Occurrences

Aṣṭādhyāyī

Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 4, 96.0 vā eto 'nyatra //
Aṣṭādhyāyī, 3, 4, 97.0 itaś ca lopaḥ parasmaipadeṣu //
Aṣṭādhyāyī, 4, 1, 39.0 varṇād anudāttāt topadhāt to naḥ //
Aṣṭādhyāyī, 6, 3, 25.0 ānaṅ ṛto dvandve //
Aṣṭādhyāyī, 6, 3, 40.0 svāṅgācceto 'mānini //
Aṣṭādhyāyī, 6, 3, 135.0 dvyaco 'tastiṅaḥ //
Aṣṭādhyāyī, 6, 4, 64.0 āto lopa iṭi ca //
Aṣṭādhyāyī, 6, 4, 110.0 ata ut sārvadhātuke //
Aṣṭādhyāyī, 6, 4, 112.0 śnābhyastayor ātaḥ //
Aṣṭādhyāyī, 6, 4, 120.0 ata ekahalmadhye 'nādeśāder liṭi //
Aṣṭādhyāyī, 6, 4, 140.0 āto dhātoḥ //
Aṣṭādhyāyī, 6, 4, 161.0 ra ṛto halāder laghoḥ //
Aṣṭādhyāyī, 7, 1, 41.0 lopas ta ātmanepadeṣu //
Aṣṭādhyāyī, 7, 1, 86.0 ito 't sarvanāmasthāne //
Aṣṭādhyāyī, 7, 1, 100.0 ṝta id dhātoḥ //
Aṣṭādhyāyī, 7, 2, 2.0 ato lrāntasya //
Aṣṭādhyāyī, 7, 2, 7.0 ato halāder laghoḥ //
Aṣṭādhyāyī, 7, 2, 81.0 āto ṅitaḥ //
Aṣṭādhyāyī, 7, 2, 100.0 aci ra ṛtaḥ //
Aṣṭādhyāyī, 7, 2, 116.0 ata upadhāyāḥ //
Aṣṭādhyāyī, 7, 3, 33.0 āto yuk ciṇkṛtoḥ //
Aṣṭādhyāyī, 7, 3, 44.0 pratyayasthāt kāt pūrvasya ata id āpy asupaḥ //
Aṣṭādhyāyī, 7, 3, 46.0 udīcām ātaḥ sthāne yakapūrvāyāḥ //
Aṣṭādhyāyī, 7, 3, 71.0 otaḥ śyani //
Aṣṭādhyāyī, 7, 3, 89.0 uto vṛddhir luki hali //
Aṣṭādhyāyī, 7, 3, 101.0 ato dīrgho yañi //
Aṣṭādhyāyī, 7, 3, 110.0 ṛto ṅisarvanāmasthānayoḥ //
Aṣṭādhyāyī, 7, 4, 10.0 ṛtaś ca saṃyogāder guṇaḥ //
Aṣṭādhyāyī, 7, 4, 27.0 rīṅ ṛtaḥ //
Aṣṭādhyāyī, 7, 4, 88.0 ut parasya ataḥ //
Aṣṭādhyāyī, 8, 2, 42.0 radābhyāṃ niṣṭhāto naḥ pūrvasya ca daḥ //
Aṣṭādhyāyī, 8, 2, 81.0 eta īd bahuvacane //
Aṣṭādhyāyī, 8, 2, 86.0 guror anṛto 'nantyasya apy ekaikasya prācām //
Aṣṭādhyāyī, 8, 3, 3.0 āto 'ṭi nityam //
Aṣṭādhyāyī, 8, 3, 46.0 ataḥ kṛkamikaṃsakumbhapātrakuśākarṇīṣv anavyayasya //