame rathe devāṁ īḍita ā vaha /
ṚV, 1, 14, 1.1 aibhir agne duvo giro viśvebhiḥ somapītaye /
ṚV, 1, 14, 2.1 ā tvā kaṇvā ahūṣata gṛṇanti vipra te dhiyaḥ /
ṚV, 1, 14, 2.2 devebhir agna ā gahi //
ṚV, 1, 14, 6.2 ā devān somapītaye //
ṚV, 1, 14, 12.2 tābhir devāṁ ihā vaha //
ṚV, 1, 15, 4.1 agne devāṁ ihā vaha sādayā yoniṣu triṣu /
ṚV, 1, 16, 1.1 ā tvā vahantu harayo vṛṣaṇaṃ somapītaye /
ṚV, 1, 16, 4.1 upa naḥ sutam ā gahi haribhir indra keśibhiḥ /
ṚV, 1, 16, 5.1 semaṃ na stomam ā gahy upedaṃ savanaṃ sutam /
ṚV, 1, 16, 9.1 semaṃ naḥ kāmam ā pṛṇa gobhir aśvaiḥ śatakrato /
ṚV, 1, 17, 1.1 indrāvaruṇayor ahaṃ samrājor ava ā vṛṇe /
ṚV, 1, 17, 3.1 anukāmaṃ tarpayethām indrāvaruṇa rāya ā /
ṚV, 1, 17, 8.1 indrāvaruṇa nū nu vāṃ siṣāsantīṣu dhīṣv ā /
ṚV, 1, 19, 1.2 marudbhir agna ā gahi //
ṚV, 1, 19, 2.2 marudbhir agna ā gahi //
ṚV, 1, 19, 3.2 marudbhir agna ā gahi //
ṚV, 1, 19, 4.2 marudbhir agna ā gahi //
ṚV, 1, 19, 5.2 marudbhir agna ā gahi //
ṚV, 1, 19, 6.2 marudbhir agna ā gahi //
ṚV, 1, 19, 7.2 marudbhir agna ā gahi //
ṚV, 1, 19, 8.1 ā ye tanvanti raśmibhis tiraḥ samudram ojasā /
ṚV, 1, 19, 8.2 marudbhir agna ā gahi //
ṚV, 1, 19, 9.2 marudbhir agna ā gahi //
ṚV, 1, 20, 7.1 te no ratnāni dhattana trir ā sāptāni sunvate /
ṚV, 1, 21, 4.2 indrāgnī eha gacchatām //
ṚV, 1, 22, 1.1 prātaryujā vi bodhayāśvināv eha gacchatām /
ṚV, 1, 22, 8.1 sakhāya ā ni ṣīdata savitā stomyo nu naḥ /
ṚV, 1, 22, 9.1 agne patnīr ihā vaha devānām uśatīr upa /
ṚV, 1, 22, 10.1 ā gnā agna ihāvase hotrāṃ yaviṣṭha bhāratīm /
ṚV, 1, 23, 1.1 tīvrāḥ somāsa ā gahy āśīrvantaḥ sutā ime /
ṚV, 1, 23, 7.1 marutvantaṃ havāmaha indram ā somapītaye /
ṚV, 1, 23, 13.1 ā pūṣañcitrabarhiṣam āghṛṇe dharuṇaṃ divaḥ /
ṚV, 1, 23, 23.2 payasvān agna ā gahi tam mā saṃ sṛja varcasā //
ṚV, 1, 24, 11.1 tat tvā yāmi brahmaṇā vandamānas tad ā śāste yajamāno havirbhiḥ /
ṚV, 1, 24, 12.1 tad in naktaṃ tad divā mahyam āhus tad ayaṃ keto hṛda ā vi caṣṭe /
ṚV, 1, 25, 5.1 kadā kṣatraśriyaṃ naram ā varuṇaṃ karāmahe /
ṚV, 1, 25, 10.1 ni ṣasāda dhṛtavrato varuṇaḥ pastyāsv ā /
ṚV, 1, 25, 15.1 uta yo mānuṣeṣv ā yaśaś cakre asāmy ā /
ṚV, 1, 25, 15.1 uta yo mānuṣeṣv ā yaśaś cakre asāmy ā /
ṚV, 1, 25, 15.2 asmākam udareṣv ā //
ṚV, 1, 25, 19.2 tvām avasyur ā cake //
ṚV, 1, 26, 3.1 ā hi ṣmā sūnave pitāpir yajaty āpaye /
ṚV, 1, 26, 4.1 ā no barhī riśādaso varuṇo mitro aryamā /
ṚV, 1, 27, 5.1 ā no bhaja parameṣv ā vājeṣu madhyameṣu /
ṚV, 1, 27, 5.1 ā no bhaja parameṣv ā vājeṣu madhyameṣu /
ṚV, 1, 27, 6.1 vibhaktāsi citrabhāno sindhor ūrmā upāka ā /
ṚV, 1, 27, 13.2 yajāma devān yadi śaknavāma mā jyāyasaḥ śaṃsam ā vṛkṣi devāḥ //
ṚV, 1, 28, 9.1 ucchiṣṭaṃ camvor bhara somam pavitra ā sṛja /
ṚV, 1, 29, 1.2 ā tū na indra śaṃsaya goṣv aśveṣu śubhriṣu sahasreṣu tuvīmagha //
ṚV, 1, 29, 2.2 ā tū na indra śaṃsaya goṣv aśveṣu śubhriṣu sahasreṣu tuvīmagha //
ṚV, 1, 29, 3.2 ā tū na indra śaṃsaya goṣv aśveṣu śubhriṣu sahasreṣu tuvīmagha //
ṚV, 1, 29, 4.2 ā tū na indra śaṃsaya goṣv aśveṣu śubhriṣu sahasreṣu tuvīmagha //
ṚV, 1, 29, 5.2 ā tū na indra śaṃsaya goṣv aśveṣu śubhriṣu sahasreṣu tuvīmagha //
ṚV, 1, 29, 6.2 ā tū na indra śaṃsaya goṣv aśveṣu śubhriṣu sahasreṣu tuvīmagha //
ṚV, 1, 29, 7.2 ā tū na indra śaṃsaya goṣv aśveṣu śubhriṣu sahasreṣu tuvīmagha //
ṚV, 1, 30, 1.1 ā va indraṃ kriviṃ yathā vājayantaḥ śatakratum /
ṚV, 1, 30, 2.2 ed u nimnaṃ na rīyate //
ṚV, 1, 30, 8.1 ā ghā gamad yadi śravat sahasriṇībhir ūtibhiḥ /
ṚV, 1, 30, 14.1 ā gha tvāvān tmanāpta stotṛbhyo dhṛṣṇav iyānaḥ /
ṚV, 1, 30, 15.1 ā yad duvaḥ śatakratav ā kāmaṃ jaritṝṇām /
ṚV, 1, 30, 15.1 ā yad duvaḥ śatakratav ā kāmaṃ jaritṝṇām /
ṚV, 1, 30, 21.1 vayaṃ hi te amanmahy āntād ā parākāt /
ṚV, 1, 30, 21.1 vayaṃ hi te amanmahy āntād ā parākāt /
ṚV, 1, 30, 22.1 tvaṃ tyebhir ā gahi vājebhir duhitar divaḥ /
ṚV, 1, 31, 4.2 śvātreṇa yat pitror mucyase pary ā tvā pūrvam anayann āparam punaḥ //
ṚV, 1, 31, 4.2 śvātreṇa yat pitror mucyase pary ā tvā pūrvam anayann āparam punaḥ //
ṚV, 1, 31, 7.2 yas tātṛṣāṇa ubhayāya janmane mayaḥ kṛṇoṣi praya ā ca sūraye //
ṚV, 1, 31, 9.1 tvaṃ no agne pitror upastha ā devo deveṣv anavadya jāgṛviḥ /
ṚV, 1, 31, 17.2 accha yāhy ā vahā daivyaṃ janam ā sādaya barhiṣi yakṣi ca priyam //
ṚV, 1, 31, 17.2 accha yāhy ā vahā daivyaṃ janam ā sādaya barhiṣi yakṣi ca priyam //
ṚV, 1, 32, 3.2 ā sāyakam maghavādatta vajram ahann enam prathamajām ahīnām //
ṚV, 1, 32, 6.1 ayoddheva durmada ā hi juhve mahāvīraṃ tuvibādham ṛjīṣam /
ṚV, 1, 32, 7.1 apād ahasto apṛtanyad indram āsya vajram adhi sānau jaghāna /
ṚV, 1, 33, 7.2 avādaho diva ā dasyum uccā pra sunvata stuvataḥ śaṃsam āvaḥ //
ṚV, 1, 33, 11.1 anu svadhām akṣarann āpo asyāvardhata madhya ā nāvyānām /
ṚV, 1, 34, 10.1 ā nāsatyā gacchataṃ hūyate havir madhvaḥ pibatam madhupebhir āsabhiḥ /
ṚV, 1, 34, 11.1 ā nāsatyā tribhir ekādaśair iha devebhir yātam madhupeyam aśvinā /
ṚV, 1, 34, 12.1 ā no aśvinā trivṛtā rathenārvāñcaṃ rayiṃ vahataṃ suvīram /
ṚV, 1, 35, 2.1 ā kṛṣṇena rajasā vartamāno niveśayann amṛtam martyaṃ ca /
ṚV, 1, 35, 2.2 hiraṇyayena savitā rathenā devo yāti bhuvanāni paśyan //
ṚV, 1, 35, 3.2 ā devo yāti savitā parāvato 'pa viśvā duritā bādhamānaḥ //
ṚV, 1, 36, 6.1 tve id agne subhage yaviṣṭhya viśvam ā hūyate haviḥ /
ṚV, 1, 37, 6.1 ko vo varṣiṣṭha ā naro divaś ca gmaś ca dhūtayaḥ /
ṚV, 1, 37, 13.1 yaddha yānti marutaḥ saṃ ha bruvate 'dhvann ā /
ṚV, 1, 38, 7.1 satyaṃ tveṣā amavanto dhanvañ cid ā rudriyāsaḥ /
ṚV, 1, 38, 10.1 adha svanān marutāṃ viśvam ā sadma pārthivam /
ṚV, 1, 39, 6.2 ā vo yāmāya pṛthivī cid aśrod abībhayanta mānuṣāḥ //
ṚV, 1, 39, 7.1 ā vo makṣū tanāya kaṃ rudrā avo vṛṇīmahe /
ṚV, 1, 39, 8.1 yuṣmeṣito maruto martyeṣita ā yo no abhva īṣate /
ṚV, 1, 39, 9.2 asāmibhir maruta ā na ūtibhir gantā vṛṣṭiṃ na vidyutaḥ //
ṚV, 1, 40, 2.2 suvīryam maruta ā svaśvyaṃ dadhīta yo va ācake //
ṚV, 1, 40, 4.2 tasmā iḍāṃ suvīrām ā yajāmahe supratūrtim anehasam //
ṚV, 1, 41, 8.2 sumnair id va ā vivāse //
ṚV, 1, 41, 9.1 caturaś cid dadamānād bibhīyād ā nidhātoḥ /
ṚV, 1, 42, 5.1 ā tat te dasra mantumaḥ pūṣann avo vṛṇīmahe /
ṚV, 1, 43, 8.2 ā na indo vāje bhaja //
ṚV, 1, 44, 1.2 ā dāśuṣe jātavedo vahā tvam adyā devāṁ uṣarbudhaḥ //
ṚV, 1, 44, 7.2 sa ā vaha puruhūta pracetaso 'gne devāṁ iha dravat //
ṚV, 1, 44, 9.2 uṣarbudha ā vaha somapītaye devāṁ adya svardṛśaḥ //
ṚV, 1, 44, 13.2 ā sīdantu barhiṣi mitro aryamā prātaryāvāṇo adhvaram //
ṚV, 1, 45, 2.2 tān rohidaśva girvaṇas trayastriṃśatam ā vaha //
ṚV, 1, 45, 8.1 ā tvā viprā acucyavuḥ sutasomā abhi prayaḥ /
ṚV, 1, 45, 9.2 ihādya daivyaṃ janam barhir ā sādayā vaso //
ṚV, 1, 46, 7.1 ā no nāvā matīnāṃ yātam pārāya gantave /
ṚV, 1, 46, 13.2 manuṣvacchambhū ā gatam //
ṚV, 1, 47, 2.1 trivandhureṇa trivṛtā supeśasā rathenā yātam aśvinā /
ṚV, 1, 47, 7.2 ato rathena suvṛtā na ā gataṃ sākaṃ sūryasya raśmibhiḥ //
ṚV, 1, 47, 8.2 iṣam pṛñcantā sukṛte sudānava ā barhiḥ sīdataṃ narā //
ṚV, 1, 48, 5.1 ā ghā yoṣeva sūnary uṣā yāti prabhuñjatī /
ṚV, 1, 48, 9.1 uṣa ā bhāhi bhānunā candreṇa duhitar divaḥ /
ṚV, 1, 48, 11.2 tenā vaha sukṛto adhvarāṁ upa ye tvā gṛṇanti vahnayaḥ //
ṚV, 1, 48, 12.1 viśvān devāṁ ā vaha somapītaye 'ntarikṣād uṣas tvam /
ṚV, 1, 48, 16.1 saṃ no rāyā bṛhatā viśvapeśasā mimikṣvā sam iḍābhir ā /
ṚV, 1, 49, 1.1 uṣo bhadrebhir ā gahi divaś cid rocanād adhi /
ṚV, 1, 50, 4.2 viśvam ā bhāsi rocanam //
ṚV, 1, 51, 10.2 ā tvā vātasya nṛmaṇo manoyuja ā pūryamāṇam avahann abhi śravaḥ //
ṚV, 1, 51, 10.2 ā tvā vātasya nṛmaṇo manoyuja ā pūryamāṇam avahann abhi śravaḥ //
ṚV, 1, 51, 12.1 ā smā rathaṃ vṛṣapāṇeṣu tiṣṭhasi śāryātasya prabhṛtā yeṣu mandase /
ṚV, 1, 51, 12.2 indra yathā sutasomeṣu cākano 'narvāṇaṃ ślokam ā rohase divi //
ṚV, 1, 52, 1.2 atyaṃ na vājaṃ havanasyadaṃ ratham endraṃ vavṛtyām avase suvṛktibhiḥ //
ṚV, 1, 52, 4.1 ā yam pṛṇanti divi sadmabarhiṣaḥ samudraṃ na subhvaḥ svā abhiṣṭayaḥ /
ṚV, 1, 52, 8.2 ayacchathā bāhvor vajram āyasam adhārayo divy ā sūryaṃ dṛśe //
ṚV, 1, 52, 12.2 cakṛṣe bhūmim pratimānam ojaso 'paḥ svaḥ paribhūr eṣy ā divam //
ṚV, 1, 53, 3.2 ataḥ saṃgṛbhyābhibhūta ā bhara mā tvāyato jarituḥ kāmam ūnayīḥ //
ṚV, 1, 55, 7.1 dānāya manaḥ somapāvann astu te 'rvāñcā harī vandanaśrud ā kṛdhi /
ṚV, 1, 55, 7.2 yamiṣṭhāsaḥ sārathayo ya indra te na tvā ketā ā dabhnuvanti bhūrṇayaḥ //
ṚV, 1, 57, 3.1 asmai bhīmāya namasā sam adhvara uṣo na śubhra ā bharā panīyase /
ṚV, 1, 57, 5.1 bhūri ta indra vīryaṃ tava smasy asya stotur maghavan kāmam ā pṛṇa /
ṚV, 1, 58, 1.2 vi sādhiṣṭhebhiḥ pathibhī rajo mama ā devatātā haviṣā vivāsati //
ṚV, 1, 58, 2.1 ā svam adma yuvamāno ajaras tṛṣv aviṣyann ataseṣu tiṣṭhati /
ṚV, 1, 58, 5.1 tapurjambho vana ā vātacodito yūthe na sāhvāṁ ava vāti vaṃsagaḥ /
ṚV, 1, 58, 6.1 dadhuṣ ṭvā bhṛgavo mānuṣeṣv ā rayiṃ na cāruṃ suhavaṃ janebhyaḥ /
ṚV, 1, 59, 3.1 ā sūrye na raśmayo dhruvāso vaiśvānare dadhire 'gnā vasūni /
ṚV, 1, 60, 3.1 taṃ navyasī hṛda ā jāyamānam asmat sukīrtir madhujihvam aśyāḥ /
ṚV, 1, 60, 4.2 damūnā gṛhapatir dama ā agnir bhuvad rayipatī rayīṇām //
ṚV, 1, 61, 9.2 svarāḍ indro dama ā viśvagūrtaḥ svarir amatro vavakṣe raṇāya //
ṚV, 1, 61, 16.2 aiṣu viśvapeśasaṃ dhiyaṃ dhāḥ prātar makṣū dhiyāvasur jagamyāt //
ṚV, 1, 62, 8.2 kṛṣṇebhir aktoṣā ruśadbhir vapurbhir ā carato anyānyā //
ṚV, 1, 63, 2.1 ā yaddharī indra vivratā ver ā te vajraṃ jaritā bāhvor dhāt /
ṚV, 1, 63, 2.1 ā yaddharī indra vivratā ver ā te vajraṃ jaritā bāhvor dhāt /
ṚV, 1, 63, 5.2 vy asmad ā kāṣṭhā arvate var ghaneva vajriñchnathihy amitrān //
ṚV, 1, 63, 6.2 tava svadhāva iyam ā samarya ūtir vājeṣv atasāyyā bhūt //
ṚV, 1, 63, 9.2 supeśasaṃ vājam ā bharā naḥ prātar makṣū dhiyāvasur jagamyāt //
ṚV, 1, 64, 9.1 rodasī ā vadatā gaṇaśriyo nṛṣācaḥ śūrāḥ śavasāhimanyavaḥ /
ṚV, 1, 64, 9.2 ā vandhureṣv amatir na darśatā vidyun na tasthau maruto ratheṣu vaḥ //
ṚV, 1, 64, 13.2 arvadbhir vājam bharate dhanā nṛbhir āpṛcchyaṃ kratum ā kṣeti puṣyati //
ṚV, 1, 67, 7.1 ya īṃ ciketa guhā bhavantam ā yaḥ sasāda dhārām ṛtasya //
ṚV, 1, 70, 2.1 ā daivyāni vratā cikitvān ā mānuṣasya janasya janma //
ṚV, 1, 70, 2.1 ā daivyāni vratā cikitvān ā mānuṣasya janasya janma //
ṚV, 1, 71, 4.2 ād īṃ rājñe na sahīyase sacā sann ā dūtyam bhṛgavāṇo vivāya //
ṚV, 1, 71, 6.1 sva ā yas tubhyaṃ dama ā vibhāti namo vā dāśād uśato anu dyūn /
ṚV, 1, 71, 6.1 sva ā yas tubhyaṃ dama ā vibhāti namo vā dāśād uśato anu dyūn /
ṚV, 1, 71, 8.1 ā yad iṣe nṛpatiṃ teja ānaṭ chuci reto niṣiktaṃ dyaur abhīke /
ṚV, 1, 72, 4.1 ā rodasī bṛhatī vevidānāḥ pra rudriyā jabhrire yajñiyāsaḥ /
ṚV, 1, 72, 8.1 svādhyo diva ā sapta yahvī rāyo duro vy ṛtajñā ajānan /
ṚV, 1, 72, 8.2 vidad gavyaṃ saramā dṛḍham ūrvaṃ yenā nu kam mānuṣī bhojate viṭ //
ṚV, 1, 72, 9.1 ā ye viśvā svapatyāni tasthuḥ kṛṇvānāso amṛtatvāya gātum /
ṚV, 1, 73, 4.1 taṃ tvā naro dama ā nityam iddham agne sacanta kṣitiṣu dhruvāsu /
ṚV, 1, 74, 6.1 ā ca vahāsi tāṁ iha devāṁ upa praśastaye /
ṚV, 1, 76, 3.2 athā vaha somapatiṃ haribhyām ātithyam asmai cakṛmā sudāvne //
ṚV, 1, 77, 2.1 yo adhvareṣu śantama ṛtāvā hotā tam ū namobhir ā kṛṇudhvam /
ṚV, 1, 77, 2.2 agnir yad ver martāya devān sa bodhāti manasā yajāti //
ṚV, 1, 77, 5.2 sa eṣu dyumnam pīpayat sa vājaṃ sa puṣṭiṃ yāti joṣam ā cikitvān //
ṚV, 1, 79, 2.1 ā te suparṇā aminantaṃ evaiḥ kṛṣṇo nonāva vṛṣabho yadīdam /
ṚV, 1, 79, 8.1 ā no agne rayim bhara satrāsāhaṃ vareṇyam /
ṚV, 1, 79, 9.1 ā no agne sucetunā rayiṃ viśvāyupoṣasam /
ṚV, 1, 81, 4.1 kratvā mahāṁ anuṣvadham bhīma ā vāvṛdhe śavaḥ /
ṚV, 1, 81, 5.1 ā paprau pārthivaṃ rajo badbadhe rocanā divi /
ṚV, 1, 81, 7.2 saṃ gṛbhāya purū śatobhayāhastyā vasu śiśīhi rāya ā bhara //
ṚV, 1, 81, 9.2 antar hi khyo janānām aryo vedo adāśuṣāṃ teṣāṃ no veda ā bhara //
ṚV, 1, 83, 4.2 sarvam paṇeḥ sam avindanta bhojanam aśvāvantaṃ gomantam ā paśuṃ naraḥ //
ṚV, 1, 83, 5.2 ā gā ājad uśanā kāvyaḥ sacā yamasya jātam amṛtaṃ yajāmahe //
ṚV, 1, 84, 1.1 asāvi soma indra te śaviṣṭha dhṛṣṇav ā gahi /
ṚV, 1, 84, 1.2 ā tvā pṛṇaktv indriyaṃ rajaḥ sūryo na raśmibhiḥ //
ṚV, 1, 84, 3.1 ā tiṣṭha vṛtrahan rathaṃ yuktā te brahmaṇā harī /
ṚV, 1, 84, 9.1 yaś ciddhi tvā bahubhya ā sutāvāṁ āvivāsati /
ṚV, 1, 84, 18.2 kasmai devā ā vahān āśu homa ko maṃsate vītihotraḥ sudevaḥ //
ṚV, 1, 84, 20.1 mā te rādhāṃsi mā ta ūtayo vaso 'smān kadācanā dabhan /
ṚV, 1, 84, 20.2 viśvā ca na upamimīhi mānuṣa vasūni carṣaṇibhya ā //
ṚV, 1, 85, 4.2 manojuvo yan maruto ratheṣv ā vṛṣavrātāsaḥ pṛṣatīr ayugdhvam //
ṚV, 1, 85, 6.1 ā vo vahantu saptayo raghuṣyado raghupatvānaḥ pra jigāta bāhubhiḥ /
ṚV, 1, 85, 6.2 sīdatā barhir uru vaḥ sadas kṛtam mādayadhvam maruto madhvo andhasaḥ //
ṚV, 1, 85, 11.2 ā gacchantīm avasā citrabhānavaḥ kāmaṃ viprasya tarpayanta dhāmabhiḥ //
ṚV, 1, 86, 5.1 asya śroṣantv ā bhuvo viśvā yaś carṣaṇīr abhi /
ṚV, 1, 87, 2.2 ścotanti kośā upa vo ratheṣv ā ghṛtam ukṣatā madhuvarṇam arcate //
ṚV, 1, 88, 1.1 ā vidyunmadbhir marutaḥ svarkai rathebhir yāta ṛṣṭimadbhir aśvaparṇaiḥ /
ṚV, 1, 88, 1.2 ā varṣiṣṭhayā na iṣā vayo na paptatā sumāyāḥ //
ṚV, 1, 88, 2.1 te 'ruṇebhir varam ā piśaṅgaiḥ śubhe kaṃ yānti rathatūrbhir aśvaiḥ /
ṚV, 1, 88, 4.1 ahāni gṛdhrāḥ pary ā va āgur imāṃ dhiyaṃ vārkāryāṃ ca devīm /
ṚV, 1, 89, 1.1 ā no bhadrāḥ kratavo yantu viśvato 'dabdhāso aparītāsa udbhidaḥ /
ṚV, 1, 91, 11.2 sumṛḍīko na ā viśa //
ṚV, 1, 91, 13.1 soma rārandhi no hṛdi gāvo na yavaseṣv ā /
ṚV, 1, 91, 16.1 ā pyāyasva sam etu te viśvataḥ soma vṛṣṇyam /
ṚV, 1, 91, 17.1 ā pyāyasva madintama soma viśvebhir aṃśubhiḥ /
ṚV, 1, 91, 22.2 tvam ā tatanthorv antarikṣaṃ tvaṃ jyotiṣā vi tamo vavartha //
ṚV, 1, 92, 3.1 arcanti nārīr apaso na viṣṭibhiḥ samānena yojanenā parāvataḥ /
ṚV, 1, 92, 13.1 uṣas tac citram ā bharāsmabhyaṃ vājinīvati /
ṚV, 1, 92, 15.2 athā no viśvā saubhagāny ā vaha //
ṚV, 1, 92, 16.1 aśvinā vartir asmad ā gomad dasrā hiraṇyavat /
ṚV, 1, 92, 17.1 yāv itthā ślokam ā divo jyotir janāya cakrathuḥ /
ṚV, 1, 92, 17.2 ā na ūrjaṃ vahatam aśvinā yuvam //
ṚV, 1, 92, 18.1 eha devā mayobhuvā dasrā hiraṇyavartanī /
ṚV, 1, 93, 6.1 ānyaṃ divo mātariśvā jabhārāmathnād anyam pari śyeno adreḥ /
ṚV, 1, 93, 7.2 suśarmāṇā svavasā hi bhūtam athā dhattaṃ yajamānāya śaṃ yoḥ //
ṚV, 1, 93, 11.2 ā yātam upa naḥ sacā //
ṚV, 1, 93, 12.1 agnīṣomā pipṛtam arvato na ā pyāyantām usriyā havyasūdaḥ /
ṚV, 1, 94, 3.2 tvam ādityāṁ ā vaha tān hy uśmasy agne sakhye mā riṣāmā vayaṃ tava //
ṚV, 1, 94, 8.2 tad ā jānītota puṣyatā vaco 'gne sakhye mā riṣāmā vayaṃ tava //
ṚV, 1, 95, 4.1 ka imaṃ vo niṇyam ā ciketa vatso mātṝr janayata svadhābhiḥ /
ṚV, 1, 97, 1.1 apa naḥ śośucad agham agne śuśugdhy ā rayim /
ṚV, 1, 98, 2.1 pṛṣṭo divi pṛṣṭo agniḥ pṛthivyām pṛṣṭo viśvā oṣadhīr ā viveśa /
ṚV, 1, 101, 8.2 ata ā yāhy adhvaraṃ no acchā tvāyā haviś cakṛmā satyarādhaḥ //
ṚV, 1, 101, 10.2 ā tvā suśipra harayo vahantūśan havyāni prati no juṣasva //
ṚV, 1, 102, 5.2 asmākaṃ smā ratham ā tiṣṭha sātaye jaitraṃ hīndra nibhṛtam manas tava //
ṚV, 1, 104, 1.1 yoniṣ ṭa indra niṣade akāri tam ā ni ṣīda svāno nārvā /
ṚV, 1, 104, 2.1 o tye nara indram ūtaye gur nū cit tān sadyo adhvano jagamyāt /
ṚV, 1, 104, 2.2 devāso manyuṃ dāsasya ścamnan te na ā vakṣan suvitāya varṇam //
ṚV, 1, 104, 6.1 sa tvaṃ na indra sūrye so apsv anāgāstva ā bhaja jīvaśaṃse /
ṚV, 1, 104, 6.2 māntarām bhujam ā rīriṣo naḥ śraddhitaṃ te mahata indriyāya //
ṚV, 1, 104, 9.2 uruvyacā jaṭhara ā vṛṣasva piteva naḥ śṛṇuhi hūyamānaḥ //
ṚV, 1, 105, 1.1 candramā apsv antar ā suparṇo dhāvate divi /
ṚV, 1, 105, 2.1 artham id vā u arthina ā jāyā yuvate patim /
ṚV, 1, 105, 5.1 amī ye devā sthana triṣv ā rocane divaḥ /
ṚV, 1, 105, 13.2 sa naḥ satto manuṣvad ā devān yakṣi viduṣṭaro vittam me asya rodasī //
ṚV, 1, 105, 14.1 satto hotā manuṣvad ā devāṁ acchā viduṣṭaraḥ /
ṚV, 1, 106, 2.1 ta ādityā ā gatā sarvatātaye bhūta devā vṛtratūryeṣu śambhuvaḥ /
ṚV, 1, 107, 1.2 ā vo 'rvācī sumatir vavṛtyād aṃhoś cid yā varivovittarāsat //
ṚV, 1, 108, 1.2 tenā yātaṃ sarathaṃ tasthivāṃsāthā somasya pibataṃ sutasya //
ṚV, 1, 108, 4.2 tīvraiḥ somaiḥ pariṣiktebhir arvāg endrāgnī saumanasāya yātam //
ṚV, 1, 108, 6.2 tāṃ satyāṃ śraddhām abhy ā hi yātam athā somasya pibataṃ sutasya //
ṚV, 1, 108, 7.2 ataḥ pari vṛṣaṇāv ā hi yātam athā somasya pibataṃ sutasya //
ṚV, 1, 108, 8.2 ataḥ pari vṛṣaṇāv ā hi yātam athā somasya pibataṃ sutasya //
ṚV, 1, 108, 9.2 ataḥ pari vṛṣaṇāv ā hi yātam athā somasya pibataṃ sutasya //
ṚV, 1, 108, 10.2 ataḥ pari vṛṣaṇāv ā hi yātam athā somasya pibataṃ sutasya //
ṚV, 1, 108, 11.2 ataḥ pari vṛṣaṇāv ā hi yātam athā somasya pibataṃ sutasya //
ṚV, 1, 108, 12.2 ataḥ pari vṛṣaṇāv ā hi yātam athā somasya pibataṃ sutasya //
ṚV, 1, 109, 4.2 tāv aśvinā bhadrahastā supāṇī ā dhāvatam madhunā pṛṅktam apsu //
ṚV, 1, 109, 7.1 ā bharataṃ śikṣataṃ vajrabāhū asmāṁ indrāgnī avataṃ śacībhiḥ /
ṚV, 1, 110, 6.1 ā manīṣām antarikṣasya nṛbhyaḥ sruceva ghṛtaṃ juhavāma vidmanā /
ṚV, 1, 110, 9.1 vājebhir no vājasātāv aviḍḍhy ṛbhumāṁ indra citram ā darṣi rādhaḥ /
ṚV, 1, 111, 2.1 ā no yajñāya takṣata ṛbhumad vayaḥ kratve dakṣāya suprajāvatīm iṣam /
ṚV, 1, 111, 3.1 ā takṣata sātim asmabhyam ṛbhavaḥ sātiṃ rathāya sātim arvate naraḥ /
ṚV, 1, 111, 4.1 ṛbhukṣaṇam indram ā huva ūtaya ṛbhūn vājān marutaḥ somapītaye /
ṚV, 1, 112, 2.1 yuvor dānāya subharā asaścato ratham ā tasthur vacasaṃ na mantave /
ṚV, 1, 112, 17.1 yābhiḥ paṭharvā jaṭharasya majmanāgnir nādīdec cita iddho ajmann ā /
ṚV, 1, 112, 19.1 yābhiḥ patnīr vimadāya nyūhathur ā gha vā yābhir aruṇīr aśikṣatam /
ṚV, 1, 113, 10.1 kiyāty ā yat samayā bhavāti yā vyūṣur yāś ca nūnaṃ vyucchān /
ṚV, 1, 113, 11.2 asmābhir ū nu praticakṣyābhūd o te yanti ye aparīṣu paśyān //
ṚV, 1, 113, 14.2 prabodhayanty aruṇebhir aśvair oṣā yāti suyujā rathena //
ṚV, 1, 113, 16.1 ud īrdhvaṃ jīvo asur na āgād apa prāgāt tama ā jyotir eti /
ṚV, 1, 113, 17.2 adyā tad uccha gṛṇate maghony asme āyur ni didīhi prajāvat //
ṚV, 1, 113, 19.2 praśastikṛd brahmaṇe no vy ucchā no jane janaya viśvavāre //
ṚV, 1, 114, 3.2 sumnāyann id viśo asmākam ā carāriṣṭavīrā juhavāma te haviḥ //
ṚV, 1, 114, 4.2 āre asmad daivyaṃ heᄆo asyatu sumatim id vayam asyā vṛṇīmahe //
ṚV, 1, 115, 3.2 namasyanto diva ā pṛṣṭham asthuḥ pari dyāvāpṛthivī yanti sadyaḥ //
ṚV, 1, 116, 17.1 ā vāṃ rathaṃ duhitā sūryasya kārṣmevātiṣṭhad arvatā jayantī /
ṚV, 1, 116, 19.2 ā jahnāvīṃ samanasopa vājais trir ahno bhāgaṃ dadhatīm ayātam //
ṚV, 1, 116, 22.1 śarasya cid ārcatkasyāvatād ā nīcād uccā cakrathuḥ pātave vāḥ /
ṚV, 1, 117, 17.2 ākṣī ṛjrāśve aśvināv adhattaṃ jyotir andhāya cakrathur vicakṣe //
ṚV, 1, 117, 23.1 sadā kavī sumatim ā cake vāṃ viśvā dhiyo aśvinā prāvatam me /
ṚV, 1, 117, 25.2 brahma kṛṇvanto vṛṣaṇā yuvabhyāṃ suvīrāso vidatham ā vadema //
ṚV, 1, 118, 1.1 ā vāṃ ratho aśvinā śyenapatvā sumṛᄆīkaḥ svavāṁ yātv arvāṅ /
ṚV, 1, 118, 4.1 ā vāṃ śyenāso aśvinā vahantu rathe yuktāsa āśavaḥ pataṅgāḥ /
ṚV, 1, 118, 5.1 ā vāṃ rathaṃ yuvatis tiṣṭhad atra juṣṭvī narā duhitā sūryasya /
ṚV, 1, 118, 10.2 ā na upa vasumatā rathena giro juṣāṇā suvitāya yātam //
ṚV, 1, 118, 11.1 ā śyenasya javasā nūtanenāsme yātaṃ nāsatyā sajoṣāḥ /
ṚV, 1, 119, 1.1 ā vāṃ ratham purumāyam manojuvaṃ jīrāśvaṃ yajñiyaṃ jīvase huve /
ṚV, 1, 119, 2.1 ūrdhvā dhītiḥ praty asya prayāmany adhāyi śasman sam ayanta ā diśaḥ /
ṚV, 1, 119, 2.2 svadāmi gharmam prati yanty ūtaya ā vām ūrjānī ratham aśvināruhat //
ṚV, 1, 119, 3.2 yuvor aha pravaṇe cekite ratho yad aśvinā vahathaḥ sūrim ā varam //
ṚV, 1, 119, 4.1 yuvam bhujyum bhuramāṇaṃ vibhir gataṃ svayuktibhir nivahantā pitṛbhya ā /
ṚV, 1, 119, 5.2 ā vām patitvaṃ sakhyāya jagmuṣī yoṣāvṛṇīta jenyā yuvām patī //
ṚV, 1, 119, 7.2 kṣetrād ā vipraṃ janatho vipanyayā pra vām atra vidhate daṃsanā bhuvat //
ṚV, 1, 119, 9.2 yuvaṃ dadhīco mana ā vivāsatho 'thā śiraḥ prati vām aśvyaṃ vadat //
ṚV, 1, 120, 6.2 ākṣī śubhas patī dan //
ṚV, 1, 121, 1.2 pra yad ānaḍ viśa ā harmyasyoru kraṃsate adhvare yajatraḥ //
ṚV, 1, 121, 15.2 ā no bhaja maghavan goṣv aryo maṃhiṣṭhās te sadhamādaḥ syāma //
ṚV, 1, 122, 5.1 ā vo ruvaṇyum auśijo huvadhyai ghoṣeva śaṃsam arjunasya naṃśe /
ṚV, 1, 122, 14.2 aryo giraḥ sadya ā jagmuṣīr osrāś cākantūbhayeṣv asme //
ṚV, 1, 122, 14.2 aryo giraḥ sadya ā jagmuṣīr osrāś cākantūbhayeṣv asme //
ṚV, 1, 123, 1.1 pṛthū ratho dakṣiṇāyā ayojy ainaṃ devāso amṛtāso asthuḥ /
ṚV, 1, 123, 2.2 uccā vy akhyad yuvatiḥ punarbhūr oṣā agan prathamā pūrvahūtau //
ṚV, 1, 123, 12.2 parā ca yanti punar ā ca yanti bhadrā nāma vahamānā uṣāsaḥ //
ṚV, 1, 124, 5.2 vy u prathate vitaraṃ varīya obhā pṛṇantī pitror upasthā //
ṚV, 1, 126, 2.2 śataṃ kakṣīvāṁ asurasya gonāṃ divi śravo 'jaram ā tatāna //
ṚV, 1, 126, 5.1 pūrvām anu prayatim ā dade vas trīn yuktāṁ aṣṭāv aridhāyaso gāḥ /
ṚV, 1, 127, 7.3 priyāṁ apidhīṃr vaniṣīṣṭa medhira ā vaniṣīṣṭa medhiraḥ //
ṚV, 1, 127, 8.3 amī ca viśve amṛtāsa ā vayo havyā deveṣv ā vayaḥ //
ṚV, 1, 127, 8.3 amī ca viśve amṛtāsa ā vayo havyā deveṣv ā vayaḥ //
ṚV, 1, 127, 11.1 sa no nediṣṭhaṃ dadṛśāna ā bharāgne devebhiḥ sacanāḥ sucetunā maho rāyaḥ sucetunā /
ṚV, 1, 129, 6.2 svayaṃ so asmad ā nido vadhair ajeta durmatim /
ṚV, 1, 129, 7.2 durmanmānaṃ sumantubhir em iṣā pṛcīmahi /
ṚV, 1, 129, 7.3 ā satyābhir indraṃ dyumnahūtibhir yajatraṃ dyumnahūtibhiḥ //
ṚV, 1, 129, 9.2 sacasva naḥ parāka ā sacasvāstamīka ā /
ṚV, 1, 129, 9.2 sacasva naḥ parāka ā sacasvāstamīka ā /
ṚV, 1, 130, 1.1 endra yāhy upa naḥ parāvato nāyam acchā vidathānīva satpatir astaṃ rājeva satpatiḥ /
ṚV, 1, 130, 2.3 ā tvā yacchantu harito na sūryam ahā viśveva sūryam //
ṚV, 1, 130, 9.1 sūraś cakram pra vṛhaj jāta ojasā prapitve vācam aruṇo muṣāyatīśāna ā muṣāyati /
ṚV, 1, 131, 6.3 ā me asya vedhaso navīyaso manma śrudhi navīyasaḥ //
ṚV, 1, 132, 4.2 aibhyaḥ samānyā diśāsmabhyaṃ jeṣi yotsi ca /
ṚV, 1, 134, 1.1 ā tvā juvo rārahāṇā abhi prayo vāyo vahantv iha pūrvapītaye somasya pūrvapītaye /
ṚV, 1, 134, 1.3 niyutvatā rathenā yāhi dāvane vāyo makhasya dāvane //
ṚV, 1, 134, 3.2 pra bodhayā purandhiṃ jāra ā sasatīm iva /
ṚV, 1, 134, 4.3 ajanayo maruto vakṣaṇābhyo diva ā vakṣaṇābhyaḥ //
ṚV, 1, 135, 3.1 ā no niyudbhiḥ śatinībhir adhvaraṃ sahasriṇībhir upa yāhi vītaye vāyo havyāni vītaye /
ṚV, 1, 135, 4.1 ā vāṃ ratho niyutvān vakṣad avase 'bhi prayāṃsi sudhitāni vītaye vāyo havyāni vītaye /
ṚV, 1, 135, 4.3 vāyav ā candreṇa rādhasā gatam indraś ca rādhasā gatam //
ṚV, 1, 135, 5.1 ā vāṃ dhiyo vavṛtyur adhvarāṁ upemam indum marmṛjanta vājinam āśum atyaṃ na vājinam /
ṚV, 1, 135, 5.2 teṣām pibatam asmayū ā no gantam ihotyā /
ṚV, 1, 135, 6.1 ime vāṃ somā apsv ā sutā ihādhvaryubhir bharamāṇā ayaṃsata vāyo śukrā ayaṃsata /
ṚV, 1, 135, 7.2 vi sūnṛtā dadṛśe rīyate ghṛtam ā pūrṇayā niyutā yātho adhvaram indraś ca yātho adhvaram //
ṚV, 1, 136, 3.1 jyotiṣmatīm aditiṃ dhārayatkṣitiṃ svarvatīm ā sacete dive dive jāgṛvāṃsā dive dive /
ṚV, 1, 137, 1.2 ā rājānā divispṛśāsmatrā gantam upa naḥ /
ṚV, 1, 137, 2.1 ima ā yātam indavaḥ somāso dadhyāśiraḥ sutāso dadhyāśiraḥ /
ṚV, 1, 137, 3.3 ayaṃ vām mitrāvaruṇā nṛbhiḥ sutaḥ soma ā pītaye sutaḥ //
ṚV, 1, 138, 4.2 o ṣu tvā vavṛtīmahi stomebhir dasma sādhubhiḥ /
ṚV, 1, 139, 1.1 astu śrauṣaṭ puro agnīṃ dhiyā dadha ā nu tacchardho divyaṃ vṛṇīmaha indravāyū vṛṇīmahe /
ṚV, 1, 139, 6.3 gīrbhir girvāha stavamāna ā gahi sumṛᄆīko na ā gahi //
ṚV, 1, 139, 6.3 gīrbhir girvāha stavamāna ā gahi sumṛᄆīko na ā gahi //
ṚV, 1, 139, 7.1 o ṣū ṇo agne śṛṇuhi tvam īᄆito devebhyo bravasi yajñiyebhyo rājabhyo yajñiyebhyaḥ /
ṚV, 1, 139, 9.3 teṣām padena mahy ā name girendrāgnī ā name girā //
ṚV, 1, 139, 9.3 teṣām padena mahy ā name girendrāgnī ā name girā //
ṚV, 1, 140, 3.2 prācājihvaṃ dhvasayantaṃ tṛṣucyutam ā sācyaṃ kupayaṃ vardhanam pituḥ //
ṚV, 1, 140, 7.1 sa saṃstiro viṣṭiraḥ saṃ gṛbhāyati jānann eva jānatīr nitya ā śaye /
ṚV, 1, 140, 11.2 yat te śukraṃ tanvo rocate śuci tenāsmabhyaṃ vanase ratnam ā tvam //
ṚV, 1, 141, 2.1 pṛkṣo vapuḥ pitumān nitya ā śaye dvitīyam ā saptaśivāsu mātṛṣu /
ṚV, 1, 141, 2.1 pṛkṣo vapuḥ pitumān nitya ā śaye dvitīyam ā saptaśivāsu mātṛṣu /
ṚV, 1, 141, 4.1 pra yat pituḥ paramān nīyate pary ā pṛkṣudho vīrudho daṃsu rohati /
ṚV, 1, 141, 5.1 ād in mātṝr āviśad yāsv ā śucir ahiṃsyamāna urviyā vi vāvṛdhe /
ṚV, 1, 141, 7.2 tasya patman dakṣuṣaḥ kṛṣṇajaṃhasaḥ śucijanmano raja ā vyadhvanaḥ //
ṚV, 1, 141, 11.2 raśmīṃr iva yo yamati janmanī ubhe devānāṃ śaṃsam ṛta ā ca sukratuḥ //
ṚV, 1, 142, 1.1 samiddho agna ā vaha devāṁ adya yatasruce /
ṚV, 1, 142, 3.2 narāśaṃsas trir ā divo devo deveṣu yajñiyaḥ //
ṚV, 1, 142, 4.1 īᄆito agna ā vahendraṃ citram iha priyam /
ṚV, 1, 142, 7.1 ā bhandamāne upāke naktoṣāsā supeśasā /
ṚV, 1, 142, 7.2 yahvī ṛtasya mātarā sīdatām barhir ā sumat //
ṚV, 1, 142, 13.1 svāhākṛtāny ā gahy upa havyāni vītaye /
ṚV, 1, 142, 13.2 indrā gahi śrudhī havaṃ tvāṃ havante adhvare //
ṚV, 1, 143, 4.2 agniṃ taṃ gīrbhir hinuhi sva ā dame ya eko vasvo varuṇo na rājati //
ṚV, 1, 144, 3.2 ād īm bhago na havyaḥ sam asmad ā voᄆhur na raśmīn sam ayaṃsta sārathiḥ //
ṚV, 1, 144, 5.2 dhanor adhi pravata ā sa ṛṇvaty abhivrajadbhir vayunā navādhita //
ṚV, 1, 148, 4.1 purūṇi dasmo ni riṇāti jambhair ād rocate vana ā vibhāvā /
ṚV, 1, 149, 1.1 mahaḥ sa rāya eṣate patir dann ina inasya vasunaḥ pada ā /
ṚV, 1, 149, 3.1 ā yaḥ puraṃ nārmiṇīm adīded atyaḥ kavir nabhanyo nārvā /
ṚV, 1, 150, 1.1 puru tvā dāśvān voce 'rir agne tava svid ā /
ṚV, 1, 150, 1.2 todasyeva śaraṇa ā mahasya //
ṚV, 1, 151, 3.1 ā vām bhūṣan kṣitayo janma rodasyoḥ pravācyaṃ vṛṣaṇā dakṣase mahe /
ṚV, 1, 151, 4.1 pra sā kṣitir asura yā mahi priya ṛtāvānāv ṛtam ā ghoṣatho bṛhat /
ṚV, 1, 151, 5.1 mahī atra mahinā vāram ṛṇvatho 'reṇavas tuja ā sadman dhenavaḥ /
ṚV, 1, 151, 5.2 svaranti tā uparatāti sūryam ā nimruca uṣasas takvavīr iva //
ṚV, 1, 151, 6.1 ā vām ṛtāya keśinīr anūṣata mitra yatra varuṇa gātum arcathaḥ /
ṚV, 1, 152, 3.2 garbho bhāram bharaty ā cid asya ṛtam piparty anṛtaṃ ni tārīt //
ṚV, 1, 152, 6.1 ā dhenavo māmateyam avantīr brahmapriyam pīpayan sasminn ūdhan /
ṚV, 1, 152, 7.1 ā vām mitrāvaruṇā havyajuṣṭiṃ namasā devāv avasā vavṛtyām /
ṚV, 1, 155, 5.2 tṛtīyam asya nakir ā dadharṣati vayaś cana patayantaḥ patatriṇaḥ //
ṚV, 1, 156, 3.2 āsya jānanto nāma cid vivaktana mahas te viṣṇo sumatim bhajāmahe //
ṚV, 1, 156, 5.1 ā yo vivāya sacathāya daivya indrāya viṣṇuḥ sukṛte sukṛttaraḥ /
ṚV, 1, 157, 3.2 trivandhuro maghavā viśvasaubhagaḥ śaṃ na ā vakṣad dvipade catuṣpade //
ṚV, 1, 157, 4.1 ā na ūrjaṃ vahatam aśvinā yuvam madhumatyā naḥ kaśayā mimikṣatam /
ṚV, 1, 159, 4.2 navyaṃ navyaṃ tantum ā tanvate divi samudre antaḥ kavayaḥ sudītayaḥ //
ṚV, 1, 161, 10.2 ā nimrucaḥ śakṛd eko apābharat kiṃ svit putrebhyaḥ pitarā upāvatuḥ //
ṚV, 1, 162, 5.2 tena yajñena svaraṃkṛtena sviṣṭena vakṣaṇā ā pṛṇadhvam //
ṚV, 1, 162, 11.2 mā tad bhūmyām ā śriṣan mā tṛṇeṣu devebhyas tad uśadbhyo rātam astu //
ṚV, 1, 162, 16.2 saṃdānam arvantam paḍbīśam priyā deveṣv ā yāmayanti //
ṚV, 1, 162, 20.1 mā tvā tapat priya ātmāpiyantam mā svadhitis tanva ā tiṣṭhipat te /
ṚV, 1, 163, 7.1 atrā te rūpam uttamam apaśyaṃ jigīṣamāṇam iṣa ā pade goḥ /
ṚV, 1, 164, 8.1 mātā pitaram ṛta ā babhāja dhīty agre manasā saṃ hi jagme /
ṚV, 1, 164, 11.2 ā putrā agne mithunāso atra sapta śatāni viṃśatiś ca tasthuḥ //
ṚV, 1, 164, 13.1 pañcāre cakre parivartamāne tasminn ā tasthur bhuvanāni viśvā /
ṚV, 1, 164, 14.2 sūryasya cakṣū rajasaity āvṛtaṃ tasminn ārpitā bhuvanāni viśvā //
ṚV, 1, 164, 16.2 kavir yaḥ putraḥ sa īm ā ciketa yas tā vijānāt sa pituṣ pitāsat //
ṚV, 1, 164, 21.2 ino viśvasya bhuvanasya gopāḥ sa mā dhīraḥ pākam atrā viveśa //
ṚV, 1, 164, 30.1 anacchaye turagātu jīvam ejad dhruvam madhya ā pastyānām /
ṚV, 1, 164, 31.1 apaśyaṃ gopām anipadyamānam ā ca parā ca pathibhiś carantam /
ṚV, 1, 164, 31.2 sa sadhrīcīḥ sa viṣūcīr vasāna ā varīvarti bhuvaneṣv antaḥ //
ṚV, 1, 164, 32.2 sa mātur yonā parivīto antar bahuprajā nirṛtim ā viveśa //
ṚV, 1, 165, 2.1 kasya brahmāṇi jujuṣur yuvānaḥ ko adhvare maruta ā vavarta /
ṚV, 1, 165, 4.2 ā śāsate prati haryanty ukthemā harī vahatas tā no accha //
ṚV, 1, 165, 9.1 anuttam ā te maghavan nakir nu na tvāvāṁ asti devatā vidānaḥ /
ṚV, 1, 165, 12.1 eved ete prati mā rocamānā anedyaḥ śrava eṣo dadhānāḥ /
ṚV, 1, 165, 14.1 ā yad duvasyād duvase na kārur asmāñcakre mānyasya medhā /
ṚV, 1, 165, 14.2 o ṣu vartta maruto vipram acchemā brahmāṇi jaritā vo arcat //
ṚV, 1, 165, 15.2 eṣā yāsīṣṭa tanve vayāṃ vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 166, 4.1 ā ye rajāṃsi taviṣībhir avyata pra va evāsaḥ svayatāso adhrajan /
ṚV, 1, 166, 9.2 aṃseṣv ā vaḥ prapatheṣu khādayo 'kṣo vaś cakrā samayā vi vāvṛte //
ṚV, 1, 166, 13.2 ayā dhiyā manave śruṣṭim āvyā sākaṃ naro daṃsanair ā cikitrire //
ṚV, 1, 166, 14.2 ā yat tatanan vṛjane janāsa ebhir yajñebhis tad abhīṣṭim aśyām //
ṚV, 1, 166, 15.2 eṣā yāsīṣṭa tanve vayāṃ vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 167, 2.1 ā no 'vobhir maruto yāntv acchā jyeṣṭhebhir vā bṛhaddivaiḥ sumāyāḥ /
ṚV, 1, 167, 5.2 ā sūryeva vidhato rathaṃ gāt tveṣapratīkā nabhaso netyā //
ṚV, 1, 167, 11.2 eṣā yāsīṣṭa tanve vayāṃ vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 168, 1.2 ā vo 'rvācaḥ suvitāya rodasyor mahe vavṛtyām avase suvṛktibhiḥ //
ṚV, 1, 168, 3.2 aiṣām aṃseṣu rambhiṇīva rārabhe hasteṣu khādiś ca kṛtiś ca saṃ dadhe //
ṚV, 1, 168, 4.1 ava svayuktā diva ā vṛthā yayur amartyāḥ kaśayā codata tmanā /
ṚV, 1, 168, 10.2 eṣā yāsīṣṭa tanve vayāṃ vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 171, 2.2 upem ā yāta manasā juṣāṇā yūyaṃ hi ṣṭhā namasa id vṛdhāsaḥ //
ṚV, 1, 173, 1.2 gāvo dhenavo barhiṣy adabdhā ā yat sadmānaṃ divyaṃ vivāsān //
ṚV, 1, 173, 3.1 nakṣaddhotā pari sadma mitā yan bharad garbham ā śaradaḥ pṛthivyāḥ /
ṚV, 1, 173, 11.2 tīrthe nācchā tātṛṣāṇam oko dīrgho na sidhram ā kṛṇoty adhvā //
ṚV, 1, 173, 13.2 ā no vavṛtyāḥ suvitāya deva vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 175, 2.1 ā nas te gantu matsaro vṛṣā mado vareṇyaḥ /
ṚV, 1, 176, 2.1 tasminn ā veśayā giro ya ekaś carṣaṇīnām /
ṚV, 1, 177, 1.1 ā carṣaṇiprā vṛṣabho janānāṃ rājā kṛṣṭīnām puruhūta indraḥ /
ṚV, 1, 177, 2.2 tāṁ ā tiṣṭha tebhir ā yāhy arvāṅ havāmahe tvā suta indra some //
ṚV, 1, 177, 2.2 tāṁ ā tiṣṭha tebhir ā yāhy arvāṅ havāmahe tvā suta indra some //
ṚV, 1, 177, 3.1 ā tiṣṭha rathaṃ vṛṣaṇaṃ vṛṣā te sutaḥ somaḥ pariṣiktā madhūni /
ṚV, 1, 177, 4.2 stīrṇam barhir ā tu śakra pra yāhi pibā niṣadya vi mucā harī iha //
ṚV, 1, 177, 5.1 o suṣṭuta indra yāhy arvāṅ upa brahmāṇi mānyasya kāroḥ /
ṚV, 1, 178, 1.2 mā naḥ kāmam mahayantam ā dhag viśvā te aśyām pary āpa āyoḥ //
ṚV, 1, 178, 2.1 na ghā rājendra ā dabhan no yā nu svasārā kṛṇavanta yonau /
ṚV, 1, 180, 5.1 ā vāṃ dānāya vavṛtīya dasrā gor oheṇa taugryo na jivriḥ /
ṚV, 1, 180, 6.2 preṣad veṣad vāto na sūrir ā mahe dade suvrato na vājam //
ṚV, 1, 181, 2.1 ā vām aśvāsaḥ śucayaḥ payaspā vātaraṃhaso divyāso atyāḥ /
ṚV, 1, 181, 2.2 manojuvo vṛṣaṇo vītapṛṣṭhā eha svarājo aśvinā vahantu //
ṚV, 1, 181, 3.1 ā vāṃ ratho 'vanir na pravatvān sṛpravandhuraḥ suvitāya gamyāḥ /
ṚV, 1, 182, 1.1 abhūd idaṃ vayunam o ṣu bhūṣatā ratho vṛṣaṇvān madatā manīṣiṇaḥ /
ṚV, 1, 182, 8.2 asmād adya sadasaḥ somyād ā vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 183, 3.1 ā tiṣṭhataṃ suvṛtaṃ yo ratho vām anu vratāni vartate haviṣmān /
ṚV, 1, 183, 4.1 mā vāṃ vṛko mā vṛkīr ā dadharṣīn mā pari varktam uta māti dhaktam /
ṚV, 1, 183, 6.2 eha yātam pathibhir devayānair vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 184, 6.2 eha yātam pathibhir devayānair vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 186, 1.1 ā na iᄆābhir vidathe suśasti viśvānaraḥ savitā deva etu /
ṚV, 1, 186, 2.1 ā no viśva āskrā gamantu devā mitro aryamā varuṇaḥ sajoṣāḥ /
ṚV, 1, 186, 6.2 ā vṛtrahendraś carṣaṇiprās tuviṣṭamo narāṃ na iha gamyāḥ //
ṚV, 1, 186, 9.2 adha yad eṣāṃ sudine na śarur viśvam eriṇam pruṣāyanta senāḥ //
ṚV, 1, 187, 3.1 upa naḥ pitav ā cara śivaḥ śivābhir ūtibhiḥ /
ṚV, 1, 188, 3.1 ājuhvāno na īḍyo devāṁ ā vakṣi yajñiyān /
ṚV, 1, 188, 6.2 uṣāsāv eha sīdatām //
ṚV, 1, 188, 9.2 teṣāṃ na sphātim ā yaja //
ṚV, 1, 189, 4.1 pāhi no agne pāyubhir ajasrair uta priye sadana ā śuśukvān /
ṚV, 1, 191, 10.1 sūrye viṣam ā sajāmi dṛtiṃ surāvato gṛhe /
ṚV, 2, 1, 8.1 tvām agne dama ā viśpatiṃ viśas tvāṃ rājānaṃ suvidatram ṛñjate /
ṚV, 2, 1, 12.1 tvam agne subhṛta uttamaṃ vayas tava spārhe varṇa ā saṃdṛśi śriyaḥ /
ṚV, 2, 1, 16.2 asmāñ ca tāṃś ca pra hi neṣi vasya ā bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 2, 4.1 tam ukṣamāṇaṃ rajasi sva ā dame candram iva surucaṃ hvāra ā dadhuḥ /
ṚV, 2, 2, 4.1 tam ukṣamāṇaṃ rajasi sva ā dame candram iva surucaṃ hvāra ā dadhuḥ /
ṚV, 2, 2, 6.2 ā naḥ kṛṇuṣva suvitāya rodasī agne havyā manuṣo deva vītaye //
ṚV, 2, 2, 13.2 asmāñ ca tāṃś ca pra hi neṣi vasya ā bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 3, 3.2 sa ā vaha marutāṃ śardho acyutam indraṃ naro barhiṣadaṃ yajadhvam //
ṚV, 2, 3, 8.2 tisro devīḥ svadhayā barhir edam acchidram pāntu śaraṇaṃ niṣadya //
ṚV, 2, 3, 11.2 anuṣvadham ā vaha mādayasva svāhākṛtaṃ vṛṣabha vakṣi havyam //
ṚV, 2, 4, 3.2 sa dīdayad uśatīr ūrmyā ā dakṣāyyo yo dāsvate dama ā //
ṚV, 2, 4, 3.2 sa dīdayad uśatīr ūrmyā ā dakṣāyyo yo dāsvate dama ā //
ṚV, 2, 4, 5.1 ā yan me abhvaṃ vanadaḥ panantośigbhyo nāmimīta varṇam /
ṚV, 2, 4, 5.2 sa citreṇa cikite raṃsu bhāsā jujurvāṁ yo muhur ā yuvā bhūt //
ṚV, 2, 4, 6.1 ā yo vanā tātṛṣāṇo na bhāti vār ṇa pathā rathyeva svānīt /
ṚV, 2, 5, 2.1 ā yasmin sapta raśmayas tatā yajñasya netari /
ṚV, 2, 5, 5.2 kuvit tisṛbhya ā varaṃ svasāro yā idaṃ yayuḥ //
ṚV, 2, 6, 6.2 yajiṣṭha hotar ā gahi //
ṚV, 2, 6, 8.1 sa vidvāṁ ā ca piprayo yakṣi cikitva ānuṣak /
ṚV, 2, 6, 8.2 ā cāsmin satsi barhiṣi //
ṚV, 2, 7, 1.1 śreṣṭhaṃ yaviṣṭha bhāratāgne dyumantam ā bhara /
ṚV, 2, 8, 3.1 ya u śriyā dameṣv ā doṣoṣasi praśasyate /
ṚV, 2, 8, 4.1 ā yaḥ svar ṇa bhānunā citro vibhāty arciṣā /
ṚV, 2, 9, 2.1 tvaṃ dūtas tvam u naḥ paraspās tvaṃ vasya ā vṛṣabha praṇetā /
ṚV, 2, 10, 5.1 ā viśvataḥ pratyañcaṃ jigharmy arakṣasā manasā taj juṣeta /
ṚV, 2, 11, 15.2 asmān su pṛtsv ā tarutrāvardhayo dyām bṛhadbhir arkaiḥ //
ṚV, 2, 12, 15.1 yaḥ sunvate pacate dudhra ā cid vājaṃ dardarṣi sa kilāsi satyaḥ /
ṚV, 2, 12, 15.2 vayaṃ ta indra viśvaha priyāsaḥ suvīrāso vidatham ā vadema //
ṚV, 2, 13, 2.1 sadhrīm ā yanti pari bibhratīḥ payo viśvapsnyāya pra bharanta bhojanam /
ṚV, 2, 13, 6.1 yo bhojanaṃ ca dayase ca vardhanam ārdrād ā śuṣkam madhumad dudohitha /
ṚV, 2, 14, 1.1 adhvaryavo bharatendrāya somam āmatrebhiḥ siñcatā madyam andhaḥ /
ṚV, 2, 14, 3.2 tasmā etam antarikṣe na vātam indraṃ somair orṇuta jūr na vastraiḥ //
ṚV, 2, 14, 7.1 adhvaryavo yaḥ śatam ā sahasram bhūmyā upasthe 'vapaj jaghanvān /
ṚV, 2, 15, 2.1 avaṃśe dyām astabhāyad bṛhantam ā rodasī apṛṇad antarikṣam /
ṚV, 2, 16, 8.1 purā sambādhād abhy ā vavṛtsva no dhenur na vatsaṃ yavasasya pipyuṣī /
ṚV, 2, 17, 6.1 sāsmā aram bāhubhyāṃ yam pitākṛṇod viśvasmād ā januṣo vedasas pari /
ṚV, 2, 17, 7.1 amājūr iva pitroḥ sacā satī samānād ā sadasas tvām iye bhagam /
ṚV, 2, 17, 7.2 kṛdhi praketam upa māsy ā bhara daddhi bhāgaṃ tanvo yena māmahaḥ //
ṚV, 2, 18, 4.1 ā dvābhyāṃ haribhyām indra yāhy ā caturbhir ā ṣaḍbhir hūyamānaḥ /
ṚV, 2, 18, 4.1 ā dvābhyāṃ haribhyām indra yāhy ā caturbhir ā ṣaḍbhir hūyamānaḥ /
ṚV, 2, 18, 4.1 ā dvābhyāṃ haribhyām indra yāhy ā caturbhir ā ṣaḍbhir hūyamānaḥ /
ṚV, 2, 18, 4.2 āṣṭābhir daśabhiḥ somapeyam ayaṃ sutaḥ sumakha mā mṛdhas kaḥ //
ṚV, 2, 18, 5.1 ā viṃśatyā triṃśatā yāhy arvāṅ ā catvāriṃśatā haribhir yujānaḥ /
ṚV, 2, 18, 5.1 ā viṃśatyā triṃśatā yāhy arvāṅ ā catvāriṃśatā haribhir yujānaḥ /
ṚV, 2, 18, 5.2 ā pañcāśatā surathebhir indrā ṣaṣṭyā saptatyā somapeyam //
ṚV, 2, 18, 5.2 ā pañcāśatā surathebhir indrā ṣaṣṭyā saptatyā somapeyam //
ṚV, 2, 18, 6.1 āśītyā navatyā yāhy arvāṅ ā śatena haribhir uhyamānaḥ /
ṚV, 2, 18, 6.1 āśītyā navatyā yāhy arvāṅ ā śatena haribhir uhyamānaḥ /
ṚV, 2, 19, 5.1 sa sunvata indraḥ sūryam ā devo riṇaṅ martyāya stavān /
ṚV, 2, 19, 5.2 ā yad rayiṃ guhadavadyam asmai bharad aṃśaṃ naitaśo daśasyan //
ṚV, 2, 22, 2.1 adha tviṣīmāṁ abhy ojasā kriviṃ yudhābhavad ā rodasī apṛṇad asya majmanā pra vāvṛdhe /
ṚV, 2, 22, 4.3 bhuvad viśvam abhy ādevam ojasā vidād ūrjaṃ śatakratur vidād iṣam //
ṚV, 2, 23, 1.2 jyeṣṭharājam brahmaṇām brahmaṇaspata ā naḥ śṛṇvann ūtibhiḥ sīda sādanam //
ṚV, 2, 23, 3.1 ā vibādhyā parirāpas tamāṃsi ca jyotiṣmantaṃ ratham ṛtasya tiṣṭhasi /
ṚV, 2, 23, 16.2 ā devānām ohate vi vrayo hṛdi bṛhaspate na paraḥ sāmno viduḥ //
ṚV, 2, 24, 2.2 prācyāvayad acyutā brahmaṇaspatir ā cāviśad vasumantaṃ vi parvatam //
ṚV, 2, 24, 7.1 ṛtāvānaḥ praticakṣyānṛtā punar āta ā tasthuḥ kavayo mahas pathaḥ /
ṚV, 2, 24, 7.1 ṛtāvānaḥ praticakṣyānṛtā punar āta ā tasthuḥ kavayo mahas pathaḥ /
ṚV, 2, 27, 5.1 vidyām ādityā avaso vo asya yad aryaman bhaya ā cin mayobhu /
ṚV, 2, 27, 16.2 aśvīva tāṁ ati yeṣaṃ rathenāriṣṭā urāv ā śarman syāma //
ṚV, 2, 27, 17.1 māham maghono varuṇa priyasya bhūridāvna ā vidaṃ śūnam āpeḥ /
ṚV, 2, 28, 9.2 avyuṣṭā in nu bhūyasīr uṣāsa ā no jīvān varuṇa tāsu śādhi //
ṚV, 2, 28, 11.1 māham maghono varuṇa priyasya bhūridāvna ā vidaṃ śūnam āpeḥ /
ṚV, 2, 29, 6.1 arvāñco adyā bhavatā yajatrā ā vo hārdi bhayamāno vyayeyam /
ṚV, 2, 29, 7.1 māham maghono varuṇa priyasya bhūridāvna ā vidaṃ śūnam āpeḥ /
ṚV, 2, 30, 1.2 ahar ahar yāty aktur apāṃ kiyāty ā prathamaḥ sarga āsām //
ṚV, 2, 30, 10.2 jyog abhūvann anudhūpitāso hatvī teṣām ā bharā no vasūni //
ṚV, 2, 32, 3.1 aheḍatā manasā śruṣṭim ā vaha duhānāṃ dhenum pipyuṣīm asaścatam /
ṚV, 2, 33, 1.1 ā te pitar marutāṃ sumnam etu mā naḥ sūryasya saṃdṛśo yuyothāḥ /
ṚV, 2, 33, 13.2 yāni manur avṛṇītā pitā nas tā śaṃ ca yoś ca rudrasya vaśmi //
ṚV, 2, 34, 4.1 pṛkṣe tā viśvā bhuvanā vavakṣire mitrāya vā sadam ā jīradānavaḥ /
ṚV, 2, 34, 5.2 ā haṃsāso na svasarāṇi gantana madhor madāya marutaḥ samanyavaḥ //
ṚV, 2, 34, 6.1 ā no brahmāṇi marutaḥ samanyavo narāṃ na śaṃsaḥ savanāni gantana /
ṚV, 2, 34, 8.1 yad yuñjate maruto rukmavakṣaso 'śvān ratheṣu bhaga ā sudānavaḥ /
ṚV, 2, 34, 15.2 arvācī sā maruto yā va ūtir o ṣu vāśreva sumatir jigātu //
ṚV, 2, 35, 2.1 imaṃ sv asmai hṛda ā sutaṣṭam mantraṃ vocema kuvid asya vedat /
ṚV, 2, 35, 7.1 sva ā dame sudughā yasya dhenuḥ svadhām pīpāya subhv annam atti /
ṚV, 2, 35, 8.1 yo apsv ā śucinā daivyena ṛtāvājasra urviyā vibhāti /
ṚV, 2, 35, 9.1 apāṃ napād ā hy asthād upasthaṃ jihmānām ūrdhvo vidyutaṃ vasānaḥ /
ṚV, 2, 36, 1.2 pibendra svāhā prahutaṃ vaṣaṭkṛtaṃ hotrād ā somam prathamo ya īśiṣe //
ṚV, 2, 36, 2.2 āsadyā barhir bharatasya sūnavaḥ potrād ā somam pibatā divo naraḥ //
ṚV, 2, 36, 3.1 ameva naḥ suhavā ā hi gantana ni barhiṣi sadatanā raṇiṣṭana /
ṚV, 2, 36, 4.1 ā vakṣi devāṁ iha vipra yakṣi cośan hotar ni ṣadā yoniṣu triṣu /
ṚV, 2, 36, 5.2 tubhyaṃ suto maghavan tubhyam ābhṛtas tvam asya brāhmaṇād ā tṛpat piba //
ṚV, 2, 36, 6.2 acchā rājānā nama ety āvṛtam praśāstrād ā pibataṃ somyam madhu //
ṚV, 2, 38, 2.1 viśvasya hi śruṣṭaye deva ūrdhvaḥ pra bāhavā pṛthupāṇiḥ sisarti /
ṚV, 2, 38, 2.2 āpaś cid asya vrata ā nimṛgrā ayaṃ cid vāto ramate parijman //
ṚV, 2, 38, 7.1 tvayā hitam apyam apsu bhāgaṃ dhanvānv ā mṛgayaso vi tasthuḥ /
ṚV, 2, 38, 8.2 viśvo mārtāṇḍo vrajam ā paśur gāt sthaśo janmāni savitā vy ākaḥ //
ṚV, 2, 38, 11.1 asmabhyaṃ tad divo adbhyaḥ pṛthivyās tvayā dattaṃ kāmyaṃ rādha ā gāt /
ṚV, 2, 39, 2.1 prātaryāvāṇā rathyeva vīrājeva yamā varam ā sacethe /
ṚV, 2, 41, 1.1 vāyo ye te sahasriṇo rathāsas tebhir ā gahi /
ṚV, 2, 41, 2.1 niyutvān vāyav ā gahy ayaṃ śukro ayāmi te /
ṚV, 2, 41, 3.2 ā yātam pibataṃ narā //
ṚV, 2, 41, 9.1 tā na ā voḍham aśvinā rayim piśaṅgasaṃdṛśam /
ṚV, 2, 41, 13.1 viśve devāsa ā gata śṛṇutā ma imaṃ havam /
ṚV, 2, 41, 13.2 edam barhir ni ṣīdata //
ṚV, 2, 41, 19.1 pretāṃ yajñasya śambhuvā yuvām id ā vṛṇīmahe /
ṚV, 2, 41, 21.1 ā vām upastham adruhā devāḥ sīdantu yajñiyāḥ /
ṚV, 2, 43, 2.2 vṛṣeva vājī śiśumatīr apītyā sarvato naḥ śakune bhadram ā vada viśvato naḥ śakune puṇyam ā vada //
ṚV, 2, 43, 2.2 vṛṣeva vājī śiśumatīr apītyā sarvato naḥ śakune bhadram ā vada viśvato naḥ śakune puṇyam ā vada //
ṚV, 2, 43, 2.2 vṛṣeva vājī śiśumatīr apītyā sarvato naḥ śakune bhadram ā vada viśvato naḥ śakune puṇyam ā vada //
ṚV, 2, 43, 3.1 āvadaṃs tvaṃ śakune bhadram ā vada tūṣṇīm āsīnaḥ sumatiṃ cikiddhi naḥ /
ṚV, 3, 1, 6.1 vavrājā sīm anadatīr adabdhā divo yahvīr avasānā anagnāḥ /
ṚV, 3, 1, 17.1 ā devānām abhavaḥ ketur agne mandro viśvāni kāvyāni vidvān /
ṚV, 3, 1, 19.1 ā no gahi sakhyebhiḥ śivebhir mahān mahībhir ūtibhiḥ saraṇyan /
ṚV, 3, 1, 22.2 pra yaṃsi hotar bṛhatīr iṣo no 'gne mahi draviṇam ā yajasva //
ṚV, 3, 2, 4.1 ā mandrasya saniṣyanto vareṇyaṃ vṛṇīmahe ahrayaṃ vājam ṛgmiyam /
ṚV, 3, 2, 7.1 ā rodasī apṛṇad ā svar mahaj jātaṃ yad enam apaso adhārayan /
ṚV, 3, 2, 7.1 ā rodasī apṛṇad ā svar mahaj jātaṃ yad enam apaso adhārayan /
ṚV, 3, 2, 13.1 ṛtāvānaṃ yajñiyaṃ vipram ukthyam ā yaṃ dadhe mātariśvā divi kṣayam /
ṚV, 3, 3, 3.2 apāṃsi yasminn adhi saṃdadhur giras tasmin sumnāni yajamāna ā cake //
ṚV, 3, 3, 4.2 ā viveśa rodasī bhūrivarpasā purupriyo bhandate dhāmabhiḥ kaviḥ //
ṚV, 3, 3, 9.2 tasya vratāni bhūripoṣiṇo vayam upa bhūṣema dama ā suvṛktibhiḥ //
ṚV, 3, 3, 10.1 vaiśvānara tava dhāmāny ā cake yebhiḥ svarvid abhavo vicakṣaṇa /
ṚV, 3, 4, 1.2 ā deva devān yajathāya vakṣi sakhā sakhīn sumanā yakṣy agne //
ṚV, 3, 4, 6.1 ā bhandamāne uṣasā upāke uta smayete tanvā virūpe /
ṚV, 3, 4, 8.1 ā bhāratī bhāratībhiḥ sajoṣā iḍā devair manuṣyebhir agniḥ /
ṚV, 3, 4, 8.2 sarasvatī sārasvatebhir arvāk tisro devīr barhir edaṃ sadantu //
ṚV, 3, 4, 11.1 ā yāhy agne samidhāno arvāṅ indreṇa devaiḥ sarathaṃ turebhiḥ /
ṚV, 3, 5, 3.2 ā haryato yajataḥ sānv asthād abhūd u vipro havyo matīnām //
ṚV, 3, 5, 7.1 ā yonim agnir ghṛtavantam asthāt pṛthupragāṇam uśantam uśānaḥ /
ṚV, 3, 6, 2.1 ā rodasī apṛṇā jāyamāna uta pra rikthā adha nu prayajyo /
ṚV, 3, 6, 4.1 mahān sadhasthe dhruva ā niṣatto 'ntar dyāvā māhine haryamāṇaḥ /
ṚV, 3, 6, 5.1 vratā te agne mahato mahāni tava kratvā rodasī ā tatantha /
ṚV, 3, 6, 6.2 athā vaha devān deva viśvān svadhvarā kṛṇuhi jātavedaḥ //
ṚV, 3, 6, 7.1 divaś cid ā te rucayanta rokā uṣo vibhātīr anu bhāsi pūrvīḥ /
ṚV, 3, 6, 9.1 aibhir agne sarathaṃ yāhy arvāṅ nānārathaṃ vā vibhavo hy aśvāḥ /
ṚV, 3, 6, 9.2 patnīvatas triṃśataṃ trīṃś ca devān anuṣvadham ā vaha mādayasva //
ṚV, 3, 7, 1.1 pra ya āruḥ śitipṛṣṭhasya dhāser ā mātarā viviśuḥ sapta vāṇīḥ /
ṚV, 3, 7, 2.1 divakṣaso dhenavo vṛṣṇo aśvā devīr ā tasthau madhumad vahantīḥ /
ṚV, 3, 7, 3.1 ā sīm arohat suyamā bhavantīḥ patiś cikitvān rayivid rayīṇām /
ṚV, 3, 7, 4.2 vy aṅgebhir didyutānaḥ sadhastha ekām iva rodasī ā viveśa //
ṚV, 3, 7, 9.2 deva hotar mandrataraś cikitvān maho devān rodasī eha vakṣi //
ṚV, 3, 8, 5.1 jāto jāyate sudinatve ahnāṃ samarya ā vidathe vardhamānaḥ /
ṚV, 3, 9, 5.2 ainaṃ nayan mātariśvā parāvato devebhyo mathitam pari //
ṚV, 3, 9, 8.1 ā juhotā svadhvaraṃ śīram pāvakaśociṣam /
ṚV, 3, 10, 4.1 sa ketur adhvarāṇām agnir devebhir ā gamat /
ṚV, 3, 12, 1.1 indrāgnī ā gataṃ sutaṃ gīrbhir nabho vareṇyam /
ṚV, 3, 12, 5.2 indrāgnī iṣa ā vṛṇe //
ṚV, 3, 13, 1.2 gamad devebhir ā sa no yajiṣṭho barhir ā sadat //
ṚV, 3, 13, 1.2 gamad devebhir ā sa no yajiṣṭho barhir ā sadat //
ṚV, 3, 13, 4.2 yato naḥ pruṣṇavad vasu divi kṣitibhyo apsv ā //
ṚV, 3, 14, 1.1 ā hotā mandro vidathāny asthāt satyo yajvā kavitamaḥ sa vedhāḥ /
ṚV, 3, 14, 2.2 vidvāṁ ā vakṣi viduṣo ni ṣatsi madhya ā barhir ūtaye yajatra //
ṚV, 3, 14, 2.2 vidvāṁ ā vakṣi viduṣo ni ṣatsi madhya ā barhir ūtaye yajatra //
ṚV, 3, 14, 3.2 yat sīm añjanti pūrvyaṃ havirbhir ā vandhureva tasthatur duroṇe //
ṚV, 3, 15, 4.1 aṣāḍho agne vṛṣabho didīhi puro viśvāḥ saubhagā saṃjigīvān /
ṚV, 3, 16, 4.1 cakrir yo viśvā bhuvanābhi sāsahiś cakrir deveṣv ā duvaḥ /
ṚV, 3, 16, 4.2 ā deveṣu yatata ā suvīrya ā śaṃsa uta nṛṇām //
ṚV, 3, 16, 4.2 ā deveṣu yatata ā suvīrya ā śaṃsa uta nṛṇām //
ṚV, 3, 16, 4.2 ā deveṣu yatata ā suvīrya ā śaṃsa uta nṛṇām //
ṚV, 3, 16, 5.2 māgotāyai sahasas putra mā nide 'pa dveṣāṃsy ā kṛdhi //
ṚV, 3, 19, 4.2 sa ā vaha devatātiṃ yaviṣṭha śardho yad adya divyaṃ yajāsi //
ṚV, 3, 22, 2.1 agne yat te divi varcaḥ pṛthivyāṃ yad oṣadhīṣv apsv ā yajatra /
ṚV, 3, 23, 1.1 nirmathitaḥ sudhita ā sadhasthe yuvā kavir adhvarasya praṇetā /
ṚV, 3, 23, 1.2 jūryatsv agnir ajaro vaneṣv atrā dadhe amṛtaṃ jātavedāḥ //
ṚV, 3, 23, 4.1 ni tvā dadhe vara ā pṛthivyā iḍāyās pade sudinatve ahnām /
ṚV, 3, 24, 3.2 edam barhiḥ sado mama //
ṚV, 3, 25, 1.2 ṛdhag devāṁ iha yajā cikitvaḥ //
ṚV, 3, 25, 2.2 sa no devāṁ eha vahā purukṣo //
ṚV, 3, 25, 3.1 agnir dyāvāpṛthivī viśvajanye ā bhāti devī amṛte amūraḥ /
ṚV, 3, 26, 5.1 agniśriyo maruto viśvakṛṣṭaya ā tveṣam ugram ava īmahe vayam /
ṚV, 3, 27, 6.2 ā cakrur agnim ūtaye //
ṚV, 3, 27, 9.1 dhiyā cakre vareṇyo bhūtānāṃ garbham ā dadhe /
ṚV, 3, 29, 1.2 etāṃ viśpatnīm ā bharāgnim manthāma pūrvathā //
ṚV, 3, 29, 6.1 yadī manthanti bāhubhir vi rocate 'śvo na vājy aruṣo vaneṣv ā /
ṚV, 3, 29, 10.2 taṃ jānann agna ā sīdāthā no vardhayā giraḥ //
ṚV, 3, 29, 10.2 taṃ jānann agna ā sīdāthā no vardhayā giraḥ //
ṚV, 3, 30, 1.2 titikṣante abhiśastiṃ janānām indra tvad ā kaścana hi praketaḥ //
ṚV, 3, 30, 2.1 na te dūre paramā cid rajāṃsy ā tu pra yāhi harivo haribhyām /
ṚV, 3, 30, 4.1 tvaṃ hi ṣmā cyāvayann acyutāny eko vṛtrā carasi jighnamānaḥ /
ṚV, 3, 30, 11.1 eko dve vasumatī samīcī indra ā paprau pṛthivīm uta dyām /
ṚV, 3, 30, 17.2 ā kīvataḥ salalūkaṃ cakartha brahmadviṣe tapuṣiṃ hetim asya //
ṚV, 3, 30, 19.1 ā no bhara bhagam indra dyumantaṃ ni te deṣṇasya dhīmahi prareke /
ṚV, 3, 30, 19.2 ūrva iva paprathe kāmo asme tam ā pṛṇa vasupate vasūnām //
ṚV, 3, 30, 21.1 ā no gotrā dardṛhi gopate gāḥ sam asmabhyaṃ sanayo yantu vājāḥ /
ṚV, 3, 31, 3.2 mahān garbho mahy ā jātam eṣām mahī pravṛddharyaśvasya yajñaiḥ //
ṚV, 3, 31, 12.2 viṣkabhnanta skambhanenā janitrī āsīnā ūrdhvaṃ rabhasaṃ vi minvan //
ṚV, 3, 31, 14.1 mahy ā te sakhyaṃ vaśmi śaktīr ā vṛtraghne niyuto yanti pūrvīḥ /
ṚV, 3, 31, 14.1 mahy ā te sakhyaṃ vaśmi śaktīr ā vṛtraghne niyuto yanti pūrvīḥ /
ṚV, 3, 31, 18.2 ā no gahi sakhyebhiḥ śivebhir mahān mahībhir ūtibhiḥ saraṇyan //
ṚV, 3, 32, 2.2 brahmakṛtā mārutenā gaṇena sajoṣā rudrais tṛpad ā vṛṣasva //
ṚV, 3, 32, 5.2 sa ā vavṛtsva haryaśva yajñaiḥ saraṇyubhir apo arṇā sisarṣi //
ṚV, 3, 32, 13.1 yajñenendram avasā cakre arvāg ainaṃ sumnāya navyase vavṛtyām /
ṚV, 3, 32, 16.2 itthā sakhibhya iṣito yad indrā dṛᄆhaṃ cid arujo gavyam ūrvam //
ṚV, 3, 33, 8.1 etad vaco jaritar māpi mṛṣṭhā ā yat te ghoṣān uttarā yugāni /
ṚV, 3, 33, 9.1 o ṣu svasāraḥ kārave śṛṇota yayau vo dūrād anasā rathena /
ṚV, 3, 33, 10.1 ā te kāro śṛṇavāmā vacāṃsi yayātha dūrād anasā rathena /
ṚV, 3, 33, 11.2 arṣād aha prasavaḥ sargatakta ā vo vṛṇe sumatiṃ yajñiyānām //
ṚV, 3, 33, 12.2 pra pinvadhvam iṣayantīḥ surādhā ā vakṣaṇāḥ pṛṇadhvaṃ yāta śībham //
ṚV, 3, 34, 5.1 indras tujo barhaṇā ā viveśa nṛvad dadhāno naryā purūṇi /
ṚV, 3, 35, 1.1 tiṣṭhā harī ratha ā yujyamānā yāhi vāyur na niyuto no accha /
ṚV, 3, 35, 2.1 upājirā puruhūtāya saptī harī rathasya dhūrṣv ā yunajmi /
ṚV, 3, 35, 2.2 dravad yathā sambhṛtaṃ viśvataś cid upemaṃ yajñam ā vahāta indram //
ṚV, 3, 35, 6.2 asmin yajñe barhiṣy ā niṣadyā dadhiṣvemaṃ jaṭhara indum indra //
ṚV, 3, 35, 6.2 asmin yajñe barhiṣy ā niṣadyā dadhiṣvemaṃ jaṭhara indum indra //
ṚV, 3, 36, 9.1 ā tū bhara mākir etat pari ṣṭhād vidmā hi tvā vasupatiṃ vasūnām /
ṚV, 3, 37, 9.2 indra tāni ta ā vṛṇe //
ṚV, 3, 37, 11.1 arvāvato na ā gahy atho śakra parāvataḥ /
ṚV, 3, 37, 11.2 u loko yas te adriva indreha tata ā gahi //
ṚV, 3, 38, 4.2 mahat tad vṛṣṇo asurasya nāmā viśvarūpo amṛtāni tasthau //
ṚV, 3, 38, 7.1 tad in nv asya vṛṣabhasya dhenor ā nāmabhir mamire sakmyaṃ goḥ /
ṚV, 3, 38, 8.2 ā suṣṭutī rodasī viśvaminve apīva yoṣā janimāni vavre //
ṚV, 3, 39, 1.1 indram matir hṛda ā vacyamānācchā patiṃ stomataṣṭā jigāti /
ṚV, 3, 39, 2.1 divaś cid ā pūrvyā jāyamānā vi jāgṛvir vidathe śasyamānā /
ṚV, 3, 39, 5.1 sakhā ha yatra sakhibhir navagvair abhijñv ā satvabhir gā anugman /
ṚV, 3, 40, 5.1 dadhiṣvā jaṭhare sutaṃ somam indra vareṇyam /
ṚV, 3, 40, 8.1 arvāvato na ā gahi parāvataś ca vṛtrahan /
ṚV, 3, 40, 9.2 indreha tata ā gahi //
ṚV, 3, 41, 1.1 ā tū na indra madryagghuvānaḥ somapītaye /
ṚV, 3, 41, 3.1 imā brahma brahmavāhaḥ kriyanta ā barhiḥ sīda /
ṚV, 3, 42, 1.1 upa naḥ sutam ā gahi somam indra gavāśiram /
ṚV, 3, 42, 2.1 tam indra madam ā gahi barhiṣṭhāṃ grāvabhiḥ sutam /
ṚV, 3, 43, 1.1 ā yāhy arvāṅ upa vandhureṣṭhās taved anu pradivaḥ somapeyam /
ṚV, 3, 43, 2.1 ā yāhi pūrvīr ati carṣaṇīr āṃ arya āśiṣa upa no haribhyām /
ṚV, 3, 43, 3.1 ā no yajñaṃ namovṛdhaṃ sajoṣā indra deva haribhir yāhi tūyam /
ṚV, 3, 43, 4.1 ā ca tvām etā vṛṣaṇā vahāto harī sakhāyā sudhurā svaṅgā /
ṚV, 3, 43, 6.1 ā tvā bṛhanto harayo yujānā arvāg indra sadhamādo vahantu /
ṚV, 3, 43, 7.1 indra piba vṛṣadhūtasya vṛṣṇa ā yaṃ te śyena uśate jabhāra /
ṚV, 3, 44, 1.1 ayaṃ te astu haryataḥ soma ā haribhiḥ sutaḥ /
ṚV, 3, 44, 1.2 juṣāṇa indra haribhir na ā gahy ā tiṣṭha haritaṃ ratham //
ṚV, 3, 44, 1.2 juṣāṇa indra haribhir na ā gahy ā tiṣṭha haritaṃ ratham //
ṚV, 3, 44, 4.1 jajñāno harito vṛṣā viśvam ā bhāti rocanam /
ṚV, 3, 44, 4.2 haryaśvo haritaṃ dhatta āyudham ā vajram bāhvor harim //
ṚV, 3, 45, 1.1 ā mandrair indra haribhir yāhi mayūraromabhiḥ /
ṚV, 3, 45, 4.1 ā nas tujaṃ rayim bharāṃśaṃ na pratijānate /
ṚV, 3, 46, 4.2 indraṃ somāsaḥ pradivi sutāsaḥ samudraṃ na sravata ā viśanti //
ṚV, 3, 47, 1.2 ā siñcasva jaṭhare madhva ūrmiṃ tvaṃ rājāsi pradivaḥ sutānām //
ṚV, 3, 48, 4.2 tvaṣṭāram indro januṣābhibhūyāmuṣyā somam apibac camūṣu //
ṚV, 3, 49, 1.1 śaṃsā mahām indraṃ yasmin viśvā ā kṛṣṭayaḥ somapāḥ kāmam avyan /
ṚV, 3, 50, 1.2 oruvyacāḥ pṛṇatām ebhir annair āsya havis tanvaḥ kāmam ṛdhyāḥ //
ṚV, 3, 50, 1.2 oruvyacāḥ pṛṇatām ebhir annair āsya havis tanvaḥ kāmam ṛdhyāḥ //
ṚV, 3, 50, 2.1 ā te saparyū javase yunajmi yayor anu pradivaḥ śruṣṭim āvaḥ /
ṚV, 3, 51, 3.2 vivasvataḥ sadana ā hi pipriye satrāsāham abhimātihanaṃ stuhi //
ṚV, 3, 51, 7.2 tava praṇītī tava śūra śarmann ā vivāsanti kavayaḥ suyajñāḥ //
ṚV, 3, 52, 2.1 puroᄆāśam pacatyaṃ juṣasvendrā gurasva ca /
ṚV, 3, 53, 1.1 indrāparvatā bṛhatā rathena vāmīr iṣa ā vahataṃ suvīrāḥ /
ṚV, 3, 53, 2.2 pitur na putraḥ sicam ā rabhe ta indra svādiṣṭhayā girā śacīvaḥ //
ṚV, 3, 53, 3.2 edam barhir yajamānasya sīdāthā ca bhūd uktham indrāya śastam //
ṚV, 3, 53, 5.1 parā yāhi maghavann ā ca yāhīndra bhrātar ubhayatrā te artham /
ṚV, 3, 53, 11.2 rājā vṛtraṃ jaṅghanat prāg apāg udag athā yajāte vara ā pṛthivyāḥ //
ṚV, 3, 53, 14.2 ā no bhara pramagandasya vedo naicāśākham maghavan randhayā naḥ //
ṚV, 3, 53, 15.2 ā sūryasya duhitā tatāna śravo deveṣv amṛtam ajuryam //
ṚV, 3, 53, 20.2 svasty ā gṛhebhya āvasā ā vimocanāt //
ṚV, 3, 53, 20.2 svasty ā gṛhebhya āvasā ā vimocanāt //
ṚV, 3, 54, 11.1 hiraṇyapāṇiḥ savitā sujihvas trir ā divo vidathe patyamānaḥ /
ṚV, 3, 54, 11.2 deveṣu ca savitaḥ ślokam aśrer ād asmabhyam ā suva sarvatātim //
ṚV, 3, 54, 15.1 indro viśvair vīryaiḥ patyamāna ubhe ā paprau rodasī mahitvā /
ṚV, 3, 54, 15.2 purandaro vṛtrahā dhṛṣṇuṣeṇaḥ saṃgṛbhyā na ā bharā bhūri paśvaḥ //
ṚV, 3, 55, 16.1 ā dhenavo dhunayantām aśiśvīḥ sabardughāḥ śaśayā apradugdhāḥ /
ṚV, 3, 56, 5.2 ṛtāvarīr yoṣaṇās tisro apyās trir ā divo vidathe patyamānāḥ //
ṚV, 3, 56, 6.1 trir ā divaḥ savitar vāryāṇi dive diva ā suva trir no ahnaḥ /
ṚV, 3, 56, 6.1 trir ā divaḥ savitar vāryāṇi dive diva ā suva trir no ahnaḥ /
ṚV, 3, 56, 6.2 tridhātu rāya ā suvā vasūni bhaga trātar dhiṣaṇe sātaye dhāḥ //
ṚV, 3, 56, 6.2 tridhātu rāya ā suvā vasūni bhaga trātar dhiṣaṇe sātaye dhāḥ //
ṚV, 3, 56, 7.1 trir ā divaḥ savitā soṣavīti rājānā mitrāvaruṇā supāṇī /
ṚV, 3, 56, 8.2 ṛtāvāna iṣirā dūᄆabhāsas trir ā divo vidathe santu devāḥ //
ṚV, 3, 57, 5.2 tayeha viśvāṁ avase yajatrān ā sādaya pāyayā cā madhūni //
ṚV, 3, 58, 1.2 ā dyotaniṃ vahati śubhrayāmoṣasa stomo aśvināv ajīgaḥ //
ṚV, 3, 58, 4.1 ā manyethām ā gataṃ kaccid evair viśve janāso aśvinā havante /
ṚV, 3, 58, 4.1 ā manyethām ā gataṃ kaccid evair viśve janāso aśvinā havante /
ṚV, 3, 58, 5.2 eha yātam pathibhir devayānair dasrāv ime vāṃ nidhayo madhūnām //
ṚV, 3, 58, 9.1 aśvinā madhuṣuttamo yuvākuḥ somas tam pātam ā gataṃ duroṇe /
ṚV, 3, 59, 3.1 anamīvāsa iᄆayā madanto mitajñavo varimann ā pṛthivyāḥ /
ṚV, 3, 59, 5.2 tasmā etat panyatamāya juṣṭam agnau mitrāya havir ā juhota //
ṚV, 3, 60, 5.1 indra ṛbhubhir vājavadbhiḥ samukṣitaṃ sutaṃ somam ā vṛṣasvā gabhastyoḥ /
ṚV, 3, 61, 2.2 ā tvā vahantu suyamāso aśvā hiraṇyavarṇām pṛthupājaso ye //
ṚV, 3, 61, 3.2 samānam arthaṃ caraṇīyamānā cakram iva navyasy ā vavṛtsva //
ṚV, 3, 61, 4.2 svar janantī subhagā sudaṃsā āntād divaḥ papratha ā pṛthivyāḥ //
ṚV, 3, 61, 4.2 svar janantī subhagā sudaṃsā āntād divaḥ papratha ā pṛthivyāḥ //
ṚV, 3, 61, 6.1 ṛtāvarī divo arkair abodhy ā revatī rodasī citram asthāt /
ṚV, 3, 61, 7.1 ṛtasya budhna uṣasām iṣaṇyan vṛṣā mahī rodasī ā viveśa /
ṚV, 3, 62, 5.2 anāmy oja ā cake //
ṚV, 3, 62, 16.1 ā no mitrāvaruṇā ghṛtair gavyūtim ukṣatam /
ṚV, 4, 1, 1.2 amartyaṃ yajata martyeṣv ā devam ādevaṃ janata pracetasaṃ viśvam ādevaṃ janata pracetasam //
ṚV, 4, 1, 2.1 sa bhrātaraṃ varuṇam agna ā vavṛtsva devāṁ acchā sumatī yajñavanasaṃ jyeṣṭhaṃ yajñavanasam /
ṚV, 4, 1, 3.1 sakhe sakhāyam abhy ā vavṛtsvāśuṃ na cakraṃ rathyeva raṃhyāsmabhyaṃ dasma raṃhyā /
ṚV, 4, 1, 17.2 ā sūryo bṛhatas tiṣṭhad ajrāṁ ṛju marteṣu vṛjinā ca paśyan //
ṚV, 4, 2, 3.2 antar īyase aruṣā yujāno yuṣmāṃś ca devān viśa ā ca martān //
ṚV, 4, 2, 4.2 svaśvo agne surathaḥ surādhā ed u vaha suhaviṣe janāya //
ṚV, 4, 2, 7.2 ā devayur inadhate duroṇe tasmin rayir dhruvo astu dāsvān //
ṚV, 4, 2, 8.2 aśvo na sve dama ā hemyāvān tam aṃhasaḥ pīparo dāśvāṃsam //
ṚV, 4, 2, 18.1 ā yūtheva kṣumati paśvo akhyad devānāṃ yaj janimānty ugra /
ṚV, 4, 3, 1.1 ā vo rājānam adhvarasya rudraṃ hotāraṃ satyayajaṃ rodasyoḥ /
ṚV, 4, 3, 9.1 ṛtena ṛtaṃ niyatam īḍa ā gor āmā sacā madhumat pakvam agne /
ṚV, 4, 4, 3.2 yo no dūre aghaśaṃso yo anty agne mākiṣ ṭe vyathir ā dadharṣīt //
ṚV, 4, 4, 4.1 ud agne tiṣṭha praty ā tanuṣva ny amitrāṁ oṣatāt tigmahete /
ṚV, 4, 4, 9.1 iha tvā bhūry ā cared upa tman doṣāvastar dīdivāṃsam anu dyūn /
ṚV, 4, 5, 14.2 adhā te agne kim ihā vadanty anāyudhāsa āsatā sacantām //
ṚV, 4, 5, 15.1 asya śriye samidhānasya vṛṣṇo vasor anīkaṃ dama ā ruroca /
ṚV, 4, 6, 6.2 na yat te śocis tamasā varanta na dhvasmānas tanvī repa ā dhuḥ //
ṚV, 4, 6, 9.2 aruṣāso vṛṣaṇa ṛjumuṣkā ā devatātim ahvanta dasmāḥ //
ṚV, 4, 7, 4.2 ā jabhruḥ ketum āyavo bhṛgavāṇaṃ viśe viśe //
ṚV, 4, 7, 6.1 taṃ śaśvatīṣu mātṛṣu vana ā vītam aśritam /
ṚV, 4, 8, 2.2 sa devāṁ eha vakṣati //
ṚV, 4, 9, 1.1 agne mṛᄆa mahāṁ asi ya īm ā devayuṃ janam /
ṚV, 4, 11, 1.1 bhadraṃ te agne sahasinn anīkam upāka ā rocate sūryasya /
ṚV, 4, 11, 1.2 ruśad dṛśe dadṛśe naktayā cid arūkṣitaṃ dṛśa ā rūpe annam //
ṚV, 4, 11, 5.2 dveṣoyutam ā vivāsanti dhībhir damūnasaṃ gṛhapatim amūram //
ṚV, 4, 11, 6.2 doṣā śivaḥ sahasaḥ sūno agne yaṃ deva ā cit sacase svasti //
ṚV, 4, 12, 2.1 idhmaṃ yas te jabharac chaśramāṇo maho agne anīkam ā saparyan /
ṚV, 4, 14, 1.2 ā nāsatyorugāyā rathenemaṃ yajñam upa no yātam accha //
ṚV, 4, 14, 4.1 ā vāṃ vahiṣṭhā iha te vahantu rathā aśvāsa uṣaso vyuṣṭau /
ṚV, 4, 15, 2.2 ā deveṣu prayo dadhat //
ṚV, 4, 15, 8.2 prayatā sadya ā dade //
ṚV, 4, 16, 1.1 ā satyo yātu maghavāṁ ṛjīṣī dravantv asya haraya upa naḥ /
ṚV, 4, 16, 5.1 vavakṣa indro amitam ṛjīṣy ubhe ā paprau rodasī mahitvā /
ṚV, 4, 16, 8.2 sa no netā vājam ā darṣi bhūriṃ gotrā rujann aṅgirobhir gṛṇānaḥ //
ṚV, 4, 16, 10.1 ā dasyughnā manasā yāhy astam bhuvat te kutsaḥ sakhye nikāmaḥ /
ṚV, 4, 16, 18.2 tvām anu pramatim ā jaganmoruśaṃso jaritre viśvadha syāḥ //
ṚV, 4, 17, 14.2 ā kṛṣṇa īṃ juhurāṇo jigharti tvaco budhne rajaso asya yonau //
ṚV, 4, 17, 16.2 janīyanto janidām akṣitotim ā cyāvayāmo 'vate na kośam //
ṚV, 4, 17, 18.2 vayaṃ hy ā te cakṛmā sabādha ābhiḥ śamībhir mahayanta indra //
ṚV, 4, 18, 1.2 ataś cid ā janiṣīṣṭa pravṛddho mā mātaram amuyā pattave kaḥ //
ṚV, 4, 18, 5.1 avadyam iva manyamānā guhākar indram mātā vīryeṇā nyṛṣṭam /
ṚV, 4, 18, 5.2 athod asthāt svayam atkaṃ vasāna ā rodasī apṛṇāj jāyamānaḥ //
ṚV, 4, 18, 13.2 apaśyaṃ jāyām amahīyamānām adhā me śyeno madhv ā jabhāra //
ṚV, 4, 19, 9.1 vamrībhiḥ putram agruvo adānaṃ niveśanāddhariva ā jabhartha /
ṚV, 4, 20, 1.1 ā na indro dūrād ā na āsād abhiṣṭikṛd avase yāsad ugraḥ /
ṚV, 4, 20, 1.1 ā na indro dūrād ā na āsād abhiṣṭikṛd avase yāsad ugraḥ /
ṚV, 4, 20, 2.1 ā na indro haribhir yātv acchārvācīno 'vase rādhase ca /
ṚV, 4, 20, 10.1 mā no mardhīr ā bharā daddhi tan naḥ pra dāśuṣe dātave bhūri yat te /
ṚV, 4, 21, 1.1 ā yātv indro 'vasa upa na iha stutaḥ sadhamād astu śūraḥ /
ṚV, 4, 21, 3.1 ā yātv indro diva ā pṛthivyā makṣū samudrād uta vā purīṣāt /
ṚV, 4, 21, 3.1 ā yātv indro diva ā pṛthivyā makṣū samudrād uta vā purīṣāt /
ṚV, 4, 21, 5.2 ṛñjasānaḥ puruvāra ukthair endraṃ kṛṇvīta sadaneṣu hotā //
ṚV, 4, 21, 6.2 ā duroṣāḥ pāstyasya hotā yo no mahān saṃvaraṇeṣu vahniḥ //
ṚV, 4, 22, 1.1 yan na indro jujuṣe yac ca vaṣṭi tan no mahān karati śuṣmy ā cit /
ṚV, 4, 22, 4.2 ā mātarā bharati śuṣmy ā gor nṛvat parijman nonuvanta vātāḥ //
ṚV, 4, 22, 4.2 ā mātarā bharati śuṣmy ā gor nṛvat parijman nonuvanta vātāḥ //
ṚV, 4, 22, 8.1 pipīᄆe aṃśur madyo na sindhur ā tvā śamī śaśamānasya śaktiḥ /
ṚV, 4, 23, 6.2 śriye sudṛśo vapur asya sargāḥ svar ṇa citratamam iṣa ā goḥ //
ṚV, 4, 23, 9.2 ṛtena dīrgham iṣaṇanta pṛkṣa ṛtena gāva ṛtam ā viveśuḥ //
ṚV, 4, 24, 1.1 kā suṣṭutiḥ śavasaḥ sūnum indram arvācīnaṃ rādhasa ā vavartat /
ṚV, 4, 24, 2.2 sa yāmann ā maghavā martyāya brahmaṇyate suṣvaye varivo dhāt //
ṚV, 4, 24, 8.2 acikradad vṛṣaṇam patny acchā duroṇa ā niśitaṃ somasudbhiḥ //
ṚV, 4, 25, 7.2 āsya vedaḥ khidati hanti nagnaṃ vi suṣvaye paktaye kevalo bhūt //
ṚV, 4, 29, 1.1 ā na stuta upa vājebhir ūtī indra yāhi haribhir mandasānaḥ /
ṚV, 4, 29, 2.1 ā hi ṣmā yāti naryaś cikitvān hūyamānaḥ sotṛbhir upa yajñam /
ṚV, 4, 30, 11.1 etad asyā anaḥ śaye susampiṣṭaṃ vipāśy ā /
ṚV, 4, 30, 23.2 adyā nakiṣ ṭad ā minat //
ṚV, 4, 31, 1.1 kayā naś citra ā bhuvad ūtī sadāvṛdhaḥ sakhā /
ṚV, 4, 31, 4.1 abhī na ā vavṛtsva cakraṃ na vṛttam arvataḥ /
ṚV, 4, 31, 5.1 pravatā hi kratūnām ā hā padeva gacchasi /
ṚV, 4, 31, 11.1 asmāṁ ihā vṛṇīṣva sakhyāya svastaye /
ṚV, 4, 31, 13.1 asmabhyaṃ tāṁ apā vṛdhi vrajāṁ asteva gomataḥ /
ṚV, 4, 32, 1.1 ā tū na indra vṛtrahann asmākam ardham ā gahi /
ṚV, 4, 32, 1.1 ā tū na indra vṛtrahann asmākam ardham ā gahi /
ṚV, 4, 32, 2.1 bhṛmiś cid ghāsi tūtujir ā citra citriṇīṣv ā /
ṚV, 4, 32, 2.1 bhṛmiś cid ghāsi tūtujir ā citra citriṇīṣv ā /
ṚV, 4, 32, 5.2 anādhṛṣṭābhir ā gahi //
ṚV, 4, 32, 12.2 aiṣu dhā vīravad yaśaḥ //
ṚV, 4, 32, 15.1 asmākaṃ tvā matīnām ā stoma indra yacchatu /
ṚV, 4, 32, 15.2 arvāg ā vartayā harī //
ṚV, 4, 32, 18.1 sahasrā te śatā vayaṃ gavām ā cyāvayāmasi /
ṚV, 4, 32, 20.1 bhūridā bhūri dehi no mā dabhram bhūry ā bhara /
ṚV, 4, 32, 21.2 ā no bhajasva rādhasi //
ṚV, 4, 33, 8.2 ta ā takṣantv ṛbhavo rayiṃ naḥ svavasaḥ svapasaḥ suhastāḥ //
ṚV, 4, 34, 3.1 ayaṃ vo yajña ṛbhavo 'kāri yam ā manuṣvat pradivo dadhidhve /
ṚV, 4, 34, 5.1 ā vājā yātopa na ṛbhukṣā maho naro draviṇaso gṛṇānāḥ /
ṚV, 4, 34, 5.2 ā vaḥ pītayo 'bhipitve ahnām imā astaṃ navasva iva gman //
ṚV, 4, 34, 6.1 ā napātaḥ śavaso yātanopemaṃ yajñaṃ namasā hūyamānāḥ /
ṚV, 4, 35, 6.2 tasmai rayim ṛbhavaḥ sarvavīram ā takṣata vṛṣaṇo mandasānāḥ //
ṚV, 4, 36, 2.2 tāṁ ū nv asya savanasya pītaya ā vo vājā ṛbhavo vedayāmasi //
ṚV, 4, 36, 8.2 dyumantaṃ vājaṃ vṛṣaśuṣmam uttamam ā no rayim ṛbhavas takṣatā vayaḥ //
ṚV, 4, 37, 8.2 sam aśvaṃ carṣaṇibhya ā puru śasta maghattaye //
ṚV, 4, 38, 10.1 ā dadhikrāḥ śavasā pañca kṛṣṭīḥ sūrya iva jyotiṣāpas tatāna /
ṚV, 4, 41, 11.1 ā no bṛhantā bṛhatībhir ūtī indra yātaṃ varuṇa vājasātau /
ṚV, 4, 43, 5.1 uru vāṃ rathaḥ pari nakṣati dyām ā yat samudrād abhi vartate vām /
ṚV, 4, 44, 1.1 taṃ vāṃ rathaṃ vayam adyā huvema pṛthujrayam aśvinā saṃgatiṃ goḥ /
ṚV, 4, 44, 3.1 ko vām adyā karate rātahavya ūtaye vā sutapeyāya vārkaiḥ /
ṚV, 4, 44, 5.1 ā no yātaṃ divo acchā pṛthivyā hiraṇyayena suvṛtā rathena /
ṚV, 4, 45, 2.2 aporṇuvantas tama ā parīvṛtaṃ svar ṇa śukraṃ tanvanta ā rajaḥ //
ṚV, 4, 45, 2.2 aporṇuvantas tama ā parīvṛtaṃ svar ṇa śukraṃ tanvanta ā rajaḥ //
ṚV, 4, 45, 3.2 ā vartanim madhunā jinvathas patho dṛtiṃ vahethe madhumantam aśvinā //
ṚV, 4, 45, 6.1 ākenipāso ahabhir davidhvataḥ svar ṇa śukraṃ tanvanta ā rajaḥ /
ṚV, 4, 46, 2.1 śatenā no abhiṣṭibhir niyutvāṁ indrasārathiḥ /
ṚV, 4, 46, 3.1 ā vāṃ sahasraṃ haraya indravāyū abhi prayaḥ /
ṚV, 4, 46, 4.2 ā hi sthātho divispṛśam //
ṚV, 4, 46, 5.2 indravāyū ihā gatam //
ṚV, 4, 47, 1.2 ā yāhi somapītaye spārho deva niyutvatā //
ṚV, 4, 47, 3.2 niyutvantā na ūtaya ā yātaṃ somapītaye //
ṚV, 4, 48, 1.2 vāyav ā candreṇa rathena yāhi sutasya pītaye //
ṚV, 4, 48, 2.2 vāyav ā candreṇa rathena yāhi sutasya pītaye //
ṚV, 4, 48, 3.2 vāyav ā candreṇa rathena yāhi sutasya pītaye //
ṚV, 4, 48, 4.2 vāyav ā candreṇa rathena yāhi sutasya pītaye //
ṚV, 4, 48, 5.2 uta vā te sahasriṇo ratha ā yātu pājasā //
ṚV, 4, 49, 3.1 ā na indrābṛhaspatī gṛham indraś ca gacchatam /
ṚV, 4, 50, 3.1 bṛhaspate yā paramā parāvad ata ā ta ṛtaspṛśo ni ṣeduḥ /
ṚV, 4, 50, 10.2 ā vāṃ viśantv indavaḥ svābhuvo 'sme rayiṃ sarvavīraṃ ni yacchatam //
ṚV, 4, 51, 8.1 tā ā caranti samanā purastāt samānataḥ samanā paprathānāḥ /
ṚV, 4, 51, 10.2 syonād ā vaḥ pratibudhyamānāḥ suvīryasya patayaḥ syāma //
ṚV, 4, 52, 5.2 oṣā aprā uru jrayaḥ //
ṚV, 4, 52, 7.1 ā dyāṃ tanoṣi raśmibhir āntarikṣam uru priyam /
ṚV, 4, 52, 7.1 ā dyāṃ tanoṣi raśmibhir āntarikṣam uru priyam /
ṚV, 4, 54, 4.2 yat pṛthivyā varimann ā svaṅgurir varṣman divaḥ suvati satyam asya tat //
ṚV, 4, 55, 5.1 ā parvatasya marutām avāṃsi devasya trātur avri bhagasya /
ṚV, 4, 55, 9.1 uṣo maghony ā vaha sūnṛte vāryā puru /
ṚV, 4, 57, 1.2 gām aśvam poṣayitnv ā sa no mṛᄆātīdṛśe //
ṚV, 4, 58, 3.2 tridhā baddho vṛṣabho roravīti maho devo martyāṁ ā viveśa //
ṚV, 5, 1, 5.2 dame dame sapta ratnā dadhāno 'gnir hotā ni ṣasādā yajīyān //
ṚV, 5, 1, 7.2 ā yas tatāna rodasī ṛtena nityam mṛjanti vājinaṃ ghṛtena //
ṚV, 5, 1, 10.1 tubhyam bharanti kṣitayo yaviṣṭha balim agne antita ota dūrāt /
ṚV, 5, 1, 10.2 ā bhandiṣṭhasya sumatiṃ cikiddhi bṛhat te agne mahi śarma bhadram //
ṚV, 5, 1, 11.1 ādya ratham bhānumo bhānumantam agne tiṣṭha yajatebhiḥ samantam /
ṚV, 5, 1, 11.2 vidvān pathīnām urv antarikṣam eha devān haviradyāya vakṣi //
ṚV, 5, 4, 4.2 juṣasva naḥ samidhaṃ jātaveda ā ca devān haviradyāya vakṣi //
ṚV, 5, 4, 5.2 viśvā agne abhiyujo vihatyā śatrūyatām ā bharā bhojanāni //
ṚV, 5, 5, 3.1 īᄆito agna ā vahendraṃ citram iha priyam /
ṚV, 5, 5, 7.2 imaṃ no yajñam ā gatam //
ṚV, 5, 5, 9.1 śivas tvaṣṭar ihā gahi vibhuḥ poṣa uta tmanā /
ṚV, 5, 6, 1.2 astam arvanta āśavo 'staṃ nityāso vājina iṣaṃ stotṛbhya ā bhara //
ṚV, 5, 6, 2.2 sam arvanto raghudruvaḥ saṃ sujātāsaḥ sūraya iṣaṃ stotṛbhya ā bhara //
ṚV, 5, 6, 3.2 agnī rāye svābhuvaṃ sa prīto yāti vāryam iṣaṃ stotṛbhya ā bhara //
ṚV, 5, 6, 4.1 ā te agna idhīmahi dyumantaṃ devājaram /
ṚV, 5, 6, 4.2 yaddha syā te panīyasī samid dīdayati dyavīṣaṃ stotṛbhya ā bhara //
ṚV, 5, 6, 5.1 ā te agna ṛcā haviḥ śukrasya śociṣas pate /
ṚV, 5, 6, 5.2 suścandra dasma viśpate havyavāṭ tubhyaṃ hūyata iṣaṃ stotṛbhya ā bhara //
ṚV, 5, 6, 6.2 te hinvire ta invire ta iṣaṇyanty ānuṣag iṣaṃ stotṛbhya ā bhara //
ṚV, 5, 6, 7.2 ye patvabhiḥ śaphānāṃ vrajā bhuranta gonām iṣaṃ stotṛbhya ā bhara //
ṚV, 5, 6, 8.1 navā no agna ā bhara stotṛbhyaḥ sukṣitīr iṣaḥ /
ṚV, 5, 6, 8.2 te syāma ya ānṛcus tvādūtāso dame dama iṣaṃ stotṛbhya ā bhara //
ṚV, 5, 6, 9.2 uto na ut pupūryā uktheṣu śavasas pata iṣaṃ stotṛbhya ā bhara //
ṚV, 5, 6, 10.2 dadhad asme suvīryam uta tyad āśvaśvyam iṣaṃ stotṛbhya ā bhara //
ṚV, 5, 7, 3.2 uta dyumnasya śavasa ṛtasya raśmim ā dade //
ṚV, 5, 7, 4.1 sa smā kṛṇoti ketum ā naktaṃ cid dūra ā sate /
ṚV, 5, 7, 4.1 sa smā kṛṇoti ketum ā naktaṃ cid dūra ā sate /
ṚV, 5, 7, 7.1 sa hi ṣmā dhanvākṣitaṃ dātā na dāty ā paśuḥ /
ṚV, 5, 7, 9.1 ā yas te sarpirāsute 'gne śam asti dhāyase /
ṚV, 5, 7, 9.2 aiṣu dyumnam uta śrava ā cittam martyeṣu dhāḥ //
ṚV, 5, 7, 9.2 aiṣu dyumnam uta śrava ā cittam martyeṣu dhāḥ //
ṚV, 5, 7, 10.1 iti cin manyum adhrijas tvādātam ā paśuṃ dade /
ṚV, 5, 9, 7.1 taṃ no agne abhī naro rayiṃ sahasva ā bhara /
ṚV, 5, 10, 1.1 agna ojiṣṭham ā bhara dyumnam asmabhyam adhrigo /
ṚV, 5, 10, 7.1 tvaṃ no agne aṅgira stuta stavāna ā bhara /
ṚV, 5, 11, 5.2 tvāṃ giraḥ sindhum ivāvanīr mahīr ā pṛṇanti śavasā vardhayanti ca //
ṚV, 5, 12, 6.2 tasya kṣayaḥ pṛthur ā sādhur etu prasarsrāṇasya nahuṣasya śeṣaḥ //
ṚV, 5, 13, 3.1 agnir juṣata no giro hotā yo mānuṣeṣv ā /
ṚV, 5, 13, 6.2 ā rādhaś citram ṛñjase //
ṚV, 5, 16, 5.1 nū na ehi vāryam agne gṛṇāna ā bhara /
ṚV, 5, 17, 1.1 ā yajñair deva martya itthā tavyāṃsam ūtaye /
ṚV, 5, 17, 4.1 asya kratvā vicetaso dasmasya vasu ratha ā /
ṚV, 5, 19, 2.2 ā dṛᄆhām puraṃ viviśuḥ //
ṚV, 5, 19, 3.1 ā śvaitreyasya jantavo dyumad vardhanta kṛṣṭayaḥ /
ṚV, 5, 19, 5.1 krīᄆan no raśma ā bhuvaḥ sam bhasmanā vāyunā vevidānaḥ /
ṚV, 5, 23, 1.1 agne sahantam ā bhara dyumnasya prāsahā rayim /
ṚV, 5, 23, 2.1 tam agne pṛtanāṣahaṃ rayiṃ sahasva ā bhara /
ṚV, 5, 23, 4.2 agna eṣu kṣayeṣv ā revan naḥ śukra dīdihi dyumat pāvaka dīdihi //
ṚV, 5, 26, 1.2 ā devān vakṣi yakṣi ca //
ṚV, 5, 26, 2.2 devāṁ ā vītaye vaha //
ṚV, 5, 26, 4.1 agne viśvebhir ā gahi devebhir havyadātaye /
ṚV, 5, 26, 5.1 yajamānāya sunvata āgne suvīryaṃ vaha /
ṚV, 5, 26, 5.2 devair ā satsi barhiṣi //
ṚV, 5, 26, 9.1 edam maruto aśvinā mitraḥ sīdantu varuṇaḥ /
ṚV, 5, 28, 3.2 saṃ jāspatyaṃ suyamam ā kṛṇuṣva śatrūyatām abhi tiṣṭhā mahāṃsi //
ṚV, 5, 28, 6.1 ā juhotā duvasyatāgnim prayaty adhvare /
ṚV, 5, 28, 6.1 ā juhotā duvasyatāgnim prayaty adhvare /
ṚV, 5, 29, 11.2 ā tvām ṛjiśvā sakhyāya cakre pacan paktīr apibaḥ somam asya //
ṚV, 5, 31, 2.1 ā pra drava harivo mā vi venaḥ piśaṅgarāte abhi naḥ sacasva /
ṚV, 5, 31, 9.1 indrākutsā vahamānā rathenā vām atyā api karṇe vahantu /
ṚV, 5, 33, 3.2 tiṣṭhā ratham adhi taṃ vajrahastā raśmiṃ deva yamase svaśvaḥ //
ṚV, 5, 33, 5.2 āsmāñ jagamyād ahiśuṣma satvā bhago na havyaḥ prabhṛtheṣu cāruḥ //
ṚV, 5, 34, 2.1 ā yaḥ somena jaṭharam apipratāmandata maghavā madhvo andhasaḥ /
ṚV, 5, 34, 5.2 jināti ved amuyā hanti vā dhunir ā devayum bhajati gomati vraje //
ṚV, 5, 34, 7.2 durge cana dhriyate viśva ā puru jano yo asya taviṣīm acukrudhat //
ṚV, 5, 35, 1.1 yas te sādhiṣṭho 'vasa indra kratuṣ ṭam ā bhara /
ṚV, 5, 35, 2.2 yad vā pañca kṣitīnām avas tat su na ā bhara //
ṚV, 5, 35, 3.1 ā te 'vo vareṇyaṃ vṛṣantamasya hūmahe /
ṚV, 5, 36, 1.1 sa ā gamad indro yo vasūnāṃ ciketad dātuṃ dāmano rayīṇām /
ṚV, 5, 36, 2.1 ā te hanū harivaḥ śūra śipre ruhat somo na parvatasya pṛṣṭhe /
ṚV, 5, 37, 3.2 āsya śravasyād ratha ā ca ghoṣāt purū sahasrā pari vartayāte //
ṚV, 5, 37, 3.2 āsya śravasyād ratha ā ca ghoṣāt purū sahasrā pari vartayāte //
ṚV, 5, 37, 4.2 ā satvanair ajati hanti vṛtraṃ kṣeti kṣitīḥ subhago nāma puṣyan //
ṚV, 5, 38, 4.2 asmabhyaṃ nṛmṇam ā bharāsmabhyaṃ nṛmaṇasyase //
ṚV, 5, 39, 1.2 rādhas tan no vidadvasa ubhayāhasty ā bhara //
ṚV, 5, 39, 2.1 yan manyase vareṇyam indra dyukṣaṃ tad ā bhara /
ṚV, 5, 39, 3.2 tena dṛᄆhā cid adriva ā vājaṃ darṣi sātaye //
ṚV, 5, 40, 1.1 ā yāhy adribhiḥ sutaṃ somaṃ somapate piba /
ṚV, 5, 41, 3.1 ā vāṃ yeṣṭhāśvinā huvadhyai vātasya patman rathyasya puṣṭau /
ṚV, 5, 41, 6.2 iṣudhyava ṛtasāpaḥ purandhīr vasvīr no atra patnīr ā dhiye dhuḥ //
ṚV, 5, 41, 7.2 uṣāsānaktā viduṣīva viśvam ā hā vahato martyāya yajñam //
ṚV, 5, 41, 14.1 ā daivyāni pārthivāni janmāpaś cācchā sumakhāya vocam /
ṚV, 5, 41, 17.1 iti cin nu prajāyai paśumatyai devāso vanate martyo va ā devāso vanate martyo vaḥ /
ṚV, 5, 42, 18.2 ā no rayiṃ vahatam ota vīrān ā viśvāny amṛtā saubhagāni //
ṚV, 5, 42, 18.2 ā no rayiṃ vahatam ota vīrān ā viśvāny amṛtā saubhagāni //
ṚV, 5, 42, 18.2 ā no rayiṃ vahatam ota vīrān ā viśvāny amṛtā saubhagāni //
ṚV, 5, 43, 1.1 ā dhenavaḥ payasā tūrṇyarthā amardhantīr upa no yantu madhvā /
ṚV, 5, 43, 2.1 ā suṣṭutī namasā vartayadhyai dyāvā vājāya pṛthivī amṛdhre /
ṚV, 5, 43, 6.1 ā no mahīm aramatiṃ sajoṣā gnāṃ devīṃ namasā rātahavyām /
ṚV, 5, 43, 6.2 madhor madāya bṛhatīm ṛtajñām āgne vaha pathibhir devayānaiḥ //
ṚV, 5, 43, 7.2 pitur na putra upasi preṣṭha ā gharmo agnim ṛtayann asādi //
ṚV, 5, 43, 10.1 ā nāmabhir maruto vakṣi viśvān ā rūpebhir jātavedo huvānaḥ /
ṚV, 5, 43, 10.1 ā nāmabhir maruto vakṣi viśvān ā rūpebhir jātavedo huvānaḥ /
ṚV, 5, 43, 11.1 ā no divo bṛhataḥ parvatād ā sarasvatī yajatā gantu yajñam /
ṚV, 5, 43, 11.1 ā no divo bṛhataḥ parvatād ā sarasvatī yajatā gantu yajñam /
ṚV, 5, 43, 12.1 ā vedhasaṃ nīlapṛṣṭham bṛhantam bṛhaspatiṃ sadane sādayadhvam /
ṚV, 5, 43, 12.2 sādadyoniṃ dama ā dīdivāṃsaṃ hiraṇyavarṇam aruṣaṃ sapema //
ṚV, 5, 43, 13.1 ā dharṇasir bṛhaddivo rarāṇo viśvebhir gantv omabhir huvānaḥ /
ṚV, 5, 43, 17.2 ā no rayiṃ vahatam ota vīrān ā viśvāny amṛtā saubhagāni //
ṚV, 5, 43, 17.2 ā no rayiṃ vahatam ota vīrān ā viśvāny amṛtā saubhagāni //
ṚV, 5, 43, 17.2 ā no rayiṃ vahatam ota vīrān ā viśvāny amṛtā saubhagāni //
ṚV, 5, 44, 6.1 yādṛg eva dadṛśe tādṛg ucyate saṃ chāyayā dadhire sidhrayāpsv ā /
ṚV, 5, 45, 2.1 vi sūryo amatiṃ na śriyaṃ sād orvād gavām mātā jānatī gāt /
ṚV, 5, 45, 9.1 ā sūryo yātu saptāśvaḥ kṣetraṃ yad asyorviyā dīrghayāthe /
ṚV, 5, 45, 10.1 ā sūryo aruhac chukram arṇo 'yukta yad dharito vītapṛṣṭhāḥ /
ṚV, 5, 46, 5.1 uta tyan no mārutaṃ śardha ā gamad divikṣayaṃ yajatam barhir āsade /
ṚV, 5, 46, 8.2 ā rodasī varuṇānī śṛṇotu vyantu devīr ya ṛtur janīnām //
ṚV, 5, 47, 1.2 āvivāsantī yuvatir manīṣā pitṛbhya ā sadane johuvānā //
ṚV, 5, 47, 3.1 ukṣā samudro aruṣaḥ suparṇaḥ pūrvasya yonim pitur ā viveśa /
ṚV, 5, 48, 2.1 tā atnata vayunaṃ vīravakṣaṇaṃ samānyā vṛtayā viśvam ā rajaḥ /
ṚV, 5, 48, 3.1 ā grāvabhir ahanyebhir aktubhir variṣṭhaṃ vajram ā jigharti māyini /
ṚV, 5, 48, 3.1 ā grāvabhir ahanyebhir aktubhir variṣṭhaṃ vajram ā jigharti māyini /
ṚV, 5, 49, 1.2 ā vāṃ narā purubhujā vavṛtyāṃ dive dive cid aśvinā sakhīyan //
ṚV, 5, 49, 5.1 pra ye vasubhya īvad ā namo dur ye mitre varuṇe sūktavācaḥ /
ṚV, 5, 50, 3.1 ato na ā nṝn atithīn ataḥ patnīr daśasyata /
ṚV, 5, 51, 1.1 agne sutasya pītaye viśvair ūmebhir ā gahi /
ṚV, 5, 51, 2.1 ṛtadhītaya ā gata satyadharmāṇo adhvaram /
ṚV, 5, 51, 3.1 viprebhir vipra santya prātaryāvabhir ā gahi /
ṚV, 5, 51, 5.1 vāyav ā yāhi vītaye juṣāṇo havyadātaye /
ṚV, 5, 51, 8.2 ā yāhy agne atrivat sute raṇa //
ṚV, 5, 51, 9.2 ā yāhy agne atrivat sute raṇa //
ṚV, 5, 51, 10.2 ā yāhy agne atrivat sute raṇa //
ṚV, 5, 52, 2.2 te yāmann ā dhṛṣadvinas tmanā pānti śaśvataḥ //
ṚV, 5, 52, 6.1 ā rukmair ā yudhā nara ṛṣvā ṛṣṭīr asṛkṣata /
ṚV, 5, 52, 6.1 ā rukmair ā yudhā nara ṛṣvā ṛṣṭīr asṛkṣata /
ṚV, 5, 52, 7.1 ye vāvṛdhanta pārthivā ya urāv antarikṣa ā /
ṚV, 5, 52, 12.1 chandastubhaḥ kubhanyava utsam ā kīriṇo nṛtuḥ /
ṚV, 5, 53, 2.1 aitān ratheṣu tasthuṣaḥ kaḥ śuśrāva kathā yayuḥ /
ṚV, 5, 53, 6.1 ā yaṃ naraḥ sudānavo dadāśuṣe divaḥ kośam acucyavuḥ /
ṚV, 5, 53, 8.1 ā yāta maruto diva āntarikṣād amād uta /
ṚV, 5, 54, 1.2 gharmastubhe diva ā pṛṣṭhayajvane dyumnaśravase mahi nṛmṇam arcata //
ṚV, 5, 54, 3.2 abdayā cin muhur ā hrādunīvṛta stanayadamā rabhasā udojasaḥ //
ṚV, 5, 55, 3.1 sākaṃ jātāḥ subhvaḥ sākam ukṣitāḥ śriye cid ā prataraṃ vāvṛdhur naraḥ /
ṚV, 5, 56, 1.1 agne śardhantam ā gaṇam piṣṭaṃ rukmebhir añjibhiḥ /
ṚV, 5, 56, 3.1 mīᄆhuṣmatīva pṛthivī parāhatā madanty ety asmad ā /
ṚV, 5, 56, 8.1 rathaṃ nu mārutaṃ vayaṃ śravasyum ā huvāmahe /
ṚV, 5, 56, 8.2 ā yasmin tasthau suraṇāni bibhratī sacā marutsu rodasī //
ṚV, 5, 56, 9.1 taṃ vaḥ śardhaṃ ratheśubhaṃ tveṣam panasyum ā huve /
ṚV, 5, 58, 3.1 ā vo yantūdavāhāso adya vṛṣṭiṃ ye viśve maruto junanti /
ṚV, 5, 59, 1.2 ukṣante aśvān taruṣanta ā rajo 'nu svam bhānuṃ śrathayante arṇavaiḥ //
ṚV, 5, 59, 6.2 sujātāso januṣā pṛśnimātaro divo maryā ā no acchā jigātana //
ṚV, 5, 60, 2.1 ā ye tasthuḥ pṛṣatīṣu śrutāsu sukheṣu rudrā maruto ratheṣu /
ṚV, 5, 61, 12.1 yeṣāṃ śriyādhi rodasī vibhrājante ratheṣv ā /
ṚV, 5, 61, 16.2 ā yajñiyāso vavṛttana //
ṚV, 5, 62, 2.2 viśvāḥ pinvathaḥ svasarasya dhenā anu vām ekaḥ pavir ā vavarta //
ṚV, 5, 62, 4.1 ā vām aśvāsaḥ suyujo vahantu yataraśmaya upa yantv arvāk /
ṚV, 5, 62, 8.2 ā rohatho varuṇa mitra gartam ataś cakṣāthe aditiṃ ditiṃ ca //
ṚV, 5, 63, 7.2 ṛtena viśvam bhuvanaṃ vi rājathaḥ sūryam ā dhattho divi citryaṃ ratham //
ṚV, 5, 64, 5.1 ā no mitra sudītibhir varuṇaś ca sadhastha ā /
ṚV, 5, 64, 5.1 ā no mitra sudītibhir varuṇaś ca sadhastha ā /
ṚV, 5, 64, 7.2 sutaṃ somaṃ na hastibhir ā paḍbhir dhāvataṃ narā bibhratāv arcanānasam //
ṚV, 5, 66, 1.1 ā cikitāna sukratū devau marta riśādasā /
ṚV, 5, 66, 6.1 ā yad vām īyacakṣasā mitra vayaṃ ca sūrayaḥ /
ṚV, 5, 67, 2.1 ā yad yoniṃ hiraṇyayaṃ varuṇa mitra sadathaḥ /
ṚV, 5, 69, 4.2 na vāṃ devā amṛtā ā minanti vratāni mitrāvaruṇā dhruvāṇi //
ṚV, 5, 71, 1.1 ā no gantaṃ riśādasā varuṇa mitra barhaṇā /
ṚV, 5, 71, 3.1 upa naḥ sutam ā gataṃ varuṇa mitra dāśuṣaḥ /
ṚV, 5, 72, 1.1 ā mitre varuṇe vayaṃ gīrbhir juhumo atrivat /
ṚV, 5, 73, 1.2 yad vā purū purubhujā yad antarikṣa ā gatam //
ṚV, 5, 73, 5.1 ā yad vāṃ sūryā rathaṃ tiṣṭhad raghuṣyadaṃ sadā /
ṚV, 5, 73, 9.2 tā yāman yāmahūtamā yāmann ā mṛᄆayattamā //
ṚV, 5, 74, 1.2 tacchravatho vṛṣaṇvasū atrir vām ā vivāsati //
ṚV, 5, 74, 2.2 kasminn ā yatatho jane ko vāṃ nadīnāṃ sacā //
ṚV, 5, 74, 5.2 yuvā yadī kṛthaḥ punar ā kāmam ṛṇve vadhvaḥ //
ṚV, 5, 74, 6.2 nū śrutam ma ā gatam avobhir vājinīvasū //
ṚV, 5, 74, 7.1 ko vām adya purūṇām ā vavne martyānām /
ṚV, 5, 74, 8.1 ā vāṃ ratho rathānāṃ yeṣṭho yātv aśvinā /
ṚV, 5, 74, 8.2 purū cid asmayus tira āṅgūṣo martyeṣv ā //
ṚV, 5, 75, 3.1 ā no ratnāni bibhratāv aśvinā gacchataṃ yuvam /
ṚV, 5, 75, 6.1 ā vāṃ narā manoyujo 'śvāsaḥ pruṣitapsavaḥ /
ṚV, 5, 75, 7.1 aśvināv eha gacchataṃ nāsatyā mā vi venatam /
ṚV, 5, 75, 9.1 abhūd uṣā ruśatpaśur āgnir adhāyy ṛtviyaḥ /
ṚV, 5, 76, 1.1 ā bhāty agnir uṣasām anīkam ud viprāṇāṃ devayā vāco asthuḥ /
ṚV, 5, 76, 3.1 utā yātaṃ saṃgave prātar ahno madhyandina uditā sūryasya /
ṚV, 5, 76, 4.2 ā no divo bṛhataḥ parvatād ādbhyo yātam iṣam ūrjaṃ vahantā //
ṚV, 5, 76, 4.2 ā no divo bṛhataḥ parvatād ādbhyo yātam iṣam ūrjaṃ vahantā //
ṚV, 5, 76, 5.2 ā no rayiṃ vahatam ota vīrān ā viśvāny amṛtā saubhagāni //
ṚV, 5, 76, 5.2 ā no rayiṃ vahatam ota vīrān ā viśvāny amṛtā saubhagāni //
ṚV, 5, 76, 5.2 ā no rayiṃ vahatam ota vīrān ā viśvāny amṛtā saubhagāni //
ṚV, 5, 77, 3.1 hiraṇyatvaṅ madhuvarṇo ghṛtasnuḥ pṛkṣo vahann ā ratho vartate vām /
ṚV, 5, 77, 5.2 ā no rayiṃ vahatam ota vīrān ā viśvāny amṛtā saubhagāni //
ṚV, 5, 77, 5.2 ā no rayiṃ vahatam ota vīrān ā viśvāny amṛtā saubhagāni //
ṚV, 5, 77, 5.2 ā no rayiṃ vahatam ota vīrān ā viśvāny amṛtā saubhagāni //
ṚV, 5, 78, 1.1 aśvināv eha gacchataṃ nāsatyā mā vi venatam /
ṚV, 5, 78, 1.2 haṃsāv iva patatam ā sutāṁ upa //
ṚV, 5, 78, 2.2 haṃsāv iva patatam ā sutāṁ upa //
ṚV, 5, 78, 3.2 haṃsāv iva patatam ā sutāṁ upa //
ṚV, 5, 79, 6.1 aiṣu dhā vīravad yaśa uṣo maghoni sūriṣu /
ṚV, 5, 79, 7.1 tebhyo dyumnam bṛhad yaśa uṣo maghony ā vaha /
ṚV, 5, 79, 8.1 uta no gomatīr iṣa ā vahā duhitar divaḥ /
ṚV, 5, 82, 5.2 yad bhadraṃ tan na ā suva //
ṚV, 5, 82, 7.1 ā viśvadevaṃ satpatiṃ sūktair adyā vṛṇīmahe /
ṚV, 5, 83, 1.1 acchā vada tavasaṃ gīrbhir ābhi stuhi parjanyaṃ namasā vivāsa /
ṚV, 5, 83, 7.1 abhi kranda stanaya garbham ā dhā udanvatā pari dīyā rathena /
ṚV, 5, 85, 6.1 imām ū nu kavitamasya māyām mahīṃ devasya nakir ā dadharṣa /
ṚV, 5, 87, 7.2 dīrgham pṛthu paprathe sadma pārthivaṃ yeṣām ajmeṣv ā mahaḥ śardhāṃsy adbhutainasām //
ṚV, 6, 1, 6.2 taṃ tvā vayaṃ dama ā dīdivāṃsam upa jñubādho namasā sadema //
ṚV, 6, 1, 10.2 vedī sūno sahaso gīrbhir ukthair ā te bhadrāyāṃ sumatau yatema //
ṚV, 6, 1, 11.1 ā yas tatantha rodasī vi bhāsā śravobhiś ca śravasyas tarutraḥ /
ṚV, 6, 3, 3.1 sūro na yasya dṛśatir arepā bhīmā yad eti śucatas ta ā dhīḥ /
ṚV, 6, 3, 7.2 ghṛṇā na yo dhrajasā patmanā yann ā rodasī vasunā daṃ supatnī //
ṚV, 6, 4, 6.1 ā sūryo na bhānumadbhir arkair agne tatantha rodasī vi bhāsā /
ṚV, 6, 6, 6.1 ā bhānunā pārthivāni jrayāṃsi mahas todasya dhṛṣatā tatantha /
ṚV, 6, 7, 1.1 mūrdhānaṃ divo aratim pṛthivyā vaiśvānaram ṛta ā jātam agnim /
ṚV, 6, 7, 1.2 kaviṃ samrājam atithiṃ janānām āsann ā pātraṃ janayanta devāḥ //
ṚV, 6, 7, 5.1 vaiśvānara tava tāni vratāni mahāny agne nakir ā dadharṣa /
ṚV, 6, 8, 4.2 ā dūto agnim abharad vivasvato vaiśvānaram mātariśvā parāvataḥ //
ṚV, 6, 9, 4.2 ayaṃ sa jajñe dhruva ā niṣatto 'martyas tanvā vardhamānaḥ //
ṚV, 6, 10, 4.1 ā yaḥ paprau jāyamāna urvī dūredṛśā bhāsā kṛṣṇādhvā /
ṚV, 6, 11, 1.2 ā no mitrāvaruṇā nāsatyā dyāvā hotrāya pṛthivī vavṛtyāḥ //
ṚV, 6, 12, 2.1 ā yasmin tve sv apāke yajatra yakṣad rājan sarvatāteva nu dyauḥ /
ṚV, 6, 12, 4.1 sāsmākebhir etarī na śūṣair agni ṣṭave dama ā jātavedāḥ /
ṚV, 6, 13, 2.1 tvam bhago na ā hi ratnam iṣe parijmeva kṣayasi dasmavarcāḥ /
ṚV, 6, 13, 5.1 tā nṛbhya ā sauśravasā suvīrāgne sūno sahasaḥ puṣyase dhāḥ /
ṚV, 6, 15, 1.2 vetīd divo januṣā kaccid ā śucir jyok cid atti garbho yad acyutam //
ṚV, 6, 15, 3.2 rāyaḥ sūno sahaso martyeṣv ā chardir yaccha vītahavyāya sapratho bharadvājāya saprathaḥ //
ṚV, 6, 15, 5.2 tūrvan na yāmann etaśasya nū raṇa ā yo ghṛṇe na tatṛṣāṇo ajaraḥ //
ṚV, 6, 15, 18.2 ā devān vakṣy amṛtāṁ ṛtāvṛdho yajñaṃ deveṣu pispṛśaḥ //
ṚV, 6, 16, 2.2 ā devān vakṣi yakṣi ca //
ṚV, 6, 16, 6.1 tvaṃ dūto amartya ā vahā daivyaṃ janam /
ṚV, 6, 16, 10.1 agna ā yāhi vītaye gṛṇāno havyadātaye /
ṚV, 6, 16, 19.1 āgnir agāmi bhārato vṛtrahā purucetanaḥ /
ṚV, 6, 16, 29.1 suvīraṃ rayim ā bhara jātavedo vicarṣaṇe /
ṚV, 6, 16, 31.1 yo no agne dureva ā marto vadhāya dāśati /
ṚV, 6, 16, 35.2 sīdann ṛtasya yonim ā //
ṚV, 6, 16, 36.1 brahma prajāvad ā bhara jātavedo vicarṣaṇe /
ṚV, 6, 16, 40.1 ā yaṃ haste na khādinaṃ śiśuṃ jātaṃ na bibhrati /
ṚV, 6, 16, 41.2 ā sve yonau ni ṣīdatu //
ṚV, 6, 16, 42.1 ā jātaṃ jātavedasi priyaṃ śiśītātithim /
ṚV, 6, 16, 42.2 syona ā gṛhapatim //
ṚV, 6, 16, 44.1 acchā no yāhy ā vahābhi prayāṃsi vītaye /
ṚV, 6, 16, 44.2 ā devān somapītaye //
ṚV, 6, 16, 47.1 ā te agna ṛcā havir hṛdā taṣṭam bharāmasi /
ṚV, 6, 17, 12.1 ā kṣodo mahi vṛtaṃ nadīnām pariṣṭhitam asṛja ūrmim apām /
ṚV, 6, 17, 13.2 suvīraṃ tvā svāyudhaṃ suvajram ā brahma navyam avase vavṛtyāt //
ṚV, 6, 18, 9.2 dhiṣva vajraṃ hasta ā dakṣiṇatrābhi pra manda purudatra māyāḥ //
ṚV, 6, 18, 11.1 ā sahasram pathibhir indra rāyā tuvidyumna tuvivājebhir arvāk /
ṚV, 6, 19, 1.1 mahāṁ indro nṛvad ā carṣaṇiprā uta dvibarhā aminaḥ sahobhiḥ /
ṚV, 6, 19, 3.2 yūtheva paśvaḥ paśupā damūnā asmāṁ indrābhy ā vavṛtsvājau //
ṚV, 6, 19, 6.1 śaviṣṭhaṃ na ā bhara śūra śava ojiṣṭham ojo abhibhūta ugram /
ṚV, 6, 19, 7.1 yas te madaḥ pṛtanāṣāᄆ amṛdhra indra taṃ na ā bhara śūśuvāṃsam /
ṚV, 6, 19, 8.1 ā no bhara vṛṣaṇaṃ śuṣmam indra dhanaspṛtaṃ śūśuvāṃsaṃ sudakṣam /
ṚV, 6, 19, 9.1 ā te śuṣmo vṛṣabha etu paścād ottarād adharād ā purastāt /
ṚV, 6, 19, 9.1 ā te śuṣmo vṛṣabha etu paścād ottarād adharād ā purastāt /
ṚV, 6, 19, 9.1 ā te śuṣmo vṛṣabha etu paścād ottarād adharād ā purastāt /
ṚV, 6, 19, 9.2 ā viśvato abhi sam etv arvāṅ indra dyumnaṃ svarvad dhehy asme //
ṚV, 6, 20, 8.2 ā tugraṃ śaśvad ibhaṃ dyotanāya mātur na sīm upa sṛjā iyadhyai //
ṚV, 6, 21, 4.1 yas tā cakāra sa kuha svid indraḥ kam ā janaṃ carati kāsu vikṣu /
ṚV, 6, 21, 10.2 śrudhī havam ā huvato huvāno na tvāvāṁ anyo amṛta tvad asti //
ṚV, 6, 21, 11.1 nū ma ā vācam upa yāhi vidvān viśvebhiḥ sūno sahaso yajatraiḥ /
ṚV, 6, 22, 3.2 yo askṛdhoyur ajaraḥ svarvān tam ā bhara harivo mādayadhyai //
ṚV, 6, 22, 8.1 ā janāya druhvaṇe pārthivāni divyāni dīpayo 'ntarikṣā /
ṚV, 6, 22, 10.1 ā saṃyatam indra ṇaḥ svastiṃ śatrutūryāya bṛhatīm amṛdhrām /
ṚV, 6, 22, 11.1 sa no niyudbhiḥ puruhūta vedho viśvavārābhir ā gahi prayajyo /
ṚV, 6, 22, 11.2 na yā adevo varate na deva ābhir yāhi tūyam ā madryadrik //
ṚV, 6, 23, 7.2 edam barhir yajamānasya sīdoruṃ kṛdhi tvāyata u lokam //
ṚV, 6, 23, 8.2 preme havāsaḥ puruhūtam asme ā tveyaṃ dhīr avasa indra yamyāḥ //
ṚV, 6, 28, 1.1 ā gāvo agmann uta bhadram akran sīdantu goṣṭhe raṇayantv asme /
ṚV, 6, 28, 3.1 na tā naśanti na dabhāti taskaro nāsām āmitro vyathir ā dadharṣati /
ṚV, 6, 29, 2.1 ā yasmin haste naryā mimikṣur ā rathe hiraṇyaye ratheṣṭhāḥ /
ṚV, 6, 29, 2.1 ā yasmin haste naryā mimikṣur ā rathe hiraṇyaye ratheṣṭhāḥ /
ṚV, 6, 29, 2.2 ā raśmayo gabhastyo sthūrayor ādhvann aśvāso vṛṣaṇo yujānāḥ //
ṚV, 6, 29, 2.2 ā raśmayo gabhastyo sthūrayor ādhvann aśvāso vṛṣaṇo yujānāḥ //
ṚV, 6, 29, 3.1 śriye te pādā duva ā mimikṣur dhṛṣṇur vajrī śavasā dakṣiṇāvān /
ṚV, 6, 29, 5.2 ā tā sūriḥ pṛṇati tūtujāno yūthevāpsu samījamāna ūtī //
ṚV, 6, 31, 1.1 abhūr eko rayipate rayīṇām ā hastayor adhithā indra kṛṣṭīḥ /
ṚV, 6, 31, 2.2 dyāvākṣāmā parvatāso vanāni viśvaṃ dṛᄆham bhayate ajmann ā te //
ṚV, 6, 31, 5.1 sa satyasatvan mahate raṇāya ratham ā tiṣṭha tuvinṛmṇa bhīmam /
ṚV, 6, 32, 4.2 puruvīrābhir vṛṣabha kṣitīnām ā girvaṇaḥ suvitāya pra yāhi //
ṚV, 6, 33, 3.2 vadhīr vaneva sudhitebhir atkair ā pṛtsu darṣi nṛṇāṃ nṛtama //
ṚV, 6, 35, 5.1 tam ā nūnaṃ vṛjanam anyathā cicchūro yacchakra vi duro gṛṇīṣe /
ṚV, 6, 36, 3.2 samudraṃ na sindhava ukthaśuṣmā uruvyacasaṃ gira ā viśanti //
ṚV, 6, 38, 2.1 dūrāc cid ā vasato asya karṇā ghoṣād indrasya tanyati bruvāṇaḥ /
ṚV, 6, 38, 2.2 eyam enaṃ devahūtir vavṛtyān madryag indram iyam ṛcyamānā //
ṚV, 6, 38, 5.2 mahām ugram avase vipra nūnam ā vivāsema vṛtratūryeṣu //
ṚV, 6, 40, 1.2 uta pra gāya gaṇa ā niṣadyāthā yajñāya gṛṇate vayo dhāḥ //
ṚV, 6, 40, 3.1 samiddhe agnau suta indra soma ā tvā vahantu harayo vahiṣṭhāḥ /
ṚV, 6, 40, 3.2 tvāyatā manasā johavīmīndrā yāhi suvitāya mahe naḥ //
ṚV, 6, 40, 4.1 ā yāhi śaśvad uśatā yayāthendra mahā manasā somapeyam /
ṚV, 6, 41, 1.2 gāvo na vajrin svam oko acchendrā gahi prathamo yajñiyānām //
ṚV, 6, 41, 4.2 etaṃ titirva upa yāhi yajñaṃ tena viśvās taviṣīr ā pṛṇasva //
ṚV, 6, 42, 2.1 em enam pratyetana somebhiḥ somapātamam /
ṚV, 6, 44, 12.2 tvam asi pradivaḥ kārudhāyā mā tvādāmāna ā dabhan maghonaḥ //
ṚV, 6, 44, 19.1 ā tvā harayo vṛṣaṇo yujānā vṛṣarathāso vṛṣaraśmayo 'tyāḥ /
ṚV, 6, 44, 20.1 ā te vṛṣan vṛṣaṇo droṇam asthur ghṛtapruṣo normayo madantaḥ /
ṚV, 6, 45, 21.1 sa no niyudbhir ā pṛṇa kāmaṃ vājebhir aśvibhiḥ /
ṚV, 6, 45, 33.1 tat su no viśve arya ā sadā gṛṇanti kāravaḥ /
ṚV, 6, 46, 5.1 indra jyeṣṭhaṃ na ā bharaṃ ojiṣṭham papuri śravaḥ /
ṚV, 6, 46, 5.2 yeneme citra vajrahasta rodasī obhe suśipra prāḥ //
ṚV, 6, 46, 7.2 yad vā pañca kṣitīnāṃ dyumnam ā bhara satrā viśvāni pauṃsyā //
ṚV, 6, 46, 8.1 yad vā tṛkṣau maghavan druhyāv ā jane yat pūrau kac ca vṛṣṇyam /
ṚV, 6, 46, 14.2 ā ye vayo na varvṛtaty āmiṣi gṛbhītā bāhvor gavi //
ṚV, 6, 47, 6.2 mādhyandine savana ā vṛṣasva rayisthāno rayim asmāsu dhehi //
ṚV, 6, 47, 9.1 variṣṭhe na indra vandhure dhā vahiṣṭhayoḥ śatāvann aśvayor ā /
ṚV, 6, 47, 9.2 iṣam ā vakṣīṣāṃ varṣiṣṭhām mā nas tārīn maghavan rāyo aryaḥ //
ṚV, 6, 47, 30.1 ā krandaya balam ojo na ā dhā ni ṣṭanihi duritā bādhamānaḥ /
ṚV, 6, 47, 30.1 ā krandaya balam ojo na ā dhā ni ṣṭanihi duritā bādhamānaḥ /
ṚV, 6, 47, 31.1 āmūr aja pratyāvartayemāḥ ketumad dundubhir vāvadīti /
ṚV, 6, 48, 6.1 ā yaḥ paprau bhānunā rodasī ubhe dhūmena dhāvate divi /
ṚV, 6, 48, 6.2 tiras tamo dadṛśa ūrmyāsv ā śyāvāsv aruṣo vṛṣā śyāvā aruṣo vṛṣā //
ṚV, 6, 48, 11.1 ā sakhāyaḥ sabardughāṃ dhenum ajadhvam upa navyasā vacaḥ /
ṚV, 6, 48, 16.1 ā mā pūṣann upa drava śaṃsiṣaṃ nu te apikarṇa āghṛṇe /
ṚV, 6, 49, 1.2 ta ā gamantu ta iha śruvantu sukṣatrāso varuṇo mitro agniḥ //
ṚV, 6, 49, 6.2 satyaśrutaḥ kavayo yasya gīrbhir jagata sthātar jagad ā kṛṇudhvam //
ṚV, 6, 49, 11.1 ā yuvānaḥ kavayo yajñiyāso maruto ganta gṛṇato varasyām /
ṚV, 6, 50, 4.1 ā no rudrasya sūnavo namantām adyā hūtāso vasavo 'dhṛṣṭāḥ /
ṚV, 6, 50, 8.1 ā no devaḥ savitā trāyamāṇo hiraṇyapāṇir yajato jagamyāt /
ṚV, 6, 50, 10.1 uta tyā me havam ā jagmyātaṃ nāsatyā dhībhir yuvam aṅga viprā /
ṚV, 6, 51, 2.1 veda yas trīṇi vidathāny eṣāṃ devānāṃ janma sanutar ā ca vipraḥ /
ṚV, 6, 51, 8.1 nama id ugraṃ nama ā vivāse namo dādhāra pṛthivīm uta dyām /
ṚV, 6, 51, 9.2 tāṁ ā namobhir urucakṣaso nṝn viśvān va ā name maho yajatrāḥ //
ṚV, 6, 51, 9.2 tāṁ ā namobhir urucakṣaso nṝn viśvān va ā name maho yajatrāḥ //
ṚV, 6, 51, 15.2 kartā no adhvann ā sugaṃ gopā amā //
ṚV, 6, 52, 7.1 viśve devāsa ā gata śṛṇutā ma imaṃ havam /
ṚV, 6, 52, 7.2 edam barhir ni ṣīdata //
ṚV, 6, 52, 16.2 iᄆām anyo janayad garbham anyaḥ prajāvatīr iṣa ā dhattam asme //
ṚV, 6, 53, 7.1 ā rikha kikirā kṛṇu paṇīnāṃ hṛdayā kave /
ṚV, 6, 53, 8.2 tayā samasya hṛdayam ā rikha kikirā kṛṇu //
ṚV, 6, 54, 7.2 athāriṣṭābhir ā gahi //
ṚV, 6, 55, 6.1 ājāsaḥ pūṣaṇaṃ rathe niśṛmbhās te janaśriyam /
ṚV, 6, 56, 6.1 ā te svastim īmaha āreaghām upāvasum /
ṚV, 6, 57, 5.2 indrasya rabhāmahe //
ṚV, 6, 58, 4.1 pūṣā subandhur diva ā pṛthivyā iᄆas patir maghavā dasmavarcāḥ /
ṚV, 6, 59, 2.1 baᄆ itthā mahimā vām indrāgnī paniṣṭha ā /
ṚV, 6, 59, 5.2 viṣūco aśvān yuyujāna īyata ekaḥ samāna ā rathe //
ṚV, 6, 59, 7.1 indrāgnī ā hi tanvate naro dhanvāni bāhvoḥ /
ṚV, 6, 59, 8.2 apa dveṣāṃsy ā kṛtaṃ yuyutaṃ sūryād adhi //
ṚV, 6, 59, 9.2 ā na iha pra yacchataṃ rayiṃ viśvāyupoṣasam //
ṚV, 6, 59, 10.2 viśvābhir gīrbhir ā gatam asya somasya pītaye //
ṚV, 6, 60, 3.1 ā vṛtrahaṇā vṛtrahabhiḥ śuṣmair indra yātaṃ namobhir agne arvāk /
ṚV, 6, 60, 8.2 indrāgnī tābhir ā gatam //
ṚV, 6, 60, 9.1 tābhir ā gacchataṃ naropedaṃ savanaṃ sutam /
ṚV, 6, 60, 14.1 ā no gavyebhir aśvyair vasavyair upa gacchatam /
ṚV, 6, 60, 15.2 vītaṃ havyāny ā gatam pibataṃ somyam madhu //
ṚV, 6, 61, 2.2 pārāvataghnīm avase suvṛktibhiḥ sarasvatīm ā vivāsema dhītibhiḥ //
ṚV, 6, 61, 14.1 sarasvaty abhi no neṣi vasyo māpa spharīḥ payasā mā na ā dhak /
ṚV, 6, 62, 2.1 tā yajñam ā śucibhiś cakramāṇā rathasya bhānuṃ rurucū rajobhiḥ /
ṚV, 6, 62, 11.1 ā paramābhir uta madhyamābhir niyudbhir yātam avamābhir arvāk /
ṚV, 6, 63, 1.2 ā yo arvāṅ nāsatyā vavarta preṣṭhā hy asatho asya manman //
ṚV, 6, 63, 7.1 ā vāṃ vayo 'śvāso vahiṣṭhā abhi prayo nāsatyā vahantu /
ṚV, 6, 63, 11.1 ā vāṃ sumne variman sūribhiḥ ṣyām //
ṚV, 6, 64, 4.2 sā na ā vaha pṛthuyāmann ṛṣve rayiṃ divo duhitar iṣayadhyai //
ṚV, 6, 66, 5.1 makṣū na yeṣu dohase cid ayā ā nāma dhṛṣṇu mārutaṃ dadhānāḥ /
ṚV, 6, 67, 3.1 ā yātam mitrāvaruṇā suśasty upa priyā namasā hūyamānā /
ṚV, 6, 67, 7.1 tā vigraṃ dhaithe jaṭharam pṛṇadhyā ā yat sadma sabhṛtayaḥ pṛṇanti /
ṚV, 6, 67, 8.1 tā jihvayā sadam edaṃ sumedhā ā yad vāṃ satyo aratir ṛte bhūt /
ṚV, 6, 67, 8.1 tā jihvayā sadam edaṃ sumedhā ā yad vāṃ satyo aratir ṛte bhūt /
ṚV, 6, 68, 1.2 ā ya indrāvaruṇāv iṣe adya mahe sumnāya maha āvavartat //
ṚV, 6, 69, 3.1 indrāviṣṇū madapatī madānām ā somaṃ yātaṃ draviṇo dadhānā /
ṚV, 6, 69, 4.1 ā vām aśvāso abhimātiṣāha indrāviṣṇū sadhamādo vahantu /
ṚV, 6, 69, 7.2 ā vām andhāṃsi madirāṇy agmann upa brahmāṇi śṛṇutaṃ havam me //
ṚV, 6, 71, 4.2 ayohanur yajato mandrajihva ā dāśuṣe suvati bhūri vāmam //
ṚV, 6, 72, 3.2 prārṇāṃsy airayataṃ nadīnām ā samudrāṇi paprathuḥ purūṇi //
ṚV, 6, 73, 1.2 dvibarhajmā prāgharmasat pitā na ā rodasī vṛṣabho roravīti //
ṚV, 6, 75, 3.1 vakṣyantīved ā ganīganti karṇam priyaṃ sakhāyam pariṣasvajānā /
ṚV, 6, 75, 13.1 ā jaṅghanti sānv eṣāṃ jaghanāṁ upa jighnate /
ṚV, 7, 1, 8.1 ā yas te agna idhate anīkaṃ vasiṣṭha śukra dīdivaḥ pāvaka /
ṚV, 7, 1, 17.1 tve agna āhavanāni bhūrīśānāsa ā juhuyāma nityā /
ṚV, 7, 1, 19.2 mā naḥ kṣudhe mā rakṣasa ṛtāvo mā no dame mā vana ā juhūrthāḥ //
ṚV, 7, 1, 20.2 rātau syāmobhayāsa ā te yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 1, 21.2 mā tve sacā tanaye nitya ā dhaṅ mā vīro asman naryo vi dāsīt //
ṚV, 7, 1, 24.1 maho no agne suvitasya vidvān rayiṃ sūribhya ā vahā bṛhantam /
ṚV, 7, 1, 25.2 rātau syāmobhayāsa ā te yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 2, 6.2 barhiṣadā puruhūte maghonī ā yajñiye suvitāya śrayetām //
ṚV, 7, 2, 8.1 ā bhāratī bhāratībhiḥ sajoṣā iᄆā devair manuṣyebhir agniḥ /
ṚV, 7, 2, 8.2 sarasvatī sārasvatebhir arvāk tisro devīr barhir edaṃ sadantu //
ṚV, 7, 2, 11.1 ā yāhy agne samidhāno arvāṅ indreṇa devaiḥ sarathaṃ turebhiḥ /
ṚV, 7, 3, 9.2 ā yo mātror uśenyo janiṣṭa devayajyāya sukratuḥ pāvakaḥ //
ṚV, 7, 4, 5.1 ā yo yoniṃ devakṛtaṃ sasāda kratvā hy agnir amṛtāṁ atārīt /
ṚV, 7, 4, 8.2 adhā cid okaḥ punar it sa ety ā no vājy abhīṣāᄆ etu navyaḥ //
ṚV, 7, 5, 4.2 tvam bhāsā rodasī ā tatanthājasreṇa śociṣā śośucānaḥ //
ṚV, 7, 6, 2.2 purandarasya gīrbhir ā vivāse 'gner vratāni pūrvyā mahāni //
ṚV, 7, 6, 6.2 vaiśvānaro varam ā rodasyor āgniḥ sasāda pitror upastham //
ṚV, 7, 6, 7.1 ā devo dade budhnyā vasūni vaiśvānara uditā sūryasya /
ṚV, 7, 6, 7.2 ā samudrād avarād ā parasmād āgnir dade diva ā pṛthivyāḥ //
ṚV, 7, 6, 7.2 ā samudrād avarād ā parasmād āgnir dade diva ā pṛthivyāḥ //
ṚV, 7, 6, 7.2 ā samudrād avarād ā parasmād āgnir dade diva ā pṛthivyāḥ //
ṚV, 7, 7, 2.1 ā yāhy agne pathyā anu svā mandro devānāṃ sakhyaṃ juṣāṇaḥ /
ṚV, 7, 7, 2.2 ā sānu śuṣmair nadayan pṛthivyā jambhebhir viśvam uśadhag vanāni //
ṚV, 7, 7, 3.2 ā mātarā viśvavāre huvāno yato yaviṣṭha jajñiṣe suśevaḥ //
ṚV, 7, 7, 5.2 dyauś ca yam pṛthivī vāvṛdhāte ā yaṃ hotā yajati viśvavāram //
ṚV, 7, 7, 6.2 pra ye viśas tiranta śroṣamāṇā ā ye me asya dīdhayann ṛtasya //
ṚV, 7, 9, 3.2 citrabhānur uṣasām bhāty agre 'pāṃ garbhaḥ prasva ā viveśa //
ṚV, 7, 10, 1.2 vṛṣā hariḥ śucir ā bhāti bhāsā dhiyo hinvāna uśatīr ajīgaḥ //
ṚV, 7, 10, 2.2 agnir janmāni deva ā vi vidvān dravad dūto devayāvā vaniṣṭhaḥ //
ṚV, 7, 10, 4.1 indraṃ no agne vasubhiḥ sajoṣā rudraṃ rudrebhir ā vahā bṛhantam /
ṚV, 7, 11, 1.2 ā viśvebhiḥ sarathaṃ yāhi devair ny agne hotā prathamaḥ sadeha //
ṚV, 7, 11, 5.1 āgne vaha haviradyāya devān indrajyeṣṭhāsa iha mādayantām /
ṚV, 7, 12, 2.1 sa mahnā viśvā duritāni sāhvān agni ṣṭave dama ā jātavedāḥ /
ṚV, 7, 13, 2.1 tvam agne śociṣā śośucāna ā rodasī apṛṇā jāyamānaḥ /
ṚV, 7, 14, 3.1 ā no devebhir upa devahūtim agne yāhi vaṣaṭkṛtiṃ juṣāṇaḥ /
ṚV, 7, 15, 11.1 sa no rādhāṃsy ā bhareśānaḥ sahaso yaho /
ṚV, 7, 16, 1.1 enā vo agniṃ namasorjo napātam ā huve /
ṚV, 7, 16, 4.1 taṃ tvā dūtaṃ kṛṇmahe yaśastamaṃ devāṁ ā vītaye vaha /
ṚV, 7, 16, 6.2 ā na ṛte śiśīhi viśvam ṛtvijaṃ suśaṃso yaś ca dakṣate //
ṚV, 7, 16, 9.2 agne rayim maghavadbhyo na ā vaha havyadātiṃ ca sūdaya //
ṚV, 7, 17, 2.1 uta dvāra uśatīr vi śrayantām uta devāṁ uśata ā vaheha //
ṚV, 7, 17, 6.1 tvām u te dadhire havyavāhaṃ devāso agna ūrja ā napātam //
ṚV, 7, 18, 4.2 tvām in me gopatiṃ viśva āhā na indraḥ sumatiṃ gantv accha //
ṚV, 7, 18, 7.1 ā pakthāso bhalānaso bhanantālināso viṣāṇinaḥ śivāsaḥ /
ṚV, 7, 18, 7.2 ā yo 'nayat sadhamā āryasya gavyā tṛtsubhyo ajagan yudhā nṝn //
ṚV, 7, 20, 2.2 kartā sudāse aha vā u lokaṃ dātā vasu muhur ā dāśuṣe bhūt //
ṚV, 7, 20, 7.2 amṛta it pary āsīta dūram ā citra citryam bharā rayiṃ naḥ //
ṚV, 7, 20, 9.2 rāyas kāmo jaritāraṃ ta āgan tvam aṅga śakra vasva ā śako naḥ //
ṚV, 7, 21, 2.2 ny u bhriyante yaśaso gṛbhād ā dūraupabdo vṛṣaṇo nṛṣācaḥ //
ṚV, 7, 22, 3.1 bodhā su me maghavan vācam emāṃ yāṃ te vasiṣṭho arcati praśastim /
ṚV, 7, 23, 1.2 ā yo viśvāni śavasā tatānopaśrotā ma īvato vacāṃsi //
ṚV, 7, 24, 1.1 yoniṣ ṭa indra sadane akāri tam ā nṛbhiḥ puruhūta pra yāhi /
ṚV, 7, 24, 3.1 ā no diva ā pṛthivyā ṛjīṣinn idam barhiḥ somapeyāya yāhi /
ṚV, 7, 24, 3.1 ā no diva ā pṛthivyā ṛjīṣinn idam barhiḥ somapeyāya yāhi /
ṚV, 7, 24, 4.1 ā no viśvābhir ūtibhiḥ sajoṣā brahma juṣāṇo haryaśva yāhi /
ṚV, 7, 25, 1.1 ā te maha indroty ugra samanyavo yat samaranta senāḥ /
ṚV, 7, 25, 2.2 āre taṃ śaṃsaṃ kṛṇuhi ninitsor ā no bhara sambharaṇaṃ vasūnām //
ṚV, 7, 27, 1.2 śūro nṛṣātā śavasaś cakāna ā gomati vraje bhajā tvaṃ naḥ //
ṚV, 7, 27, 5.1 nū indra rāye varivas kṛdhī na ā te mano vavṛtyāma maghāya /
ṚV, 7, 28, 2.2 ā yad vajraṃ dadhiṣe hasta ugra ghoraḥ san kratvā janiṣṭhā aṣāᄆhaḥ //
ṚV, 7, 29, 1.1 ayaṃ soma indra tubhyaṃ sunva ā tu pra yāhi harivas tadokāḥ /
ṚV, 7, 29, 3.2 viśvā matīr ā tatane tvāyādhā ma indra śṛṇavo havemā //
ṚV, 7, 30, 1.1 ā no deva śavasā yāhi śuṣmin bhavā vṛdha indra rāyo asya /
ṚV, 7, 32, 1.2 ārāttāc cit sadhamādaṃ na ā gahīha vā sann upa śrudhi //
ṚV, 7, 32, 2.2 indre kāmaṃ jaritāro vasūyavo rathe na pādam ā dadhuḥ //
ṚV, 7, 32, 4.2 tāṁ ā madāya vajrahasta pītaye haribhyāṃ yāhy oka ā //
ṚV, 7, 32, 4.2 tāṁ ā madāya vajrahasta pītaye haribhyāṃ yāhy oka ā //
ṚV, 7, 32, 5.2 sadyaś cid yaḥ sahasrāṇi śatā dadan nakir ditsantam ā minat //
ṚV, 7, 32, 6.2 yas te gabhīrā savanāni vṛtrahan sunoty ā ca dhāvati //
ṚV, 7, 32, 7.2 vi tvāhatasya vedanam bhajemahy ā dūṇāśo bharā gayam //
ṚV, 7, 32, 13.1 mantram akharvaṃ sudhitaṃ supeśasaṃ dadhāta yajñiyeṣv ā /
ṚV, 7, 32, 14.1 kas tam indra tvāvasum ā martyo dadharṣati /
ṚV, 7, 32, 19.1 śikṣeyam in mahayate dive dive rāya ā kuhacidvide /
ṚV, 7, 32, 20.2 ā va indram puruhūtaṃ name girā nemiṃ taṣṭeva sudrvam //
ṚV, 7, 32, 24.1 abhī ṣatas tad ā bharendra jyāyaḥ kanīyasaḥ /
ṚV, 7, 32, 26.1 indra kratuṃ na ā bhara pitā putrebhyo yathā /
ṚV, 7, 33, 2.1 dūrād indram anayann ā sutena tiro vaiśantam ati pāntam ugram /
ṚV, 7, 33, 14.2 upainam ādhvaṃ sumanasyamānā ā vo gacchāti pratṛdo vasiṣṭhaḥ //
ṚV, 7, 34, 4.1 ā dhūrṣv asmai dadhātāśvān indro na vajrī hiraṇyabāhuḥ //
ṚV, 7, 34, 10.1 ā caṣṭa āsām pātho nadīnāṃ varuṇa ugraḥ sahasracakṣāḥ //
ṚV, 7, 34, 20.1 ā yan naḥ patnīr gamanty acchā tvaṣṭā supāṇir dadhātu vīrān //
ṚV, 7, 34, 22.1 tā no rāsan rātiṣāco vasūny ā rodasī varuṇānī śṛṇotu /
ṚV, 7, 36, 3.1 ā vātasya dhrajato ranta ityā apīpayanta dhenavo na sūdāḥ /
ṚV, 7, 36, 4.2 pra yo manyuṃ ririkṣato mināty ā sukratum aryamaṇaṃ vavṛtyām //
ṚV, 7, 36, 6.1 ā yat sākaṃ yaśaso vāvaśānāḥ sarasvatī saptathī sindhumātā /
ṚV, 7, 37, 1.1 ā vo vāhiṣṭho vahatu stavadhyai ratho vājā ṛbhukṣaṇo amṛktaḥ /
ṚV, 7, 37, 5.2 vavanmā nu te yujyābhir ūtī kadā na indra rāya ā daśasyeḥ //
ṚV, 7, 37, 8.1 ā no rādhāṃsi savita stavadhyā ā rāyo yantu parvatasya rātau /
ṚV, 7, 38, 2.2 vy urvīm pṛthvīm amatiṃ sṛjāna ā nṛbhyo martabhojanaṃ suvānaḥ //
ṚV, 7, 38, 3.1 api ṣṭutaḥ savitā devo astu yam ā cid viśve vasavo gṛṇanti /
ṚV, 7, 39, 2.1 pra vāvṛje suprayā barhir eṣām ā viśpatīva bīriṭa iyāte /
ṚV, 7, 39, 5.1 āgne giro diva ā pṛthivyā mitraṃ vaha varuṇam indram agnim /
ṚV, 7, 39, 5.1 āgne giro diva ā pṛthivyā mitraṃ vaha varuṇam indram agnim /
ṚV, 7, 39, 5.2 āryamaṇam aditiṃ viṣṇum eṣāṃ sarasvatī maruto mādayantām //
ṚV, 7, 40, 1.1 o śruṣṭir vidathyā sam etu prati stomaṃ dadhīmahi turāṇām /
ṚV, 7, 42, 3.2 yajasva su purvaṇīka devān ā yajñiyām aramatiṃ vavṛtyāḥ //
ṚV, 7, 42, 4.2 suprīto agniḥ sudhito dama ā sa viśe dāti vāryam iyatyai //
ṚV, 7, 42, 5.2 ā naktā barhiḥ sadatām uṣāsośantā mitrāvaruṇā yajeha //
ṚV, 7, 43, 3.1 ā putrāso na mātaraṃ vibhṛtrāḥ sānau devāso barhiṣaḥ sadantu /
ṚV, 7, 43, 3.2 ā viśvācī vidathyām anaktv agne mā no devatātā mṛdhas kaḥ //
ṚV, 7, 43, 4.1 te sīṣapanta joṣam ā yajatrā ṛtasya dhārāḥ sudughā duhānāḥ /
ṚV, 7, 43, 4.2 jyeṣṭhaṃ vo adya maha ā vasūnām ā gantana samanaso yati ṣṭha //
ṚV, 7, 43, 4.2 jyeṣṭhaṃ vo adya maha ā vasūnām ā gantana samanaso yati ṣṭha //
ṚV, 7, 43, 5.1 evā no agne vikṣv ā daśasya tvayā vayaṃ sahasāvann āskrāḥ /
ṚV, 7, 44, 5.1 ā no dadhikrāḥ pathyām anaktv ṛtasya panthām anvetavā u /
ṚV, 7, 45, 1.1 ā devo yātu savitā suratno 'ntarikṣaprā vahamāno aśvaiḥ /
ṚV, 7, 46, 4.2 ā no bhaja barhiṣi jīvaśaṃse yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 48, 1.2 ā vo 'rvācaḥ kratavo na yātāṃ vibhvo rathaṃ naryaṃ vartayantu //
ṚV, 7, 50, 1.1 ā mām mitrāvaruṇeha rakṣataṃ kulāyayad viśvayan mā na ā gan /
ṚV, 7, 50, 1.1 ā mām mitrāvaruṇeha rakṣataṃ kulāyayad viśvayan mā na ā gan /
ṚV, 7, 53, 2.2 ā no dyāvāpṛthivī daivyena janena yātam mahi vāṃ varūtham //
ṚV, 7, 56, 10.1 priyā vo nāma huve turāṇām ā yat tṛpan maruto vāvaśānāḥ //
ṚV, 7, 56, 13.1 aṃseṣv ā marutaḥ khādayo vo vakṣassu rukmā upaśiśriyāṇāḥ /
ṚV, 7, 56, 18.1 ā vo hotā johavīti sattaḥ satrācīṃ rātim maruto gṛṇānaḥ /
ṚV, 7, 56, 19.1 ime turam maruto rāmayantīme sahaḥ sahasa ā namanti /
ṚV, 7, 56, 21.2 ā na spārhe bhajatanā vasavye yad īṃ sujātaṃ vṛṣaṇo vo asti //
ṚV, 7, 57, 2.2 asmākam adya vidatheṣu barhir ā vītaye sadata pipriyāṇāḥ //
ṚV, 7, 57, 3.2 ā rodasī viśvapiśaḥ piśānāḥ samānam añjy añjate śubhe kam //
ṚV, 7, 57, 7.1 ā stutāso maruto viśva ūtī acchā sūrīn sarvatātā jigāta /
ṚV, 7, 58, 5.1 tāṁ ā rudrasya mīᄆhuṣo vivāse kuvin naṃsante marutaḥ punar naḥ /
ṚV, 7, 59, 5.1 o ṣu ghṛṣvirādhaso yātanāndhāṃsi pītaye /
ṚV, 7, 59, 6.1 ā ca no barhiḥ sadatāvitā ca na spārhāṇi dātave vasu /
ṚV, 7, 59, 7.1 sasvaś ciddhi tanvaḥ śumbhamānā ā haṃsāso nīlapṛṣṭhā apaptan /
ṚV, 7, 59, 10.1 gṛhamedhāsa ā gata maruto māpa bhūtana /
ṚV, 7, 59, 11.2 yajñam maruta ā vṛṇe //
ṚV, 7, 60, 4.1 ud vām pṛkṣāso madhumanto asthur ā sūryo aruhacchukram arṇaḥ /
ṚV, 7, 60, 8.2 tasminn ā tokaṃ tanayaṃ dadhānā mā karma devaheᄆanaṃ turāsaḥ //
ṚV, 7, 61, 1.2 abhi yo viśvā bhuvanāni caṣṭe sa manyum martyeṣv ā ciketa //
ṚV, 7, 61, 2.2 yasya brahmāṇi sukratū avātha ā yat kratvā na śaradaḥ pṛṇaithe //
ṚV, 7, 62, 3.2 yacchantu candrā upamaṃ no arkam ā naḥ kāmam pūpurantu stavānāḥ //
ṚV, 7, 62, 5.1 pra bāhavā sisṛtaṃ jīvase na ā no gavyūtim ukṣataṃ ghṛtena /
ṚV, 7, 62, 5.2 ā no jane śravayataṃ yuvānā śrutam me mitrāvaruṇā havemā //
ṚV, 7, 64, 2.1 ā rājānā maha ṛtasya gopā sindhupatī kṣatriyā yātam arvāk /
ṚV, 7, 65, 4.1 ā no mitrāvaruṇā havyajuṣṭiṃ ghṛtair gavyūtim ukṣatam iᄆābhiḥ /
ṚV, 7, 65, 4.2 prati vām atra varam ā janāya pṛṇītam udno divyasya cāroḥ //
ṚV, 7, 66, 15.1 śīrṣṇaḥ śīrṣṇo jagatas tasthuṣas patiṃ samayā viśvam ā rajaḥ /
ṚV, 7, 66, 18.1 divo dhāmabhir varuṇa mitraś yātam adruhā /
ṚV, 7, 66, 19.1 ā yātam mitrāvaruṇā juṣāṇāv āhutiṃ narā /
ṚV, 7, 67, 4.2 ā vāṃ vahantu sthavirāso aśvāḥ pibātho asme suṣutā madhūni //
ṚV, 7, 67, 5.2 viśvā aviṣṭaṃ vāja ā purandhīs tā naḥ śaktaṃ śacīpatī śacībhiḥ //
ṚV, 7, 67, 6.2 ā vāṃ toke tanaye tūtujānāḥ suratnāso devavītiṃ gamema //
ṚV, 7, 67, 10.1 nū me havam ā śṛṇutaṃ yuvānā yāsiṣṭaṃ vartir aśvināv irāvat /
ṚV, 7, 68, 1.1 ā śubhrā yātam aśvinā svaśvā giro dasrā jujuṣāṇā yuvākoḥ /
ṚV, 7, 68, 4.2 ā valgū vipro vavṛtīta havyaiḥ //
ṚV, 7, 69, 1.1 ā vāṃ ratho rodasī badbadhāno hiraṇyayo vṛṣabhir yātv aśvaiḥ /
ṚV, 7, 69, 8.1 nū me havam ā śṛṇutaṃ yuvānā yāsiṣṭaṃ vartir aśvināv irāvat /
ṚV, 7, 70, 1.1 ā viśvavārāśvinā gataṃ naḥ pra tat sthānam avāci vām pṛthivyām /
ṚV, 7, 70, 1.2 aśvo na vājī śunapṛṣṭho asthād ā yat sedathur dhruvase na yonim //
ṚV, 7, 70, 5.2 prati pra yātaṃ varam ā janāyāsme vām astu sumatiś caniṣṭhā //
ṚV, 7, 70, 6.2 upa pra yātaṃ varam ā vasiṣṭham imā brahmāṇy ṛcyante yuvabhyām //
ṚV, 7, 71, 3.1 ā vāṃ ratham avamasyāṃ vyuṣṭau sumnāyavo vṛṣaṇo vartayantu /
ṚV, 7, 71, 3.2 syūmagabhastim ṛtayugbhir aśvair āśvinā vasumantaṃ vahethām //
ṚV, 7, 71, 4.2 ā na enā nāsatyopa yātam abhi yad vāṃ viśvapsnyo jigāti //
ṚV, 7, 72, 1.1 ā gomatā nāsatyā rathenāśvāvatā puruścandreṇa yātam /
ṚV, 7, 72, 2.1 ā no devebhir upa yātam arvāk sajoṣasā nāsatyā rathena /
ṚV, 7, 72, 5.1 ā paścātān nāsatyā purastād āśvinā yātam adharād udaktāt /
ṚV, 7, 72, 5.1 ā paścātān nāsatyā purastād āśvinā yātam adharād udaktāt /
ṚV, 7, 72, 5.2 ā viśvataḥ pāñcajanyena rāyā yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 73, 2.2 aśnītam madhvo aśvinā upāka ā vāṃ voce vidatheṣu prayasvān //
ṚV, 7, 73, 4.2 sam andhāṃsy agmata matsarāṇi mā no mardhiṣṭam ā gataṃ śivena //
ṚV, 7, 73, 5.1 ā paścātān nāsatyā purastād āśvinā yātam adharād udaktāt /
ṚV, 7, 73, 5.2 ā viśvataḥ pāñcajanyena rāyā yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 74, 3.1 ā yātam upa bhūṣatam madhvaḥ pibatam aśvinā /
ṚV, 7, 74, 3.2 dugdham payo vṛṣaṇā jenyāvasū mā no mardhiṣṭam ā gatam //
ṚV, 7, 77, 4.2 yāvaya dveṣa ā bharā vasūni codaya rādho gṛṇate maghoni //
ṚV, 7, 78, 4.2 āsthād rathaṃ svadhayā yujyamānam ā yam aśvāsaḥ suyujo vahanti //
ṚV, 7, 79, 2.2 saṃ te gāvas tama ā vartayanti jyotir yacchanti saviteva bāhū //
ṚV, 7, 81, 5.1 tac citraṃ rādha ā bharoṣo yad dīrghaśruttamam /
ṚV, 7, 83, 5.1 indrāvaruṇāv abhy ā tapanti māghāny aryo vanuṣām arātayaḥ /
ṚV, 7, 84, 1.1 ā vāṃ rājānāv adhvare vavṛtyāṃ havyebhir indrāvaruṇā namobhiḥ /
ṚV, 7, 87, 2.1 ātmā te vāto raja ā navīnot paśur na bhūrṇir yavase sasavān /
ṚV, 7, 88, 3.1 ā yad ruhāva varuṇaś ca nāvam pra yat samudram īrayāva madhyam /
ṚV, 7, 91, 4.2 śuciṃ somaṃ śucipā pātam asme indravāyū sadatam barhir edam //
ṚV, 7, 92, 1.1 ā vāyo bhūṣa śucipā upa naḥ sahasraṃ te niyuto viśvavāra /
ṚV, 7, 92, 5.1 ā no niyudbhiḥ śatinībhir adhvaraṃ sahasriṇībhir upa yāhi yajñam /
ṚV, 7, 93, 6.1 imām u ṣu somasutim upa na endrāgnī saumanasāya yātam /
ṚV, 7, 93, 6.2 nū ciddhi parimamnāthe asmān ā vāṃ śaśvadbhir vavṛtīya vājaiḥ //
ṚV, 7, 94, 10.1 yat soma ā sute nara indrāgnī ajohavuḥ /
ṚV, 7, 95, 2.1 ekācetat sarasvatī nadīnāṃ śucir yatī giribhya ā samudrāt /
ṚV, 7, 95, 5.1 imā juhvānā yuṣmad ā namobhiḥ prati stomaṃ sarasvati juṣasva /
ṚV, 7, 97, 2.1 ā daivyā vṛṇīmahe 'vāṃsi bṛhaspatir no maha ā sakhāyaḥ /
ṚV, 7, 97, 2.1 ā daivyā vṛṇīmahe 'vāṃsi bṛhaspatir no maha ā sakhāyaḥ /
ṚV, 7, 97, 4.1 sa ā no yoniṃ sadatu preṣṭho bṛhaspatir viśvavāro yo asti /
ṚV, 7, 97, 5.1 tam ā no arkam amṛtāya juṣṭam ime dhāsur amṛtāsaḥ purājāḥ /
ṚV, 7, 98, 3.2 endra paprāthorv antarikṣaṃ yudhā devebhyo varivaś cakartha //
ṚV, 7, 99, 7.1 vaṣaṭ te viṣṇav āsa ā kṛṇomi tan me juṣasva śipiviṣṭa havyam /
ṚV, 7, 100, 7.1 vaṣaṭ te viṣṇav āsa ā kṛṇomi tan me juṣasva śipiviṣṭa havyam /
ṚV, 7, 104, 9.2 ahaye vā tān pradadātu soma ā vā dadhātu nirṛter upasthe //
ṚV, 8, 1, 4.2 upa kramasva pururūpam ā bhara vājaṃ nediṣṭham ūtaye //
ṚV, 8, 1, 9.2 aśvāso ye te vṛṣaṇo raghudruvas tebhir nas tūyam ā gahi //
ṚV, 8, 1, 10.1 ā tv adya sabardughāṃ huve gāyatravepasam /
ṚV, 8, 1, 16.1 ā tv adya sadhastutiṃ vāvātuḥ sakhyur ā gahi /
ṚV, 8, 1, 16.1 ā tv adya sadhastutiṃ vāvātuḥ sakhyur ā gahi /
ṚV, 8, 1, 17.1 sotā hi somam adribhir em enam apsu dhāvata /
ṚV, 8, 1, 23.1 endra yāhi matsva citreṇa deva rādhasā /
ṚV, 8, 1, 23.2 saro na prāsy udaraṃ sapītibhir ā somebhir uru sphiram //
ṚV, 8, 1, 24.1 ā tvā sahasram ā śataṃ yuktā rathe hiraṇyaye /
ṚV, 8, 1, 24.1 ā tvā sahasram ā śataṃ yuktā rathe hiraṇyaye /
ṚV, 8, 1, 25.1 ā tvā rathe hiraṇyaye harī mayūraśepyā /
ṚV, 8, 1, 27.2 gamat sa śiprī na sa yoṣad ā gamad dhavaṃ na pari varjati //
ṚV, 8, 1, 29.2 mama prapitve apiśarvare vasav ā stomāso avṛtsata //
ṚV, 8, 1, 31.1 ā yad aśvān vananvataḥ śraddhayāhaṃ rathe ruham /
ṚV, 8, 2, 14.1 ukthaṃ cana śasyamānam agor arir ā ciketa /
ṚV, 8, 2, 17.1 na ghem anyad ā papana vajrinn apaso naviṣṭau /
ṚV, 8, 2, 19.1 o ṣu pra yāhi vājebhir mā hṛṇīthā abhy asmān /
ṚV, 8, 2, 22.1 ā tū ṣiñca kaṇvamantaṃ na ghā vidma śavasānāt /
ṚV, 8, 2, 25.1 panyaṃ panyam it sotāra ā dhāvata madyāya /
ṚV, 8, 2, 26.1 pātā vṛtrahā sutam ā ghā gaman nāre asmat /
ṚV, 8, 2, 27.1 eha harī brahmayujā śagmā vakṣataḥ sakhāyam /
ṚV, 8, 2, 28.1 svādavaḥ somā ā yāhi śrītāḥ somā ā yāhi /
ṚV, 8, 2, 28.1 svādavaḥ somā ā yāhi śrītāḥ somā ā yāhi /
ṚV, 8, 3, 2.2 asmāñ citrābhir avatād abhiṣṭibhir ā naḥ sumneṣu yāmaya //
ṚV, 8, 3, 17.2 arvācīno maghavan somapītaya ugra ṛṣvebhir ā gahi //
ṚV, 8, 4, 2.2 kaṇvāsas tvā brahmabhi stomavāhasa indrā yacchanty ā gahi //
ṚV, 8, 4, 3.2 āpitve naḥ prapitve tūyam ā gahi kaṇveṣu su sacā piba //
ṚV, 8, 4, 10.1 ṛśyo na tṛṣyann avapānam ā gahi pibā somaṃ vaśāṁ anu /
ṚV, 8, 4, 11.2 upa nūnaṃ yuyuje vṛṣaṇā harī ā ca jagāma vṛtrahā //
ṚV, 8, 5, 7.1 ā na stomam upa dravat tūyaṃ śyenebhir āśubhiḥ /
ṚV, 8, 5, 10.1 ā no gomantam aśvinā suvīraṃ surathaṃ rayim /
ṚV, 8, 5, 13.1 ni ṣu brahma janānāṃ yāviṣṭaṃ tūyam ā gatam /
ṚV, 8, 5, 15.1 asme ā vahataṃ rayiṃ śatavantaṃ sahasriṇam /
ṚV, 8, 5, 24.1 tābhir ā yātam ūtibhir navyasībhiḥ suśastibhiḥ /
ṚV, 8, 5, 28.2 ā hi sthātho divispṛśam //
ṚV, 8, 5, 30.1 tena no vājinīvasū parāvataś cid ā gatam /
ṚV, 8, 5, 31.1 ā vahethe parākāt pūrvīr aśnantāv aśvinā /
ṚV, 8, 5, 32.1 ā no dyumnair ā śravobhir ā rāyā yātam aśvinā /
ṚV, 8, 5, 32.1 ā no dyumnair ā śravobhir ā rāyā yātam aśvinā /
ṚV, 8, 5, 32.1 ā no dyumnair ā śravobhir ā rāyā yātam aśvinā /
ṚV, 8, 5, 33.1 eha vām pruṣitapsavo vayo vahantu parṇinaḥ /
ṚV, 8, 6, 23.1 ā na indra mahīm iṣam puraṃ na darṣi gomatīm /
ṚV, 8, 6, 24.1 uta tyad āśvaśvyaṃ yad indra nāhuṣīṣv ā /
ṚV, 8, 6, 36.1 ā no yāhi parāvato haribhyāṃ haryatābhyām /
ṚV, 8, 6, 46.1 śatam ahaṃ tirindire sahasram parśāv ā dade /
ṚV, 8, 7, 11.2 ā tū na upa gantana //
ṚV, 8, 7, 13.1 ā no rayim madacyutam purukṣuṃ viśvadhāyasam /
ṚV, 8, 7, 27.1 ā no makhasya dāvane 'śvair hiraṇyapāṇibhiḥ /
ṚV, 8, 7, 33.1 o ṣu vṛṣṇaḥ prayajyūn ā navyase suvitāya /
ṚV, 8, 7, 33.1 o ṣu vṛṣṇaḥ prayajyūn ā navyase suvitāya /
ṚV, 8, 7, 35.1 ākṣṇayāvāno vahanty antarikṣeṇa patataḥ /
ṚV, 8, 8, 1.1 ā no viśvābhir ūtibhir aśvinā gacchataṃ yuvam /
ṚV, 8, 8, 2.1 ā nūnaṃ yātam aśvinā rathena sūryatvacā /
ṚV, 8, 8, 3.1 ā yātaṃ nahuṣas pary āntarikṣāt suvṛktibhiḥ /
ṚV, 8, 8, 3.1 ā yātaṃ nahuṣas pary āntarikṣāt suvṛktibhiḥ /
ṚV, 8, 8, 4.1 ā no yātaṃ divas pary āntarikṣād adhapriyā /
ṚV, 8, 8, 4.1 ā no yātaṃ divas pary āntarikṣād adhapriyā /
ṚV, 8, 8, 5.1 ā no yātam upaśruty aśvinā somapītaye /
ṚV, 8, 8, 6.2 ā yātam aśvinā gatam upemāṃ suṣṭutim mama //
ṚV, 8, 8, 7.1 divaś cid rocanād adhy ā no gantaṃ svarvidā /
ṚV, 8, 8, 9.1 ā vāṃ vipra ihāvase 'hvat stomebhir aśvinā /
ṚV, 8, 8, 10.1 ā yad vāṃ yoṣaṇā ratham atiṣṭhad vājinīvasū /
ṚV, 8, 8, 13.1 ā no viśvāny aśvinā dhattaṃ rādhāṃsy ahrayā /
ṚV, 8, 8, 17.1 ā no gantaṃ riśādasemaṃ stomam purubhujā /
ṚV, 8, 8, 18.1 ā vāṃ viśvābhir ūtibhiḥ priyamedhā ahūṣata /
ṚV, 8, 8, 19.1 ā no gantam mayobhuvāśvinā śambhuvā yuvam /
ṚV, 8, 9, 1.1 ā nūnam aśvinā yuvaṃ vatsasya gantam avase /
ṚV, 8, 9, 7.1 ā nūnam aśvinor ṛṣi stomaṃ ciketa vāmayā /
ṚV, 8, 9, 7.2 ā somam madhumattamaṃ gharmaṃ siñcād atharvaṇi //
ṚV, 8, 9, 8.1 ā nūnaṃ raghuvartaniṃ rathaṃ tiṣṭhātho aśvinā /
ṚV, 8, 9, 8.2 ā vāṃ stomā ime mama nabho na cucyavīrata //
ṚV, 8, 9, 14.1 ā nūnaṃ yātam aśvinemā havyāni vāṃ hitā /
ṚV, 8, 9, 16.2 vy āvar devy ā matiṃ vi rātim martyebhyaḥ //
ṚV, 8, 9, 18.2 ā hāyam aśvino ratho vartir yāti nṛpāyyam //
ṚV, 8, 10, 1.2 yad vā samudre adhy ākṛte gṛhe 'ta ā yātam aśvinā //
ṚV, 8, 10, 6.2 yad vā svadhābhir adhitiṣṭhatho ratham ata ā yātam aśvinā //
ṚV, 8, 11, 1.1 tvam agne vratapā asi deva ā martyeṣv ā /
ṚV, 8, 11, 1.1 tvam agne vratapā asi deva ā martyeṣv ā /
ṚV, 8, 11, 7.1 ā te vatso mano yamat paramāc cit sadhasthāt /
ṚV, 8, 11, 10.2 svāṃ cāgne tanvam piprayasvāsmabhyaṃ ca saubhagam ā yajasva //
ṚV, 8, 13, 5.2 rayiṃ naś citram ā bharā svarvidam //
ṚV, 8, 13, 11.2 ā yāhi yajñam āśubhiḥ śam iddhi te //
ṚV, 8, 13, 13.2 juṣāṇa indra saptibhir na ā gahi //
ṚV, 8, 13, 14.1 ā tū gahi pra tu drava matsvā sutasya gomataḥ /
ṚV, 8, 15, 1.2 indraṃ gīrbhis taviṣam ā vivāsata //
ṚV, 8, 17, 1.1 ā yāhi suṣumā hi ta indra somam pibā imam /
ṚV, 8, 17, 1.2 edam barhiḥ sado mama //
ṚV, 8, 17, 2.1 ā tvā brahmayujā harī vahatām indra keśinā /
ṚV, 8, 17, 4.1 ā no yāhi sutāvato 'smākaṃ suṣṭutīr upa /
ṚV, 8, 17, 5.1 ā te siñcāmi kukṣyor anu gātrā vi dhāvatu /
ṚV, 8, 17, 13.2 ny asmin dadhra ā manaḥ //
ṚV, 8, 18, 4.1 devebhir devy adite 'riṣṭabharmann ā gahi /
ṚV, 8, 18, 16.1 ā śarma parvatānām otāpāṃ vṛṇīmahe /
ṚV, 8, 18, 16.1 ā śarma parvatānām otāpāṃ vṛṇīmahe /
ṚV, 8, 19, 4.2 sa no mitrasya varuṇasya so apām ā sumnaṃ yakṣate divi //
ṚV, 8, 19, 15.1 tad agne dyumnam ā bhara yat sāsahat sadane kaṃcid atriṇam /
ṚV, 8, 19, 27.1 pitur na putraḥ subhṛto duroṇa ā devāṃ etu pra ṇo haviḥ //
ṚV, 8, 19, 28.1 tavāham agna ūtibhir nediṣṭhābhiḥ saceya joṣam ā vaso /
ṚV, 8, 19, 31.1 tava drapso nīlavān vāśa ṛtviya indhānaḥ siṣṇav ā dade /
ṚV, 8, 20, 1.1 ā gantā mā riṣaṇyata prasthāvāno māpa sthātā samanyavaḥ /
ṚV, 8, 20, 2.1 vīᄆupavibhir maruta ṛbhukṣaṇa ā rudrāsaḥ sudītibhiḥ /
ṚV, 8, 20, 2.2 iṣā no adyā gatā puruspṛho yajñam ā sobharīyavaḥ //
ṚV, 8, 20, 5.1 acyutā cid vo ajmann ā nānadati parvatāso vanaspatiḥ /
ṚV, 8, 20, 6.2 yatrā naro dediśate tanūṣv ā tvakṣāṃsi bāhvojasaḥ //
ṚV, 8, 20, 10.2 ā śyenāso na pakṣiṇo vṛthā naro havyā no vītaye gata //
ṚV, 8, 20, 16.1 yasya vā yūyam prati vājino nara ā havyā vītaye gatha /
ṚV, 8, 20, 18.2 ataś cid ā na upa vasyasā hṛdā yuvāna ā vavṛdhvam //
ṚV, 8, 20, 18.2 ataś cid ā na upa vasyasā hṛdā yuvāna ā vavṛdhvam //
ṚV, 8, 20, 23.1 maruto mārutasya na ā bheṣajasya vahatā sudānavaḥ /
ṚV, 8, 20, 26.1 viśvam paśyanto bibhṛthā tanūṣv ā tenā no adhi vocata /
ṚV, 8, 21, 3.1 ā yāhīma indavo 'śvapate gopata urvarāpate /
ṚV, 8, 21, 4.2 yā te dhāmāni vṛṣabha tebhir ā gahi viśvebhiḥ somapītaye //
ṚV, 8, 21, 8.1 vidmā sakhitvam uta śūra bhojyam ā te tā vajrinn īmahe /
ṚV, 8, 21, 8.2 uto samasminn ā śiśīhi no vaso vāje suśipra gomati //
ṚV, 8, 21, 10.2 ā tu naḥ sa vayati gavyam aśvyaṃ stotṛbhyo maghavā śatam //
ṚV, 8, 21, 16.2 dṛᄆhā cid aryaḥ pra mṛśābhy ā bhara na te dāmāna ādabhe //
ṚV, 8, 22, 1.1 o tyam ahva ā ratham adyā daṃsiṣṭham ūtaye /
ṚV, 8, 22, 1.1 o tyam ahva ā ratham adyā daṃsiṣṭham ūtaye /
ṚV, 8, 22, 1.2 yam aśvinā suhavā rudravartanī ā sūryāyai tasthathuḥ //
ṚV, 8, 22, 4.2 asmāṃ acchā sumatir vāṃ śubhas patī ā dhenur iva dhāvatu //
ṚV, 8, 22, 8.2 ā yātaṃ somapītaye pibataṃ dāśuṣo gṛhe //
ṚV, 8, 22, 9.1 ā hi ruhatam aśvinā rathe kośe hiraṇyaye vṛṣaṇvasū /
ṚV, 8, 22, 12.1 tābhir ā yātaṃ vṛṣaṇopa me havaṃ viśvapsuṃ viśvavāryam /
ṚV, 8, 22, 12.2 iṣā maṃhiṣṭhā purubhūtamā narā yābhiḥ kriviṃ vāvṛdhus tābhir ā gatam //
ṚV, 8, 22, 15.1 ā sugmyāya sugmyam prātā rathenāśvinā vā sakṣaṇī /
ṚV, 8, 22, 17.1 ā no aśvāvad aśvinā vartir yāsiṣṭam madhupātamā narā /
ṚV, 8, 22, 18.2 asminn ā vām āyāne vājinīvasū viśvā vāmāni dhīmahi //
ṚV, 8, 23, 10.2 hotā yo asti vikṣv ā yaśastamaḥ //
ṚV, 8, 23, 12.2 prāva nas toke tanaye samatsv ā //
ṚV, 8, 23, 30.1 agne tvaṃ yaśā asy ā mitrāvaruṇā vaha /
ṚV, 8, 24, 1.1 sakhāya ā śiṣāmahi brahmendrāya vajriṇe /
ṚV, 8, 24, 3.1 sa na stavāna ā bhara rayiṃ citraśravastamam /
ṚV, 8, 24, 4.1 ā nirekam uta priyam indra darṣi janānām /
ṚV, 8, 24, 4.2 dhṛṣatā dhṛṣṇo stavamāna ā bhara //
ṚV, 8, 24, 6.1 ā tvā gobhir iva vrajaṃ gīrbhir ṛṇomy adrivaḥ /
ṚV, 8, 24, 6.2 ā smā kāmaṃ jaritur ā manaḥ pṛṇa //
ṚV, 8, 24, 6.2 ā smā kāmaṃ jaritur ā manaḥ pṛṇa //
ṚV, 8, 24, 10.1 ā vṛṣasva mahāmaha mahe nṛtama rādhase /
ṚV, 8, 24, 13.1 endum indrāya siñcata pibāti somyam madhu /
ṚV, 8, 24, 16.1 ed u madhvo madintaraṃ siñca vādhvaryo andhasaḥ /
ṚV, 8, 24, 25.1 tad indrāva ā bhara yenā daṃsiṣṭha kṛtvane /
ṚV, 8, 24, 29.1 ā nāryasya dakṣiṇā vyaśvāṁ etu sominaḥ /
ṚV, 8, 25, 4.2 ṛtāvānāv ṛtam ā ghoṣato bṛhat //
ṚV, 8, 25, 6.2 nabhasvatīr ā vāṃ carantu vṛṣṭayaḥ //
ṚV, 8, 25, 18.2 ubhe ā paprau rodasī mahitvā //
ṚV, 8, 26, 4.1 ā vāṃ vāhiṣṭho aśvinā ratho yātu śruto narā /
ṚV, 8, 26, 8.1 ā me asya pratīvyam indranāsatyā gatam /
ṚV, 8, 26, 9.2 sumatibhir upa viprāv ihā gatam //
ṚV, 8, 26, 21.2 avāṃsy ā vṛṇīmahe //
ṚV, 8, 26, 23.1 vāyo yāhi śivā divo vahasvā su svaśvyam /
ṚV, 8, 27, 2.1 ā paśuṃ gāsi pṛthivīṃ vanaspatīn uṣāsā naktam oṣadhīḥ /
ṚV, 8, 27, 5.1 ā no adya samanaso gantā viśve sajoṣasaḥ /
ṚV, 8, 27, 6.2 ā barhir indro varuṇas turā nara ādityāsaḥ sadantu naḥ //
ṚV, 8, 27, 8.1 ā pra yāta maruto viṣṇo aśvinā pūṣan mākīnayā dhiyā /
ṚV, 8, 27, 8.2 indra ā yātu prathamaḥ saniṣyubhir vṛṣā yo vṛtrahā gṛṇe //
ṚV, 8, 27, 18.1 ajre cid asmai kṛṇuthā nyañcanaṃ durge cid ā susaraṇam /
ṚV, 8, 27, 20.2 vayaṃ tad vo vasavo viśvavedasa upa stheyāma madhya ā //
ṚV, 8, 27, 22.1 vayaṃ tad vaḥ samrāja ā vṛṇīmahe putro na bahupāyyam /
ṚV, 8, 28, 4.1 yathā vaśanti devās tathed asat tad eṣāṃ nakir ā minat /
ṚV, 8, 29, 2.1 yonim eka ā sasāda dyotano 'ntar deveṣu medhiraḥ //
ṚV, 8, 31, 5.1 yā dampatī samanasā sunuta ā ca dhāvataḥ /
ṚV, 8, 31, 10.1 ā śarma parvatānāṃ vṛṇīmahe nadīnām /
ṚV, 8, 31, 10.2 ā viṣṇoḥ sacābhuvaḥ //
ṚV, 8, 32, 8.1 uta naḥ pitum ā bhara saṃrarāṇo avikṣitam /
ṚV, 8, 32, 12.1 sa naḥ śakraś cid ā śakad dānavāṃ antarābharaḥ /
ṚV, 8, 32, 18.1 panya ā dardiracchatā sahasrā vājy avṛtaḥ /
ṚV, 8, 32, 24.1 adhvaryav ā tu hi ṣiñca somaṃ vīrāya śipriṇe /
ṚV, 8, 33, 2.2 kadā sutaṃ tṛṣāṇa oka ā gama indra svabdīva vaṃsagaḥ //
ṚV, 8, 33, 3.1 kaṇvebhir dhṛṣṇav ā dhṛṣad vājaṃ darṣi sahasriṇam /
ṚV, 8, 33, 8.2 nakiṣ ṭvā ni yamad ā sute gamo mahāṃś carasy ojasā //
ṚV, 8, 33, 9.2 yadi stotur maghavā śṛṇavaddhavaṃ nendro yoṣaty ā gamat //
ṚV, 8, 33, 12.1 vṛṣā sotā sunotu te vṛṣann ṛjīpinn ā bhara /
ṚV, 8, 33, 12.2 vṛṣā dadhanve vṛṣaṇaṃ nadīṣv ā tubhyaṃ sthātar harīṇām //
ṚV, 8, 33, 13.1 endra yāhi pītaye madhu śaviṣṭha somyam /
ṚV, 8, 33, 14.1 vahantu tvā ratheṣṭhām ā harayo rathayujaḥ /
ṚV, 8, 34, 1.1 endra yāhi haribhir upa kaṇvasya suṣṭutim /
ṚV, 8, 34, 2.1 ā tvā grāvā vadann iha somī ghoṣeṇa yacchatu /
ṚV, 8, 34, 4.1 ā tvā kaṇvā ihāvase havante vājasātaye /
ṚV, 8, 34, 6.1 smatpurandhir na ā gahi viśvatodhīr na ūtaye /
ṚV, 8, 34, 7.1 ā no yāhi mahemate sahasrote śatāmagha /
ṚV, 8, 34, 8.1 ā tvā hotā manurhito devatrā vakṣad īḍyaḥ /
ṚV, 8, 34, 9.1 ā tvā madacyutā harī śyenam pakṣeva vakṣataḥ /
ṚV, 8, 34, 10.1 ā yāhy arya ā pari svāhā somasya pītaye /
ṚV, 8, 34, 10.1 ā yāhy arya ā pari svāhā somasya pītaye /
ṚV, 8, 34, 11.1 ā no yāhy upaśruty uktheṣu raṇayā iha /
ṚV, 8, 34, 12.1 sarūpair ā su no gahi sambhṛtaiḥ sambhṛtāśvaḥ /
ṚV, 8, 34, 13.1 ā yāhi parvatebhyaḥ samudrasyādhi viṣṭapaḥ /
ṚV, 8, 34, 14.1 ā no gavyāny aśvyā sahasrā śūra dardṛhi /
ṚV, 8, 34, 15.1 ā naḥ sahasraśo bharāyutāni śatāni ca /
ṚV, 8, 34, 16.1 ā yad indraś ca dadvahe sahasraṃ vasurociṣaḥ /
ṚV, 8, 34, 18.2 tiṣṭhaṃ vanasya madhya ā //
ṚV, 8, 35, 10.1 pibataṃ ca tṛpṇutaṃ ca gacchatam prajāṃ ca dhattaṃ draviṇaṃ ca dhattam /
ṚV, 8, 35, 22.2 ā yātam aśvinā gatam avasyur vām ahaṃ huve dhattaṃ ratnāni dāśuṣe //
ṚV, 8, 35, 23.2 ā yātam aśvinā gatam avasyur vām ahaṃ huve dhattaṃ ratnāni dāśuṣe //
ṚV, 8, 35, 24.2 ā yātam aśvinā gatam avasyur vām ahaṃ huve dhattaṃ ratnāni dāśuṣe //
ṚV, 8, 38, 4.2 indrāgnī ā gataṃ narā //
ṚV, 8, 38, 5.2 indrāgnī ā gataṃ narā //
ṚV, 8, 38, 6.2 indrāgnī ā gataṃ narā //
ṚV, 8, 38, 7.1 prātaryāvabhir ā gataṃ devebhir jenyāvasū /
ṚV, 8, 38, 10.1 āhaṃ sarasvatīvator indrāgnyor avo vṛṇe /
ṚV, 8, 39, 7.1 agnir deveṣu saṃvasuḥ sa vikṣu yajñiyāsv ā /
ṚV, 8, 39, 9.1 agnis trīṇi tridhātūny ā kṣeti vidathā kaviḥ /
ṚV, 8, 40, 1.2 yena dṛᄆhā samatsv ā vīᄆu cit sāhiṣīmahy agnir vaneva vāta in nabhantām anyake same //
ṚV, 8, 40, 2.2 sa naḥ kadācid arvatā gamad ā vājasātaye gamad ā medhasātaye nabhantām anyake same //
ṚV, 8, 40, 2.2 sa naḥ kadācid arvatā gamad ā vājasātaye gamad ā medhasātaye nabhantām anyake same //
ṚV, 8, 42, 4.1 ā vāṃ grāvāṇo aśvinā dhībhir viprā acucyavuḥ /
ṚV, 8, 44, 1.2 āsmin havyā juhotana //
ṚV, 8, 44, 3.2 devāṁ ā sādayād iha //
ṚV, 8, 44, 9.1 samidhāna u santya śukraśoca ihā vaha /
ṚV, 8, 44, 13.1 ūrjo napātam ā huve 'gnim pāvakaśociṣam /
ṚV, 8, 44, 14.2 devair ā satsi barhiṣi //
ṚV, 8, 45, 1.1 ā ghā ye agnim indhate stṛṇanti barhir ānuṣak /
ṚV, 8, 45, 3.1 ayuddha id yudhā vṛtaṃ śūra ājati satvabhiḥ /
ṚV, 8, 45, 4.1 ā bundaṃ vṛtrahā dade jātaḥ pṛcchad vi mātaram /
ṚV, 8, 45, 14.2 ā tvā paṇiṃ yad īmahe //
ṚV, 8, 45, 15.2 tasya no veda ā bhara //
ṚV, 8, 45, 20.1 ā tvā rambhaṃ na jivrayo rarabhmā śavasas pate /
ṚV, 8, 45, 20.2 uśmasi tvā sadhastha ā //
ṚV, 8, 45, 23.1 mā tvā mūrā aviṣyavo mopahasvāna ā dabhan /
ṚV, 8, 45, 36.1 mā sakhyuḥ śūnam ā vide mā putrasya prabhūvaso /
ṚV, 8, 45, 39.1 ā ta etā vacoyujā harī gṛbhṇe sumadrathā /
ṚV, 8, 45, 40.2 vasu spārhaṃ tad ā bhara //
ṚV, 8, 45, 41.2 vasu spārhaṃ tad ā bhara //
ṚV, 8, 45, 42.2 vasu spārhaṃ tad ā bhara //
ṚV, 8, 46, 3.1 ā yasya te mahimānaṃ śatamūte śatakrato /
ṚV, 8, 46, 7.2 tam ā vahantu saptayaḥ purūvasum madāya harayaḥ sutam //
ṚV, 8, 46, 19.1 prabhaṅgaṃ durmatīnām indra śaviṣṭhā bhara /
ṚV, 8, 46, 21.1 ā sa etu ya īvad āṃ adevaḥ pūrtam ādade /
ṚV, 8, 46, 25.1 ā no vāyo mahe tane yāhi makhāya pājase /
ṚV, 8, 46, 32.1 śataṃ dāse balbūthe vipras tarukṣa ā dade /
ṚV, 8, 48, 4.1 śaṃ no bhava hṛda ā pīta indo piteva soma sūnave suśevaḥ /
ṚV, 8, 48, 6.2 athā hi te mada ā soma manye revāṁ iva pra carā puṣṭim accha //
ṚV, 8, 48, 11.2 ā somo asmāṁ aruhad vihāyā aganma yatra pratiranta āyuḥ //
ṚV, 8, 48, 13.1 tvaṃ soma pitṛbhiḥ saṃvidāno 'nu dyāvāpṛthivī ā tatantha /
ṚV, 8, 48, 14.2 vayaṃ somasya viśvaha priyāsaḥ suvīrāso vidatham ā vadema //
ṚV, 8, 48, 15.1 tvaṃ naḥ soma viśvato vayodhās tvaṃ svarvid ā viśā nṛcakṣāḥ /
ṚV, 8, 49, 3.1 ā tvā sutāsa indavo madā ya indra girvaṇaḥ /
ṚV, 8, 49, 4.2 ā yathā mandasānaḥ kirāsi naḥ pra kṣudreva tmanā dhṛṣat //
ṚV, 8, 49, 5.1 ā na stomam upa dravaddhiyāno aśvo na sotṛbhiḥ /
ṚV, 8, 49, 7.2 ato no yajñam āśubhir mahemata ugra ugrebhir ā gahi //
ṚV, 8, 50, 3.2 āpo na dhāyi savanam ma ā vaso dughā ivopa dāśuṣe //
ṚV, 8, 50, 4.2 ā tvā vaso havamānāsa indava upa stotreṣu dadhire //
ṚV, 8, 50, 5.1 ā naḥ some svadhvara iyāno atyo na tośate /
ṚV, 8, 50, 7.2 yujāna indra haribhir mahemata ṛṣva ṛṣvebhir ā gahi //
ṚV, 8, 52, 7.2 turīyāditya havanaṃ ta indriyam ā tasthāv amṛtaṃ divi //
ṚV, 8, 53, 3.1 ā no viśveṣāṃ rasam madhvaḥ siñcantv adrayaḥ /
ṚV, 8, 53, 3.2 ye parāvati sunvire janeṣv ā ye arvāvatīndavaḥ //
ṚV, 8, 53, 4.1 viśvā dveṣāṃsi jahi cāva cā kṛdhi viśve sanvantv ā vasu /
ṚV, 8, 53, 5.1 indra nedīya ed ihi mitamedhābhir ūtibhiḥ /
ṚV, 8, 53, 5.2 ā śantama śantamābhir abhiṣṭibhir ā svāpe svāpibhiḥ //
ṚV, 8, 53, 5.2 ā śantama śantamābhir abhiṣṭibhir ā svāpe svāpibhiḥ //
ṚV, 8, 54, 3.1 ā no viśve sajoṣaso devāso gantanopa naḥ /
ṚV, 8, 54, 3.2 vasavo rudrā avase na ā gamañchṛṇvantu maruto havam //
ṚV, 8, 54, 6.1 ājipate nṛpate tvam iddhi no vāja ā vakṣi sukrato /
ṚV, 8, 60, 1.1 agna ā yāhy agnibhir hotāraṃ tvā vṛṇīmahe /
ṚV, 8, 60, 1.2 ā tvām anaktu prayatā haviṣmatī yajiṣṭham barhir āsade //
ṚV, 8, 60, 4.1 adrogham ā vahośato yaviṣṭhya devāṁ ajasra vītaye /
ṚV, 8, 60, 5.2 tvāṃ viprāsaḥ samidhāna dīdiva ā vivāsanti vedhasaḥ //
ṚV, 8, 60, 11.1 ā no agne vayovṛdhaṃ rayim pāvaka śaṃsyam /
ṚV, 8, 60, 17.2 agniṃ hitaprayasaḥ śaśvatīṣv ā hotāraṃ carṣaṇīnām //
ṚV, 8, 60, 18.2 iṣaṇyayā naḥ pururūpam ā bhara vājaṃ nediṣṭham ūtaye //
ṚV, 8, 60, 20.1 mā no rakṣa ā veśīd āghṛṇīvaso mā yātur yātumāvatām /
ṚV, 8, 61, 1.2 satrācyā maghavā somapītaye dhiyā śaviṣṭha ā gamat //
ṚV, 8, 61, 3.1 ā vṛṣasva purūvaso sutasyendrāndhasaḥ /
ṚV, 8, 61, 6.2 nakir hi dānam parimardhiṣat tve yad yad yāmi tad ā bhara //
ṚV, 8, 61, 8.2 ā purandaraṃ cakṛma vipravacasa indraṃ gāyanto 'vase //
ṚV, 8, 62, 4.1 ā yāhi kṛṇavāma ta indra brahmāṇi vardhanā /
ṚV, 8, 62, 11.1 ahaṃ ca tvaṃ ca vṛtrahan saṃ yujyāva sanibhya ā /
ṚV, 8, 63, 9.2 yavaṃ na paśva ā dade //
ṚV, 8, 64, 4.2 obhe pṛṇāsi rodasī //
ṚV, 8, 64, 6.2 asmākaṃ kāmam ā pṛṇa //
ṚV, 8, 64, 8.2 indraṃ ka u svid ā cake //
ṚV, 8, 65, 1.2 ā yāhi tūyam āśubhiḥ //
ṚV, 8, 65, 3.1 ā tvā gīrbhir mahām uruṃ huve gām iva bhojase /
ṚV, 8, 65, 4.1 ā ta indra mahimānaṃ harayo deva te mahaḥ /
ṚV, 8, 65, 9.1 viśvāṁ aryo vipaścito 'ti khyas tūyam ā gahi /
ṚV, 8, 65, 11.2 śukraṃ hiraṇyam ā dade //
ṚV, 8, 66, 8.1 vṛkaś cid asya vāraṇa urāmathir ā vayuneṣu bhūṣati /
ṚV, 8, 66, 8.2 semaṃ na stomaṃ jujuṣāṇa ā gahīndra pra citrayā dhiyā //
ṚV, 8, 67, 4.2 avāṃsy ā vṛṇīmahe //
ṚV, 8, 68, 1.1 ā tvā rathaṃ yathotaye sumnāya vartayāmasi /
ṚV, 8, 68, 2.2 ā paprātha mahitvanā //
ṚV, 8, 68, 15.1 ṛjrāv indrota ā dade harī ṛkṣasya sūnavi /
ṚV, 8, 68, 18.1 aiṣu cetad vṛṣaṇvaty antar ṛjreṣv aruṣī /
ṚV, 8, 69, 3.2 janman devānāṃ viśas triṣv ā rocane divaḥ //
ṚV, 8, 69, 5.1 ā harayaḥ sasṛjrire 'ruṣīr adhi barhiṣi /
ṚV, 8, 69, 10.1 ā yat patanty enyaḥ sudughā anapasphuraḥ /
ṚV, 8, 69, 16.1 ā tū suśipra dampate rathaṃ tiṣṭhā hiraṇyayam /
ṚV, 8, 70, 6.1 ā paprātha mahinā vṛṣṇyā vṛṣan viśvā śaviṣṭha śavasā /
ṚV, 8, 71, 11.2 dvitā yo bhūd amṛto martyeṣv ā hotā mandratamo viśi //
ṚV, 8, 72, 1.1 haviṣ kṛṇudhvam ā gamad adhvaryur vanate punaḥ /
ṚV, 8, 72, 8.1 ā daśabhir vivasvata indraḥ kośam acucyavīt /
ṚV, 8, 72, 13.1 ā sute siñcata śriyaṃ rodasyor abhiśriyam /
ṚV, 8, 72, 17.1 somasya mitrāvaruṇoditā sūra ā dade /
ṚV, 8, 73, 2.1 nimiṣaś cij javīyasā rathenā yātam aśvinā /
ṚV, 8, 73, 10.1 ihā gataṃ vṛṣaṇvasū śṛṇutam ma imaṃ havam /
ṚV, 8, 73, 14.1 ā no gavyebhir aśvyaiḥ sahasrair upa gacchatam /
ṚV, 8, 73, 18.1 puraṃ na dhṛṣṇav ā ruja kṛṣṇayā bādhito viśā /
ṚV, 8, 74, 7.1 iyaṃ te navyasī matir agne adhāyy asmad ā /
ṚV, 8, 75, 9.2 ūrmir na nāvam ā vadhīt //
ṚV, 8, 75, 15.1 parasyā adhi saṃvato 'varāṁ abhy ā tara /
ṚV, 8, 77, 5.1 abhi gandharvam atṛṇad abudhneṣu rajassv ā /
ṚV, 8, 77, 6.1 nir āvidhyad giribhya ā dhārayat pakvam odanam /
ṚV, 8, 77, 8.1 tena stotṛbhya ā bhara nṛbhyo nāribhyo attave /
ṚV, 8, 78, 1.1 puroᄆāśaṃ no andhasa indra sahasram ā bhara /
ṚV, 8, 78, 2.1 ā no bhara vyañjanaṃ gām aśvam abhyañjanam /
ṚV, 8, 78, 3.1 uta naḥ karṇaśobhanā purūṇi dhṛṣṇav ā bhara /
ṚV, 8, 78, 10.1 taved indrāham āśasā haste dātraṃ canā dade /
ṚV, 8, 79, 4.1 tvaṃ cittī tava dakṣair diva ā pṛthivyā ṛjīṣin /
ṚV, 8, 80, 8.1 mā sīm avadya ā bhāg urvī kāṣṭhā hitaṃ dhanam /
ṚV, 8, 81, 1.1 ā tū na indra kṣumantaṃ citraṃ grābhaṃ saṃ gṛbhāya /
ṚV, 8, 81, 6.1 ā no bhara dakṣiṇenābhi savyena pra mṛśa /
ṚV, 8, 81, 7.1 upa kramasvā bhara dhṛṣatā dhṛṣṇo janānām /
ṚV, 8, 82, 1.1 ā pra drava parāvato 'rvāvataś ca vṛtrahan /
ṚV, 8, 82, 2.1 tīvrāḥ somāsa ā gahi sutāso mādayiṣṇavaḥ /
ṚV, 8, 82, 4.1 ā tv aśatrav ā gahi ny ukthāni ca hūyase /
ṚV, 8, 82, 4.1 ā tv aśatrav ā gahi ny ukthāni ca hūyase /
ṚV, 8, 82, 7.1 ya indra camaseṣv ā somaś camūṣu te sutaḥ /
ṚV, 8, 83, 1.1 devānām id avo mahat tad ā vṛṇīmahe vayam /
ṚV, 8, 83, 6.1 vayam id vaḥ sudānavaḥ kṣiyanto yānto adhvann ā /
ṚV, 8, 85, 1.1 ā me havaṃ nāsatyāśvinā gacchataṃ yuvam /
ṚV, 8, 85, 8.1 trivandhureṇa trivṛtā rathenā yātam aśvinā /
ṚV, 8, 87, 1.1 dyumnī vāṃ stomo aśvinā krivir na seka ā gatam /
ṚV, 8, 87, 2.2 tā mandasānā manuṣo duroṇa ā ni pātaṃ vedasā vayaḥ //
ṚV, 8, 87, 3.1 ā vāṃ viśvābhir ūtibhiḥ priyamedhā ahūṣata /
ṚV, 8, 87, 5.1 ā nūnaṃ yātam aśvināśvebhiḥ pruṣitapsubhiḥ /
ṚV, 8, 87, 6.2 tā valgū dasrā purudaṃsasā dhiyāśvinā śruṣṭy ā gatam //
ṚV, 8, 88, 3.2 yad ditsasi stuvate māvate vasu nakiṣ ṭad ā mināti te //
ṚV, 8, 88, 4.2 ā tvāyam arka ūtaye vavartati yaṃ gotamā ajījanan //
ṚV, 8, 89, 7.1 āmāsu pakvam airaya ā sūryaṃ rohayo divi /
ṚV, 8, 90, 1.1 ā no viśvāsu havya indraḥ samatsu bhūṣatu /
ṚV, 8, 90, 4.2 sa tvaṃ śaviṣṭha vajrahasta dāśuṣe 'rvāñcaṃ rayim ā kṛdhi //
ṚV, 8, 91, 3.1 ā cana tvā cikitsāmo 'dhi cana tvā nemasi /
ṚV, 8, 92, 1.1 pāntam ā vo andhasa indram abhi pra gāyata /
ṚV, 8, 92, 3.2 mahāṁ abhijñv ā yamat //
ṚV, 8, 92, 7.2 ā cyāvayasy ūtaye //
ṚV, 8, 92, 9.1 śikṣā ṇa indra rāya ā puru vidvāṁ ṛcīṣama /
ṚV, 8, 92, 10.1 ataś cid indra ṇa upā yāhi śatavājayā /
ṚV, 8, 92, 12.1 vayam u tvā śatakrato gāvo na yavaseṣv ā /
ṚV, 8, 92, 22.1 ā tvā viśantv indavaḥ samudram iva sindhavaḥ /
ṚV, 8, 92, 31.1 mā na indrābhy ādiśaḥ sūro aktuṣv ā yaman /
ṚV, 8, 93, 16.2 ā śuṣe rādhase mahe //
ṚV, 8, 93, 19.2 kayā stotṛbhya ā bhara //
ṚV, 8, 93, 25.2 stotṛbhya indram ā vaha //
ṚV, 8, 93, 26.1 ā te dakṣaṃ vi rocanā dadhad ratnā vi dāśuṣe /
ṚV, 8, 93, 27.1 ā te dadhāmīndriyam ukthā viśvā śatakrato /
ṚV, 8, 93, 28.1 bhadraṃ bhadraṃ na ā bhareṣam ūrjaṃ śatakrato /
ṚV, 8, 93, 29.1 sa no viśvāny ā bhara suvitāni śatakrato /
ṚV, 8, 94, 3.1 tat su no viśve arya ā sadā gṛṇanti kāravaḥ /
ṚV, 8, 94, 9.1 ā ye viśvā pārthivāni paprathan rocanā divaḥ /
ṚV, 8, 95, 1.1 ā tvā giro rathīr ivāsthuḥ suteṣu girvaṇaḥ /
ṚV, 8, 95, 2.1 ā tvā śukrā acucyavuḥ sutāsa indra girvaṇaḥ /
ṚV, 8, 95, 8.1 indra śuddho na ā gahi śuddhaḥ śuddhābhir ūtibhiḥ /
ṚV, 8, 96, 5.1 ā yad vajram bāhvor indra dhatse madacyutam ahaye hantavā u /
ṚV, 8, 97, 4.2 atas tvā gīrbhir dyugad indra keśibhiḥ sutāvāṁ ā vivāsati //
ṚV, 8, 97, 5.2 yat pārthive sadane vṛtrahantama yad antarikṣa ā gahi //
ṚV, 8, 97, 13.2 maṃhiṣṭho gīrbhir ā ca yajñiyo vavartad rāye no viśvā supathā kṛṇotu vajrī //
ṚV, 8, 97, 15.2 kadā na indra rāya ā daśasyer viśvapsnyasya spṛhayāyyasya rājan //
ṚV, 8, 98, 4.1 endra no gadhi priyaḥ satrājid agohyaḥ /
ṚV, 8, 98, 10.1 tvaṃ na indrā bharaṃ ojo nṛmṇaṃ śatakrato vicarṣaṇe /
ṚV, 8, 98, 10.2 ā vīram pṛtanāṣaham //
ṚV, 8, 99, 1.2 sa indra stomavāhasām iha śrudhy upa svasaram ā gahi //
ṚV, 8, 99, 2.1 matsvā suśipra harivas tad īmahe tve ā bhūṣanti vedhasaḥ /
ṚV, 8, 100, 5.1 ā yan mā venā aruhann ṛtasyaṃ ekam āsīnaṃ haryatasya pṛṣṭhe /
ṚV, 8, 100, 5.2 manaś cin me hṛda ā praty avocad acikradañ chiśumantaḥ sakhāyaḥ //
ṚV, 8, 101, 7.1 ā me vacāṃsy udyatā dyumattamāni kartvā /
ṚV, 8, 101, 9.1 ā no yajñaṃ divispṛśaṃ vāyo yāhi sumanmabhiḥ /
ṚV, 8, 101, 14.2 bṛhaddha tasthau bhuvaneṣv antaḥ pavamāno harita ā viveśa //
ṚV, 8, 101, 16.2 devīṃ devebhyaḥ pary eyuṣīṃ gām ā māvṛkta martyo dabhracetāḥ //
ṚV, 8, 102, 2.2 cikid vibhānav ā vaha //
ṚV, 8, 102, 4.1 aurvabhṛguvac chucim apnavānavad ā huve /
ṚV, 8, 102, 6.1 ā savaṃ savitur yathā bhagasyeva bhujiṃ huve /
ṚV, 8, 102, 9.2 ā vājair upa no gamat //
ṚV, 8, 102, 11.1 śīram pāvakaśociṣaṃ jyeṣṭho yo dameṣv ā /
ṚV, 8, 102, 16.2 ā devān vakṣi yakṣi ca //
ṚV, 8, 102, 20.1 yad agne kāni kāni cid ā te dārūṇi dadhmasi /
ṚV, 8, 103, 9.1 ā vaṃsate maghavā vīravad yaśaḥ samiddho dyumny āhutaḥ /
ṚV, 8, 103, 11.1 uditā yo niditā veditā vasv ā yajñiyo vavartati /
ṚV, 8, 103, 14.1 āgne yāhi marutsakhā rudrebhiḥ somapītaye /
ṚV, 9, 1, 7.1 tam īm aṇvīḥ samarya ā gṛbhṇanti yoṣaṇo daśa /
ṚV, 9, 2, 2.1 ā vacyasva mahi psaro vṛṣendo dyumnavattamaḥ /
ṚV, 9, 2, 2.2 ā yoniṃ dharṇasiḥ sadaḥ //
ṚV, 9, 4, 5.1 tvaṃ sūrye na ā bhaja tava kratvā tavotibhiḥ /
ṚV, 9, 4, 10.1 rayiṃ naś citram aśvinam indo viśvāyum ā bhara /
ṚV, 9, 5, 8.2 imaṃ no yajñam ā gaman tisro devīḥ supeśasaḥ //
ṚV, 9, 5, 9.1 tvaṣṭāram agrajāṃ gopām puroyāvānam ā huve /
ṚV, 9, 5, 11.1 viśve devāḥ svāhākṛtim pavamānasyā gata /
ṚV, 9, 6, 3.1 abhi tyam pūrvyam madaṃ suvāno arṣa pavitra ā /
ṚV, 9, 7, 8.1 ā mitrāvaruṇā bhagam madhvaḥ pavanta ūrmayaḥ /
ṚV, 9, 8, 6.1 punānaḥ kalaśeṣv ā vastrāṇy aruṣo hariḥ /
ṚV, 9, 8, 7.1 maghona ā pavasva no jahi viśvā apa dviṣaḥ /
ṚV, 9, 8, 7.2 indo sakhāyam ā viśa //
ṚV, 9, 9, 5.1 tā abhi santam astṛtam mahe yuvānam ā dadhuḥ /
ṚV, 9, 10, 8.1 nābhā nābhiṃ na ā dade cakṣuś cit sūrye sacā /
ṚV, 9, 10, 8.2 kaver apatyam ā duhe //
ṚV, 9, 11, 5.2 madhāv ā dhāvatā madhu //
ṚV, 9, 12, 9.1 ā pavamāna dhāraya rayiṃ sahasravarcasam /
ṚV, 9, 13, 5.1 te naḥ sahasriṇaṃ rayim pavantām ā suvīryam /
ṚV, 9, 16, 3.1 anaptam apsu duṣṭaraṃ somam pavitra ā sṛja /
ṚV, 9, 17, 4.1 ā kalaśeṣu dhāvati pavitre pari ṣicyate /
ṚV, 9, 18, 4.1 ā yo viśvāni vāryā vasūni hastayor dadhe /
ṚV, 9, 18, 7.1 sa śuṣmī kalaśeṣv ā punāno acikradat /
ṚV, 9, 19, 1.2 tan naḥ punāna ā bhara //
ṚV, 9, 19, 6.1 upa śikṣāpatasthuṣo bhiyasam ā dhehi śatruṣu /
ṚV, 9, 20, 2.1 sa hi ṣmā jaritṛbhya ā vājaṃ gomantam invati /
ṚV, 9, 20, 4.2 iṣaṃ stotṛbhya ā bhara //
ṚV, 9, 20, 5.1 tvaṃ rājeva suvrato giraḥ somā viveśitha /
ṚV, 9, 21, 5.1 āsmin piśaṅgam indavo dadhātā venam ādiśe /
ṚV, 9, 22, 7.1 tvaṃ soma paṇibhya ā vasu gavyāni dhārayaḥ /
ṚV, 9, 23, 3.1 ā pavamāna no bharāryo adāśuṣo gayam /
ṚV, 9, 25, 2.2 dharmaṇā vāyum ā viśa //
ṚV, 9, 25, 6.1 ā pavasva madintama pavitraṃ dhārayā kave /
ṚV, 9, 26, 2.2 induṃ dhartāram ā divaḥ //
ṚV, 9, 27, 6.2 punāna indur indram ā //
ṚV, 9, 29, 6.1 endo pārthivaṃ rayiṃ divyam pavasva dhārayā /
ṚV, 9, 29, 6.2 dyumantaṃ śuṣmam ā bhara //
ṚV, 9, 30, 3.1 ā naḥ śuṣmaṃ nṛṣāhyaṃ vīravantam puruspṛham /
ṚV, 9, 31, 4.1 ā pyāyasva sam etu te viśvataḥ soma vṛṣṇyam /
ṚV, 9, 32, 4.2 sīdann ṛtasya yonim ā //
ṚV, 9, 33, 6.2 ā pavasva sahasriṇaḥ //
ṚV, 9, 35, 1.1 ā naḥ pavasva dhārayā pavamāna rayim pṛthum /
ṚV, 9, 36, 6.1 ā divas pṛṣṭham aśvayur gavyayuḥ soma rohasi /
ṚV, 9, 38, 4.1 eṣa sya mānuṣīṣv ā śyeno na vikṣu sīdati /
ṚV, 9, 39, 3.1 suta eti pavitra ā tviṣiṃ dadhāna ojasā /
ṚV, 9, 39, 4.1 ayaṃ sa yo divas pari raghuyāmā pavitra ā /
ṚV, 9, 40, 2.1 ā yonim aruṇo ruhad gamad indraṃ vṛṣā sutaḥ /
ṚV, 9, 40, 3.2 ā pavasva sahasriṇam //
ṚV, 9, 40, 4.1 viśvā soma pavamāna dyumnānīndav ā bhara /
ṚV, 9, 40, 5.1 sa naḥ punāna ā bhara rayiṃ stotre suvīryam /
ṚV, 9, 40, 6.1 punāna indav ā bhara soma dvibarhasaṃ rayim /
ṚV, 9, 41, 4.1 ā pavasva mahīm iṣaṃ gomad indo hiraṇyavat /
ṚV, 9, 41, 5.1 sa pavasva vicarṣaṇa ā mahī rodasī pṛṇa /
ṚV, 9, 43, 5.1 indur atyo na vājasṛt kanikranti pavitra ā /
ṚV, 9, 44, 3.1 ayaṃ deveṣu jāgṛviḥ suta eti pavitra ā /
ṚV, 9, 44, 4.2 barhiṣmāṁ ā vivāsati //
ṚV, 9, 44, 5.2 somo deveṣv ā yamat //
ṚV, 9, 45, 2.2 devān sakhibhya ā varam //
ṚV, 9, 46, 4.1 ā dhāvatā suhastyaḥ śukrā gṛbhṇīta manthinā /
ṚV, 9, 49, 1.1 pavasva vṛṣṭim ā su no 'pām ūrmiṃ divas pari /
ṚV, 9, 49, 3.2 asmabhyaṃ vṛṣṭim ā pava //
ṚV, 9, 50, 4.1 ā pavasva madintama pavitraṃ dhārayā kave /
ṚV, 9, 51, 1.1 adhvaryo adribhiḥ sutaṃ somam pavitra ā sṛja /
ṚV, 9, 52, 1.2 suvāno arṣa pavitra ā //
ṚV, 9, 54, 2.2 sapta pravata ā divam //
ṚV, 9, 57, 4.2 punāna indav ā bhara //
ṚV, 9, 58, 3.1 dhvasrayoḥ puruṣantyor ā sahasrāṇi dadmahe /
ṚV, 9, 58, 4.1 ā yayos triṃśataṃ tanā sahasrāṇi ca dadmahe /
ṚV, 9, 59, 1.2 prajāvad ratnam ā bhara //
ṚV, 9, 60, 4.2 prajāvad reta ā bhara //
ṚV, 9, 61, 1.1 ayā vītī pari srava yas ta indo madeṣv ā /
ṚV, 9, 61, 4.2 sakhitvam ā vṛṇīmahe //
ṚV, 9, 61, 6.1 sa naḥ punāna ā bhara rayiṃ vīravatīm iṣam /
ṚV, 9, 61, 8.1 sam indreṇota vāyunā suta eti pavitra ā /
ṚV, 9, 61, 10.1 uccā te jātam andhaso divi ṣad bhūmy ā dade /
ṚV, 9, 61, 11.1 enā viśvāny arya ā dyumnāni mānuṣāṇām /
ṚV, 9, 61, 21.2 sīdañchyeno na yonim ā //
ṚV, 9, 61, 26.1 maho no rāya ā bhara pavamāna jahī mṛdhaḥ /
ṚV, 9, 61, 27.1 na tvā śataṃ cana hruto rādho ditsantam ā minan /
ṚV, 9, 62, 8.2 sīdan yonā vaneṣv ā //
ṚV, 9, 62, 12.1 ā pavasva sahasriṇaṃ rayiṃ gomantam aśvinam /
ṚV, 9, 62, 20.1 ā ta indo madāya kam payo duhanty āyavaḥ /
ṚV, 9, 62, 21.1 ā naḥ somam pavitra ā sṛjatā madhumattamam /
ṚV, 9, 62, 21.1 ā naḥ somam pavitra ā sṛjatā madhumattamam /
ṚV, 9, 63, 1.1 ā pavasva sahasriṇaṃ rayiṃ soma suvīryam /
ṚV, 9, 63, 2.2 camūṣv ā ni ṣīdasi //
ṚV, 9, 63, 6.1 sutā anu svam ā rajo 'bhy arṣanti babhravaḥ /
ṚV, 9, 63, 16.1 pra soma madhumattamo rāye arṣa pavitra ā /
ṚV, 9, 63, 18.1 ā pavasva hiraṇyavad aśvāvat soma vīravat /
ṚV, 9, 63, 18.2 vājaṃ gomantam ā bhara //
ṚV, 9, 63, 22.2 vāyum ā roha dharmaṇā //
ṚV, 9, 63, 23.2 priyaḥ samudram ā viśa //
ṚV, 9, 64, 11.1 ūrmir yas te pavitra ā devāvīḥ paryakṣarat /
ṚV, 9, 64, 11.2 sīdann ṛtasya yonim ā //
ṚV, 9, 64, 12.1 sa no arṣa pavitra ā mado yo devavītamaḥ /
ṚV, 9, 64, 17.2 agmann ṛtasya yonim ā //
ṚV, 9, 64, 20.1 ā yad yoniṃ hiraṇyayam āśur ṛtasya sīdati /
ṚV, 9, 64, 26.2 punāna indav ā bhara //
ṚV, 9, 64, 27.2 priyaḥ samudram ā viśa //
ṚV, 9, 64, 29.1 hinvāno hetṛbhir yata ā vājaṃ vājy akramīt /
ṚV, 9, 65, 2.2 viśvā vasūny ā viśa //
ṚV, 9, 65, 3.1 ā pavamāna suṣṭutiṃ vṛṣṭiṃ devebhyo duvaḥ /
ṚV, 9, 65, 5.1 ā pavasva suvīryam mandamānaḥ svāyudha /
ṚV, 9, 65, 5.2 iho ṣv indav ā gahi //
ṚV, 9, 65, 9.2 sakhitvam ā vṛṇīmahe //
ṚV, 9, 65, 13.1 ā na indo mahīm iṣam pavasva viśvadarśataḥ /
ṚV, 9, 65, 14.1 ā kalaśā anūṣatendo dhārābhir ojasā /
ṚV, 9, 65, 14.2 endrasya pītaye viśa //
ṚV, 9, 65, 17.1 ā na indo śatagvinaṃ gavām poṣaṃ svaśvyam /
ṚV, 9, 65, 18.1 ā naḥ soma saho juvo rūpaṃ na varcase bhara /
ṚV, 9, 65, 19.2 sīdañchyeno na yonim ā //
ṚV, 9, 65, 21.2 ā pavasva sahasriṇam //
ṚV, 9, 65, 24.1 te no vṛṣṭiṃ divas pari pavantām ā suvīryam /
ṚV, 9, 65, 28.1 ā te dakṣam mayobhuvaṃ vahnim adyā vṛṇīmahe /
ṚV, 9, 65, 28.2 pāntam ā puruspṛham //
ṚV, 9, 65, 29.1 ā mandram ā vareṇyam ā vipram ā manīṣiṇam /
ṚV, 9, 65, 29.1 ā mandram ā vareṇyam ā vipram ā manīṣiṇam /
ṚV, 9, 65, 29.1 ā mandram ā vareṇyam ā vipram ā manīṣiṇam /
ṚV, 9, 65, 29.1 ā mandram ā vareṇyam ā vipram ā manīṣiṇam /
ṚV, 9, 65, 29.2 pāntam ā puruspṛham //
ṚV, 9, 65, 30.1 ā rayim ā sucetunam ā sukrato tanūṣv ā /
ṚV, 9, 65, 30.1 ā rayim ā sucetunam ā sukrato tanūṣv ā /
ṚV, 9, 65, 30.1 ā rayim ā sucetunam ā sukrato tanūṣv ā /
ṚV, 9, 65, 30.1 ā rayim ā sucetunam ā sukrato tanūṣv ā /
ṚV, 9, 65, 30.2 pāntam ā puruspṛham //
ṚV, 9, 66, 12.2 agmann ṛtasya yonim ā //
ṚV, 9, 66, 15.1 ā pavasva gaviṣṭaye mahe soma nṛcakṣase /
ṚV, 9, 66, 15.2 endrasya jaṭhare viśa //
ṚV, 9, 66, 18.1 tvaṃ soma sūra eṣas tokasya sātā tanūnām /
ṚV, 9, 66, 19.1 agna āyūṃṣi pavasa ā suvorjam iṣaṃ ca naḥ /
ṚV, 9, 66, 28.2 punāna indur indram ā //
ṚV, 9, 67, 6.1 ā na indo śatagvinaṃ rayiṃ gomantam aśvinam /
ṚV, 9, 67, 10.2 ā bhakṣat kanyāsu naḥ //
ṚV, 9, 67, 11.2 ā bhakṣat kanyāsu naḥ //
ṚV, 9, 67, 12.2 ā bhakṣat kanyāsu naḥ //
ṚV, 9, 67, 14.1 ā kalaśeṣu dhāvati śyeno varma vi gāhate /
ṚV, 9, 67, 23.1 yat te pavitram arciṣy agne vitatam antar ā /
ṚV, 9, 67, 30.1 alāyyasya paraśur nanāśa tam ā pavasva deva soma /
ṚV, 9, 68, 1.1 pra devam acchā madhumanta indavo 'siṣyadanta gāva ā na dhenavaḥ /
ṚV, 9, 68, 2.2 tiraḥ pavitram pariyann uru jrayo ni śaryāṇi dadhate deva ā varam //
ṚV, 9, 68, 3.2 mahī apāre rajasī vivevidad abhivrajann akṣitam pāja ā dade //
ṚV, 9, 68, 7.2 avyo vārebhir uta devahūtibhir nṛbhir yato vājam ā darṣi sātaye //
ṚV, 9, 68, 9.1 ayaṃ diva iyarti viśvam ā rajaḥ somaḥ punānaḥ kalaśeṣu sīdati /
ṚV, 9, 69, 8.1 ā naḥ pavasva vasumaddhiraṇyavad aśvāvad gomad yavamat suvīryam /
ṚV, 9, 70, 5.1 sa marmṛjāna indriyāya dhāyasa obhe antā rodasī harṣate hitaḥ /
ṚV, 9, 70, 7.2 ā yoniṃ somaḥ sukṛtaṃ ni ṣīdati gavyayī tvag bhavati nirṇig avyayī //
ṚV, 9, 70, 9.1 pavasva soma devavītaye vṛṣendrasya hārdi somadhānam ā viśa /
ṚV, 9, 70, 10.1 hito na saptir abhi vājam arṣendrasyendo jaṭharam ā pavasva /
ṚV, 9, 71, 1.1 ā dakṣiṇā sṛjyate śuṣmy āsadaṃ veti druho rakṣasaḥ pāti jāgṛviḥ /
ṚV, 9, 71, 4.2 ā yasmin gāvaḥ suhutāda ūdhani mūrdhañchrīṇanty agriyaṃ varīmabhiḥ //
ṚV, 9, 71, 5.1 sam ī rathaṃ na bhurijor aheṣata daśa svasāro aditer upastha ā /
ṚV, 9, 72, 9.1 ā tū na indo śatadātv aśvyaṃ sahasradātu paśumaddhiraṇyavat /
ṚV, 9, 73, 5.1 pitur mātur adhy ā ye samasvarann ṛcā śocantaḥ saṃdahanto avratān /
ṚV, 9, 73, 6.1 pratnān mānād adhy ā ye samasvarañchlokayantrāso rabhasasya mantavaḥ /
ṚV, 9, 73, 7.1 sahasradhāre vitate pavitra ā vācam punanti kavayo manīṣiṇaḥ /
ṚV, 9, 73, 8.1 ṛtasya gopā na dabhāya sukratus trī ṣa pavitrā hṛdy antar ā dadhe /
ṚV, 9, 73, 9.1 ṛtasya tantur vitataḥ pavitra ā jihvāyā agre varuṇasya māyayā /
ṚV, 9, 74, 5.2 dadhāti garbham aditer upastha ā yena tokaṃ ca tanayaṃ ca dhāmahe //
ṚV, 9, 74, 8.1 adha śvetaṃ kalaśaṃ gobhir aktaṃ kārṣmann ā vājy akramīt sasavān /
ṚV, 9, 74, 8.2 ā hinvire manasā devayantaḥ kakṣīvate śatahimāya gonām //
ṚV, 9, 75, 1.2 ā sūryasya bṛhato bṛhann adhi rathaṃ viṣvañcam aruhad vicakṣaṇaḥ //
ṚV, 9, 75, 3.1 ava dyutānaḥ kalaśāṁ acikradan nṛbhir yemānaḥ kośa ā hiraṇyaye /
ṚV, 9, 76, 1.2 hariḥ sṛjāno atyo na satvabhir vṛthā pājāṃsi kṛṇute nadīṣv ā //
ṚV, 9, 76, 3.1 indrasya soma pavamāna ūrmiṇā taviṣyamāṇo jaṭhareṣv ā viśa /
ṚV, 9, 80, 2.1 yaṃ tvā vājinn aghnyā abhy anūṣatāyohataṃ yonim ā rohasi dyumān /
ṚV, 9, 80, 3.1 endrasya kukṣā pavate madintama ūrjaṃ vasānaḥ śravase sumaṅgalaḥ /
ṚV, 9, 80, 4.2 nṛbhiḥ soma pracyuto grāvabhiḥ suto viśvān devāṁ ā pavasvā sahasrajit //
ṚV, 9, 81, 3.1 ā naḥ soma pavamānaḥ kirā vasv indo bhava maghavā rādhaso mahaḥ /
ṚV, 9, 81, 4.1 ā naḥ pūṣā pavamānaḥ surātayo mitro gacchantu varuṇaḥ sajoṣasaḥ /
ṚV, 9, 83, 3.2 māyāvino mamire asya māyayā nṛcakṣasaḥ pitaro garbham ā dadhuḥ //
ṚV, 9, 84, 2.1 ā yas tasthau bhuvanāny amartyo viśvāni somaḥ pari tāny arṣati /
ṚV, 9, 84, 3.1 ā yo gobhiḥ sṛjyata oṣadhīṣv ā devānāṃ sumna iṣayann upāvasuḥ /
ṚV, 9, 84, 3.1 ā yo gobhiḥ sṛjyata oṣadhīṣv ā devānāṃ sumna iṣayann upāvasuḥ /
ṚV, 9, 84, 3.2 ā vidyutā pavate dhārayā suta indraṃ somo mādayan daivyaṃ janam //
ṚV, 9, 84, 4.2 induḥ samudram ud iyarti vāyubhir endrasya hārdi kalaśeṣu sīdati //
ṚV, 9, 85, 2.2 jahi śatrūṃr abhy ā bhandanāyataḥ pibendra somam ava no mṛdho jahi //
ṚV, 9, 85, 7.2 pavamānā abhy arṣanti suṣṭutim endraṃ viśanti madirāsa indavaḥ //
ṚV, 9, 85, 10.2 apsu drapsaṃ vāvṛdhānaṃ samudra ā sindhor ūrmā madhumantam pavitra ā //
ṚV, 9, 85, 10.2 apsu drapsaṃ vāvṛdhānaṃ samudra ā sindhor ūrmā madhumantam pavitra ā //
ṚV, 9, 86, 14.2 svar jajñāno nabhasābhy akramīt pratnam asya pitaram ā vivāsati //
ṚV, 9, 86, 18.1 ā naḥ soma saṃyatam pipyuṣīm iṣam indo pavasva pavamāno asridham /
ṚV, 9, 86, 22.1 pavasva soma divyeṣu dhāmasu sṛjāna indo kalaśe pavitra ā /
ṚV, 9, 86, 47.2 yad gobhir indo camvoḥ samajyasa ā suvānaḥ soma kalaśeṣu sīdasi //
ṚV, 9, 87, 4.2 sahasrasāḥ śatasā bhūridāvā śaśvattamam barhir ā vājy asthāt //
ṚV, 9, 88, 3.1 vāyur na yo niyutvāṁ iṣṭayāmā nāsatyeva hava ā śambhaviṣṭhaḥ /
ṚV, 9, 88, 5.1 agnir na yo vana ā sṛjyamāno vṛthā pājāṃsi kṛṇute nadīṣu /
ṚV, 9, 89, 1.2 sahasradhāro asadan ny asme mātur upasthe vana ā ca somaḥ //
ṚV, 9, 90, 4.1 urugavyūtir abhayāni kṛṇvan samīcīne ā pavasvā purandhī /
ṚV, 9, 93, 4.2 rathirāyatām uśatī purandhir asmadryag ā dāvane vasūnām //
ṚV, 9, 94, 4.1 śriye jātaḥ śriya ā nir iyāya śriyaṃ vayo jaritṛbhyo dadhāti /
ṚV, 9, 95, 1.1 kanikranti harir ā sṛjyamānaḥ sīdan vanasya jaṭhare punānaḥ /
ṚV, 9, 95, 3.2 namasyantīr upa ca yanti saṃ ca viśanty uśatīr uśantam //
ṚV, 9, 96, 1.2 bhadrān kṛṇvann indrahavān sakhibhya ā somo vastrā rabhasāni datte //
ṚV, 9, 96, 2.2 ā tiṣṭhati ratham indrasya sakhā vidvāṁ enā sumatiṃ yāty accha //
ṚV, 9, 96, 3.2 kṛṇvann apo varṣayan dyām utemām uror ā no varivasyā punānaḥ //
ṚV, 9, 96, 7.2 antaḥ paśyan vṛjanemāvarāṇy ā tiṣṭhati vṛṣabho goṣu jānan //
ṚV, 9, 96, 20.2 vṛṣeva yūthā pari kośam arṣan kanikradac camvor ā viveśa //
ṚV, 9, 96, 21.2 krīᄆañ camvor ā viśa pūyamāna indraṃ te raso madiro mamattu //
ṚV, 9, 96, 22.1 prāsya dhārā bṛhatīr asṛgrann akto gobhiḥ kalaśāṁ ā viveśa /
ṚV, 9, 96, 24.1 ā te rucaḥ pavamānasya soma yoṣeva yanti sudughāḥ sudhārāḥ /
ṚV, 9, 97, 2.2 ā vacyasva camvoḥ pūyamāno vicakṣaṇo jāgṛvir devavītau //
ṚV, 9, 97, 4.2 svāduḥ pavāte ati vāram avyam ā sīdāti kalaśaṃ devayur naḥ //
ṚV, 9, 97, 13.2 indrasyeva vagnur ā śṛṇva ājau pracetayann arṣati vācam emām //
ṚV, 9, 97, 13.2 indrasyeva vagnur ā śṛṇva ājau pracetayann arṣati vācam emām //
ṚV, 9, 97, 18.2 atyo na krado harir ā sṛjāno maryo deva dhanva pastyāvān //
ṚV, 9, 97, 22.2 ād īm āyan varam ā vāvaśānā juṣṭam patiṃ kalaśe gāva indum //
ṚV, 9, 97, 28.2 arvācīnaiḥ pathibhir ye rajiṣṭhā ā pavasva saumanasaṃ na indo //
ṚV, 9, 97, 29.2 indo sanitraṃ diva ā pavasva puraetāsi mahato dhanasya //
ṚV, 9, 97, 30.2 pitur na putraḥ kratubhir yatāna ā pavasva viśe asyā ajītim //
ṚV, 9, 97, 33.2 endo viśa kalaśaṃ somadhānaṃ krandann ihi sūryasyopa raśmim //
ṚV, 9, 97, 36.1 evā naḥ soma pariṣicyamāna ā pavasva pūyamānaḥ svasti /
ṚV, 9, 97, 36.2 indram ā viśa bṛhatā raveṇa vardhayā vācaṃ janayā purandhim //
ṚV, 9, 97, 37.1 ā jāgṛvir vipra ṛtā matīnāṃ somaḥ punāno asadac camūṣu /
ṚV, 9, 97, 44.1 madhvaḥ sūdam pavasva vasva utsaṃ vīraṃ ca na ā pavasvā bhagaṃ ca /
ṚV, 9, 97, 44.2 svadasvendrāya pavamāna indo rayiṃ ca na ā pavasvā samudrāt //
ṚV, 9, 97, 45.2 ā yoniṃ vanyam asadat punānaḥ sam indur gobhir asarat sam adbhiḥ //
ṚV, 9, 99, 1.1 ā haryatāya dhṛṣṇave dhanus tanvanti pauṃsyam /
ṚV, 9, 99, 5.2 dūtaṃ na pūrvacittaya ā śāsate manīṣiṇaḥ //
ṚV, 9, 99, 8.1 suta indo pavitra ā nṛbhir yato vi nīyase /
ṚV, 9, 99, 8.2 indrāya matsarintamaś camūṣv ā ni ṣīdasi //
ṚV, 9, 100, 2.1 punāna indav ā bhara soma dvibarhasaṃ rayim /
ṚV, 9, 101, 9.1 ya ojiṣṭhas tam ā bhara pavamāna śravāyyam /
ṚV, 9, 101, 14.1 ā jāmir atke avyata bhuje na putra oṇyoḥ /
ṚV, 9, 104, 1.1 sakhāya ā ni ṣīdata punānāya pra gāyata /
ṚV, 9, 104, 6.1 sanemi kṛdhy asmad ā rakṣasaṃ kaṃcid atriṇam /
ṚV, 9, 106, 3.1 asyed indro madeṣv ā grābhaṃ gṛbhṇīta sānasim /
ṚV, 9, 106, 4.2 dyumantaṃ śuṣmam ā bharā svarvidam //
ṚV, 9, 106, 7.2 ā kalaśam madhumān soma naḥ sadaḥ //
ṚV, 9, 106, 9.1 ā naḥ sutāsa indavaḥ punānā dhāvatā rayim /
ṚV, 9, 107, 1.2 dadhanvāṁ yo naryo apsv antar ā suṣāva somam adribhiḥ //
ṚV, 9, 107, 4.2 ā ratnadhā yonim ṛtasya sīdasy utso deva hiraṇyayaḥ //
ṚV, 9, 107, 7.2 tvaṃ kavir abhavo devavītama ā sūryaṃ rohayo divi //
ṚV, 9, 107, 10.1 ā soma suvāno adribhis tiro vārāṇy avyayā /
ṚV, 9, 107, 13.1 ā haryato arjune atke avyata priyaḥ sūnur na marjyaḥ /
ṚV, 9, 107, 13.2 tam īṃ hinvanty apaso yathā rathaṃ nadīṣv ā gabhastyoḥ //
ṚV, 9, 108, 6.2 abhi vrajaṃ tatniṣe gavyam aśvyaṃ varmīva dhṛṣṇav ā ruja //
ṚV, 9, 108, 7.1 ā sotā pari ṣiñcatāśvaṃ na stomam apturaṃ rajasturam /
ṚV, 9, 108, 10.1 ā vacyasva sudakṣa camvoḥ suto viśāṃ vahnir na viśpatiḥ /
ṚV, 9, 108, 14.2 ā yena mitrāvaruṇā karāmaha endram avase mahe //
ṚV, 9, 108, 14.2 ā yena mitrāvaruṇā karāmaha endram avase mahe //
ṚV, 9, 108, 16.1 indrasya hārdi somadhānam ā viśa samudram iva sindhavaḥ /
ṚV, 9, 110, 8.1 divaḥ pīyūṣam pūrvyaṃ yad ukthyam maho gāhād diva ā nir adhukṣata /
ṚV, 9, 111, 2.1 tvaṃ tyat paṇīnāṃ vido vasu sam mātṛbhir marjayasi sva ā dama ṛtasya dhītibhir dame /
ṚV, 9, 113, 2.1 ā pavasva diśām pata ārjīkāt soma mīḍhvaḥ /
ṚV, 10, 1, 1.2 agnir bhānunā ruśatā svaṅga ā jāto viśvā sadmāny aprāḥ //
ṚV, 10, 1, 7.1 ā hi dyāvāpṛthivī agna ubhe sadā putro na mātarā tatantha /
ṚV, 10, 1, 7.2 pra yāhy acchośato yaviṣṭhāthā vaha sahasyeha devān //
ṚV, 10, 2, 3.1 ā devānām api panthām aganma yacchaknavāma tad anu pravoḍhum /
ṚV, 10, 2, 4.2 agniṣ ṭad viśvam ā pṛṇāti vidvān yebhir devāṁ ṛtubhiḥ kalpayāti //
ṚV, 10, 2, 6.2 sa ā yajasva nṛvatīr anu kṣā spārhā iṣaḥ kṣumatīr viśvajanyāḥ //
ṚV, 10, 3, 7.1 sa ā vakṣi mahi na ā ca satsi divaspṛthivyor aratir yuvatyoḥ /
ṚV, 10, 3, 7.1 sa ā vakṣi mahi na ā ca satsi divaspṛthivyor aratir yuvatyoḥ /
ṚV, 10, 3, 7.2 agniḥ sutukaḥ sutukebhir aśvai rabhasvadbhī rabhasvāṁ eha gamyāḥ //
ṚV, 10, 6, 2.2 ā yo vivāya sakhyā sakhibhyo 'parihvṛto atyo na saptiḥ //
ṚV, 10, 6, 3.2 ā yasmin manā havīṃṣy agnāv ariṣṭaratha skabhnāti śūṣaiḥ //
ṚV, 10, 6, 4.2 mandro hotā sa juhvā yajiṣṭhaḥ sammiślo agnir ā jigharti devān //
ṚV, 10, 6, 5.1 tam usrām indraṃ na rejamānam agniṃ gīrbhir namobhir ā kṛṇudhvam /
ṚV, 10, 6, 5.2 ā yaṃ viprāso matibhir gṛṇanti jātavedasaṃ juhvaṃ sahānām //
ṚV, 10, 6, 6.2 asme ūtīr indravātatamā arvācīnā agna ā kṛṇuṣva //
ṚV, 10, 7, 4.1 sidhrā agne dhiyo asme sanutrīr yaṃ trāyase dama ā nityahotā /
ṚV, 10, 8, 1.1 pra ketunā bṛhatā yāty agnir ā rodasī vṛṣabho roravīti /
ṚV, 10, 8, 3.1 ā yo mūrdhānam pitror arabdha ny adhvare dadhire sūro arṇaḥ /
ṚV, 10, 8, 9.2 tvāṣṭrasya cid viśvarūpasya gonām ā cakrāṇas trīṇi śīrṣā parā vark //
ṚV, 10, 9, 9.2 payasvān agna ā gahi tam mā saṃ sṛja varcasā //
ṚV, 10, 10, 1.1 o cit sakhāyaṃ sakhyā vavṛtyāṃ tiraḥ purū cid arṇavaṃ jaganvān /
ṚV, 10, 10, 1.2 pitur napātam ā dadhīta vedhā adhi kṣami prataraṃ dīdhyānaḥ //
ṚV, 10, 10, 3.2 ni te mano manasi dhāyy asme janyuḥ patis tanvam ā viviśyāḥ //
ṚV, 10, 10, 10.1 ā ghā tā gacchān uttarā yugāni yatra jāmayaḥ kṛṇavann ajāmi /
ṚV, 10, 11, 6.1 ud īraya pitarā jāra ā bhagam iyakṣati haryato hṛtta iṣyati /
ṚV, 10, 11, 7.2 iṣaṃ dadhāno vahamāno aśvair ā sa dyumāṁ amavān bhūṣati dyūn //
ṚV, 10, 11, 9.2 ā no vaha rodasī devaputre mākir devānām apa bhūr iha syāḥ //
ṚV, 10, 12, 9.2 ā no vaha rodasī devaputre mākir devānām apa bhūr iha syāḥ //
ṚV, 10, 13, 1.2 śṛṇvantu viśve amṛtasya putrā ā ye dhāmāni divyāni tasthuḥ //
ṚV, 10, 13, 2.2 ā sīdataṃ svam ulokaṃ vidāne svāsasthe bhavatam indave naḥ //
ṚV, 10, 14, 4.1 imaṃ yama prastaram ā hi sīdāṅgirobhiḥ pitṛbhiḥ saṃvidānaḥ /
ṚV, 10, 14, 4.2 ā tvā mantrāḥ kaviśastā vahantv enā rājan haviṣā mādayasva //
ṚV, 10, 14, 5.1 aṅgirobhir ā gahi yajñiyebhir yama vairūpair iha mādayasva /
ṚV, 10, 14, 5.2 vivasvantaṃ huve yaḥ pitā te 'smin yajñe barhiṣy ā niṣadya //
ṚV, 10, 14, 14.2 sa no deveṣv ā yamad dīrgham āyuḥ pra jīvase //
ṚV, 10, 15, 2.2 ye pārthive rajasy ā niṣattā ye vā nūnaṃ suvṛjanāsu vikṣu //
ṚV, 10, 15, 3.1 āham pitṝn suvidatrāṁ avitsi napātaṃ ca vikramaṇaṃ ca viṣṇoḥ /
ṚV, 10, 15, 4.2 ta ā gatāvasā śantamenāthā naḥ śaṃ yor arapo dadhāta //
ṚV, 10, 15, 5.2 ta ā gamantu ta iha śruvantv adhi bruvantu te 'vantv asmān //
ṚV, 10, 15, 9.2 āgne yāhi suvidatrebhir arvāṅ satyaiḥ kavyaiḥ pitṛbhir gharmasadbhiḥ //
ṚV, 10, 15, 10.2 āgne yāhi sahasraṃ devavandaiḥ paraiḥ pūrvaiḥ pitṛbhir gharmasadbhiḥ //
ṚV, 10, 15, 11.1 agniṣvāttāḥ pitara eha gacchata sadaḥ sadaḥ sadata supraṇītayaḥ /
ṚV, 10, 16, 11.2 pred u havyāni vocati devebhyaś ca pitṛbhya ā //
ṚV, 10, 16, 12.2 uśann uśata ā vaha pitṝn haviṣe attave //
ṚV, 10, 17, 6.2 ubhe abhi priyatame sadhasthe ā ca parā ca carati prajānan //
ṚV, 10, 17, 8.2 āsadyāsmin barhiṣi mādayasvānamīvā iṣa ā dhehy asme //
ṚV, 10, 17, 10.2 viśvaṃ hi ripram pravahanti devīr ud id ābhyaḥ śucir ā pūta emi //
ṚV, 10, 18, 6.1 ā rohatāyur jarasaṃ vṛṇānā anupūrvaṃ yatamānā yati ṣṭha /
ṚV, 10, 18, 7.2 anaśravo 'namīvāḥ suratnā ā rohantu janayo yonim agre //
ṚV, 10, 18, 14.1 pratīcīne mām ahanīṣvāḥ parṇam ivā dadhuḥ /
ṚV, 10, 19, 2.1 punar enā ni vartaya punar enā ny ā kuru /
ṚV, 10, 19, 6.1 ā nivarta ni vartaya punar na indra gā dehi /
ṚV, 10, 19, 8.1 ā nivartana vartaya ni nivartana vartaya /
ṚV, 10, 20, 8.1 naro ye ke cāsmad ā viśvet te vāma ā syuḥ /
ṚV, 10, 20, 8.1 naro ye ke cāsmad ā viśvet te vāma ā syuḥ /
ṚV, 10, 20, 10.2 gira ā vakṣat sumatīr iyāna iṣam ūrjaṃ sukṣitiṃ viśvam ābhāḥ //
ṚV, 10, 21, 1.1 āgniṃ na svavṛktibhir hotāraṃ tvā vṛṇīmahe /
ṚV, 10, 21, 4.2 tam ā no vājasātaye vi vo made yajñeṣu citram ā bharā vivakṣase //
ṚV, 10, 21, 4.2 tam ā no vājasātaye vi vo made yajñeṣu citram ā bharā vivakṣase //
ṚV, 10, 22, 2.2 mitro na yo janeṣv ā yaśaś cakre asāmy ā //
ṚV, 10, 22, 2.2 mitro na yo janeṣv ā yaśaś cakre asāmy ā //
ṚV, 10, 22, 3.1 maho yas patiḥ śavaso asāmy ā maho nṛmṇasya tūtujiḥ /
ṚV, 10, 22, 6.1 adha gmantośanā pṛcchate vāṃ kadarthā na ā gṛham /
ṚV, 10, 22, 6.2 ā jagmathuḥ parākād divaś ca gmaś ca martyam //
ṚV, 10, 22, 7.1 ā na indra pṛkṣase 'smākam brahmodyatam /
ṚV, 10, 23, 3.2 ā tiṣṭhati maghavā sanaśruta indro vājasya dīrghaśravasas patiḥ //
ṚV, 10, 23, 6.2 vidmā hy asya bhojanam inasya yad ā paśuṃ na gopāḥ karāmahe //
ṚV, 10, 24, 5.2 nāsatyāv abruvan devāḥ punar ā vahatād iti //
ṚV, 10, 25, 11.2 ayaṃ saptabhya ā varaṃ vi vo made prāndhaṃ śroṇaṃ ca tāriṣad vivakṣase //
ṚV, 10, 26, 2.2 vipra ā vaṃsad dhītibhiś ciketa suṣṭutīnām //
ṚV, 10, 26, 3.2 abhi psuraḥ pruṣāyati vrajaṃ na ā pruṣāyati //
ṚV, 10, 26, 6.2 vāsovāyo 'vīnām ā vāsāṃsi marmṛjat //
ṚV, 10, 26, 8.1 ā te rathasya pūṣann ajā dhuraṃ vavṛtyuḥ /
ṚV, 10, 27, 4.2 jināmi vet kṣema ā santam ābhum pra taṃ kṣiṇām parvate pādagṛhya //
ṚV, 10, 28, 1.1 viśvo hy anyo arir ājagāma mamed aha śvaśuro jagāma /
ṚV, 10, 28, 2.1 sa roruvad vṛṣabhas tigmaśṛṅgo varṣman tasthau varimann ā pṛthivyāḥ /
ṚV, 10, 28, 4.1 idaṃ su me jaritar ā cikiddhi pratīpaṃ śāpaṃ nadyo vahanti /
ṚV, 10, 28, 5.1 kathā ta etad aham ā ciketaṃ gṛtsasya pākas tavaso manīṣām /
ṚV, 10, 28, 10.1 suparṇa itthā nakham ā siṣāyāvaruddhaḥ paripadaṃ na siṃhaḥ /
ṚV, 10, 29, 3.2 kad vāho arvāg upa mā manīṣā ā tvā śakyām upamaṃ rādho annaiḥ //
ṚV, 10, 29, 7.1 ā madhvo asmā asicann amatram indrāya pūrṇaṃ sa hi satyarādhāḥ /
ṚV, 10, 29, 7.2 sa vāvṛdhe varimann ā pṛthivyā abhi kratvā naryaḥ pauṃsyaiś ca //
ṚV, 10, 29, 8.1 vy ānaḍ indraḥ pṛtanāḥ svojā āsmai yatante sakhyāya pūrvīḥ /
ṚV, 10, 29, 8.2 ā smā rathaṃ na pṛtanāsu tiṣṭha yam bhadrayā sumatyā codayāse //
ṚV, 10, 30, 14.1 emā agman revatīr jīvadhanyā adhvaryavaḥ sādayatā sakhāyaḥ /
ṚV, 10, 30, 15.1 āgmann āpa uśatīr barhir edaṃ ny adhvare asadan devayantīḥ /
ṚV, 10, 31, 1.1 ā no devānām upa vetu śaṃso viśvebhis turair avase yajatraḥ /
ṚV, 10, 31, 5.2 asya stutiṃ jaritur bhikṣamāṇā ā naḥ śagmāsa upa yantu vājāḥ //
ṚV, 10, 31, 6.2 asya sanīḍā asurasya yonau samāna ā bharaṇe bibhramāṇāḥ //
ṚV, 10, 32, 8.2 em enam āpa jarimā yuvānam aheḍan vasuḥ sumanā babhūva //
ṚV, 10, 34, 5.1 yad ā dīdhye na daviṣāṇy ebhiḥ parāyadbhyo 'va hīye sakhibhyaḥ /
ṚV, 10, 34, 6.2 akṣāso asya vi tiranti kāmam pratidīvne dadhata ā kṛtāni //
ṚV, 10, 35, 1.2 mahī dyāvāpṛthivī cetatām apo 'dyā devānām ava ā vṛṇīmahe //
ṚV, 10, 35, 2.1 divaspṛthivyor ava ā vṛṇīmahe mātṝn sindhūn parvatāñcharyaṇāvataḥ /
ṚV, 10, 35, 6.1 anamīvā uṣasa ā carantu na ud agnayo jihatāṃ jyotiṣā bṛhat /
ṚV, 10, 35, 6.2 ā yukṣātām aśvinā tūtujiṃ rathaṃ svasty agniṃ sam idhānam īmahe //
ṚV, 10, 35, 7.1 śreṣṭhaṃ no adya savitar vareṇyam bhāgam ā suva sa hi ratnadhā asi /
ṚV, 10, 35, 10.1 ā no barhiḥ sadhamāde bṛhad divi devāṁ īḍe sādayā sapta hotṝn /
ṚV, 10, 35, 11.1 ta ādityā ā gatā sarvatātaye vṛdhe no yajñam avatā sajoṣasaḥ /
ṚV, 10, 36, 5.1 endro barhiḥ sīdatu pinvatām iḍā bṛhaspatiḥ sāmabhir ṛkvo arcatu /
ṚV, 10, 36, 11.1 mahad adya mahatām ā vṛṇīmahe 'vo devānām bṛhatām anarvaṇām /
ṚV, 10, 38, 5.2 pra muñcasva pari kutsād ihā gahi kim u tvāvān muṣkayor baddha āsate //
ṚV, 10, 39, 12.1 ā tena yātam manaso javīyasā rathaṃ yaṃ vām ṛbhavaś cakrur aśvinā /
ṚV, 10, 40, 2.2 ko vāṃ śayutrā vidhaveva devaram maryaṃ na yoṣā kṛṇute sadhastha ā //
ṚV, 10, 40, 7.2 yuvo rarāvā pari sakhyam āsate yuvor aham avasā sumnam ā cake //
ṚV, 10, 40, 9.2 āsmai rīyante nivaneva sindhavo 'smā ahne bhavati tat patitvanam //
ṚV, 10, 40, 12.1 ā vām agan sumatir vājinīvasū ny aśvinā hṛtsu kāmā ayaṃsata /
ṚV, 10, 40, 13.1 tā mandasānā manuṣo duroṇa ā dhattaṃ rayiṃ sahavīraṃ vacasyave /
ṚV, 10, 41, 3.2 viprasya vā yat savanāni gacchatho 'ta ā yātam madhupeyam aśvinā //
ṚV, 10, 42, 2.2 kośaṃ na pūrṇaṃ vasunā nyṛṣṭam ā cyāvaya maghadeyāya śūram //
ṚV, 10, 42, 3.2 apnasvatī mama dhīr astu śakra vasuvidam bhagam indrā bharā naḥ //
ṚV, 10, 42, 5.1 dhanaṃ na syandram bahulaṃ yo asmai tīvrān somāṁ ā sunoti prayasvān /
ṚV, 10, 43, 8.1 vṛṣā na kruddhaḥ patayad rajassv ā yo aryapatnīr akṛṇod imā apaḥ /
ṚV, 10, 44, 1.1 ā yātv indraḥ svapatir madāya yo dharmaṇā tūtujānas tuviṣmān /
ṚV, 10, 44, 3.1 endravāho nṛpatiṃ vajrabāhum ugram ugrāsas taviṣāsa enam /
ṚV, 10, 44, 3.2 pratvakṣasaṃ vṛṣabhaṃ satyaśuṣmam em asmatrā sadhamādo vahantu //
ṚV, 10, 44, 4.1 evā patiṃ droṇasācaṃ sacetasam ūrja skambhaṃ dharuṇa ā vṛṣāyase /
ṚV, 10, 44, 5.1 gamann asme vasūny ā hi śaṃsiṣaṃ svāśiṣam bharam ā yāhi sominaḥ /
ṚV, 10, 44, 5.1 gamann asme vasūny ā hi śaṃsiṣaṃ svāśiṣam bharam ā yāhi sominaḥ /
ṚV, 10, 44, 5.2 tvam īśiṣe sāsminn ā satsi barhiṣy anādhṛṣyā tava pātrāṇi dharmaṇā //
ṚV, 10, 44, 7.1 evaivāpāg apare santu dūḍhyo 'śvā yeṣāṃ duryuja ā yuyujre /
ṚV, 10, 45, 4.2 sadyo jajñāno vi hīm iddho akhyad ā rodasī bhānunā bhāty antaḥ //
ṚV, 10, 45, 6.1 viśvasya ketur bhuvanasya garbha ā rodasī apṛṇāj jāyamānaḥ /
ṚV, 10, 45, 10.1 ā tam bhaja sauśravaseṣv agna uktha uktha ā bhaja śasyamāne /
ṚV, 10, 45, 10.1 ā tam bhaja sauśravaseṣv agna uktha uktha ā bhaja śasyamāne /
ṚV, 10, 46, 3.2 sa śevṛdho jāta ā harmyeṣu nābhir yuvā bhavati rocanasya //
ṚV, 10, 48, 2.2 ahaṃ dasyubhyaḥ pari nṛmṇam ā dade gotrā śikṣan dadhīce mātariśvane //
ṚV, 10, 49, 2.2 ahaṃ harī vṛṣaṇā vivratā raghū ahaṃ vajraṃ śavase dhṛṣṇv ā dade //
ṚV, 10, 49, 10.2 spārhaṃ gavām ūdhassu vakṣaṇāsv ā madhor madhu śvātryaṃ somam āśiram //
ṚV, 10, 51, 7.2 athā vahāsi sumanasyamāno bhāgaṃ devebhyo haviṣaḥ sujāta //
ṚV, 10, 52, 1.2 pra me brūta bhāgadheyaṃ yathā vo yena pathā havyam ā vo vahāni //
ṚV, 10, 52, 5.1 ā vo yakṣy amṛtatvaṃ suvīraṃ yathā vo devā varivaḥ karāṇi /
ṚV, 10, 52, 5.2 ā bāhvor vajram indrasya dheyām athemā viśvāḥ pṛtanā jayāti //
ṚV, 10, 53, 7.1 akṣānaho nahyatanota somyā iṣkṛṇudhvaṃ raśanā ota piṃśata /
ṚV, 10, 54, 1.2 prāvo devāṁ ātiro dāsam ojaḥ prajāyai tvasyai yad aśikṣa indra //
ṚV, 10, 55, 3.1 ā rodasī apṛṇād ota madhyam pañca devāṁ ṛtuśaḥ sapta sapta /
ṚV, 10, 55, 3.1 ā rodasī apṛṇād ota madhyam pañca devāṁ ṛtuśaḥ sapta sapta /
ṚV, 10, 55, 6.1 śākmanā śāko aruṇaḥ suparṇa ā yo mahaḥ śūraḥ sanād anīḍaḥ /
ṚV, 10, 55, 7.1 aibhir dade vṛṣṇyā pauṃsyāni yebhir aukṣad vṛtrahatyāya vajrī /
ṚV, 10, 55, 8.2 pītvī somasya diva ā vṛdhānaḥ śūro nir yudhādhamad dasyūn //
ṚV, 10, 56, 2.2 ahruto maho dharuṇāya devān divīva jyotiḥ svam ā mimīyāḥ //
ṚV, 10, 56, 4.2 sam avivyacur uta yāny atviṣur aiṣāṃ tanūṣu ni viviśuḥ punaḥ //
ṚV, 10, 56, 7.2 svām prajām bṛhaduktho mahitvāvareṣv adadhād ā pareṣu //
ṚV, 10, 57, 3.1 mano nv ā huvāmahe nārāśaṃsena somena /
ṚV, 10, 57, 4.1 ā ta etu manaḥ punaḥ kratve dakṣāya jīvase /
ṚV, 10, 58, 1.2 tat ta ā vartayāmasīha kṣayāya jīvase //
ṚV, 10, 58, 2.2 tat ta ā vartayāmasīha kṣayāya jīvase //
ṚV, 10, 58, 3.2 tat ta ā vartayāmasīha kṣayāya jīvase //
ṚV, 10, 58, 4.2 tat ta ā vartayāmasīha kṣayāya jīvase //
ṚV, 10, 58, 5.2 tat ta ā vartayāmasīha kṣayāya jīvase //
ṚV, 10, 58, 6.2 tat ta ā vartayāmasīha kṣayāya jīvase //
ṚV, 10, 58, 7.2 tat ta ā vartayāmasīha kṣayāya jīvase //
ṚV, 10, 58, 8.2 tat ta ā vartayāmasīha kṣayāya jīvase //
ṚV, 10, 58, 9.2 tat ta ā vartayāmasīha kṣayāya jīvase //
ṚV, 10, 58, 10.2 tat ta ā vartayāmasīha kṣayāya jīvase //
ṚV, 10, 58, 11.2 tat ta ā vartayāmasīha kṣayāya jīvase //
ṚV, 10, 58, 12.2 tat ta ā vartayāmasīha kṣayāya jīvase //
ṚV, 10, 60, 1.1 ā janaṃ tveṣasaṃdṛśam māhīnānām upastutam /
ṚV, 10, 61, 1.2 krāṇā yad asya pitarā maṃhaneṣṭhāḥ parṣat pakthe ahann ā sapta hotṝn //
ṚV, 10, 61, 3.2 ā yaḥ śaryābhis tuvinṛmṇo asyāśrīṇītādiśaṃ gabhastau //
ṚV, 10, 61, 4.2 vītam me yajñam ā gatam me annaṃ vavanvāṃsā neṣam asmṛtadhrū //
ṚV, 10, 61, 5.2 punas tad ā vṛhati yat kanāyā duhitur ā anubhṛtam anarvā //
ṚV, 10, 61, 5.2 punas tad ā vṛhati yat kanāyā duhitur ā anubhṛtam anarvā //
ṚV, 10, 61, 8.1 sa īṃ vṛṣā na phenam asyad ājau smad ā paraid apa dabhracetāḥ /
ṚV, 10, 61, 25.2 viśvatra yasminn ā giraḥ samīcīḥ pūrvīva gātur dāśat sūnṛtāyai //
ṚV, 10, 61, 26.2 vardhad ukthair vacobhir ā hi nūnaṃ vy adhvaiti payasa usriyāyāḥ //
ṚV, 10, 63, 5.2 tāṁ ā vivāsa namasā suvṛktibhir maho ādityāṁ aditiṃ svastaye //
ṚV, 10, 63, 7.1 yebhyo hotrām prathamām ā yeje manuḥ samiddhāgnir manasā sapta hotṛbhiḥ /
ṚV, 10, 63, 10.2 daivīṃ nāvaṃ svaritrām anāgasam asravantīm ā ruhemā svastaye //
ṚV, 10, 63, 14.2 prātaryāvāṇaṃ ratham indra sānasim ariṣyantam ā ruhemā svastaye //
ṚV, 10, 64, 1.2 ko mṛḍāti katamo no mayas karat katama ūtī abhy ā vavartati //
ṚV, 10, 64, 2.1 kratūyanti kratavo hṛtsu dhītayo venanti venāḥ patayanty ā diśaḥ /
ṚV, 10, 64, 8.2 kṛśānum astṝn tiṣyaṃ sadhastha ā rudraṃ rudreṣu rudriyaṃ havāmahe //
ṚV, 10, 64, 11.2 gobhiḥ ṣyāma yaśaso janeṣv ā sadā devāsa iḍayā sacemahi //
ṚV, 10, 65, 2.2 antarikṣam mahy ā paprur ojasā somo ghṛtaśrīr mahimānam īrayan //
ṚV, 10, 65, 7.2 dyāṃ skabhitvy apa ā cakrur ojasā yajñaṃ janitvī tanvī ni māmṛjuḥ //
ṚV, 10, 66, 9.2 antarikṣaṃ svar ā paprur ūtaye vaśaṃ devāsas tanvī ni māmṛjuḥ //
ṚV, 10, 67, 6.2 svedāñjibhir āśiram icchamāno 'rodayat paṇim ā gā amuṣṇāt //
ṚV, 10, 67, 10.1 yadā vājam asanad viśvarūpam ā dyām arukṣad uttarāṇi sadma /
ṚV, 10, 68, 5.2 bṛhaspatir anumṛśyā valasyābhram iva vāta ā cakra ā gāḥ //
ṚV, 10, 68, 5.2 bṛhaspatir anumṛśyā valasyābhram iva vāta ā cakra ā gāḥ //
ṚV, 10, 68, 12.1 idam akarma namo abhriyāya yaḥ pūrvīr anv ā nonavīti /
ṚV, 10, 70, 2.1 ā devānām agrayāveha yātu narāśaṃso viśvarūpebhir aśvaiḥ /
ṚV, 10, 70, 6.2 ā vāṃ devāsa uśatī uśanta urau sīdantu subhage upasthe //
ṚV, 10, 70, 7.2 purohitāv ṛtvijā yajñe asmin viduṣṭarā draviṇam ā yajethām //
ṚV, 10, 70, 8.1 tisro devīr barhir idaṃ varīya ā sīdata cakṛmā vaḥ syonam /
ṚV, 10, 70, 11.1 āgne vaha varuṇam iṣṭaye na indraṃ divo maruto antarikṣāt /
ṚV, 10, 70, 11.2 sīdantu barhir viśva ā yajatrāḥ svāhā devā amṛtā mādayantām //
ṚV, 10, 72, 7.2 atrā samudra ā gūḍham ā sūryam ajabhartana //
ṚV, 10, 72, 7.2 atrā samudra ā gūḍham ā sūryam ajabhartana //
ṚV, 10, 73, 4.1 samanā tūrṇir upa yāsi yajñam ā nāsatyā sakhyāya vakṣi /
ṚV, 10, 73, 9.1 cakraṃ yad asyāpsv ā niṣattam uto tad asmai madhv ic cachadyāt /
ṚV, 10, 74, 4.1 ā tat ta indrāyavaḥ panantābhi ya ūrvaṃ gomantaṃ titṛtsān /
ṚV, 10, 74, 6.1 yad vāvāna purutamam purāṣāḍ ā vṛtrahendro nāmāny aprāḥ /
ṚV, 10, 75, 5.1 imam me gaṅge yamune sarasvati śutudri stomaṃ sacatā paruṣṇy ā /
ṚV, 10, 75, 5.2 asiknyā marudvṛdhe vitastayārjīkīye śṛṇuhy ā suṣomayā //
ṚV, 10, 76, 1.1 ā va ṛñjasa ūrjāṃ vyuṣṭiṣv indram maruto rodasī anaktana /
ṚV, 10, 76, 4.2 ā no rayiṃ sarvavīraṃ sunotana devāvyam bharata ślokam adrayaḥ //
ṚV, 10, 76, 5.1 divaś cid ā vo 'mavattarebhyo vibhvanā cid āśvapastarebhyaḥ /
ṚV, 10, 76, 5.2 vāyoś cid ā somarabhastarebhyo 'gneś cid arca pitukṛttarebhyaḥ //
ṚV, 10, 77, 4.2 viśvapsur yajño arvāg ayaṃ su vaḥ prayasvanto na satrāca ā gata //
ṚV, 10, 80, 2.1 agner apnasaḥ samid astu bhadrāgnir mahī rodasī ā viveśa /
ṚV, 10, 80, 4.2 agnir divi havyam ā tatānāgner dhāmāni vibhṛtā purutrā //
ṚV, 10, 80, 6.2 agnir gāndharvīm pathyām ṛtasyāgner gavyūtir ghṛta ā niṣattā //
ṚV, 10, 80, 7.2 agne prāva jaritāraṃ yaviṣṭhāgne mahi draviṇam ā yajasva //
ṚV, 10, 81, 1.2 sa āśiṣā draviṇam icchamānaḥ prathamacchad avarāṁ ā viveśa //
ṚV, 10, 83, 3.2 amitrahā vṛtrahā dasyuhā ca viśvā vasūny ā bharā tvaṃ naḥ //
ṚV, 10, 83, 6.2 manyo vajrinn abhi mām ā vavṛtsva hanāva dasyūṃr uta bodhy āpeḥ //
ṚV, 10, 84, 3.2 ugraṃ te pājo nanv ā rurudhre vaśī vaśaṃ nayasa ekaja tvam //
ṚV, 10, 85, 5.1 yat tvā deva prapibanti tata ā pyāyase punaḥ /
ṚV, 10, 85, 20.2 ā roha sūrye amṛtasya lokaṃ syonam patye vahatuṃ kṛṇuṣva //
ṚV, 10, 85, 26.2 gṛhān gaccha gṛhapatnī yathāso vaśinī tvaṃ vidatham ā vadāsi //
ṚV, 10, 85, 27.2 enā patyā tanvaṃ saṃ sṛjasvādhā jivrī vidatham ā vadāthaḥ //
ṚV, 10, 85, 29.2 kṛtyaiṣā padvatī bhūtvy ā jāyā viśate patim //
ṚV, 10, 85, 43.1 ā naḥ prajāṃ janayatu prajāpatir ājarasāya sam anaktv aryamā /
ṚV, 10, 85, 43.2 adurmaṅgalīḥ patilokam ā viśa śaṃ no bhava dvipade śaṃ catuṣpade //
ṚV, 10, 85, 45.2 daśāsyām putrān ā dhehi patim ekādaśaṃ kṛdhi //
ṚV, 10, 87, 1.1 rakṣohaṇaṃ vājinam ā jigharmi mitram prathiṣṭham upa yāmi śarma /
ṚV, 10, 87, 2.2 ā jihvayā mūradevān rabhasva kravyādo vṛktvy api dhatsvāsan //
ṚV, 10, 87, 8.2 tam ā rabhasva samidhā yaviṣṭha nṛcakṣasaś cakṣuṣe randhayainam //
ṚV, 10, 87, 18.1 viṣaṃ gavāṃ yātudhānāḥ pibantv ā vṛścantām aditaye durevāḥ /
ṚV, 10, 88, 4.1 yo hotāsīt prathamo devajuṣṭo yaṃ samāñjann ājyenā vṛṇānāḥ /
ṚV, 10, 88, 12.2 ā yas tatānoṣaso vibhātīr apo ūrṇoti tamo arciṣā yan //
ṚV, 10, 88, 17.2 ā śekur it sadhamādaṃ sakhāyo nakṣanta yajñaṃ ka idaṃ vi vocat //
ṚV, 10, 89, 1.2 ā yaḥ paprau carṣaṇīdhṛd varobhiḥ pra sindhubhyo riricāno mahitvā //
ṚV, 10, 89, 2.1 sa sūryaḥ pary urū varāṃsy endro vavṛtyād rathyeva cakrā /
ṚV, 10, 89, 7.2 bibheda giriṃ navam in na kumbham ā gā indro akṛṇuta svayugbhiḥ //
ṚV, 10, 89, 12.2 aśmeva vidhya diva ā sṛjānas tapiṣṭhena heṣasā droghamitrān //
ṚV, 10, 91, 2.2 janaṃ janaṃ janyo nāti manyate viśa ā kṣeti viśyo viśaṃ viśam //
ṚV, 10, 91, 4.2 ā te cikitra uṣasām ivetayo 'repasaḥ sūryasyeva raśmayaḥ //
ṚV, 10, 91, 7.2 ā te yatante rathyo yathā pṛthak chardhāṃsy agne ajarāṇi dhakṣataḥ //
ṚV, 10, 91, 8.2 tam id arbhe haviṣy ā samānam it tam in mahe vṛṇate nānyaṃ tvat //
ṚV, 10, 92, 8.1 sūraś cid ā harito asya rīramad indrād ā kaścid bhayate tavīyasaḥ /
ṚV, 10, 92, 8.1 sūraś cid ā harito asya rīramad indrād ā kaścid bhayate tavīyasaḥ /
ṚV, 10, 93, 2.2 yaḥ sumnair dīrghaśruttama ā vivāsaty enān //
ṚV, 10, 93, 8.1 ṛbhur ṛbhukṣā ṛbhur vidhato mada ā te harī jūjuvānasya vājinā /
ṚV, 10, 93, 10.1 aiṣu dyāvāpṛthivī dhātam mahad asme vīreṣu viśvacarṣaṇi śravaḥ /
ṚV, 10, 94, 12.2 ajuryāso hariṣāco haridrava ā dyāṃ raveṇa pṛthivīm aśuśravuḥ //
ṚV, 10, 96, 1.2 ghṛtaṃ na yo haribhiś cāru secata ā tvā viśantu harivarpasaṃ giraḥ //
ṚV, 10, 96, 2.2 ā yam pṛṇanti haribhir na dhenava indrāya śūṣaṃ harivantam arcata //
ṚV, 10, 96, 3.1 so asya vajro harito ya āyaso harir nikāmo harir ā gabhastyoḥ /
ṚV, 10, 96, 10.2 mahī ciddhi dhiṣaṇāharyad ojasā bṛhad vayo dadhiṣe haryataś cid ā //
ṚV, 10, 96, 11.1 ā rodasī haryamāṇo mahitvā navyaṃ navyaṃ haryasi manma nu priyam /
ṚV, 10, 96, 12.1 ā tvā haryantam prayujo janānāṃ rathe vahantu hariśipram indra /
ṚV, 10, 96, 13.2 mamaddhi somam madhumantam indra satrā vṛṣañ jaṭhara ā vṛṣasva //
ṚV, 10, 98, 2.1 ā devo dūto ajiraś cikitvān tvad devāpe abhi mām agacchat /
ṚV, 10, 98, 2.2 pratīcīnaḥ prati mām ā vavṛtsva dadhāmi te dyumatīṃ vācam āsan //
ṚV, 10, 98, 3.2 yayā vṛṣṭiṃ śantanave vanāva divo drapso madhumāṁ ā viveśa //
ṚV, 10, 98, 4.1 ā no drapsā madhumanto viśantv indra dehy adhirathaṃ sahasram /
ṚV, 10, 98, 9.2 sahasrāṇy adhirathāny asme ā no yajñaṃ rohidaśvopa yāhi //
ṚV, 10, 99, 7.1 sa druhvaṇe manuṣa ūrdhvasāna ā sāviṣad arśasānāya śarum /
ṚV, 10, 100, 1.2 devebhir naḥ savitā prāvatu śrutam ā sarvatātim aditiṃ vṛṇīmahe //
ṚV, 10, 100, 2.2 gaurasya yaḥ payasaḥ pītim ānaśa ā sarvatātim aditiṃ vṛṇīmahe //
ṚV, 10, 100, 3.1 ā no devaḥ savitā sāviṣad vaya ṛjūyate yajamānāya sunvate /
ṚV, 10, 100, 3.2 yathā devān pratibhūṣema pākavad ā sarvatātim aditiṃ vṛṇīmahe //
ṚV, 10, 100, 4.2 yathā yathā mitradhitāni saṃdadhur ā sarvatātim aditiṃ vṛṇīmahe //
ṚV, 10, 100, 5.2 yajño manuḥ pramatir naḥ pitā hi kam ā sarvatātim aditiṃ vṛṇīmahe //
ṚV, 10, 100, 6.2 yajñaś ca bhūd vidathe cārur antama ā sarvatātim aditiṃ vṛṇīmahe //
ṚV, 10, 100, 7.2 mākir no devā anṛtasya varpasa ā sarvatātim aditiṃ vṛṇīmahe //
ṚV, 10, 100, 8.2 grāvā yatra madhuṣud ucyate bṛhad ā sarvatātim aditiṃ vṛṇīmahe //
ṚV, 10, 100, 9.2 sa no devaḥ savitā pāyur īḍya ā sarvatātim aditiṃ vṛṇīmahe //
ṚV, 10, 100, 10.2 tanūr eva tanvo astu bheṣajam ā sarvatātim aditiṃ vṛṇīmahe //
ṚV, 10, 100, 11.2 pūrṇam ūdhar divyaṃ yasya siktaya ā sarvatātim aditiṃ vṛṇīmahe //
ṚV, 10, 100, 12.2 rajiṣṭhayā rajyā paśva ā gos tūtūrṣati pary agraṃ duvasyuḥ //
ṚV, 10, 101, 2.1 mandrā kṛṇudhvaṃ dhiya ā tanudhvaṃ nāvam aritraparaṇīṃ kṛṇudhvam /
ṚV, 10, 101, 9.1 ā vo dhiyaṃ yajñiyāṃ varta ūtaye devā devīṃ yajatāṃ yajñiyām iha /
ṚV, 10, 101, 10.1 ā tū ṣiñca harim īṃ dror upasthe vāśībhis takṣatāśmanmayībhiḥ /
ṚV, 10, 101, 12.2 niṣṭigryaḥ putram ā cyāvayotaya indraṃ sabādha iha somapītaye //
ṚV, 10, 102, 10.1 āre aghā ko nv itthā dadarśa yaṃ yuñjanti tam v ā sthāpayanti /
ṚV, 10, 102, 10.2 nāsmai tṛṇaṃ nodakam ā bharanty uttaro dhuro vahati pradediśat //
ṚV, 10, 103, 5.2 abhivīro abhisatvā sahojā jaitram indra ratham ā tiṣṭha govit //
ṚV, 10, 105, 3.1 apa yor indraḥ pāpaja ā marto na śaśramāṇo bibhīvān /
ṚV, 10, 106, 1.2 sadhrīcīnā yātave prem ajīgaḥ sudineva pṛkṣa ā taṃsayethe //
ṚV, 10, 106, 3.1 sākaṃyujā śakunasyeva pakṣā paśveva citrā yajur ā gamiṣṭam /
ṚV, 10, 106, 4.2 iryeva puṣṭyai kiraṇeva bhujyai śruṣṭīvāneva havam ā gamiṣṭam //
ṚV, 10, 106, 11.1 ṛdhyāma stomaṃ sanuyāma vājam ā no mantraṃ sarathehopa yātam /
ṚV, 10, 106, 11.2 yaśo na pakvam madhu goṣv antar ā bhūtāṃśo aśvinoḥ kāmam aprāḥ //
ṚV, 10, 108, 3.2 ā ca gacchān mitram enā dadhāmāthā gavāṃ gopatir no bhavāti //
ṚV, 10, 108, 7.2 rakṣanti tam paṇayo ye sugopā reku padam alakam ā jagantha //
ṚV, 10, 108, 8.1 eha gamann ṛṣayaḥ somaśitā ayāsyo aṅgiraso navagvāḥ /
ṚV, 10, 110, 1.2 ā ca vaha mitramahaś cikitvān tvaṃ dūtaḥ kavir asi pracetāḥ //
ṚV, 10, 110, 3.1 ājuhvāna īḍyo vandyaś yāhy agne vasubhiḥ sajoṣāḥ /
ṚV, 10, 110, 6.1 ā suṣvayantī yajate upāke uṣāsānaktā sadatāṃ ni yonau /
ṚV, 10, 110, 8.1 ā no yajñam bhāratī tūyam etv iḍā manuṣvad iha cetayantī /
ṚV, 10, 110, 8.2 tisro devīr barhir edaṃ syonaṃ sarasvatī svapasaḥ sadantu //
ṚV, 10, 111, 1.2 indraṃ satyair erayāmā kṛtebhiḥ sa hi vīro girvaṇasyur vidānaḥ //
ṚV, 10, 111, 7.2 ā yan nakṣatraṃ dadṛśe divo na punar yato nakir addhā nu veda //
ṚV, 10, 111, 10.2 astam ā te pārthivā vasūny asme jagmuḥ sūnṛtā indra pūrvīḥ //
ṚV, 10, 112, 2.1 yas te ratho manaso javīyān endra tena somapeyāya yāhi /
ṚV, 10, 112, 2.2 tūyam ā te harayaḥ pra dravantu yebhir yāsi vṛṣabhir mandamānaḥ //
ṚV, 10, 112, 4.2 tad oka ā haribhir indra yuktaiḥ priyebhir yāhi priyam annam accha //
ṚV, 10, 112, 10.2 raṇaṃ kṛdhi raṇakṛt satyaśuṣmābhakte cid ā bhajā rāye asmān //
ṚV, 10, 113, 10.1 tvam purūṇy ā bharā svaśvyā yebhir maṃsai nivacanāni śaṃsan /
ṚV, 10, 114, 4.1 ekaḥ suparṇaḥ sa samudram ā viveśa sa idaṃ viśvam bhuvanaṃ vi caṣṭe /
ṚV, 10, 114, 9.1 kaś chandasāṃ yogam ā veda dhīraḥ ko dhiṣṇyām prati vācam papāda /
ṚV, 10, 115, 4.2 ā raṇvāso yuyudhayo na satvanaṃ tritaṃ naśanta pra śiṣanta iṣṭaye //
ṚV, 10, 116, 2.1 asya piba kṣumataḥ prasthitasyendra somasya varam ā sutasya /
ṚV, 10, 116, 4.1 ā dvibarhā amino yātv indro vṛṣā haribhyām pariṣiktam andhaḥ /
ṚV, 10, 116, 4.2 gavy ā sutasya prabhṛtasya madhvaḥ satrā khedām aruśahā vṛṣasva //
ṚV, 10, 117, 5.2 o hi vartante rathyeva cakrānyam anyam upa tiṣṭhanta rāyaḥ //
ṚV, 10, 118, 1.1 agne haṃsi ny atriṇaṃ dīdyan martyeṣv ā /
ṚV, 10, 120, 4.2 ojīyo dhṛṣṇo sthiram ā tanuṣva mā tvā dabhan yātudhānā durevāḥ //
ṚV, 10, 120, 6.2 ā darṣate śavasā sapta dānūn pra sākṣate pratimānāni bhūri //
ṚV, 10, 120, 7.2 ā mātarā sthāpayase jigatnū ata inoṣi karvarā purūṇi //
ṚV, 10, 124, 8.1 tā asya jyeṣṭham indriyaṃ sacante tā īm ā kṣeti svadhayā madantīḥ /
ṚV, 10, 125, 6.1 ahaṃ rudrāya dhanur ā tanomi brahmadviṣe śarave hantavā u /
ṚV, 10, 125, 6.2 ahaṃ janāya samadaṃ kṛṇomy ahaṃ dyāvāpṛthivī ā viveśa //
ṚV, 10, 127, 2.1 orv aprā amartyā nivato devy udvataḥ /
ṚV, 10, 128, 3.1 mayi devā draviṇam ā yajantām mayy āśīr astu mayi devahūtiḥ /
ṚV, 10, 130, 5.2 viśvān devāñ jagaty ā viveśa tena cākᄆpra ṛṣayo manuṣyāḥ //
ṚV, 10, 133, 6.1 vayam indra tvāyavaḥ sakhitvam ā rabhāmahe /
ṚV, 10, 134, 7.1 nakir devā minīmasi nakir ā yopayāmasi mantraśrutyaṃ carāmasi /
ṚV, 10, 136, 3.1 unmaditā mauneyena vātāṁ ā tasthimā vayam /
ṚV, 10, 136, 5.2 ubhau samudrāv ā kṣeti yaś ca pūrva utāparaḥ //
ṚV, 10, 137, 2.1 dvāv imau vātau vāta ā sindhor ā parāvataḥ /
ṚV, 10, 137, 2.1 dvāv imau vātau vāta ā sindhor ā parāvataḥ /
ṚV, 10, 137, 3.1 ā vāta vāhi bheṣajaṃ vi vāta vāhi yad rapaḥ /
ṚV, 10, 137, 4.1 ā tvāgamaṃ śantātibhir atho ariṣṭatātibhiḥ /
ṚV, 10, 138, 4.2 māseva sūryo vasu puryam ā dade gṛṇānaḥ śatrūṃr aśṛṇād virukmatā //
ṚV, 10, 142, 1.2 bhadraṃ hi śarma trivarūtham asti ta āre hiṃsānām apa didyum ā kṛdhi //
ṚV, 10, 142, 6.2 ucchvañcasva ni nama vardhamāna ā tvādya viśve vasavaḥ sadantu //
ṚV, 10, 143, 2.2 dṛḍhaṃ granthiṃ na vi ṣyatam atriṃ yaviṣṭham ā rajaḥ //
ṚV, 10, 143, 4.2 ā yan naḥ sadane pṛthau samane parṣatho narā //
ṚV, 10, 143, 5.1 yuvam bhujyuṃ samudra ā rajasaḥ pāra īṅkhitam /
ṚV, 10, 143, 6.1 ā vāṃ sumnaiḥ śaṃyū iva maṃhiṣṭhā viśvavedasā /
ṚV, 10, 146, 4.1 gām aṅgaiṣa ā hvayati dārv aṅgaiṣo apāvadhīt /
ṚV, 10, 147, 3.1 aiṣu cākandhi puruhūta sūriṣu vṛdhāso ye maghavann ānaśur magham /
ṚV, 10, 148, 1.2 ā no bhara suvitaṃ yasya cākan tmanā tanā sanuyāma tvotāḥ //
ṚV, 10, 148, 5.2 ā yas te yoniṃ ghṛtavantam asvār ūrmir na nimnair dravayanta vakvāḥ //
ṚV, 10, 149, 2.2 ato bhūr ata ā utthitaṃ rajo 'to dyāvāpṛthivī aprathetām //
ṚV, 10, 150, 1.2 ādityai rudrair vasubhir na ā gahi mṛḍīkāya na ā gahi //
ṚV, 10, 150, 1.2 ādityai rudrair vasubhir na ā gahi mṛḍīkāya na ā gahi //
ṚV, 10, 150, 3.2 agne devāṁ ā vaha naḥ priyavratān mṛḍīkāya priyavratān //
ṚV, 10, 155, 3.2 tad ā rabhasva durhaṇo tena gaccha parastaram //
ṚV, 10, 155, 5.2 deveṣv akrata śravaḥ ka imāṁ ā dadharṣati //
ṚV, 10, 156, 3.1 āgne sthūraṃ rayim bhara pṛthuṃ gomantam aśvinam /
ṚV, 10, 156, 4.1 agne nakṣatram ajaram ā sūryaṃ rohayo divi /
ṚV, 10, 160, 2.1 tubhyaṃ sutās tubhyam u sotvāsas tvāṃ giraḥ śvātryā ā hvayanti /
ṚV, 10, 161, 2.2 tam ā harāmi nirṛter upasthād aspārṣam enaṃ śataśāradāya //
ṚV, 10, 164, 1.2 paro nirṛtyā ā cakṣva bahudhā jīvato manaḥ //
ṚV, 10, 166, 4.2 ā vaś cittam ā vo vratam ā vo 'haṃ samitiṃ dade //
ṚV, 10, 166, 4.2 ā vaś cittam ā vo vratam ā vo 'haṃ samitiṃ dade //
ṚV, 10, 166, 4.2 ā vaś cittam ā vo vratam ā vo 'haṃ samitiṃ dade //
ṚV, 10, 166, 5.1 yogakṣemaṃ va ādāyāham bhūyāsam uttama ā vo mūrdhānam akramīm /
ṚV, 10, 167, 2.2 imaṃ no yajñam iha bodhy ā gahi spṛdho jayantam maghavānam īmahe //
ṚV, 10, 168, 2.1 sam prerate anu vātasya viṣṭhā ainaṃ gacchanti samanaṃ na yoṣāḥ /
ṚV, 10, 168, 3.2 apāṃ sakhā prathamajā ṛtāvā kva svij jātaḥ kuta ā babhūva //
ṚV, 10, 169, 1.1 mayobhūr vāto abhi vātūsrā ūrjasvatīr oṣadhīr ā riśantām /
ṚV, 10, 169, 4.2 śivāḥ satīr upa no goṣṭham ākas tāsāṃ vayam prajayā saṃ sadema //
ṚV, 10, 172, 1.1 ā yāhi vanasā saha gāvaḥ sacanta vartaniṃ yad ūdhabhiḥ //
ṚV, 10, 172, 2.1 ā yāhi vasvyā dhiyā maṃhiṣṭho jārayanmakhaḥ sudānubhiḥ //
ṚV, 10, 173, 1.1 ā tvāhārṣam antar edhi dhruvas tiṣṭhāvicācaliḥ /
ṚV, 10, 175, 3.1 grāvāṇa upareṣv ā mahīyante sajoṣasaḥ /
ṚV, 10, 177, 3.1 apaśyaṃ gopām anipadyamānam ā ca parā ca pathibhiś carantam /
ṚV, 10, 177, 3.2 sa sadhrīcīḥ sa viṣūcīr vasāna ā varīvarti bhuvaneṣv antaḥ //
ṚV, 10, 179, 2.1 śrātaṃ havir o ṣv indra pra yāhi jagāma sūro adhvano vimadhyam /
ṚV, 10, 180, 1.2 indrā bhara dakṣiṇenā vasūni patiḥ sindhūnām asi revatīnām //
ṚV, 10, 180, 2.1 mṛgo na bhīmaḥ kucaro giriṣṭhāḥ parāvata ā jaganthā parasyāḥ /
ṚV, 10, 181, 1.2 dhātur dyutānāt savituś ca viṣṇo rathantaram ā jabhārā vasiṣṭhaḥ //
ṚV, 10, 181, 2.2 dhātur dyutānāt savituś ca viṣṇor bharadvājo bṛhad ā cakre agneḥ //
ṚV, 10, 181, 3.2 dhātur dyutānāt savituś ca viṣṇor ā sūryād abharan gharmam ete //
ṚV, 10, 184, 1.2 ā siñcatu prajāpatir dhātā garbhaṃ dadhātu te //
ṚV, 10, 184, 2.2 garbhaṃ te aśvinau devāv ā dhattām puṣkarasrajā //
ṚV, 10, 186, 1.1 vāta ā vātu bheṣajaṃ śambhu mayobhu no hṛde /
ṚV, 10, 189, 1.1 āyaṃ gauḥ pṛśnir akramīd asadan mātaram puraḥ /
ṚV, 10, 191, 1.1 saṃ sam id yuvase vṛṣann agne viśvāny arya ā /
ṚV, 10, 191, 1.2 iḍas pade sam idhyase sa no vasūny ā bhara //
Ṛgvedakhilāni
ṚVKh, 1, 1, 1.2 ahaṃ yaśasvināṃ yaśo viśvā rūpāṇy ā dade //
ṚVKh, 1, 2, 3.1 ā no vipanyū savanaṃ juṣethām ā vāṃ haṃsāḥ suyujo vahantu /
ṚVKh, 1, 2, 3.1 ā no vipanyū savanaṃ juṣethām ā vāṃ haṃsāḥ suyujo vahantu /
ṚVKh, 1, 2, 4.1 ā no yātaṃ trivṛtā somapeyaṃ rathena dyukṣāsavanaṃ madāya /
ṚVKh, 1, 3, 2.2 ā tiṣṭhad yatra duhitā vivasvatas tam evārvāñcam avase karāmahe //
ṚVKh, 1, 4, 2.2 ā gacchataṃ nāsatyā śacībhir idaṃ tṛtīyaṃ savanaṃ pibāthaḥ //
ṚVKh, 1, 4, 9.1 agniḥ pṛthur brahmaṇaspatiḥ somo deveṣv ā yamat /
ṚVKh, 1, 5, 2.1 tvaṃ taṃ suparṇa ā bhara divas putrā niṣedire /
ṚVKh, 1, 7, 3.1 eha yātaṃ tanvā śāśadānā madhūni naś cakamānā nu medhām /
ṚVKh, 1, 7, 6.1 ā no aśvinā trivṛtā rathenārvāñcaṃ rayiṃ vahataṃ suvīram /
ṚVKh, 1, 8, 1.2 svaśvaṃ dasrā ratham ā haveṣu tadā yutīr yeti rasan tanūnām //
ṚVKh, 1, 8, 3.1 śrutaṃ havaṃ tarpayatam makhasyuṃ kāmam eṣām ā vahatho havīṃṣi /
ṚVKh, 1, 9, 5.2 ā tireyaṃ duḥśute mā vadeti yadā vadat sā yuvayoḥ sukīrtiḥ //
ṚVKh, 1, 10, 3.2 yaṃ johavīmi rathiro gaviṣṭhau tam ahve ratham ā viśvarūpam //
ṚVKh, 2, 2, 3.2 bhadraṃ bhadraṃ na ā vada bhadraṃ naḥ sarvato vada //
ṚVKh, 2, 2, 5.3 āvadaṃstvaṃ śakune bhadram ā vada //
ṚVKh, 2, 4, 1.2 asuraghnam indrasakhaṃ samatsu bṛhad yaśo nāvam ivā ruhema //
ṚVKh, 2, 6, 1.2 candrāṃ hiraṇmayīṃ lakṣmīṃ jātavedo mamā vaha //
ṚVKh, 2, 6, 2.1 tām ma ā vaha jātavedo lakṣmīm anapagāminīm /
ṚVKh, 2, 6, 13.2 sūryāṃ hiraṇmayīṃ lakṣmīṃ jātavedo mamā vaha //
ṚVKh, 2, 6, 14.2 candrāṃ hiraṇmayīṃ lakṣmīṃ jātavedo mamā vaha //
ṚVKh, 2, 6, 15.1 tām ma ā vaha jātavedo lakṣmīm anapagāminīm /
ṚVKh, 2, 9, 2.1 eha yanti paśavo ye pareyur vāyur yeṣāṃ sahacāraṃ jujoṣa /
ṚVKh, 2, 9, 5.2 āhṛtā asmākaṃ vīrā ā patnīr idam astakam //
ṚVKh, 2, 10, 1.1 ā te garbho yonim etu pumān bāṇa iveṣudhim /
ṚVKh, 2, 10, 1.2 ā vīro atra jāyatāṃ putras te daśamāsyaḥ //
ṚVKh, 2, 10, 2.1 karomi te prājāpatyam ā garbho yonim etu te /
ṚVKh, 2, 12, 1.2 dvau pratyañcāvanulomau visargāv edaṃ tam manye daśayantram utsam //
ṚVKh, 2, 13, 5.2 ā śantama śantamābhir abhiṣṭibhiḥ śāntiṃ svastim akurvata //
ṚVKh, 2, 14, 1.2 ā sūryam anyān svāpayāvyuṣaṃ jāgṛyām aham /
ṚVKh, 2, 14, 6.1 ā yāhīndra pathibhir iᄆitebhir yajñam imaṃ no bhāgadheyaṃ juṣasva /
ṚVKh, 3, 1, 3.1 ā tvā sutāsa indavo madā ya indra girvaṇaḥ /
ṚVKh, 3, 1, 4.2 ā yathā mandasānaḥ kirāsi naḥ pra kṣudreva tmanā dhṛṣat //
ṚVKh, 3, 1, 5.1 ā naḥ stomam upadravaddhiyāno aśvo na sotṛbhiḥ /
ṚVKh, 3, 2, 3.2 āpo na dhāyi savanam ma ā vaso dughā ivopa dāśuṣe //
ṚVKh, 3, 2, 4.2 ā tvā vaso havamānāsa indava upa stotreṣu dadhire //
ṚVKh, 3, 2, 5.1 ā naḥ some svadhvara iyāno atyo na tośate /
ṚVKh, 3, 5, 3.1 ā no viśveṣāṃ rasaṃ madhvaḥ siñcanty adrayaḥ /
ṚVKh, 3, 5, 3.2 ye parāvati sunvire janeṣv ā ye arvāvatīndavaḥ //
ṚVKh, 3, 5, 4.1 viśvā dveṣāṃsi jahi cāva cā kṛdhi viśve sunvantv ā vasu /
ṚVKh, 3, 5, 5.1 indra nedīya ed ihi mitamedhābhir ūtibhiḥ /
ṚVKh, 3, 5, 5.2 ā śantama śantamābhir abhiṣṭibhir ā svāpe svāpibhiḥ //
ṚVKh, 3, 5, 5.2 ā śantama śantamābhir abhiṣṭibhir ā svāpe svāpibhiḥ //
ṚVKh, 3, 6, 3.1 ā no viśve sajoṣaso devāso gantanopa naḥ /
ṚVKh, 3, 13, 1.2 vareṇyakratur aham ā devīr avasā huve /
ṚVKh, 3, 13, 1.3 o cit sakhāyaṃ sakhyā vavṛtyām //
ṚVKh, 3, 19, 1.1 udapaptama vasater vayo yathā riṇantv ā bhṛgavo manyamānāḥ /
ṚVKh, 4, 1, 1.1 ā yasmin devavītaye putrāso yanto saṃyyataḥ /
ṚVKh, 4, 2, 1.1 ā rātri pārthivaṁ rajaḥ pitur aprāyi dhāmabhiḥ /
ṚVKh, 4, 2, 1.2 divas sadāṁsi bṛhatī vi tiṣṭhasa ā tveṣaṃ vartate tamaḥ //
ṚVKh, 4, 5, 17.2 vṛkṣa iva vidyutā hata ā mūlād anuśuṣyatu //
ṚVKh, 4, 5, 38.1 yathā vidyuddhato vṛkṣa ā mūlād anuśuṣyati /
ṚVKh, 4, 6, 1.2 idaṃ hiraṇyaṃ varcasvaj jaitrāyā viśatād u mām //
ṚVKh, 4, 6, 8.2 tan ma ā badhnāmi śataśāradāyāyuṣmān jaradaṣṭir yathāsat //
ṚVKh, 4, 6, 9.2 ṛṇak sapatnān adharāṃś ca kṛṇvad ā roha māṃ mahate saubhagāya //
ṚVKh, 4, 8, 2.2 medhām me aśvinau devāv ā dhattaṃ puṣkarasrajā //
ṚVKh, 4, 8, 3.2 daivī yā mānuṣī medhā sā mām ā viśatād iha //
ṚVKh, 4, 9, 1.1 ā sūr etu parāvato 'gnir gṛhapatis supratīko vibhāvasuḥ /
ṚVKh, 4, 9, 2.1 dhruvam agnir no dūto rodasī havyavāḍ devāṁ ā vakṣad adhvare /
ṚVKh, 4, 9, 4.1 mahiṣī vo agnir dhūmaketur uṣarbudho vaiśvānara uṣasām agram akhyad aty akramīd draviṇodā vājy arvākas su lokaṃ sukṛtaḥ pṛthivyāṃ tataḥ khanema supratīkam agniṃ vaiśvānaraṃ svo ruhāṇā adhi nāke asminn adhā poṣasva poṣeṇa punar no naṣṭam ā kṛdhi punar no rayim ā kṛdhi //
ṚVKh, 4, 9, 4.1 mahiṣī vo agnir dhūmaketur uṣarbudho vaiśvānara uṣasām agram akhyad aty akramīd draviṇodā vājy arvākas su lokaṃ sukṛtaḥ pṛthivyāṃ tataḥ khanema supratīkam agniṃ vaiśvānaraṃ svo ruhāṇā adhi nāke asminn adhā poṣasva poṣeṇa punar no naṣṭam ā kṛdhi punar no rayim ā kṛdhi //
ṚVKh, 4, 9, 5.1 na vai devān pīvaro saṃyatātmā rorūyamāṇaḥ kakubhām acodate 'gne u manya tvam agne vratabhṛc chucir agne devāṁ ihā vahopa yajñaṃ haviś ca naḥ /
ṚVKh, 4, 13, 1.1 nejameṣa parā pata suputraḥ punar ā pata /
ṚVKh, 4, 13, 1.2 asyai me putrakāmāyai garbham ā dhehi yaḥ pumān //
ṚVKh, 4, 13, 2.1 yatheyaṃ pṛthivī mahy uttānā garbham ā dadhe /
ṚVKh, 4, 13, 2.2 evaṃ taṃ garbham ā dhehi daśame māsi sūtave //
ṚVKh, 4, 13, 3.2 pumāṃsaṃ putram ā dhehi daśame māsi sūtave //
Ṛgvidhāna
ṚgVidh, 1, 4, 1.2 ā sahasrād ā śatād vā daśāntam athavā japet //
ṚgVidh, 1, 4, 1.2 ā sahasrād ā śatād vā daśāntam athavā japet //
Ṣaḍviṃśabrāhmaṇa
ṢB, 2, 1, 17.1 tasyāś catvāri catvāry akṣarāṇi nikrīḍayann iva gāyaty ā dvādaśebhyo 'kṣarebhyaḥ //
ṢB, 2, 1, 24.1 āha bahutamāt puruṣād annam atti /
ṢB, 2, 1, 29.1 tasyā dve dve akṣare udāsaṃ gāyaty ā ṣaḍbhyo 'kṣarebhyaḥ //
ṢB, 2, 2, 13.1 yā ṣaṣṭhī tāṃ paṅktim āgāṃ gāyaṃs tasyā dve dve akṣare udāsaṃ gāyaty ā ṣaḍbhyo 'kṣarebhyaḥ /
Arthaśāstra
ArthaŚ, 2, 3, 7.1 vaprasyopari prākāraṃ viṣkambhadviguṇotsedham aiṣṭakaṃ dvādaśahastād ūrdhvam ojaṃ yugmaṃ vā ā caturviṃśatihastād iti kārayet rathacaryāsaṃcāraṃ tālamūlaṃ murajakaiḥ kapiśīrṣakaiścācitāgram //
ArthaŚ, 2, 3, 16.1 prākāram ubhayato meṇḍhakam adhyardhadaṇḍaṃ kṛtvā pratolīṣaṭtulāntaraṃ dvāraṃ niveśayet pañcadaṇḍād ekottaram ā aṣṭadaṇḍād iti caturaśraṃ ṣaḍbhāgam āyāmādadhikam aṣṭabhāgaṃ vā //
ArthaŚ, 2, 3, 17.1 pañcadaśahastād ekottaram ā aṣṭādaśahastād iti talotsedhaḥ //
ArthaŚ, 2, 10, 8.1 prastutasyārthasyānuparodhād uttarasya vidhānam ā samāpter iti sambandhaḥ //
ArthaŚ, 2, 13, 16.1 tataḥ śulbakākaṇyuttarāpasāritā ā catuḥsīmāntād iti ṣoḍaśa varṇakāḥ //
ArthaŚ, 2, 19, 15.1 tata āśatād daśottaraṃ kārayet //
ArthaŚ, 4, 9, 4.1 paṇyabhūmibhyo vā rājapaṇyaṃ māṣamūlyād ūrdhvam ā pādamūlyād ityapaharato dvādaśapaṇo daṇḍaḥ ā dvipādamūlyād iti caturviṃśatipaṇaḥ ā tripādamūlyād iti ṣaṭtriṃśatpaṇaḥ ā paṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā dvipaṇamūlyād iti pūrvaḥ sāhasadaṇḍaḥ ā catuṣpaṇamūlyād iti madhyamaḥ āṣṭapaṇamūlyād ityuttamaḥ ā daśapaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 9, 4.1 paṇyabhūmibhyo vā rājapaṇyaṃ māṣamūlyād ūrdhvam ā pādamūlyād ityapaharato dvādaśapaṇo daṇḍaḥ ā dvipādamūlyād iti caturviṃśatipaṇaḥ ā tripādamūlyād iti ṣaṭtriṃśatpaṇaḥ ā paṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā dvipaṇamūlyād iti pūrvaḥ sāhasadaṇḍaḥ ā catuṣpaṇamūlyād iti madhyamaḥ āṣṭapaṇamūlyād ityuttamaḥ ā daśapaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 9, 4.1 paṇyabhūmibhyo vā rājapaṇyaṃ māṣamūlyād ūrdhvam ā pādamūlyād ityapaharato dvādaśapaṇo daṇḍaḥ ā dvipādamūlyād iti caturviṃśatipaṇaḥ ā tripādamūlyād iti ṣaṭtriṃśatpaṇaḥ ā paṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā dvipaṇamūlyād iti pūrvaḥ sāhasadaṇḍaḥ ā catuṣpaṇamūlyād iti madhyamaḥ āṣṭapaṇamūlyād ityuttamaḥ ā daśapaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 9, 4.1 paṇyabhūmibhyo vā rājapaṇyaṃ māṣamūlyād ūrdhvam ā pādamūlyād ityapaharato dvādaśapaṇo daṇḍaḥ ā dvipādamūlyād iti caturviṃśatipaṇaḥ ā tripādamūlyād iti ṣaṭtriṃśatpaṇaḥ ā paṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā dvipaṇamūlyād iti pūrvaḥ sāhasadaṇḍaḥ ā catuṣpaṇamūlyād iti madhyamaḥ āṣṭapaṇamūlyād ityuttamaḥ ā daśapaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 9, 4.1 paṇyabhūmibhyo vā rājapaṇyaṃ māṣamūlyād ūrdhvam ā pādamūlyād ityapaharato dvādaśapaṇo daṇḍaḥ ā dvipādamūlyād iti caturviṃśatipaṇaḥ ā tripādamūlyād iti ṣaṭtriṃśatpaṇaḥ ā paṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā dvipaṇamūlyād iti pūrvaḥ sāhasadaṇḍaḥ ā catuṣpaṇamūlyād iti madhyamaḥ āṣṭapaṇamūlyād ityuttamaḥ ā daśapaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 9, 4.1 paṇyabhūmibhyo vā rājapaṇyaṃ māṣamūlyād ūrdhvam ā pādamūlyād ityapaharato dvādaśapaṇo daṇḍaḥ ā dvipādamūlyād iti caturviṃśatipaṇaḥ ā tripādamūlyād iti ṣaṭtriṃśatpaṇaḥ ā paṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā dvipaṇamūlyād iti pūrvaḥ sāhasadaṇḍaḥ ā catuṣpaṇamūlyād iti madhyamaḥ āṣṭapaṇamūlyād ityuttamaḥ ā daśapaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 9, 4.1 paṇyabhūmibhyo vā rājapaṇyaṃ māṣamūlyād ūrdhvam ā pādamūlyād ityapaharato dvādaśapaṇo daṇḍaḥ ā dvipādamūlyād iti caturviṃśatipaṇaḥ ā tripādamūlyād iti ṣaṭtriṃśatpaṇaḥ ā paṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā dvipaṇamūlyād iti pūrvaḥ sāhasadaṇḍaḥ ā catuṣpaṇamūlyād iti madhyamaḥ āṣṭapaṇamūlyād ityuttamaḥ ā daśapaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 9, 4.1 paṇyabhūmibhyo vā rājapaṇyaṃ māṣamūlyād ūrdhvam ā pādamūlyād ityapaharato dvādaśapaṇo daṇḍaḥ ā dvipādamūlyād iti caturviṃśatipaṇaḥ ā tripādamūlyād iti ṣaṭtriṃśatpaṇaḥ ā paṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā dvipaṇamūlyād iti pūrvaḥ sāhasadaṇḍaḥ ā catuṣpaṇamūlyād iti madhyamaḥ āṣṭapaṇamūlyād ityuttamaḥ ā daśapaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 9, 9.1 bāhyeṣu tu pracchannam ahani kṣetrakhalaveśmāpaṇebhyaḥ kupyabhāṇḍam upaskaraṃ vā māṣamūlyād ūrdhvam ā pādamūlyād ityapaharatastripaṇo daṇḍaḥ gomayapradehena vā pralipyāvaghoṣaṇam ā dvipādamūlyād iti ṣaṭpaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam ā tripādamūlyād iti navapaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam śarāvamekhalayā vā ā paṇamūlyād iti dvādaśapaṇaḥ muṇḍanaṃ pravrājanaṃ vā ā dvipaṇamūlyād iti caturviṃśatipaṇaḥ muṇḍasyeṣṭakāśakalena pravrājanaṃ vā ā catuṣpaṇamūlyād iti ṣaṭtriṃśatpaṇa ā pañcapaṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā daśapaṇamūlyād iti pūrvaḥ sāhasadaṇḍa ā viṃśatipaṇamūlyād iti dviśata ā triṃśatpaṇamūlyād iti pañcaśata ā catvāriṃśatpaṇamūlyād iti sāhasra ā pañcāśatpaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 9, 9.1 bāhyeṣu tu pracchannam ahani kṣetrakhalaveśmāpaṇebhyaḥ kupyabhāṇḍam upaskaraṃ vā māṣamūlyād ūrdhvam ā pādamūlyād ityapaharatastripaṇo daṇḍaḥ gomayapradehena vā pralipyāvaghoṣaṇam ā dvipādamūlyād iti ṣaṭpaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam ā tripādamūlyād iti navapaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam śarāvamekhalayā vā ā paṇamūlyād iti dvādaśapaṇaḥ muṇḍanaṃ pravrājanaṃ vā ā dvipaṇamūlyād iti caturviṃśatipaṇaḥ muṇḍasyeṣṭakāśakalena pravrājanaṃ vā ā catuṣpaṇamūlyād iti ṣaṭtriṃśatpaṇa ā pañcapaṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā daśapaṇamūlyād iti pūrvaḥ sāhasadaṇḍa ā viṃśatipaṇamūlyād iti dviśata ā triṃśatpaṇamūlyād iti pañcaśata ā catvāriṃśatpaṇamūlyād iti sāhasra ā pañcāśatpaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 9, 9.1 bāhyeṣu tu pracchannam ahani kṣetrakhalaveśmāpaṇebhyaḥ kupyabhāṇḍam upaskaraṃ vā māṣamūlyād ūrdhvam ā pādamūlyād ityapaharatastripaṇo daṇḍaḥ gomayapradehena vā pralipyāvaghoṣaṇam ā dvipādamūlyād iti ṣaṭpaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam ā tripādamūlyād iti navapaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam śarāvamekhalayā vā ā paṇamūlyād iti dvādaśapaṇaḥ muṇḍanaṃ pravrājanaṃ vā ā dvipaṇamūlyād iti caturviṃśatipaṇaḥ muṇḍasyeṣṭakāśakalena pravrājanaṃ vā ā catuṣpaṇamūlyād iti ṣaṭtriṃśatpaṇa ā pañcapaṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā daśapaṇamūlyād iti pūrvaḥ sāhasadaṇḍa ā viṃśatipaṇamūlyād iti dviśata ā triṃśatpaṇamūlyād iti pañcaśata ā catvāriṃśatpaṇamūlyād iti sāhasra ā pañcāśatpaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 9, 9.1 bāhyeṣu tu pracchannam ahani kṣetrakhalaveśmāpaṇebhyaḥ kupyabhāṇḍam upaskaraṃ vā māṣamūlyād ūrdhvam ā pādamūlyād ityapaharatastripaṇo daṇḍaḥ gomayapradehena vā pralipyāvaghoṣaṇam ā dvipādamūlyād iti ṣaṭpaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam ā tripādamūlyād iti navapaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam śarāvamekhalayā vā ā paṇamūlyād iti dvādaśapaṇaḥ muṇḍanaṃ pravrājanaṃ vā ā dvipaṇamūlyād iti caturviṃśatipaṇaḥ muṇḍasyeṣṭakāśakalena pravrājanaṃ vā ā catuṣpaṇamūlyād iti ṣaṭtriṃśatpaṇa ā pañcapaṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā daśapaṇamūlyād iti pūrvaḥ sāhasadaṇḍa ā viṃśatipaṇamūlyād iti dviśata ā triṃśatpaṇamūlyād iti pañcaśata ā catvāriṃśatpaṇamūlyād iti sāhasra ā pañcāśatpaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 9, 9.1 bāhyeṣu tu pracchannam ahani kṣetrakhalaveśmāpaṇebhyaḥ kupyabhāṇḍam upaskaraṃ vā māṣamūlyād ūrdhvam ā pādamūlyād ityapaharatastripaṇo daṇḍaḥ gomayapradehena vā pralipyāvaghoṣaṇam ā dvipādamūlyād iti ṣaṭpaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam ā tripādamūlyād iti navapaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam śarāvamekhalayā vā ā paṇamūlyād iti dvādaśapaṇaḥ muṇḍanaṃ pravrājanaṃ vā ā dvipaṇamūlyād iti caturviṃśatipaṇaḥ muṇḍasyeṣṭakāśakalena pravrājanaṃ vā ā catuṣpaṇamūlyād iti ṣaṭtriṃśatpaṇa ā pañcapaṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā daśapaṇamūlyād iti pūrvaḥ sāhasadaṇḍa ā viṃśatipaṇamūlyād iti dviśata ā triṃśatpaṇamūlyād iti pañcaśata ā catvāriṃśatpaṇamūlyād iti sāhasra ā pañcāśatpaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 9, 9.1 bāhyeṣu tu pracchannam ahani kṣetrakhalaveśmāpaṇebhyaḥ kupyabhāṇḍam upaskaraṃ vā māṣamūlyād ūrdhvam ā pādamūlyād ityapaharatastripaṇo daṇḍaḥ gomayapradehena vā pralipyāvaghoṣaṇam ā dvipādamūlyād iti ṣaṭpaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam ā tripādamūlyād iti navapaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam śarāvamekhalayā vā ā paṇamūlyād iti dvādaśapaṇaḥ muṇḍanaṃ pravrājanaṃ vā ā dvipaṇamūlyād iti caturviṃśatipaṇaḥ muṇḍasyeṣṭakāśakalena pravrājanaṃ vā ā catuṣpaṇamūlyād iti ṣaṭtriṃśatpaṇa ā pañcapaṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā daśapaṇamūlyād iti pūrvaḥ sāhasadaṇḍa ā viṃśatipaṇamūlyād iti dviśata ā triṃśatpaṇamūlyād iti pañcaśata ā catvāriṃśatpaṇamūlyād iti sāhasra ā pañcāśatpaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 9, 9.1 bāhyeṣu tu pracchannam ahani kṣetrakhalaveśmāpaṇebhyaḥ kupyabhāṇḍam upaskaraṃ vā māṣamūlyād ūrdhvam ā pādamūlyād ityapaharatastripaṇo daṇḍaḥ gomayapradehena vā pralipyāvaghoṣaṇam ā dvipādamūlyād iti ṣaṭpaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam ā tripādamūlyād iti navapaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam śarāvamekhalayā vā ā paṇamūlyād iti dvādaśapaṇaḥ muṇḍanaṃ pravrājanaṃ vā ā dvipaṇamūlyād iti caturviṃśatipaṇaḥ muṇḍasyeṣṭakāśakalena pravrājanaṃ vā ā catuṣpaṇamūlyād iti ṣaṭtriṃśatpaṇa ā pañcapaṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā daśapaṇamūlyād iti pūrvaḥ sāhasadaṇḍa ā viṃśatipaṇamūlyād iti dviśata ā triṃśatpaṇamūlyād iti pañcaśata ā catvāriṃśatpaṇamūlyād iti sāhasra ā pañcāśatpaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 9, 9.1 bāhyeṣu tu pracchannam ahani kṣetrakhalaveśmāpaṇebhyaḥ kupyabhāṇḍam upaskaraṃ vā māṣamūlyād ūrdhvam ā pādamūlyād ityapaharatastripaṇo daṇḍaḥ gomayapradehena vā pralipyāvaghoṣaṇam ā dvipādamūlyād iti ṣaṭpaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam ā tripādamūlyād iti navapaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam śarāvamekhalayā vā ā paṇamūlyād iti dvādaśapaṇaḥ muṇḍanaṃ pravrājanaṃ vā ā dvipaṇamūlyād iti caturviṃśatipaṇaḥ muṇḍasyeṣṭakāśakalena pravrājanaṃ vā ā catuṣpaṇamūlyād iti ṣaṭtriṃśatpaṇa ā pañcapaṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā daśapaṇamūlyād iti pūrvaḥ sāhasadaṇḍa ā viṃśatipaṇamūlyād iti dviśata ā triṃśatpaṇamūlyād iti pañcaśata ā catvāriṃśatpaṇamūlyād iti sāhasra ā pañcāśatpaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 9, 9.1 bāhyeṣu tu pracchannam ahani kṣetrakhalaveśmāpaṇebhyaḥ kupyabhāṇḍam upaskaraṃ vā māṣamūlyād ūrdhvam ā pādamūlyād ityapaharatastripaṇo daṇḍaḥ gomayapradehena vā pralipyāvaghoṣaṇam ā dvipādamūlyād iti ṣaṭpaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam ā tripādamūlyād iti navapaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam śarāvamekhalayā vā ā paṇamūlyād iti dvādaśapaṇaḥ muṇḍanaṃ pravrājanaṃ vā ā dvipaṇamūlyād iti caturviṃśatipaṇaḥ muṇḍasyeṣṭakāśakalena pravrājanaṃ vā ā catuṣpaṇamūlyād iti ṣaṭtriṃśatpaṇa ā pañcapaṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā daśapaṇamūlyād iti pūrvaḥ sāhasadaṇḍa ā viṃśatipaṇamūlyād iti dviśata ā triṃśatpaṇamūlyād iti pañcaśata ā catvāriṃśatpaṇamūlyād iti sāhasra ā pañcāśatpaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 9, 9.1 bāhyeṣu tu pracchannam ahani kṣetrakhalaveśmāpaṇebhyaḥ kupyabhāṇḍam upaskaraṃ vā māṣamūlyād ūrdhvam ā pādamūlyād ityapaharatastripaṇo daṇḍaḥ gomayapradehena vā pralipyāvaghoṣaṇam ā dvipādamūlyād iti ṣaṭpaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam ā tripādamūlyād iti navapaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam śarāvamekhalayā vā ā paṇamūlyād iti dvādaśapaṇaḥ muṇḍanaṃ pravrājanaṃ vā ā dvipaṇamūlyād iti caturviṃśatipaṇaḥ muṇḍasyeṣṭakāśakalena pravrājanaṃ vā ā catuṣpaṇamūlyād iti ṣaṭtriṃśatpaṇa ā pañcapaṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā daśapaṇamūlyād iti pūrvaḥ sāhasadaṇḍa ā viṃśatipaṇamūlyād iti dviśata ā triṃśatpaṇamūlyād iti pañcaśata ā catvāriṃśatpaṇamūlyād iti sāhasra ā pañcāśatpaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 9, 9.1 bāhyeṣu tu pracchannam ahani kṣetrakhalaveśmāpaṇebhyaḥ kupyabhāṇḍam upaskaraṃ vā māṣamūlyād ūrdhvam ā pādamūlyād ityapaharatastripaṇo daṇḍaḥ gomayapradehena vā pralipyāvaghoṣaṇam ā dvipādamūlyād iti ṣaṭpaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam ā tripādamūlyād iti navapaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam śarāvamekhalayā vā ā paṇamūlyād iti dvādaśapaṇaḥ muṇḍanaṃ pravrājanaṃ vā ā dvipaṇamūlyād iti caturviṃśatipaṇaḥ muṇḍasyeṣṭakāśakalena pravrājanaṃ vā ā catuṣpaṇamūlyād iti ṣaṭtriṃśatpaṇa ā pañcapaṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā daśapaṇamūlyād iti pūrvaḥ sāhasadaṇḍa ā viṃśatipaṇamūlyād iti dviśata ā triṃśatpaṇamūlyād iti pañcaśata ā catvāriṃśatpaṇamūlyād iti sāhasra ā pañcāśatpaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 9, 9.1 bāhyeṣu tu pracchannam ahani kṣetrakhalaveśmāpaṇebhyaḥ kupyabhāṇḍam upaskaraṃ vā māṣamūlyād ūrdhvam ā pādamūlyād ityapaharatastripaṇo daṇḍaḥ gomayapradehena vā pralipyāvaghoṣaṇam ā dvipādamūlyād iti ṣaṭpaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam ā tripādamūlyād iti navapaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam śarāvamekhalayā vā ā paṇamūlyād iti dvādaśapaṇaḥ muṇḍanaṃ pravrājanaṃ vā ā dvipaṇamūlyād iti caturviṃśatipaṇaḥ muṇḍasyeṣṭakāśakalena pravrājanaṃ vā ā catuṣpaṇamūlyād iti ṣaṭtriṃśatpaṇa ā pañcapaṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā daśapaṇamūlyād iti pūrvaḥ sāhasadaṇḍa ā viṃśatipaṇamūlyād iti dviśata ā triṃśatpaṇamūlyād iti pañcaśata ā catvāriṃśatpaṇamūlyād iti sāhasra ā pañcāśatpaṇamūlyād iti vadhaḥ //
Aṣṭasāhasrikā
ASāh, 10, 11.25 paurvakeṇāyoniśo manasikāreṇāsevitena niṣevitena bhāvitena bahulīkṛtena imāmevaṃrūpāṃ kāyena vedanāṃ pratyanubhavāmīti tadā veditavyamidaṃ bhagavan yathāsyāḥ pūrvanimittāni saṃdṛśyante tathā nacireṇa bateyaṃ strī prasoṣyate iti /
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 1, 1.1 vṛddhir ādaic //
Aṣṭādhyāyī, 1, 4, 1.0 ā kaḍārād ekā sañjñā //
Aṣṭādhyāyī, 2, 4, 80.0 mantre ghasahvaranaśavṛdahādvṛckṛgamijanibhyo leḥ //
Aṣṭādhyāyī, 3, 1, 136.0 ātaś copasarge //
Aṣṭādhyāyī, 3, 1, 141.0 śyādvyadhāsrusaṃsrvatīṇavasāvahṛlihaśliṣaśvasaś ca //
Aṣṭādhyāyī, 3, 2, 3.0 āto 'nupasarge kaḥ //
Aṣṭādhyāyī, 3, 2, 74.0 āto maninkvanibvanipaś ca //
Aṣṭādhyāyī, 3, 2, 134.0 ā kveḥ tacchīlataddharmatatsādhukāriṣu //
Aṣṭādhyāyī, 3, 2, 142.0 saṃpṛcānurudhāṅyamāṅyasaparisṛsaṃsṛjaparidevisaṃjvaraparikṣipapariraṭaparivadaparidahaparimuhaduṣadviṣadruhaduhayujākrīḍavivicatyajarajabhajāticarāpacarāmuṣābhyāhanaś ca //
Aṣṭādhyāyī, 3, 2, 142.0 saṃpṛcānurudhāṅyamāṅyasaparisṛsaṃsṛjaparidevisaṃjvaraparikṣipapariraṭaparivadaparidahaparimuhaduṣadviṣadruhaduhayujākrīḍavivicatyajarajabhajāticarāpacarāmuṣābhyāhanaś ca //
Aṣṭādhyāyī, 3, 2, 142.0 saṃpṛcānurudhāṅyamāṅyasaparisṛsaṃsṛjaparidevisaṃjvaraparikṣipapariraṭaparivadaparidahaparimuhaduṣadviṣadruhaduhayujākrīḍavivicatyajarajabhajāticarāpacarāmuṣābhyāhanaś ca //
Aṣṭādhyāyī, 3, 2, 146.0 nindahiṃsakliśakhādavināśaparikliśapariraṭaparivādivyābhāṣāsūyo vuñ //
Aṣṭādhyāyī, 3, 2, 168.0 sanāśaṃsabhikṣa uḥ //
Aṣṭādhyāyī, 3, 2, 171.0 ādṛgamahanajanaḥ kikinau liṭ ca //
Aṣṭādhyāyī, 3, 3, 106.0 ātaś copasarge //
Aṣṭādhyāyī, 3, 4, 58.0 nāmny ādiśigrahoḥ //
Aṣṭādhyāyī, 5, 1, 19.0 ārhād agopucchasaṅkhyāparimāṇāṭ ṭhak //
Aṣṭādhyāyī, 5, 2, 8.0 āprapadaṃ prāpnoti //
Aṣṭādhyāyī, 5, 2, 96.0 prāṇisthād āto laj anyatarasyām //
Aṣṭādhyāyī, 6, 1, 45.0 ādeca upadeśe 'śiti //
Aṣṭādhyāyī, 6, 1, 87.0 ād guṇaḥ //
Aṣṭādhyāyī, 6, 1, 93.0 auto 'mśasoḥ //
Aṣṭādhyāyī, 6, 1, 205.0 niṣṭhā ca dvyaj anāt //
Aṣṭādhyāyī, 6, 1, 219.0 matoḥ pūrvam āt sañjñāyāṃ striyām //
Aṣṭādhyāyī, 6, 3, 35.0 tasilādiṣv ā kṛtvasucaḥ //
Aṣṭādhyāyī, 6, 3, 46.0 ān mahataḥ samānādhikaraṇajātīyayoḥ //
Aṣṭādhyāyī, 6, 3, 91.0 ā sarvanāmnaḥ //
Aṣṭādhyāyī, 6, 4, 22.0 asiddhavad atrā bhāt //
Aṣṭādhyāyī, 6, 4, 41.0 viḍvanor anunāsikasya āt //
Aṣṭādhyāyī, 6, 4, 64.0 āto lopa iṭi ca //
Aṣṭādhyāyī, 6, 4, 112.0 śnābhyastayor ātaḥ //
Aṣṭādhyāyī, 6, 4, 140.0 āto dhātoḥ //
Aṣṭādhyāyī, 6, 4, 151.0 āpatyasya ca taddhite 'nāti //
Aṣṭādhyāyī, 6, 4, 160.0 jyād ād īyasaḥ //
Aṣṭādhyāyī, 7, 1, 34.0 āta au ṇalaḥ //
Aṣṭādhyāyī, 7, 1, 39.0 supāṃ sulukpūrvasavarṇāccheyāḍāḍyāyājālaḥ //
Aṣṭādhyāyī, 7, 1, 50.0 āj jaser asuk //
Aṣṭādhyāyī, 7, 1, 80.0 ācchīnadyor num //
Aṣṭādhyāyī, 7, 1, 85.0 pathimathyṛbhukṣām āt //
Aṣṭādhyāyī, 7, 2, 28.0 ruṣyamatvarasaṃghuṣāsvanām //
Aṣṭādhyāyī, 7, 2, 67.0 vasv ekājādghasām //
Aṣṭādhyāyī, 7, 2, 73.0 yamaramanamātāṃ sak ca //
Aṣṭādhyāyī, 7, 2, 81.0 āto ṅitaḥ //
Aṣṭādhyāyī, 7, 2, 84.0 aṣṭana ā vibhaktau //
Aṣṭādhyāyī, 7, 3, 1.0 devikāśiṃśapādityavāḍdīrghasattraśreyasām āt //
Aṣṭādhyāyī, 7, 3, 33.0 āto yuk ciṇkṛtoḥ //
Aṣṭādhyāyī, 7, 3, 34.0 nodāttopadeśasya māntasya anācameḥ //
Aṣṭādhyāyī, 7, 3, 36.0 artihrīvlīrīknūyīkṣmāyyātāṃ pug ṇau //
Aṣṭādhyāyī, 7, 3, 46.0 udīcām ātaḥ sthāne yakapūrvāyāḥ //
Aṣṭādhyāyī, 7, 3, 49.0 ād ācāryāṇām //
Aṣṭādhyāyī, 7, 3, 75.0 ṣṭhivuklamyācamāṃ śiti //
Aṣṭādhyāyī, 7, 4, 37.0 aśvāghasya āt //
Aṣṭādhyāyī, 8, 2, 9.0 mādupadhāyāś ca mator vo 'yavādibhyaḥ //
Aṣṭādhyāyī, 8, 2, 43.0 saṃyogāder āto dhātor yaṇvataḥ //
Aṣṭādhyāyī, 8, 2, 107.0 eco 'pragṛhyasya adūrāddhūte pūrvasya ardhasya ād uttarasya idutau //
Aṣṭādhyāyī, 8, 3, 3.0 āto 'ṭi nityam //
Buddhacarita
BCar, 2, 1.1 ā janmano janmajarāntakasya tasyātmajasyātmajitaḥ sa rājā /
Carakasaṃhitā
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Lalitavistara
LalVis, 12, 6.1 sa punarapi mīmāṃsopāyakauśalyam āmukhīkṛtya sattvaparipākamavekṣamāṇo mahākaruṇāṃ saṃjanayya tasyāṃ velāyāmimāṃ gāthāmabhāṣata //
Mahābhārata
MBh, 1, 62, 5.1 ā mlecchāṭavikān sarvān sa bhuṅkte ripumardanaḥ /
MBh, 2, 2, 21.1 locanair anujagmuste tam ā dṛṣṭipathāt tadā /
MBh, 2, 42, 34.2 taṃ tu yajñaṃ mahābāhur ā samāpter janārdanaḥ /
MBh, 2, 48, 41.1 bhuktābhuktaṃ kṛtākṛtaṃ sarvam ākubjavāmanam /
MBh, 2, 58, 35.2 ā gopālāvipālebhyaḥ sarvaṃ veda kṛtākṛtam //
MBh, 3, 33, 4.1 ā mātṛstanapānāc ca yāvacchayyopasarpaṇam /
MBh, 3, 36, 27.1 māṃ cāpi rājañ jānanti ā kumāram imāḥ prajāḥ /
MBh, 6, BhaGī 8, 16.1 ā brahmabhuvanāllokāḥ punarāvartino 'rjuna /
MBh, 7, 46, 9.1 rukmapuṅkhair mahāvegair ā karṇasamacoditaiḥ /
MBh, 8, 27, 90.2 ā keśāgrān nakhāgrāc ca vaktavyeṣu kuvartmasu //
MBh, 8, 30, 12.2 etad rājakuladvāram ākumāraḥ smarāmy aham //
MBh, 8, 30, 62.1 ā matsyebhyaḥ kurupāñcāladeśyā ā naimiṣāc cedayo ye viśiṣṭāḥ /
MBh, 8, 30, 62.1 ā matsyebhyaḥ kurupāñcāladeśyā ā naimiṣāc cedayo ye viśiṣṭāḥ /
MBh, 8, 30, 75.1 ā pāñcālebhyaḥ kuravo naimiṣāś ca matsyāś caivāpy atha jānanti dharmam /
MBh, 8, 34, 38.1 vikṛṣya balavac cāpam ā karṇād atimārutiḥ /
MBh, 9, 1, 19.1 ā kumāraṃ naravyāghra tat puraṃ vai samantataḥ /
MBh, 9, 27, 4.3 svarṇapuṅkhaiḥ śilādhautair ā karṇāt prahitaiḥ śaraiḥ //
MBh, 9, 28, 73.1 ā gopālāvipālebhyo dravanto nagaraṃ prati /
MBh, 11, 16, 1.2 evam uktvā tu gāndhārī kurūṇām āvikartanam /
MBh, 12, 92, 15.2 ā mūlaṃ nirdahatyeva mā sma durbalam āsadaḥ //
MBh, 12, 137, 68.1 na hi vairāṇi śāmyanti kuleṣv ā daśamād yugāt /
MBh, 13, 24, 45.1 āśauco brāhmaṇo rājan yo 'śnīyād brāhmaṇādiṣu /
MBh, 13, 44, 34.1 tasmād ā grahaṇāt pāṇer yācayanti parasparam /
MBh, 13, 56, 3.2 ā garbhād anukṛntanto daivadaṇḍanipīḍitāḥ //
MBh, 13, 72, 27.2 ā jātito yaśca gavāṃ nameta idaṃ phalaṃ śakra nibodha tasya //
MBh, 13, 74, 34.2 ā janmamaraṇād yastu brahmacārī bhaved iha /
MBh, 14, 16, 38.2 ā siddher ā prajāsargād ātmano me gatiḥ śubhā //
MBh, 14, 16, 38.2 ā siddher ā prajāsargād ātmano me gatiḥ śubhā //
MBh, 14, 52, 2.2 ā cakṣurviṣayāccainaṃ dadarśa ca punaḥ punaḥ //
Manusmṛti
ManuS, 2, 167.1 ā haiva sa nakhāgrebhyaḥ paramaṃ tapyate tapaḥ /
ManuS, 2, 171.2 na hy asmin yujyate karma kiṃcid ā mauñjibandhanāt //
ManuS, 6, 31.2 ā nipātāc charīrasya yukto vāryanilāśanaḥ //
ManuS, 11, 105.2 nairṛtīṃ diśam ātiṣṭhed ā nipātād ajihmagaḥ //
Nyāyasūtra
NyāSū, 4, 2, 15.0 avayavāvayaviprasaṅgaścaivam ā pralayāt //
Saundarānanda
SaundĀ, 3, 29.2 te 'pi niyamavidhim āmaraṇājjagṛhuśca yuktamanasaśca dadhrire //
Śvetāśvataropaniṣad
ŚvetU, 2, 5.2 śṛṇvanti viśve amṛtasya putrā ā ye dhāmāni divyāni tasthuḥ //
Amarakośa
AKośa, 1, 169.1 āmodaḥ so 'tinirhārī vācyaliṅgatvam āguṇāt /
AKośa, 2, 10.1 triṣv āgoṣṭhān naḍaprāye naḍvān naḍvala ityapi /
AKośa, 2, 346.1 maṇibandhād ākaniṣṭhaṃ karasya karabho bahiḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 36, 52.2 bhavanti tān jayecchītair vījeccāromaharṣataḥ //
Bhallaṭaśataka
BhallŚ, 1, 44.1 āstrīśiśu prathita eṣa pipāsitebhyaḥ saṃrakṣyate 'mbudhir apeyatayaiva dūrāt /
BhallŚ, 1, 55.1 ājanmanaḥ kuśalam aṇv api re kujanman pāṃso tvayā yadi kṛtaṃ vada tat tvam eva /
Daśakumāracarita
DKCar, 2, 6, 189.1 ā virāmācca me rahasyaṃ nāśrāvyam iti pādayoḥ papāta //
DKCar, 2, 7, 25.0 sa cāhaṃ dehajenākarṇākṛṣṭasāyakāsanena cetasyatinirdayaṃ tāḍitas tatkaṭākṣakālāyasanigaḍagāḍhasaṃyataḥ kiṅkarānananihitadṛṣṭiragādiṣam yatheyaṃ rathacaraṇajaghanā kathayati tathā cennācareyam nayeta nakrakatenaḥ kṣaṇenaikenākīrtanīyāṃ daśām //
Harivaṃśa
HV, 1, 13.2 teṣāṃ pūrvavisṛṣṭiṃ ca vicitrām ā prajāpateḥ //
HV, 1, 22.2 ā vṛṣṇivaṃśād vakṣyāmi bhūtasargam anuttamam //
HV, 8, 12.2 ā kacagrahaṇād devi ā śāpān naiva karhicit /
HV, 8, 12.2 ā kacagrahaṇād devi ā śāpān naiva karhicit /
HV, 27, 23.2 ā bhūmipālān bhojān svān atiṣṭhan kiṃkiṇīkinaḥ //
Harṣacarita
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 223.1 anurūpo deva ityātmasaṃbhāvanā śīlavāniti prakramaviruddham dhīra ityavasthāviparītam subhaga iti tvadāyattam sthiraprītiriti nipuṇopakṣepaḥ jānāti sevitum ity asvāmibhāvocitam icchati dāsabhāvam ā maraṇāt kartum iti dhūrtālāpaḥ bhavanasvāminī bhavetyupapralobhanam puṇyabhāginī bhajati bhartāraṃ tādṛśamiti svāmipakṣapātaḥ tvaṃ tasya mṛtyurityapriyam aguṇajñāsīty adhikṣepaḥ svapne 'pyasya bahuśaḥ kṛtaprasādāsīty asākṣikam prāṇarakṣārthamarthayata iti kātaratā tatra gamyatāmityājñā vārito 'pi balādāgacchatīti paribhavaḥ //
Kirātārjunīya
Kir, 2, 57.2 rarāja kīrṇākapiśāṃśujālaḥ śṛṅgāt sumeror iva tigmaraśmiḥ //
Kir, 3, 6.2 ā saṃsṛter asmi jagatsu jātas tvayyāgate yad bahumānapātram //
Kir, 3, 39.2 ādhidviṣām ā tapasāṃ prasiddher asmad vinā mā bhṛśam unmanībhūḥ //
Kir, 16, 14.2 āmūlalūnair atimanyuneva mātaṅgahastair vriyate na panthāḥ //
Kumārasaṃbhava
KumSaṃ, 6, 68.2 ā rasātalamūlāt tvam avālambiṣyathā na cet //
KumSaṃ, 7, 55.2 prāveśayan mandiram ṛddham enam ā gulphakīrṇāpaṇamārgapuṣpam //
KumSaṃ, 7, 58.2 utsṛṣṭalīlāgatir ā gavākṣād alaktakāṅkāṃ padavīṃ tatāna //
KumSaṃ, 8, 33.2 ā vibhātacaraṇāya gṛhṇāte vāri vāriruhabaddhaṣaṭpadam //
KumSaṃ, 8, 60.1 ruddhanirgamanam ā dinakṣayāt pūrvadṛṣṭatanucandrikāsmitam /
Kāmasūtra
KāSū, 2, 8, 11.2 ā mṛdubhāvāt /
Kāvyālaṃkāra
KāvyAl, 2, 3.2 ā vidvadaṅganābālapratītārthaṃ prasādavat //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 1.1, 1.1 vṛddhiśabdaḥ saṃjñātvena vidhīyate pratyekam ādaicāṃ varṇānāṃ sāmānyena tadbhāvitānām atadbhāvitānāṃ ca /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 3.1, 1.20 ikaḥ iti kim āt sandhyakṣaravyañjanānāṃ mā bhūt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 14.1, 1.1 ekaśca asāvacca ekāc nipāto ya ekāc āṅvarjitaḥ sa pragṛhyasañjño bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 14.1, 1.10 anāṅ iti kim ā udakāntāt odakāntāt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 14.1, 1.10 anāṅ iti kim ā udakāntāt odakāntāt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 14.1, 1.12 etam ātaṃ ṅitaṃ vidyād vākyasmaraṇayor aṅit //
Kāśikāvṛtti zu Aṣṭādhyāyī, 6, 1, 90, 13.0 ā ūḍhā oḍhā tām aicchat auḍhīyat //
Kūrmapurāṇa
KūPur, 2, 32, 13.2 ātiṣṭhed dakṣiṇām āśām ā nipātād ajihmagaḥ //
Nāradasmṛti
NāSmṛ, 2, 14, 21.2 padenānveṣaṇaṃ kuryur ā mūlāt tadvido janāḥ //
Nāṭyaśāstra
NāṭŚ, 3, 96.2 purasyābālavṛddhasya tathā jānapadasya ca //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 47.17 āgamo nāma ā maheśvarād gurupāramparyāgataṃ śāstram /
PABh zu PāśupSūtra, 1, 1, 49.0 padāt padaṃ sūtrāt sūtraṃ prakaraṇāt prakaraṇam adhyāyād adhyāyam ā bodhād ā parisamāpter iti maryādāvasthasyaiva ca vakṣyāmaḥ //
PABh zu PāśupSūtra, 1, 1, 49.0 padāt padaṃ sūtrāt sūtraṃ prakaraṇāt prakaraṇam adhyāyād adhyāyam ā bodhād ā parisamāpter iti maryādāvasthasyaiva ca vakṣyāmaḥ //
PABh zu PāśupSūtra, 1, 9, 44.0 katham ā dehapātād yamānāṃ na nivṛttir asti //
Saṃvitsiddhi
SaṃSi, 1, 148.1 āsaṃsārasamucchedaṃ vyavahārāś ca tatkṛtāḥ /
Suśrutasaṃhitā
Su, Sū., 13, 22.1 atha patitāṃ taṇḍulakaṇḍanapradigdhagātrīṃ tailalavaṇābhyaktamukhīṃ vāmahastāṅguṣṭhāṅgulībhyāṃ gṛhītapucchāṃ dakṣiṇahastāṅguṣṭhāṅgulibhyāṃ śanaiḥ śanair anulomam anumārjayed ā mukhāt vāmayet tāvadyāvat samyagvāntaliṅgānīti /
Su, Sū., 43, 3.9 viśeṣeṇa śleṣmajvarapratiśyāyāntarvidradhiṣu apravartamāne vā doṣe pippalīvacāgaurasarṣapakalkonmiśraiḥ salavaṇais tuṣāmbubhiḥ punaḥ punaḥ pravartayed ā samyagvāntalakṣaṇād iti /
Vaikhānasadharmasūtra
VaikhDhS, 1, 3.2 gāyatropanayanād ūrdhvaṃ trirātram akṣāralavaṇāśī gāyatrīm adhītyā sāvitravratasamāpter atra vratacārī /
VaikhDhS, 2, 11.0 anye bāndhavā viproṣya pratyāgatyābhivandyāḥ jyeṣṭho bhrātā pitṛvyo mātulaḥ śvaśuraś ca pitṛvat pitṛṣvasā mātṛṣvasā jyeṣṭhabhāryā bhaginī jyeṣṭhā ca mātṛvat pūjitavyāḥ sarveṣāṃ mātā śreyasī guruś ca śreyān parastriyaṃ yuvatim aspṛśan bhūmāv abhivādayed vandyānāṃ vandanād āyurjñānabalārogyaśubhāni bhavanti yajñopavītamekhalājinadaṇḍān pareṇa dhṛtān na dhārayet upākṛtyānālasyaḥ śuciḥ praṇavādyaṃ vedam adhīyāno 'māvāsyāyāṃ paurṇamāsyāṃ caturdaśyoḥ pratipador aṣṭamyoś ca nādhīyīta nityajape home cānadhyāyo nāsti mārjāranakulamaṇḍūkaśvasarpagardabhavarāhapaśvādiṣv antar āgateṣv ahorātraṃ sūtakapretakayor ā śauce tāvat kālaṃ tisro 'ṣṭakāsu gurau prete ca trirātram anadhyāyaḥ syāt //
Viṣṇupurāṇa
ViPur, 1, 22, 32.1 jagadādau tathā madhye sṛṣṭir āpralayād dvija /
ViPur, 2, 2, 37.1 ānīlaniṣadhāyāmau mālyavadgandhamādanau /
ViPur, 2, 2, 39.2 tau dakṣiṇottarāyāmāvānīlaniṣadhāyatau //
ViPur, 2, 8, 89.1 evam āvartamānāste tiṣṭhantyābhūtasaṃplavāt /
ViPur, 2, 8, 92.2 udakpanthānam aryamṇaḥ śritā hyābhūtasaṃplavāt //
ViPur, 2, 8, 96.2 ābhūtasaṃplavāntāntaṃ phalam uktaṃ tayordvija //
ViPur, 2, 8, 97.2 kṣayamāyāti tāvattu bhūmer ābhūtasaṃplave //
ViPur, 3, 13, 26.1 ekoddiṣṭamayo dharma ittham āvatsarāt smṛtaḥ /
ViPur, 3, 15, 49.2 nivartetābhyanujñāta ādvārāt tānanuvrajet //
ViPur, 3, 17, 15.2 ābrahmastambaparyantaṃ sthānakālavibhedavat //
ViPur, 4, 2, 81.1 ā mṛtyuto naiva manorathānām anto 'sti vijñātam idaṃ mayādya /
ViPur, 5, 16, 11.2 vināśāya yathā vyādhir ā saṃbhūterupekṣitaḥ //
ViPur, 5, 20, 90.2 ābrahmapādapam ayaṃ jagad etad īśa tvatto vimohayasi kiṃ parameśvarātman //
ViPur, 5, 38, 74.1 ā kaṇṭhamagnaṃ salile jaṭābhāradharaṃ munim /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 35.1, 1.4 tasmācchāstrānumānācāryopadeśopodbalanārtham evāvaśyaṃ kaścid viśeṣaḥ pratyakṣīkartavyaḥ tatra sadupadiṣṭārthaikadeśapratyakṣatve sati sarvaṃ susūkṣmaviṣayam apy āpavargāt śraddhīyate /
YSBhā zu YS, 3, 39.1, 3.1 prāṇo mukhanāsikāgatir ā hṛdayavṛttiḥ samaṃ nayanāt samāna ā nābhivṛttir apanayanād apāna ā pādatalavṛttir unnayanād udāna ā śirovṛttir vyāpī vyāna iti //
YSBhā zu YS, 3, 39.1, 3.1 prāṇo mukhanāsikāgatir ā hṛdayavṛttiḥ samaṃ nayanāt samāna ā nābhivṛttir apanayanād apāna ā pādatalavṛttir unnayanād udāna ā śirovṛttir vyāpī vyāna iti //
YSBhā zu YS, 3, 39.1, 3.1 prāṇo mukhanāsikāgatir ā hṛdayavṛttiḥ samaṃ nayanāt samāna ā nābhivṛttir apanayanād apāna ā pādatalavṛttir unnayanād udāna ā śirovṛttir vyāpī vyāna iti //
YSBhā zu YS, 3, 39.1, 3.1 prāṇo mukhanāsikāgatir ā hṛdayavṛttiḥ samaṃ nayanāt samāna ā nābhivṛttir apanayanād apāna ā pādatalavṛttir unnayanād udāna ā śirovṛttir vyāpī vyāna iti //
Yājñavalkyasmṛti
YāSmṛ, 1, 69.1 ā garbhasaṃbhavād gacchet patitas tv anyathā bhavet /
YāSmṛ, 1, 77.2 ā śuddheḥ sampratīkṣyo hi mahāpātakadūṣitaḥ //
YāSmṛ, 3, 1.2 ā śmaśānād anuvrajya itaro jñātibhir vṛtaḥ //
Śatakatraya
ŚTr, 1, 99.2 atirabhasakṛtānāṃ karmaṇām ā vipatterbhavati hṛdayadāhī śalyatulyo vipākaḥ //
ŚTr, 3, 85.1 ā saṃsārāt tribhuvanam idaṃ cinvatāṃ tāt tādṛṅnaivāsmākaṃ nayanapadavīṃ śrotramārgaṃ gato vā /
Aṣṭāvakragīta
Aṣṭāvakragīta, 4, 5.1 ā brahmastambaparyante bhūtagrāme caturvidhe /
Aṣṭāvakragīta, 11, 7.1 ā brahmastambaparyantam aham eveti niścayī /
Bhāgavatapurāṇa
BhāgPur, 3, 11, 23.1 trilokyā yugasāhasraṃ bahir ā brahmaṇo dinam /
BhāgPur, 4, 4, 6.1 ābrahmaghoṣorjitayajñavaiśasaṃ viprarṣijuṣṭaṃ vibudhaiś ca sarvaśaḥ /
BhāgPur, 4, 16, 14.1 asyāpratihataṃ cakraṃ pṛthorāmānasācalāt /
BhāgPur, 4, 16, 20.1 ayaṃ bhuvo maṇḍalam odayādrer goptaikavīro naradevanāthaḥ /
BhāgPur, 4, 23, 6.2 ākaṇṭhamagnaḥ śiśire udake sthaṇḍileśayaḥ //
BhāgPur, 11, 18, 4.2 ākaṇṭhamagnaḥ śiśira evaṃ vṛttas tapaś caret //
Bhāratamañjarī
BhāMañj, 1, 494.3 ācaturdaśavarṣāntād ityeṣā satkṛtā sthitiḥ //
BhāMañj, 1, 660.2 ājānubāhur vikrāntaḥ śyāmo rājīvalocanaḥ //
BhāMañj, 1, 765.2 ākaṇṭhapūraṃ rudhiraṃ pātumutkaṇṭhito hyaham //
BhāMañj, 1, 1000.2 ābālagarbhaṃ jaghnustāndṛṣṭvā garbheṣu taddhanam //
BhāMañj, 5, 502.1 āpṛṣṭhatāpād udyantaṃ taṃ bhāskaramupasthitam /
BhāMañj, 5, 508.1 ājanmasaṃbhṛtas tasya snehānmayi manorathaḥ /
BhāMañj, 6, 2.1 āsūryakiraṇākrāntājjagato janagocarāt /
BhāMañj, 6, 161.1 ūrdhvamūlaṃ bhavāśvattham ābrahmasadanoditam /
BhāMañj, 6, 463.1 tamabhyadhāvad ākarṇākṛṣṭakodaṇḍamaṇḍalaḥ /
BhāMañj, 7, 106.2 āpucchagāminā pārtho nārācenākulaṃ vyadhāt //
Devīkālottarāgama
DevīĀgama, 1, 54.1 ā mastakaṃ pādatalāvasānaṃ sāntarbahiścarmapaṭāvanaddham /
Garuḍapurāṇa
GarPur, 1, 50, 10.2 āgneyaṃ bhasmanā ā pādamastakād dehadhūnanam //
GarPur, 1, 50, 84.2 ā dantajananāt sadya ā cūḍādekarātrakam //
GarPur, 1, 50, 84.2 ā dantajananāt sadya ā cūḍādekarātrakam //
GarPur, 1, 63, 12.1 viṃśatyabdaṃ tvekarekhā ākarṇāntāḥ śatāyuṣaḥ //
GarPur, 1, 63, 17.2 madhyamāmūlagā rekhā āyūrekhā ataḥ param //
GarPur, 1, 65, 38.1 ā jānulambitau bāhū vṛttau pīnau nṛpeśvare /
GarPur, 1, 66, 16.1 ā ī ū ai au svarāṃśca likhetpañcāgnikoṣṭhake /
GarPur, 1, 71, 7.1 tatrākaṭhoraśukakaṇṭhaśirīṣapuṣpakhadyotapṛṣṭhacaraśādvalaśaivalānām /
GarPur, 1, 83, 52.2 punāty ā saptamaṃ caiva kulaṃ nāstyatra saṃśayaḥ //
GarPur, 1, 94, 12.1 sandhyāṃ prāk prātarevaṃ hi tiṣṭhed ā sūryadarśanāt /
GarPur, 1, 94, 22.2 āṣoḍaśādvāviṃśāccācaturviṃśācca vatsarāt //
GarPur, 1, 94, 22.2 āṣoḍaśādvāviṃśāccācaturviṃśācca vatsarāt //
GarPur, 1, 94, 22.2 āṣoḍaśādvāviṃśāccācaturviṃśācca vatsarāt //
GarPur, 1, 95, 17.1 ā garbhasambhavaṃ gacchetpatitastvanyathā bhavet /
GarPur, 1, 95, 23.2 śuddhāṃ tyajaṃstṛtīyāṃśaṃ dadyād ā maraṇaṃ striyāḥ //
GarPur, 1, 106, 2.1 ā śmaśānādanuvrajya itarairjñātibhiryutaḥ /
GarPur, 1, 106, 13.1 ā dantajanmanaḥ sadyaḥ ā cūḍaṃ naiśikī smṛtā /
GarPur, 1, 106, 13.1 ā dantajanmanaḥ sadyaḥ ā cūḍaṃ naiśikī smṛtā /
GarPur, 1, 106, 13.2 trirātram ā vratādeśād daśarātram ataḥ param //
GarPur, 1, 107, 17.1 ā nāmakaraṇāt sadya ā cūḍāntād aharniśam /
GarPur, 1, 107, 17.1 ā nāmakaraṇāt sadya ā cūḍāntād aharniśam /
GarPur, 1, 107, 17.2 ā vratāttu trirātreṇa tadūrdhvaṃ daśabhir dinaiḥ //
GarPur, 1, 107, 18.1 ā caturthād bhavet stravaḥ pātaḥ pañcamaṣaṣṭhayoḥ /
Hitopadeśa
Hitop, 4, 143.3 ā kalpāntaṃ ca bhūyāt sthirasamupacitā saṃgatiḥ sajjanānāṃ niḥśeṣaṃ yāntu śāntiṃ piśunajanagiro duḥsahā vajralepāḥ //
Kathāsaritsāgara
KSS, 2, 2, 208.2 ā tapovanamudbāṣpairanuyāto mṛgairapi //
KSS, 3, 3, 23.2 urvaśyā te viyogaḥ syād ā kṛṣṇārādhanāditi //
KSS, 3, 4, 89.1 āsṛkkotthitapādābhyām abhyasyantamivāmbare /
KSS, 3, 4, 122.1 akarod ā dināntaṃ ca devī tāvanmahotsavam /
KSS, 3, 4, 198.2 ā mūlataśca so 'pyasmai vipro vṛttāntamabravīt //
KSS, 3, 5, 50.1 itthaṃ dharmārjitā lakṣmīr āsaṃtatyanapāyinī /
KSS, 3, 6, 130.1 athavā daivasaṃsiddhāvā sṛṣṭer viduṣām api /
KSS, 4, 1, 122.2 ābālyāgnikriyādhūmair yan me piṅgalite dṛśau //
KSS, 4, 2, 26.2 sthiraṃ tu mahatām ekam ākalpam amalaṃ yaśaḥ //
KSS, 4, 2, 98.2 kanyādarśanavṛttāntaṃ tam āmūlād avarṇayat //
KSS, 4, 3, 20.1 ā vatsarāntaṃ sarvaṃ hi dattam asyā mayāgrataḥ /
KSS, 5, 1, 187.1 tataḥ śivo 'bravīd rājann ā bālyāt tāpaso 'bhavam /
KSS, 6, 1, 3.2 prāptavidyādharaiśvaryo yad ā mūlāt svayaṃ jagau //
KSS, 6, 2, 12.1 ā śarīram ataḥ sarveṣviṣṭeṣvāśānivartanāt /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 208.1 ā caturdaśamād varṣāt karmāṇi niyamena tu /
KAM, 1, 223.2 api sarṣapamātreṇa punāty ā saptamaṃ kulam //
Mṛgendratantra
MṛgT, Vidyāpāda, 5, 11.1 tathā bījaṃ śarīrādeḥ pācayaty ā niveśanāt /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 4.4 ā vo rājā tad vo varga ājyadohāni devavratāni caiṣā raudrī nāma saṃhitaitāṃ prayuñjāno rudraṃ prīṇāti //
Tantrāloka
TĀ, 3, 221.2 ā ityavarṇādityādiyāvadvaisargikī kalā //
TĀ, 6, 17.2 taddehabhaṅge suptāḥ syur ātādṛgvāsanākṣayāt //
TĀ, 6, 150.1 avyaktākhye hyāviriñcācchrīkaṇṭhena sahāsate /
TĀ, 8, 84.2 saumyagāndharvavārāhāḥ kanyākhyaṃ cāsamudrataḥ //
TĀ, 8, 147.2 svassapta mārutaskandhā āmeghādyāḥ pradhānataḥ //
TĀ, 8, 199.2 ā vīrabhadrabhuvanādbhadrakālyālayāttathā //
TĀ, 8, 209.1 vastrāpadāntaṃ sthāṇvādi vyomatattve surāṣṭakam /
TĀ, 12, 4.1 āsaṃvittattvam ābāhyaṃ yo 'yamadhvā vyavasthitaḥ /
TĀ, 12, 4.1 āsaṃvittattvam ābāhyaṃ yo 'yamadhvā vyavasthitaḥ /
TĀ, 16, 222.1 avyaktāntaṃ svare nyasyā śeṣaṃ śeṣeṣu yojayet /
TĀ, 16, 249.2 tanmantrasaṃjalpabalāt paśyed ā cāvikalpakāt //
TĀ, 17, 98.1 tattvāny āpādamūrdhāntaṃ bhuvanāni tyajetkramāt /
TĀ, 26, 28.1 avadhāryā pravṛttestamabhyasyenmanasā svayam /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 13.1, 4.0 anāhataś cāsvaramūlollasitaparanādavisphāras tantrīmadhyamāsvarasaṃketaka ākaṇṭhakūpāntād upacārataḥ kṛtapratiṣṭhaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 48.0 yato maryādāyāmabhividhau cāṅaḥ prātipadikena yogaḥ syāt yathā āsamudrakṣitīśānām ā pāṭalīputrād vṛṣṭo deva ityādau ihāpi ca tathā //
ĀVDīp zu Ca, Sū., 1, 1, 52.0 atha ataḥ dīrghaṃ jīvitīyam adhyāyaṃ vi ā khyāsyāma ityaṣṭapadatvam //
Śyainikaśāstra
Śyainikaśāstra, 1, 3.1 ā pāmaraprasiddho'pi tathaiva mṛgasārasaḥ /
Śyainikaśāstra, 4, 62.1 ityādyanekarasabhāvanayā gabhīram āpāmarādisukhasevyatayā subodham /
Śyainikaśāstra, 6, 21.1 ā pūrvād aiśvarīm āśām adhimoktum athārhati /
Haribhaktivilāsa
HBhVil, 3, 274.3 trāhi nas tvenasas tasmād ā janmamaraṇāntikāt //
HBhVil, 3, 354.3 ā janmato bhāvahato 'pi dātā na śudhyatīty eva mataṃ mamaitat //
HBhVil, 4, 34.2 kārttike tu viśeṣeṇa punāty ā saptamaṃ kulam //
HBhVil, 4, 198.2 ā kalpakoṭipitaras tasya tṛptā na saṃśayaḥ //
HBhVil, 5, 158.1 tataś cāpādam ā keśān nyased dorbhyām imaṃ manum /
HBhVil, 5, 158.1 tataś cāpādam ā keśān nyased dorbhyām imaṃ manum /
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 23.0 ā devy etu sūnṛteti //
KaṭhĀ, 2, 5-7, 25.0 ā ca parā ca pathibhiś carantam iti tasmād eṣa sarvān patho 'nusaṃcarati yad dakṣiṇā yad udaṅ //
KaṭhĀ, 3, 4, 76.0 vardhiṣīmahi ca vayam ā ca pyāyiṣīmahīty āśiṣam evāśāste //
KaṭhĀ, 3, 4, 191.0 ā vāta vāhi bheṣajaṃ vi vāta vāhi yad rapa iti prāṇo vai vāyuḥ //
KaṭhĀ, 3, 4, 289.0 tāny ā sutyāyās tiṣṭheyur ayātayāmatvāya //
KaṭhĀ, 3, 4, 403.0 [... au1 letterausjhjh] ainān dādhāra //
Kokilasaṃdeśa
KokSam, 2, 32.1 ādvārāntaṃ madabhigamanāśaṅkayā cañcalākṣyā yātāyātaiḥ kisalayanibhau kliśyataḥ pādapadmau /
KokSam, 2, 45.1 vakturvaktraṃ tamasi bhavato naiva dṛśyeta rātrāv āmadhyāhnaṃ bhavati niyamavyākulā vāsare sā /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 36.1 tasyāmūlam ā brahmabilaṃ prajvalantīṃ prakāśalaharīṃ jvaladanalanibhāṃ dhyātvā tadraśmibhis tasya pāpapāśān dagdhvā //
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 16.1 ā caturthād bhavet srāvaḥ pātaḥ pañcamaṣaṣṭhayoḥ /
ParDhSmṛti, 3, 18.1 ā dantajanmanaḥ sadya ā cūḍān naiṣṭhikī smṛtā /
ParDhSmṛti, 3, 18.1 ā dantajanmanaḥ sadya ā cūḍān naiṣṭhikī smṛtā /
ParDhSmṛti, 3, 18.2 trirātram ā vratādeśād daśarātram ataḥ param //
ParDhSmṛti, 10, 18.1 ākaṇṭhasaṃmite kūpe gomayodakakardame /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 4, 8.0 agna ā yāhi vītaya īḍenya iti tṛcau //
ŚāṅkhŚS, 1, 5, 7.0 ā ca vaha jātavedaḥ suyajā ca yajety āvāhya //
ŚāṅkhŚS, 1, 8, 12.0 endra sānasiṃ pra sasāhiṣa iti sāṃnāyyasya //
ŚāṅkhŚS, 1, 9, 2.0 ayāḍ agnir agneḥ priyā dhāmāny ayāṭ somasya priyā dhāmāny ayāḍ agneḥ priyā dhāmāny ayāḍ agnīṣomayoḥ priyā dhāmāni viṣṇor vāyāḍ agnīṣomayoḥ priyā dhāmāny ayāḍ indrāgnyoḥ priyā dhāmāny ayāḍ indrasya priyā dhāmāni mahendrasya vāyāḍ devānām ājyapānāṃ priyā dhāmāni yakṣad agner hotuḥ priyā dhāmāni yakṣat svaṃ mahimānam āyajatām ejyā iṣaḥ kṛṇotu so 'dhvarā jātavedā juṣatāṃ havir agne yad adya viśo 'dhvarasyeti yājyā //
ŚāṅkhŚS, 1, 12, 9.0 ā mārjanād vāgyamanam //
ŚāṅkhŚS, 1, 12, 14.1 eṣā te 'gne samit tayā vardhasva ca pyāyasva /
ŚāṅkhŚS, 1, 12, 14.2 vardhiṣīmahi ca vayam ā ca pyāsiṣīmahi /
ŚāṅkhŚS, 1, 14, 19.0 iṣṭaṃ ca vītaṃ cābhūd ubhe cainam dyāvāpṛthivī aṃhasaḥ pātām eha gatir vām asyedaṃ ca namo devebhya iti //
ŚāṅkhŚS, 1, 15, 15.0 tantuṃ tanvann ity uttareṇa gārhapatyam ā barhiṣaḥ stīrtvā //
ŚāṅkhŚS, 1, 17, 14.0 huve havāmahe śrudhy āgahy edaṃ barhir niṣīda devatānām iti puronuvākyālakṣaṇāni //
ŚāṅkhŚS, 1, 17, 19.1 imam ā śṛṇudhī havaṃ yat tvā gīrbhir havāmahe /
ŚāṅkhŚS, 1, 17, 19.2 edaṃ barhir niṣīda naḥ /
ŚāṅkhŚS, 1, 17, 19.3 stīrṇaṃ barhir ānuṣag ā sadetopeḍānā iha no 'dya gaccha /
ŚāṅkhŚS, 2, 5, 3.1 vaiśvānaro na ūtaya ā prayātu parāvataḥ /
ŚāṅkhŚS, 2, 7, 7.0 unnīyābhyuditam ā tamanād āsitvā hutvā varaṃ dattvā bhūr ity anumantrayeta //
ŚāṅkhŚS, 2, 13, 7.0 samānaṃ samitprabhṛty ā vratasya visarjanāt //
ŚāṅkhŚS, 2, 14, 5.0 annam annam iti trīṇi padāny abhyuddhṛtyā sakāśād vāgyamanam //
ŚāṅkhŚS, 2, 15, 2.2 agne saṃrāḍ abhi dyumnam abhi saha ā yacchasva /
ŚāṅkhŚS, 2, 15, 4.2 agne purīṣyābhi dyumnam abhi saha ā yacchasva /
ŚāṅkhŚS, 2, 15, 5.2 agne gṛhapate 'bhi dyumnam abhi saha ā yacchasva /
ŚāṅkhŚS, 4, 4, 13.0 trirātamanādāsitvā //
ŚāṅkhŚS, 4, 10, 2.0 prathamā dvitīyeṣu parākramadhvam ity evam ekottaram aikādaśabhyaḥ //
ŚāṅkhŚS, 4, 12, 1.0 dakṣiṇād vedeḥ śroṇideśād āhavanīyāt //
ŚāṅkhŚS, 4, 15, 6.0 adhaḥśayyā haviṣyabhakṣatā pratyūhanaṃ ca karmaṇāṃ vaitānavarjam ekarātraṃ trirātraṃ navarātraṃ vāvā saṃcayanād vratāni //
ŚāṅkhŚS, 4, 16, 5.2 paraitu mṛtyur amṛtaṃ ma ā gād vaivasvato no 'bhayam kṛṇotu /
ŚāṅkhŚS, 4, 16, 6.4 kuśaiḥ strīṇām akṣīṇy anaktīm ā nārīr iti /
ŚāṅkhŚS, 4, 19, 7.1 ṣaḍ ā vikartanāt palāśāni prāgudañci nidhāya /
ŚāṅkhŚS, 4, 20, 2.0 kad rudrāyemā rudrāyā te pitar imā rudrāya sthiradhanvana iti ca sūktāni //
ŚāṅkhŚS, 4, 21, 22.0 ā goḥ pravadanāt tūṣṇīm //
ŚāṅkhŚS, 5, 6, 2.2 athem avasya vara ā pṛthivyā āre śatrūn kṛṇuhi sarvavīraḥ /
ŚāṅkhŚS, 5, 6, 9.0 madantībhir udakārtho 'ta ūrdhvam āgnīṣomapraṇayanāt //
ŚāṅkhŚS, 5, 8, 3.2 aṃśur aṃśuṣ ṭe deva somā pyāyatām indrāyaikadhanavide /
ŚāṅkhŚS, 5, 8, 3.3 ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasva /
ŚāṅkhŚS, 5, 8, 3.3 ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasva /
ŚāṅkhŚS, 5, 8, 3.4 ā pyāyaya asmān sakhīn sanyā medhayā svasti te /
ŚāṅkhŚS, 5, 8, 4.1 yam ādityā aṃśum ā pyāyayanti yam akṣitim akṣitayaḥ pibanti /
ŚāṅkhŚS, 5, 8, 4.2 tena no rājā varuṇo bṛhaspatir ā pyāyayantu bhuvanasya gopāḥ /
ŚāṅkhŚS, 5, 9, 21.0 ā no viśvābhir ūtibhir iti tisraḥ //
ŚāṅkhŚS, 5, 9, 23.0 ā bhātīty aparāhṇe //
ŚāṅkhŚS, 5, 10, 8.1 dohena gāṃ duhanti saptā daśabhir ātmanvat /
ŚāṅkhŚS, 5, 10, 8.2 samiddho 'gnir aśvinā tapto vāṃ gharma ā gatam /
ŚāṅkhŚS, 5, 10, 10.1 upa drava payasā godhugo ṣu mā gharma siñca paya usriyāyāḥ /
ŚāṅkhŚS, 5, 10, 11.0 ā sute siñcata śriyam ā nūnam aśvinor ṛṣir ity āsicyamānayoḥ //
ŚāṅkhŚS, 5, 10, 11.0 ā sute siñcata śriyam ā nūnam aśvinor ṛṣir ity āsicyamānayoḥ //
ŚāṅkhŚS, 5, 10, 21.2 yad usriyāsv āhutaṃ ghṛtaṃ payo 'yaṃ su vām aśvinā bhāga ā gatam /
ŚāṅkhŚS, 5, 10, 32.2 ā yasmin sapta vāsavā rohanti pūrvyā ruhaḥ /
ŚāṅkhŚS, 5, 13, 8.0 ā vām upastham iti nabhyasthayoḥ //
ŚāṅkhŚS, 5, 14, 2.0 tatprabhṛtyānubandhyāyāḥ saṃsthānād antareṇa cātvālotkarau tīrtham //
ŚāṅkhŚS, 5, 14, 8.2 athāsmabhyaṃ savitaḥ sarvatātā dive diva ā suvā bhūri paśvaḥ /
ŚāṅkhŚS, 5, 19, 16.0 agnīṣomā haviṣa ity ardharce yājyāyā viramaty ā vasāhomāt //
ŚāṅkhŚS, 6, 4, 9.2 īḍiṣvā hi /
ŚāṅkhŚS, 15, 2, 5.0 ā tvā rathaṃ yathotaya ity eva pratipadyeta //
ŚāṅkhŚS, 15, 8, 13.0 eṣo uṣā dūrād ihaivodīrāthām ā me havam ity anupūrvaṃ navarcāni //
ŚāṅkhŚS, 15, 8, 14.0 ā bhātīti hotuḥ //
ŚāṅkhŚS, 15, 8, 16.0 ā gomateti brāhmaṇācchaṃsinaḥ //
ŚāṅkhŚS, 15, 8, 20.0 ime somāsa ime mandrāso 'tyā yātaṃ nivata ā no gacchataṃ havana iti yājyāḥ //
ŚāṅkhŚS, 15, 8, 20.0 ime somāsa ime mandrāso 'tyā yātaṃ nivata ā no gacchataṃ havana iti yājyāḥ //
ŚāṅkhŚS, 16, 1, 21.0 ya imā viśvā jātāny ā devo yātu savitā suratno viśvāni deva savitaḥ sa ghā no devaḥ savitā viśvadevaṃ na pramiye //
ŚāṅkhŚS, 16, 11, 24.0 ā sa etu ya īvad iti ca sūktam //
ŚāṅkhŚS, 16, 13, 4.0 uta devā avahitaṃ muñcāmi tvā haviṣā jīvanāya kam akṣībhyāṃ te nāsikābhyāṃ vāta ā vātu bheṣajam ity anupūrvaṃ sūktaiḥ //
ŚāṅkhŚS, 16, 14, 1.0 āśvamedhikam ājyāt //
ŚāṅkhŚS, 16, 17, 6.1 āvir maryā ā vājaṃ vājino 'gman /
ŚāṅkhŚS, 16, 18, 17.2 te juhvaty odayāt //