Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 101.2 nirutsāhaśca samprāptuṃ śriyam akṣatriyo yathā /
MBh, 1, 2, 85.1 ajñātacaryā pāṇḍūnāṃ vāso brāhmaṇaveśmani /
MBh, 1, 2, 180.2 ahatvā sarvapāñcālān dhṛṣṭadyumnapurogamān /
MBh, 1, 3, 17.3 yad ayaṃ brūyāt tat kāryam avicārayadbhir iti //
MBh, 1, 3, 36.2 mamānivedya bhaikṣaṃ nopayoktavyam iti //
MBh, 1, 3, 64.2 anemi cakraṃ parivartate 'jaraṃ māyāśvinau samanakti carṣaṇī //
MBh, 1, 3, 72.3 na tv aham etam apūpam upayoktum utsahe anivedya gurava iti //
MBh, 1, 3, 73.3 upayuktaś ca sa tenānivedya gurave /
MBh, 1, 3, 74.3 notsahe 'ham anivedyopādhyāyāyopayoktum iti //
MBh, 1, 3, 81.2 gaur iva nityaṃ guruṣu dhūrṣu niyujyamānaḥ śītoṣṇakṣuttṛṣṇāduḥkhasahaḥ sarvatrāpratikūlaḥ //
MBh, 1, 3, 86.2 bho uttaṅka yat kiṃcid asmadgṛhe parihīyate tad icchāmyaham aparihīṇaṃ bhavatā kriyamāṇam iti //
MBh, 1, 3, 136.1 so 'paśyat pathi nagnaṃ śramaṇam āgacchantaṃ muhur muhur dṛśyamānam adṛśyamānaṃ ca /
MBh, 1, 5, 21.3 asaṃmataṃ kṛtaṃ me 'dya hariṣyāmyāśramād imām //
MBh, 1, 29, 11.1 apītvaivāmṛtaṃ pakṣī parigṛhyāśu vīryavān /
MBh, 1, 37, 26.2 ajānatā vratam idaṃ kṛtam etad asaṃśayam /
MBh, 1, 46, 6.2 śubhācāraṃ śubhakathaṃ susthiraṃ tam alolupam //
MBh, 1, 46, 29.3 abudhyamānau taṃ tatra vṛkṣasthaṃ pannagadvijau //
MBh, 1, 51, 2.2 bālo 'pi vipro mānya eveha rājñāṃ yaś cāvidvān yaśca vidvān yathāvat /
MBh, 1, 57, 38.1 sa pitṝṇāṃ niyogaṃ tam avyatikramya pārthivaḥ /
MBh, 1, 57, 57.35 susūkṣmān aparivyaktān aṅgair aṅgeṣvivāhitān /
MBh, 1, 57, 77.1 śūle protaḥ purāṇarṣir acoraś coraśaṅkayā /
MBh, 1, 58, 34.2 abrahmaṇyā vīryamadā mattā madabalena ca //
MBh, 1, 66, 17.1 kaṇvaṃ hi pitaraṃ manye pitaraṃ svam ajānatī /
MBh, 1, 67, 23.9 abhavad doṣadarśitvād brahmacāriṇy ayantritā /
MBh, 1, 67, 24.2 tato dharmiṣṭhatāṃ matvā dharme cāskhalitaṃ manaḥ /
MBh, 1, 69, 18.3 tatra ṣaḍ bandhudāyādāḥ ṣaḍ adāyādabāndhavāḥ //
MBh, 1, 71, 34.4 jñātvā bahiṣṭham ajñātvā svakukṣisthaṃ kacaṃ nṛpa /
MBh, 1, 73, 6.2 vyatimiśram ajānantī duhitā vṛṣaparvaṇaḥ //
MBh, 1, 73, 10.2 sutāhaṃ stūyamānasya dadato 'pratigṛhṇataḥ /
MBh, 1, 73, 34.5 amṛtāṃ māṃ mṛtāṃ matvā kūpe 'tīva nirūdake /
MBh, 1, 74, 9.1 śiṣyasyāśiṣyavṛtter hi na kṣantavyaṃ bubhūṣatā /
MBh, 1, 76, 26.3 ayācato bhayaṃ nāsti dattāṃ ca pratigṛhṇataḥ /
MBh, 1, 77, 16.3 prāṇātyaye sarvadhanāpahāre pañcānṛtānyāhur apātakāni //
MBh, 1, 78, 25.1 avibruvantī kiṃcit tu rājānaṃ cārulocanā /
MBh, 1, 79, 19.2 arājā bhojaśabdaṃ tvaṃ tatrāvāpsyasi sānvayaḥ //
MBh, 1, 79, 23.26 arājā tava jātaśca bhaviṣyati ca durmate /
MBh, 1, 82, 6.2 amānuṣebhyo mānuṣāśca pradhānā vidvāṃs tathaivāviduṣaḥ pradhānaḥ //
MBh, 1, 86, 5.1 aśilpajīvī nagṛhaśca nityaṃ jitendriyaḥ sarvato vipramuktaḥ /
MBh, 1, 86, 12.1 anagnir aniketaśca agotracaraṇo muniḥ /
MBh, 1, 87, 3.1 aprāpya dīrgham āyustu yaḥ prāpto vikṛtiṃ caret /
MBh, 1, 88, 12.24 asaṃspṛśantaṃ vasudhāṃ yayātiṃ nāhuṣaṃ tadā /
MBh, 1, 88, 12.44 trīṇi cātra praśaṃsanti śaucam akrodham atvarām /
MBh, 1, 94, 18.2 ratim aprāpnuvan strīṣu babhūva vanagocaraḥ /
MBh, 1, 101, 23.1 kiṃ nu tad duṣkṛtaṃ karma mayā kṛtam ajānatā /
MBh, 1, 110, 11.1 jaṅgamājaṅgamaṃ sarvam avihiṃsaṃścaturvidham /
MBh, 1, 110, 20.1 nāhaṃ śvācarite mārge avīryakṛpaṇocite /
MBh, 1, 110, 21.1 satkṛto 'satkṛto vāpi yo 'nyāṃ kṛpaṇacakṣuṣā /
MBh, 1, 113, 12.12 pratyavocad dvijo rājann apragalbham idaṃ vacaḥ /
MBh, 1, 115, 4.1 idaṃ tu me mahad duḥkhaṃ tulyatāyām aputratā /
MBh, 1, 116, 19.5 acintayitvā tacchāpaṃ praharṣaḥ samajāyata //
MBh, 1, 116, 22.64 abhuktvaiva phalaṃ rājan gantuṃ nārhasi bhārata /
MBh, 1, 118, 16.3 anidhāya sutān rājye vane jātān yaśasvinaḥ /
MBh, 1, 118, 31.1 tad anānandam asvastham ākumāram ahṛṣṭavat /
MBh, 1, 119, 7.10 ghoram enam adṛṣṭvaiva kālaṃ sarvakṣayāvaham /
MBh, 1, 119, 30.29 pratīcchitaṃ ca bhīmena taṃ vai doṣam ajānatā /
MBh, 1, 119, 43.47 prabhakṣitaṃ ca bhīmena hyasya doṣam ajānatā /
MBh, 1, 122, 7.1 na daridro vasumato nāvidvān viduṣaḥ sakhā /
MBh, 1, 122, 9.2 nārājñā saṃgataṃ rājñaḥ sakhipūrvaṃ kim iṣyate /
MBh, 1, 122, 35.11 na hyanāḍhyaḥ sakhāḍhyasya nāvidvān viduṣaḥ sakhā /
MBh, 1, 122, 35.13 nārājā pārthivasyāpi sakhipūrvaṃ kim iṣyate //
MBh, 1, 122, 37.2 nārājā pārthivasyāpi sakhipūrvaṃ kim iṣyate //
MBh, 1, 123, 37.2 chittvāvicārya taṃ prādād droṇāyāṅguṣṭham ātmanaḥ /
MBh, 1, 123, 55.1 tam uvācāpasarpeti droṇo 'prītamanā iva /
MBh, 1, 126, 35.1 yadyayaṃ phalguno yuddhe nārājñā yoddhum icchati /
MBh, 1, 128, 11.1 arājā kila no rājñāṃ sakhā bhavitum arhati /
MBh, 1, 133, 12.1 vayam etad amṛṣyantaḥ sarva eva purottamāt /
MBh, 1, 133, 19.2 alohaṃ niśitaṃ śastraṃ śarīraparikartanam /
MBh, 1, 133, 21.1 nācakṣur vetti panthānaṃ nācakṣur vindate diśaḥ /
MBh, 1, 133, 21.1 nācakṣur vetti panthānaṃ nācakṣur vindate diśaḥ /
MBh, 1, 133, 21.2 nādhṛtir bhūtim āpnoti budhyasvaivaṃ prabodhitaḥ //
MBh, 1, 133, 22.1 anāptair dattam ādatte naraḥ śastram alohajam /
MBh, 1, 133, 26.1 kṣattā yad abravīd vākyaṃ janamadhye 'bruvann iva /
MBh, 1, 133, 28.3 panthāśca vo nāviditaḥ kaścit syād iti cābravīt //
MBh, 1, 139, 16.2 hatair etair ahatvā tu modiṣye śāśvatīḥ samāḥ /
MBh, 1, 140, 18.2 pūrveṣāṃ rākṣasendrāṇāṃ sarveṣām ayaśaskari //
MBh, 1, 142, 20.5 amuktvā pārtha vīryeṇa mṛto mā bhūd iti dhvaniḥ /
MBh, 1, 146, 19.1 avajñātā ca lokasya tathātmānam ajānatī /
MBh, 1, 147, 9.2 duḥkhād duḥkhataraṃ prāpya mriyeyam atathocitā //
MBh, 1, 148, 5.16 śṛtāśṛtān pānakumbhān sthūlamāṃsaṃ śṛtāśṛtam /
MBh, 1, 148, 5.16 śṛtāśṛtān pānakumbhān sthūlamāṃsaṃ śṛtāśṛtam /
MBh, 1, 151, 25.106 nityakālaṃ pradāsyanti āgantṝṇām ayācitam /
MBh, 1, 154, 15.2 nāśrotriyaḥ śrotriyasya nārathī rathinaḥ sakhā /
MBh, 1, 154, 15.2 nāśrotriyaḥ śrotriyasya nārathī rathinaḥ sakhā /
MBh, 1, 154, 15.3 nārājā pārthivasyāpi sakhipūrvaṃ kim iṣyate /
MBh, 1, 154, 23.3 arājā kila no rājñaḥ sakhā bhavitum arhati //
MBh, 1, 158, 17.5 aparyuṣitapāpāste nadīḥ sapta pibanti ye //
MBh, 1, 159, 19.1 lābhaṃ labdhum alabdhaṃ hi labdhaṃ ca parirakṣitum /
MBh, 1, 159, 21.2 jayed abrāhmaṇaḥ kaścid bhūmiṃ bhūmipatiḥ kvacit //
MBh, 1, 160, 33.2 apragalbhāṃ pragalbhaḥ sa tām uvāca yaśasvinīm //
MBh, 1, 162, 1.5 dhāvamānastu tapatīm adṛṣṭvaiva mahīpatiḥ /
MBh, 1, 172, 11.2 ajānatām adoṣāṇāṃ sarveṣāṃ rakṣasāṃ vadhāt //
MBh, 1, 172, 11.2 ajānatām adoṣāṇāṃ sarveṣāṃ rakṣasāṃ vadhāt //
MBh, 1, 181, 3.1 aham enān ajihmāgraiḥ śataśo vikirañ śaraiḥ /
MBh, 1, 185, 26.1 aprāpyarūpāṃ hi narendrakanyām imām ahaṃ brāhmaṇa sādhu manye /
MBh, 1, 188, 22.35 annād uddhṛtya taccānnam upāyuṅktāviśaṅkitā /
MBh, 1, 188, 22.93 avitṛptāsmi brahmarṣe kāmānāṃ kāmasevanāt /
MBh, 1, 190, 1.2 aśrutvaivaṃ vacanaṃ te maharṣe mayā pūrvaṃ yatitaṃ kāryam etat /
MBh, 1, 190, 2.1 diṣṭasya granthir anivartanīyaḥ svakarmaṇā vihitaṃ neha kiṃcit /
MBh, 1, 192, 7.14 akṛtvā saṃvidaṃ kāṃcit tad vastapsyatyasaṃśayam /
MBh, 1, 192, 7.121 athoddhūtapatākāgram ajihmagatim avyayam /
MBh, 1, 192, 12.8 adagdhvā pāṇḍavān dagdhvā svayaṃ dagdho hutāśane /
MBh, 1, 193, 14.2 asmān balavato jñātvā naśiṣyanty abalīyasaḥ //
MBh, 1, 202, 19.1 rājarṣibhir adṛśyadbhir ṛṣibhiśca mahāsurau /
MBh, 1, 205, 12.1 sa praveśāya cāśakto gamanāya ca pāṇḍavaḥ /
MBh, 1, 211, 19.4 tava saṃdarśanāt svāminn aprāpyaṃ na hi tat kimu //
MBh, 1, 212, 21.2 asya bhāvam avijñāya saṃkruddhā moghagarjitāḥ //
MBh, 1, 222, 10.3 avijñāya na śakṣyāmo bilam āviśatuṃ vayam //
MBh, 2, 2, 22.1 atṛptamanasām eva teṣāṃ keśavadarśane /
MBh, 2, 3, 29.1 sūpatīrthām akaluṣāṃ sarvartusalilāṃ śubhām /
MBh, 2, 5, 54.2 avihāya mahārāja vihaṃsi samare ripūn //
MBh, 2, 5, 63.2 nāpakarṣasi karmabhyaḥ pūrvam aprāpya kilbiṣam //
MBh, 2, 10, 13.2 aśūnyā rucirā bhāti gandharvāpsarasāṃ gaṇaiḥ //
MBh, 2, 12, 15.3 avicārya mahārāja rājasūye manaḥ kuru //
MBh, 2, 13, 60.6 etān ajitvā saṃgrāme kathaṃ śaknoṣi taṃ kratum /
MBh, 2, 14, 15.2 ādatte na ca no dṛṣṭo 'bhāgaḥ puruṣataḥ kvacit //
MBh, 2, 17, 25.1 tasyāstāṃ haṃsaḍibhakāv aśastranidhanāv ubhau /
MBh, 2, 19, 47.2 apragalbhaṃ vacastasya tasmād bārhadrathe smṛtam //
MBh, 2, 28, 24.1 evam agnir varaṃ prādāt strīṇām aprativāraṇe /
MBh, 2, 30, 15.1 asūryam iva sūryeṇa nivātam iva vāyunā /
MBh, 2, 33, 29.1 asūryam iva sūryeṇa nivātam iva vāyunā /
MBh, 2, 34, 5.1 kathaṃ hyarājā dāśārho madhye sarvamahīkṣitām /
MBh, 2, 34, 14.2 aprāptalakṣaṇaṃ kṛṣṇam arghyeṇārcitavān asi //
MBh, 2, 34, 21.2 arājño rājavat pūjā tathā te madhusūdana //
MBh, 2, 35, 16.1 na hi kaścid ihāsmābhiḥ subālo 'pyaparīkṣitaḥ /
MBh, 2, 38, 12.2 yad vakṣye tvām adharmajña vākyaṃ kurukulādhama //
MBh, 2, 38, 15.2 ajānata ivākhyāsi saṃstuvan kurusattama /
MBh, 2, 38, 19.2 dharmavāk tvam adharmajñaḥ satāṃ mārgād avaplutaḥ //
MBh, 2, 38, 23.2 tava jātānyapatyāni sajjanācarite pathi //
MBh, 2, 41, 4.2 garjatyatīva durbuddhiḥ sarvān asmān acintayan //
MBh, 2, 41, 16.1 yad astavyam imaṃ śaśvanmohāt saṃstauṣi bhaktitaḥ /
MBh, 2, 41, 22.2 tadvat tvam apyadharmajña sadā vācaḥ prabhāṣase //
MBh, 2, 42, 3.2 nṛpatīn samatikramya yair arājā tvam arcitaḥ //
MBh, 2, 42, 4.1 ye tvāṃ dāsam arājānaṃ bālyād arcanti durmatim /
MBh, 2, 43, 12.1 aprahṛṣṭena manasā rājasūye mahākratau /
MBh, 2, 43, 26.2 amarṣavaśam āpanno dahye 'ham atathocitaḥ //
MBh, 2, 43, 29.1 so 'haṃ na strī na cāpyastrī na pumānnāpumān api /
MBh, 2, 43, 29.1 so 'haṃ na strī na cāpyastrī na pumānnāpumān api /
MBh, 2, 45, 49.1 apṛṣṭvā viduraṃ hyasya nāsīt kaścid viniścayaḥ /
MBh, 2, 47, 15.2 auṣṇīṣān anivāsāṃśca bāhukān puruṣādakān //
MBh, 2, 47, 23.2 ślakṣṇaṃ vastram akārpāsam āvikaṃ mṛdu cājinam //
MBh, 2, 48, 38.1 nābhuktavantaṃ nāhṛṣṭaṃ nāsubhikṣaṃ kathaṃcana /
MBh, 2, 48, 38.1 nābhuktavantaṃ nāhṛṣṭaṃ nāsubhikṣaṃ kathaṃcana /
MBh, 2, 48, 38.1 nābhuktavantaṃ nāhṛṣṭaṃ nāsubhikṣaṃ kathaṃcana /
MBh, 2, 48, 41.2 abhuñjānā yājñasenī pratyavaikṣad viśāṃ pate //
MBh, 2, 50, 2.2 adviṣantaṃ kathaṃ dviṣyāt tvādṛśo bharatarṣabha //
MBh, 2, 50, 7.1 avyāpāraḥ parārtheṣu nityodyogaḥ svakarmasu /
MBh, 2, 50, 21.2 rājānaṃ cāviroddhāraṃ brāhmaṇaṃ cāpravāsinam //
MBh, 2, 50, 21.2 rājānaṃ cāviroddhāraṃ brāhmaṇaṃ cāpravāsinam //
MBh, 2, 50, 27.1 nāprāpya pāṇḍavaiśvaryaṃ saṃśayo me bhaviṣyati /
MBh, 2, 50, 28.1 atādṛśasya kiṃ me 'dya jīvitena viśāṃ pate /
MBh, 2, 51, 2.1 agatvā saṃśayam aham ayuddhvā ca camūmukhe /
MBh, 2, 51, 2.1 agatvā saṃśayam aham ayuddhvā ca camūmukhe /
MBh, 2, 52, 4.1 taṃ vai rājā satyadhṛtir mahātmā ajātaśatrur viduraṃ yathāvat /
MBh, 2, 52, 16.1 na cākāmaḥ śakuninā devitāhaṃ na cenmāṃ dhṛṣṇur āhvayitā sabhāyām /
MBh, 2, 52, 19.2 amṛṣyamāṇastat pārthaḥ samāhvānam ariṃdamaḥ //
MBh, 2, 53, 4.2 yo 'nveti saṃkhyāṃ nikṛtau vidhijñaś ceṣṭāsvakhinnaḥ kitavo 'kṣajāsu /
MBh, 2, 53, 8.2 ajihmam aśaṭhaṃ yuddham etat satpuruṣavratam //
MBh, 2, 53, 8.2 ajihmam aśaṭhaṃ yuddham etat satpuruṣavratam //
MBh, 2, 53, 10.2 kitavasyāpyanikṛter vṛttam etanna pūjyate //
MBh, 2, 53, 11.2 śrotriyo 'śrotriyam uta nikṛtyaiva yudhiṣṭhira /
MBh, 2, 53, 11.3 vidvān aviduṣo 'bhyeti nāhustāṃ nikṛtiṃ janāḥ //
MBh, 2, 54, 20.2 yudhyato 'yudhyato vāpi vetanaṃ māsakālikam /
MBh, 2, 54, 28.3 pañcadrauṇika ekaikaḥ suvarṇasyāhatasya vai /
MBh, 2, 57, 19.1 avyādhijaṃ kaṭukaṃ tīkṣṇam uṣṇaṃ yaśomuṣaṃ paruṣaṃ pūtigandhi /
MBh, 2, 58, 7.2 puraṃ janapado bhūmir abrāhmaṇadhanaiḥ saha /
MBh, 2, 58, 7.3 abrāhmaṇāśca puruṣā rājañ śiṣṭaṃ dhanaṃ mama /
MBh, 2, 58, 31.2 asti vai te priyā devī glaha eko 'parājitaḥ /
MBh, 2, 58, 43.1 saubalastvavicāryaiva jitakāśī madotkaṭaḥ /
MBh, 2, 59, 7.2 parasya nāmarmasu te patanti tān paṇḍito nāvasṛjet pareṣu //
MBh, 2, 60, 44.1 sa śuddhabhāvo nikṛtipravṛttim abudhyamānaḥ kurupāṇḍavāgryaḥ /
MBh, 2, 60, 47.1 tāṃ kṛṣyamāṇāṃ ca rajasvalāṃ ca srastottarīyām atadarhamāṇām /
MBh, 2, 62, 11.2 brūta dāsīm adāsīṃ vā tat kariṣyāmi kauravāḥ //
MBh, 2, 63, 29.1 manasvinam ajānanto mā vai brūyuḥ kumārakāḥ /
MBh, 2, 64, 13.1 sāntvyamāno vījyamānaḥ pārthenākliṣṭakarmaṇā /
MBh, 2, 65, 5.2 nādārau kramate śastraṃ dārau śastraṃ nipātyate //
MBh, 2, 65, 6.1 na vairāṇyabhijānanti guṇān paśyanti nāguṇān /
MBh, 2, 65, 13.1 aśocyāḥ kuravo rājan yeṣāṃ tvam anuśāsitā /
MBh, 2, 68, 4.1 adya devāḥ samprayātāḥ samair vartmabhir asthalaiḥ /
MBh, 2, 68, 9.2 adīkṣitānām ajināni yadvad balīyasāṃ paśyata pāṇḍavānām //
MBh, 2, 70, 18.2 yaḥ putrādhim asamprāpya svargecchām akarot priyām //
MBh, 2, 72, 13.1 ayonijāṃ rūpavatīṃ kule jātāṃ vibhāvarīm /
MBh, 3, 13, 110.1 stanāv apatitau pīnau sujātau śubhalakṣaṇau /
MBh, 3, 15, 10.2 ahatvā na nivartiṣye satyenāyudham ālabhe //
MBh, 3, 16, 13.2 iti kṛtvāpramattās te sarve vṛṣṇyandhakāḥ sthitāḥ //
MBh, 3, 21, 9.1 nāhatvā taṃ nivartiṣye purīṃ dvāravatīṃ prati /
MBh, 3, 27, 15.1 kuñjarasyeva saṃgrāme 'parigṛhyāṅkuśagraham /
MBh, 3, 29, 29.1 ajānatā bhavet kaścid aparādhaḥ kṛto yadi /
MBh, 3, 30, 15.1 satyaṃ cānṛtataḥ śreyo nṛśaṃsāccānṛśaṃsatā /
MBh, 3, 32, 19.2 aśaṅkamānaḥ kalyāṇi so 'mutrānantyam aśnute //
MBh, 3, 32, 20.1 ārṣaṃ pramāṇam utkramya dharmān aparipālayan /
MBh, 3, 32, 36.2 yaṣṭavyaṃ cāpramattena dātavyaṃ cānasūyatā //
MBh, 3, 34, 17.1 tatra ced yudhyamānānām ajihmam anivartinām /
MBh, 3, 36, 7.2 ayātayitvā vairāṇi so 'vasīdati gaur iva //
MBh, 3, 37, 17.1 anirjitya raṇe sarvān etān puruṣasattamān /
MBh, 3, 38, 41.2 bhrātṝṃs tān vipine tyaktvā vairam apratiyātya ca /
MBh, 3, 40, 41.1 tasya mūrdhni śitaṃ khaḍgam asaktaṃ parvateṣvapi /
MBh, 3, 43, 17.1 nātaptatapasā śakya eṣa divyo mahārathaḥ /
MBh, 3, 45, 31.1 nāśuddhabāhuvīryeṇa nākṛtāstreṇa vā raṇe /
MBh, 3, 50, 17.1 aśaknuvan nalaḥ kāmaṃ tadā dhārayituṃ hṛdā /
MBh, 3, 51, 16.1 śastreṇa nidhanaṃ kāle ye gacchantyaparāṅmukhāḥ /
MBh, 3, 51, 25.2 abhyagacchad adīnātmā damayantīm anuvrataḥ //
MBh, 3, 52, 23.1 teṣām eva prabhāvena praviṣṭo 'ham alakṣitaḥ /
MBh, 3, 54, 23.2 hṛṣitasragrajohīnān sthitān aspṛśataḥ kṣitim //
MBh, 3, 56, 3.2 akṛtvā pādayoḥ śaucaṃ tatrainaṃ kalir āviśat //
MBh, 3, 59, 14.1 so 'vastratām ātmanaś ca tasyāścāpy ekavastratām /
MBh, 3, 79, 5.2 aprītamanasaḥ sarve babhūvur atha pāṇḍavāḥ //
MBh, 3, 79, 7.2 mudam aprāpnuvanto vai kāmyake nyavasaṃs tadā //
MBh, 3, 79, 10.2 ahṛṣṭamanasaḥ sarve gate rājan dhanaṃjaye //
MBh, 3, 80, 32.1 akalkako nirārambho laghvāhāro jitendriyaḥ /
MBh, 3, 80, 39.2 adattvā kāñcanaṃ gāś ca daridro nāma jāyate //
MBh, 3, 96, 4.3 yathāśakty avihiṃsyānyān saṃvibhāgaṃ prayaccha me //
MBh, 3, 96, 9.3 yathāśakty avihiṃsyānyān saṃvibhāgaṃ prayaccha nau //
MBh, 3, 96, 15.3 yathāśakty avihiṃsyānyān saṃvibhāgaṃ prayaccha naḥ //
MBh, 3, 97, 10.2 yathāśakty avihiṃsyānyān saṃvibhāgaṃ prayaccha naḥ //
MBh, 3, 133, 1.3 rājñaḥ panthā brāhmaṇenāsametya sametya tu brāhmaṇasyaiva panthāḥ //
MBh, 3, 133, 17.1 vidvān bandī vedavido nigṛhya vāde bhagnān apratiśaṅkamānaḥ /
MBh, 3, 133, 19.2 āśaṃsase bandinaṃ tvaṃ vijetum avijñātvā vākyabalaṃ parasya /
MBh, 3, 138, 16.2 te putraśokam aprāpya vicaranti yathāsukham //
MBh, 3, 149, 1.2 pūrvarūpam adṛṣṭvā te na yāsyāmi kathaṃcana /
MBh, 3, 149, 16.1 na hi te kiṃcid aprāpyaṃ mārutātmaja vidyate /
MBh, 3, 149, 26.1 na hi dharmam avijñāya vṛddhān anupasevya ca /
MBh, 3, 151, 12.1 sāyudhaṃ baddhanistriṃśam aśaṅkitam ariṃdamam /
MBh, 3, 154, 17.1 atha cet tvam avijñāya idaṃ karma kariṣyasi /
MBh, 3, 167, 6.1 tān ahaṃ vividhair bāṇair vegavadbhir ajihmagaiḥ /
MBh, 3, 167, 27.1 indrāśanisamasparśair vegavadbhir ajihmagaiḥ /
MBh, 3, 170, 27.1 vikṣataṃ cāyasair bāṇair matprayuktair ajihmagaiḥ /
MBh, 3, 184, 13.2 na cāśucir nāpyanirṇiktapāṇir nābrahmavijjuhuyān nāvipaścit /
MBh, 3, 184, 13.2 na cāśucir nāpyanirṇiktapāṇir nābrahmavijjuhuyān nāvipaścit /
MBh, 3, 184, 13.2 na cāśucir nāpyanirṇiktapāṇir nābrahmavijjuhuyān nāvipaścit /
MBh, 3, 188, 54.1 jñānāni cāpy avijñāya kariṣyanti kriyās tathā /
MBh, 3, 188, 58.2 trātāram alabhanto vai bhramiṣyanti mahīm imām //
MBh, 3, 190, 20.1 paryāśvastaśca rājā tayaiva saha śibikayā prāyād avighāṭitayā /
MBh, 3, 190, 40.2 yasmāt tvayā rājāno vipralabdhāstasmād abrahmaṇyāni tavāpatyāni bhaviṣyantyanṛtakatvāt taveti //
MBh, 3, 198, 40.1 mṛṣāvādaṃ pariharet kuryāt priyam ayācitaḥ /
MBh, 3, 198, 50.1 pāpāny abuddhveha purā kṛtāni prāg dharmaśīlo vinihanti paścāt /
MBh, 3, 205, 28.2 ajānatā kṛtam idaṃ mayetyatha tam abruvam /
MBh, 3, 206, 2.1 ajānatā mayākāryam idam adya kṛtaṃ mune /
MBh, 3, 206, 20.1 asaṃtoṣaparā mūḍhāḥ saṃtoṣaṃ yānti paṇḍitāḥ /
MBh, 3, 206, 20.2 asaṃtoṣasya nāstyantas tuṣṭis tu paramaṃ sukham /
MBh, 3, 206, 21.2 mārayatyakṛtaprajñaṃ bālaṃ kruddha ivoragaḥ //
MBh, 3, 206, 24.2 aśocann ārabhetaiva yuktaś cāvyasanī bhavet //
MBh, 3, 222, 23.1 nābhuktavati nāsnāte nāsaṃviṣṭe ca bhartari /
MBh, 3, 223, 8.1 tvatsaṃnidhau yat kathayet patis te yadyapy aguhyaṃ parirakṣitavyam /
MBh, 3, 223, 11.1 mahākulīnābhir apāpikābhiḥ strībhiḥ satībhis tava sakhyam astu /
MBh, 3, 228, 14.1 akṛtāstreṇa pṛthivī jitā bībhatsunā purā /
MBh, 3, 228, 16.2 tad abuddhikṛtaṃ karma doṣam utpādayecca vaḥ //
MBh, 3, 231, 4.1 acintya śaravarṣaṃ tu gandharvās tasya taṃ ratham /
MBh, 3, 233, 6.2 kṣaṇenaiva vane tasmin samājagmur abhītavat //
MBh, 3, 237, 1.2 ajānatas te rādheya nābhyasūyāmyahaṃ vacaḥ /
MBh, 3, 249, 13.2 ajānatāṃ khyāpaya naḥ sukeśi kasyāsi bhāryā duhitā ca kasya //
MBh, 3, 252, 25.2 neyaṃ śakyā tvayā netum avijitya mahārathān /
MBh, 3, 257, 8.2 tad dāraharaṇaṃ prāptam asmābhiravitarkitam //
MBh, 3, 259, 30.3 aśikṣitaṃ ca bhagavan brahmāstraṃ pratibhātu me //
MBh, 3, 261, 47.2 kenāsyevaṃ kṛtā bhadre mām acintyāvamanya ca //
MBh, 3, 263, 14.2 yad uktavaty asadṛśaṃ vaidehī paścimaṃ vacaḥ //
MBh, 3, 265, 18.1 aśivenātivāmorūr ajasraṃ netravāriṇā /
MBh, 3, 265, 18.2 stanāv apatitau bālā sahitāvabhivarṣatī /
MBh, 3, 266, 35.1 amokṣayitvā vaidehīm ahatvā ca ripūn raṇe /
MBh, 3, 266, 35.1 amokṣayitvā vaidehīm ahatvā ca ripūn raṇe /
MBh, 3, 272, 17.1 tam acintya prahāraṃ sa balavān vālinaḥ sutaḥ /
MBh, 3, 278, 11.3 ajānantyā yad anayā guṇavān satyavān vṛtaḥ //
MBh, 3, 282, 17.3 gatāhāram akṛtvā ca tathā jīvati satyavān //
MBh, 3, 286, 16.1 nāhatvā hi mahābāho śatrūn eti karaṃ punaḥ /
MBh, 3, 290, 15.1 atha gacchāmyahaṃ bhadre tvayāsaṃgamya susmite /
MBh, 3, 290, 17.2 śīlavṛttam avijñāya dhāsyāmi vinayaṃ param //
MBh, 3, 293, 2.1 tasya bhāryābhavad rājan rūpeṇāsadṛśī bhuvi /
MBh, 3, 296, 31.3 avijñāyaiva tān praśnān pītvaiva nipapāta ha //
MBh, 3, 296, 38.3 avijñāyaiva tān praśnān pītvaiva nipapāta ha //
MBh, 4, 15, 27.3 arthatattvam avijñāya kiṃ nu syāt kuśalaṃ mama //
MBh, 4, 19, 17.2 vinipātam imaṃ manye yuṣmākam avicintitam //
MBh, 4, 20, 14.3 apārayantyā duḥkhāni na rājānam upālabhe //
MBh, 4, 20, 25.2 avinītaśca duṣṭātmā pratyākhyātaḥ punaḥ punaḥ /
MBh, 4, 28, 10.2 prahṛṣṭam aprahṛṣṭaṃ ca saṃdadhāma tathā paraiḥ //
MBh, 4, 36, 22.2 na hi śakṣyāmyanirjitya gāḥ prayātuṃ puraṃ prati //
MBh, 4, 36, 28.1 vidhūya veṇīṃ dhāvantam ajānanto 'rjunaṃ tadā /
MBh, 4, 39, 12.2 nājitvā vinivartāmi tena māṃ vijayaṃ viduḥ //
MBh, 4, 44, 12.2 avimṛśya pradeśinyā daṃṣṭrām ādātum icchasi //
MBh, 4, 66, 20.1 yad asmābhir ajānadbhiḥ kiṃcid ukto narādhipaḥ /
MBh, 5, 11, 18.1 avaidhavyena saṃyuktām ekapatnīṃ pativratām /
MBh, 5, 15, 21.1 abrahmaṇyo balopeto matto varamadena ca /
MBh, 5, 16, 8.1 svayoniṃ bhajate sarvo viśasvāpo 'viśaṅkitaḥ /
MBh, 5, 29, 41.1 ahāpayitvā yadi pāṇḍavārthaṃ śamaṃ kurūṇām atha ceccareyam /
MBh, 5, 32, 23.2 balir hi rājā pāram avindamāno nānyat kālāt kāraṇaṃ tatra mene //
MBh, 5, 33, 23.1 nāprāpyam abhivāñchanti naṣṭaṃ necchanti śocitum /
MBh, 5, 33, 38.1 aśiṣyaṃ śāsti yo rājan yaśca śūnyam upāsate /
MBh, 5, 33, 40.2 yo 'saṃvibhajya bhṛtyebhyaḥ ko nṛśaṃsatarastataḥ //
MBh, 5, 33, 67.2 apravaktāram ācāryam anadhīyānam ṛtvijam //
MBh, 5, 34, 54.1 avijitya ya ātmānam amātyān vijigīṣate /
MBh, 5, 34, 65.1 yaḥ pañcābhyantarāñ śatrūn avijitya matikṣayān /
MBh, 5, 37, 3.1 yaś cāśiṣyaṃ śāsati yaśca kupyate yaścātivelaṃ bhajate dviṣantam /
MBh, 5, 37, 9.2 ativādo 'timānaśca tathātyāgo narādhipa /
MBh, 5, 39, 40.2 matim āsthāya sudṛḍhāṃ tad akāpuruṣavratam //
MBh, 5, 40, 1.2 yo 'bhyarthitaḥ sadbhir asajjamānaḥ karotyarthaṃ śaktim ahāpayitvā /
MBh, 5, 40, 1.2 yo 'bhyarthitaḥ sadbhir asajjamānaḥ karotyarthaṃ śaktim ahāpayitvā /
MBh, 5, 40, 4.2 aśuśrūṣā tvarā ślāghā vidyāyāḥ śatravastrayaḥ //
MBh, 5, 43, 11.1 saṃbhogasaṃvid dviṣam edhamāno dattānutāpī kṛpaṇo 'balīyān /
MBh, 5, 61, 1.2 tathā tu pṛcchantam atīva pārthān vaicitravīryaṃ tam acintayitvā /
MBh, 5, 63, 3.2 parāṃ gatim asamprekṣya na tvaṃ vettum ihārhasi //
MBh, 5, 67, 21.1 aprāpyaḥ keśavo rājann indriyair ajitair nṛbhiḥ /
MBh, 5, 73, 7.2 api tvāṃ kecid unmattaṃ manyante 'tadvido janāḥ //
MBh, 5, 77, 16.2 ajānann iva cākasmād arjunādyābhiśaṅkase //
MBh, 5, 80, 16.2 akṣatriyo vā dāśārha svadharmam anutiṣṭhatā //
MBh, 5, 81, 34.2 anyāyam anuvarteta sthirabuddhir alolupaḥ //
MBh, 5, 83, 18.2 asamīkṣyaiva dāśārha upāyāt kurusadma tat //
MBh, 5, 89, 2.2 tasya kakṣyā vyatikramya tisro dvāḥsthair avāritaḥ //
MBh, 5, 89, 17.1 anambūkṛtam agrastam anirastam asaṃkulam /
MBh, 5, 89, 17.1 anambūkṛtam agrastam anirastam asaṃkulam /
MBh, 5, 89, 17.1 anambūkṛtam agrastam anirastam asaṃkulam /
MBh, 5, 111, 23.2 nādattvā gurave śakyaṃ kṛtsnam arthaṃ tvayāsitum //
MBh, 5, 112, 5.3 apīḍya rājā paurān hi yo nau kuryāt kṛtārthinau //
MBh, 5, 117, 8.3 evaṃ na śakyam aprāpyaṃ prāptuṃ gālava karhicit //
MBh, 5, 121, 8.2 yena tvāṃ nābhijānanti tato 'jñātvāsi pātitaḥ //
MBh, 5, 123, 3.1 akṛtvā vacanaṃ tāta keśavasya mahātmanaḥ /
MBh, 5, 125, 17.2 apraṇamyaiva śatrūṇāṃ na nastapsyati mādhava //
MBh, 5, 126, 5.2 tathānyāyyam upasthātuṃ jihmenājihmacāriṇaḥ //
MBh, 5, 126, 7.2 asamīkṣya sadācāraiḥ sārdhaṃ pāpānubandhanaiḥ //
MBh, 5, 127, 27.1 avijitya ya ātmānam amātyān vijigīṣate /
MBh, 5, 130, 6.1 śrotriyasyeva te rājan mandakasyāvipaścitaḥ /
MBh, 5, 131, 15.1 alabdhvā yadi vā labdhvā nānuśocanti paṇḍitāḥ /
MBh, 5, 133, 22.3 abhūtvā hi bhavantyarthā bhūtvā naśyanti cāpare //
MBh, 5, 143, 6.1 sa tvaṃ bhrātṝn asaṃbuddhvā mohād yad upasevase /
MBh, 5, 144, 7.1 kriyākāle tvanukrośam akṛtvā tvam imaṃ mama /
MBh, 5, 145, 19.2 arājā cordhvaretāśca yathā suviditaṃ tava /
MBh, 5, 145, 31.3 ūrdhvaretā hyarājā ca kulasyārthe punaḥ punaḥ //
MBh, 5, 146, 33.2 sarvaṃ tad asmābhir ahatya dharmaṃ grāhyaṃ svadharmaṃ paripālayadbhiḥ //
MBh, 5, 147, 34.1 arājaputrastvam anāryavṛtto lubdhastathā bandhuṣu pāpabuddhiḥ /
MBh, 5, 155, 12.1 kṛtvā pratijñāṃ nāhatvā nivartiṣyāmi keśavam /
MBh, 5, 158, 12.1 asamāgamya bhīṣmeṇa saṃyuge kiṃ vikatthase /
MBh, 5, 158, 13.2 ajitvā saṃyuge pārtha rājyaṃ katham ihecchasi //
MBh, 5, 158, 23.1 akatthamāno yudhyasva katthase 'rjuna kiṃ bahu /
MBh, 5, 178, 24.1 guror apyavaliptasya kāryākāryam ajānataḥ /
MBh, 5, 185, 17.2 asamprāpyaiva rāmaṃ ca māṃ ca bhāratasattama //
MBh, 5, 187, 7.2 anidhāya raṇe vīryam astrāṇi vividhāni ca //
MBh, 5, 188, 5.1 nāhatvā yudhi gāṅgeyaṃ nivarteyaṃ tapodhanāḥ /
MBh, 6, 2, 27.2 ayuktāśca pravartante kṣatriyāṇāṃ mahārathāḥ //
MBh, 6, 7, 13.2 aviśeṣakaro yasmāt tasmād enaṃ tyajāmyaham //
MBh, 6, 10, 12.1 anye tato 'parijñātā hrasvā hrasvopajīvinaḥ /
MBh, 6, 10, 74.2 bhūmir bhavati bhūtānāṃ samyag acchidradarśinī //
MBh, 6, 13, 34.2 asaṃkhyātaḥ sa nityaṃ hi tiryag ūrdhvam adhastathā //
MBh, 6, 15, 26.2 kārmukormiṇam akṣayyam advīpaṃ samare 'plavam /
MBh, 6, 15, 57.1 putraśokābhisaṃtapto mahad duḥkham acintayan /
MBh, 6, 15, 73.1 saṃgrāme pṛthivīśānāṃ mandasyābuddhisaṃbhavam /
MBh, 6, 16, 18.1 arakṣyamāṇaṃ hi vṛko hanyāt siṃhaṃ mahābalam /
MBh, 6, BhaGī 2, 2.3 anāryajuṣṭamasvargyamakīrtikaramarjuna //
MBh, 6, BhaGī 2, 2.3 anāryajuṣṭamasvargyamakīrtikaramarjuna //
MBh, 6, BhaGī 2, 5.1 gurūnahatvā hi mahānubhāvāñśreyo bhoktuṃ bhaikṣamapīha loke /
MBh, 6, BhaGī 2, 11.2 aśocyānanvaśocastvaṃ prajñāvādāṃśca bhāṣase /
MBh, 6, BhaGī 2, 11.3 gatāsūnagatāsūṃśca nānuśocanti paṇḍitāḥ //
MBh, 6, BhaGī 2, 42.1 yāmimāṃ puṣpitāṃ vācaṃ pravadanty avipaścitaḥ /
MBh, 6, BhaGī 3, 5.1 na hi kaścitkṣaṇamapi jātu tiṣṭhatyakarmakṛt /
MBh, 6, BhaGī 3, 8.2 śarīrayātrāpi ca te na prasidhyedakarmaṇaḥ //
MBh, 6, BhaGī 3, 12.2 tairdattānapradāyaibhyo yo bhuṅkte stena eva saḥ //
MBh, 6, BhaGī 5, 6.1 saṃnyāsastu mahābāho duḥkhamāptumayogataḥ /
MBh, 6, BhaGī 5, 12.2 ayuktaḥ kāmakāreṇa phale sakto nibadhyate //
MBh, 6, BhaGī 6, 37.3 aprāpya yogasaṃsiddhiṃ kāṃ gatiṃ kṛṣṇa gacchati //
MBh, 6, BhaGī 7, 24.2 paraṃ bhāvam ajānanto mamāvyayamanuttamam //
MBh, 6, BhaGī 9, 3.2 aprāpya māṃ nivartante mṛtyusaṃsāravartmani //
MBh, 6, BhaGī 9, 11.2 paraṃ bhāvamajānanto mama bhūtamaheśvaram //
MBh, 6, BhaGī 11, 41.2 ajānatā mahimānaṃ tavedaṃ mayā pramādātpraṇayena vāpi //
MBh, 6, BhaGī 12, 13.1 adveṣṭā sarvabhūtānāṃ maitraḥ karuṇa eva ca /
MBh, 6, BhaGī 13, 25.1 anye tv evam ajānantaḥ śrutvānyebhya upāsate /
MBh, 6, BhaGī 16, 8.2 aparasparasambhūtaṃ kimanyatkāmahaitukam //
MBh, 6, BhaGī 16, 17.2 yajante nāmayajñaiste dambhenāvidhipūrvakam //
MBh, 6, BhaGī 16, 20.2 mām aprāpyaiva kaunteya tato yāntyadhamāṃ gatim //
MBh, 6, BhaGī 17, 5.1 aśāstravihitaṃ ghoraṃ tapyante ye tapo janāḥ /
MBh, 6, BhaGī 17, 11.1 aphalākāṅkṣibhiryajño vidhidṛṣṭo ya ijyate /
MBh, 6, BhaGī 17, 13.1 vidhihīnamasṛṣṭānnaṃ mantrahīnamadakṣiṇam /
MBh, 6, BhaGī 17, 17.2 aphalākāṅkṣibhiryuktaiḥ sāttvikaṃ paricakṣate //
MBh, 6, BhaGī 17, 22.1 adeśakāle yaddānam apātrebhyaśca dīyate /
MBh, 6, BhaGī 18, 22.2 atattvārthavadalpaṃ ca tattāmasamudāhṛtam //
MBh, 6, BhaGī 18, 23.1 niyataṃ saṅgarahitamarāgadveṣataḥ kṛtam /
MBh, 6, BhaGī 18, 23.2 aphalaprepsunā karma yattatsāttvikamucyate //
MBh, 6, 46, 8.2 so 'ham evaṃ gate magno bhīṣmāgādhajale 'plavaḥ //
MBh, 6, 46, 40.3 adṛṣṭapūrvaṃ rājānaḥ paśyantu kurubhiḥ saha //
MBh, 6, 47, 6.1 aparyāptaṃ tad asmākaṃ balaṃ bhīṣmābhirakṣitam /
MBh, 6, 50, 29.1 tān aprāptān mahābāhuḥ khagatān eva pāṇḍavaḥ /
MBh, 6, 50, 103.1 aprāptām eva tāṃ śaktiṃ pitā devavratastava /
MBh, 6, 75, 6.2 acintya pāṇḍavān kāmād yatheṣṭaṃ kṛtavān asi //
MBh, 6, 81, 31.1 acintayitvā sa śarāṃstarasvī vṛkodaraḥ krodhaparītacetāḥ /
MBh, 6, 82, 10.1 asaṃprāptaṃ tatastaṃ tu kṣurapreṇa mahārathaḥ /
MBh, 6, 85, 12.2 akṛtvā vacanaṃ pathyaṃ kṣayaṃ gacchanti kauravāḥ //
MBh, 6, 86, 75.1 ajānann arjunaścāpi nihataṃ putram aurasam /
MBh, 6, 103, 91.2 nāhatvā yudhi gāṅgeyaṃ vijayaste bhaviṣyati //
MBh, 6, 104, 52.1 ahatvā samare bhīṣmaṃ yadi yāsyasi māriṣa /
MBh, 6, 112, 85.1 acintayitvā tān bāṇān pitā devavratastava /
MBh, 6, 113, 32.2 nānihatya balād enaṃ vijayaste bhaviṣyati //
MBh, 6, 115, 8.1 sa śete śaratalpastho medinīm aspṛśaṃstadā /
MBh, 7, 3, 23.1 tam adyāhaṃ pāṇḍavaṃ yuddhaśauṇḍam amṛṣyamāṇo bhavatānuśiṣṭaḥ /
MBh, 7, 16, 6.2 tam ajitvā tu kaunteyo na nivartet kathaṃcana //
MBh, 7, 16, 35.1 yady ahatvā vayaṃ yuddhe nivartema dhanaṃjayam /
MBh, 7, 28, 16.1 viddhastathāpyavyathito vaiṣṇavāstram udīrayan /
MBh, 7, 30, 2.1 anīkānāṃ prabhagnānāṃ vyavasthānam apaśyatām /
MBh, 7, 32, 9.1 tato 'prītas tathoktaḥ sa bhāradvājo 'bravīnnṛpam /
MBh, 7, 34, 7.2 asaṃbhrāntaḥ śaraugheṇa mahatā samavārayat //
MBh, 7, 48, 38.2 avitṛptaḥ sa saṃgrāmād aśocyaḥ puṇyakarmakṛt //
MBh, 7, 48, 38.2 avitṛptaḥ sa saṃgrāmād aśocyaḥ puṇyakarmakṛt //
MBh, 7, 50, 41.1 hā putrakāvitṛptasya satataṃ putradarśane /
MBh, 7, 51, 32.2 asaṃvibhajya kṣudrāṇāṃ yā gatir mṛṣṭam aśnatām /
MBh, 7, 53, 3.1 asaṃmantrya mayā sārdham atibhāro 'yam udyataḥ /
MBh, 7, 53, 28.3 etān ajitvā sagaṇānnaiva prāpyo jayadrathaḥ //
MBh, 7, 56, 13.1 ahatvā sindhurājaṃ hi dhūmaketuṃ pravekṣyati /
MBh, 7, 66, 7.2 mām ajitvā na bībhatso śakyo jetuṃ jayadrathaḥ //
MBh, 7, 66, 32.2 nanu nāma raṇe śatrum ajitvā na nivartase //
MBh, 7, 69, 43.2 svasty astv apādakebhyaś ca nityaṃ tava mahāraṇe //
MBh, 7, 69, 55.2 nāgatvā śaṃkarasthānaṃ bhagavān dṛśyate haraḥ //
MBh, 7, 73, 18.1 nirmalānām ajihmānāṃ nārācānāṃ viśāṃ pate /
MBh, 7, 77, 24.2 yad arjunahṛṣīkeśau pratyudyāto 'vicārayan //
MBh, 7, 85, 74.1 naitad balam asaṃvārya śakyo hantuṃ jayadrathaḥ /
MBh, 7, 86, 37.1 na hyahaṃ tvā mahārāja anikṣipya mahāhave /
MBh, 7, 97, 30.2 aśmayuddham ajānantaṃ ghnatainaṃ yuddhakāmukam //
MBh, 7, 102, 51.1 nāhatvā samare droṇo dhṛṣṭadyumnaṃ kathaṃcana /
MBh, 7, 102, 80.2 mām anirjitya samare śatrumadhye mahābala //
MBh, 7, 106, 34.1 tato 'cintya mahāvegān karṇakārmukaniḥsṛtān /
MBh, 7, 114, 33.2 acintayitvā bhīmastu kruddhaḥ karṇam upādravat //
MBh, 7, 114, 56.1 tam adṛṣṭvā rathopasthe nilīnaṃ vyathitendriyam /
MBh, 7, 117, 18.2 nāhatvā saṃnivartiṣye tvām adya puruṣādhama //
MBh, 7, 118, 24.2 na hi dharmam avijñāya yuktaṃ garhayituṃ param //
MBh, 7, 119, 2.1 sa kathaṃ kauraveyeṇa samareṣvanivāritaḥ /
MBh, 7, 119, 21.2 devadānavagandharvān vijetāro hyavismitāḥ /
MBh, 7, 119, 26.1 nityaṃ devaparā dāntā dātāraścāvikatthanāḥ /
MBh, 7, 120, 16.2 kāryākāryam ajānan vai pratijñāṃ kṛtavān raṇe //
MBh, 7, 120, 73.2 yattā rakṣata rādheyaṃ nāhatvā samare 'rjunam /
MBh, 7, 125, 29.1 yo hi mitram avijñāya yāthātathyena mandadhīḥ /
MBh, 7, 126, 25.2 paśyāmy ahatvā pāñcālān saha tena śikhaṇḍinā //
MBh, 7, 126, 32.1 nāhatvā sarvapāñcālān kavacasya vimokṣaṇam /
MBh, 7, 133, 19.1 abruvan karṇa yudhyasva bahu katthasi sūtaja /
MBh, 7, 137, 2.1 na hy ahatvā raṇe śatruṃ bāhlīkaṃ kauravādhamam /
MBh, 7, 141, 23.2 patantīm upari kruddho drauṇir avyathitendriyaḥ //
MBh, 7, 143, 17.1 rukmapuṅkhair ajihmāgraiḥ śaraiśchinnatanucchadau /
MBh, 7, 154, 12.1 avindamānās tv atha śarma saṃkhye yaudhiṣṭhiraṃ te balam anvapadyan /
MBh, 7, 164, 55.1 āsaṃstu pāṇḍuputrāṇāṃ trayo 'jihmā mahārathāḥ /
MBh, 7, 165, 45.1 gatiṃ paramikāṃ prāptam ajānanto nṛyonayaḥ /
MBh, 7, 167, 7.3 bhṛśaṃ śokābhitaptena pitur vadham amṛṣyatā //
MBh, 7, 168, 5.2 avipaścid yathā vākyaṃ vyāharannādya śobhase //
MBh, 7, 170, 32.1 yenāvibruvatā praśnaṃ tathā kṛṣṇā sabhāṃ gatā /
MBh, 8, 2, 2.2 aprekṣamāṇāḥ śokārtā nābhyabhāṣan parasparam //
MBh, 8, 5, 60.1 bhīṣmam apratiyudhyantaṃ śikhaṇḍī sāyakottamaiḥ /
MBh, 8, 5, 80.1 yaś ca gāṇḍīvamuktānāṃ sparśam ugram acintayan /
MBh, 8, 5, 80.2 apatir hy asi kṛṣṇeti bruvan pārthān avaikṣata //
MBh, 8, 11, 13.2 kṛtapratikṛte yatnaṃ cakrāte tāv abhītavat //
MBh, 8, 12, 47.2 apāṅkteyam iva tyaktvā dātā pāṅkteyam arthinam //
MBh, 8, 12, 56.2 cicheda pārtho dviṣatāṃ pramuktair bāṇaiḥ sthitānām aparāṅmukhānām //
MBh, 8, 12, 63.1 tam arjunas tāṃś ca punas tvadīyān abhyarditas tair avikṛttaśastraiḥ /
MBh, 8, 12, 67.2 kuryāddhi doṣaṃ samupekṣito 'sau kaṣṭo bhaved vyādhir ivākriyāvān //
MBh, 8, 22, 32.2 anihatya raṇe pārthaṃ nāham eṣyāmi bhārata //
MBh, 8, 24, 44.1 tryambakeṇābhyanujñātās tatas te 'svasthacetasaḥ /
MBh, 8, 24, 147.2 akṛtāstrasya deveśa kā śaktir me maheśvara /
MBh, 8, 25, 10.2 apramādaprayogāc ca jñānavidyācikitsitaiḥ //
MBh, 8, 27, 23.1 aprārthitaṃ prārthayase suhṛdo na hi santi te /
MBh, 8, 27, 46.2 apaśyañ śatrudamanaṃ naravyāghraṃ dhanaṃjayam //
MBh, 8, 27, 64.1 pitṛṣvasāmātulajau bhrātarāv aparājitau /
MBh, 8, 27, 66.1 tvaṃ tu duṣprakṛtir mūḍho mahāyuddheṣv akovidaḥ /
MBh, 8, 27, 87.2 adātukāmā vacanam idaṃ vadati dāruṇam //
MBh, 8, 28, 40.2 dvīpadrumān apaśyantaṃ nipatantaṃ śramānvitam /
MBh, 8, 28, 45.2 patasy avyāharaṃś cedaṃ na no guhyaṃ prabhāṣase //
MBh, 8, 33, 68.1 teṣām āpatatāṃ vegam aviṣahya mahātmanām /
MBh, 8, 40, 80.2 apārayanto madbāṇān siṃhaśabdān mṛgā iva //
MBh, 8, 45, 63.2 etān ahatvā na mayā tu śakyam ito 'payātuṃ ripusaṃghagoṣṭhāt //
MBh, 8, 46, 40.1 yat tat karṇaḥ pratyajānāt tvadarthe nāhatvāhaṃ saha kṛṣṇena pārtham /
MBh, 8, 47, 7.2 mayābhibhūtaḥ sainikānāṃ prabarhān asāv apaśyan rudhireṇa pradigdhān //
MBh, 8, 47, 13.2 pratiśrutyākurvatāṃ vai gatir yā kaṣṭāṃ gaccheyaṃ tām ahaṃ rājasiṃha //
MBh, 8, 48, 13.1 tvaṣṭrā kṛtaṃ vāham akūjanākṣaṃ śubhaṃ samāsthāya kapidhvajaṃ tvam /
MBh, 8, 49, 17.1 aniścayajño hi naraḥ kāryākāryaviniścaye /
MBh, 8, 49, 24.2 asaṃpradhārya dharmāṇāṃ gatiṃ sūkṣmāṃ duranvayām //
MBh, 8, 49, 37.1 adṛṣṭapūrvam api tat sattvaṃ tena hataṃ tadā /
MBh, 8, 49, 46.3 aprabhūtaśruto mūḍho dharmāṇām avibhāgavit //
MBh, 8, 49, 46.3 aprabhūtaśruto mūḍho dharmāṇām avibhāgavit //
MBh, 8, 49, 47.1 vṛddhān apṛṣṭvā saṃdehaṃ mahacchvabhram ito 'rhati /
MBh, 8, 49, 52.1 avaśyaṃ kūjitavyaṃ vā śaṅkeran vāpy akūjataḥ /
MBh, 8, 49, 69.2 avicāryaiva kāryaiṣā śreyaḥkāmair naraiḥ sadā //
MBh, 8, 49, 86.2 tān naiṣi saṃtartum asādhujuṣṭān yena sma sarve nirayaṃ prapannāḥ //
MBh, 8, 50, 34.1 nāhatvā vinivarte 'haṃ karṇam adya raṇājirāt /
MBh, 8, 51, 80.1 ity uktavān adharmajñas tadā paramadurmatiḥ /
MBh, 8, 52, 9.2 duryodhanam arājyārhaṃ yayā rājye 'bhyaṣecayat //
MBh, 8, 54, 12.2 nainaṃ jīvan nāpi jānāmy ajīvan bībhatsuṃ vā tan mamādyātiduḥkham //
MBh, 8, 57, 5.3 avadhyamānās te 'smābhir ghātayiṣyanti somakān //
MBh, 8, 57, 7.2 nāhatvā samare karṇaṃ nivartiṣye kathaṃcana //
MBh, 8, 57, 35.2 nāhatvā yudhi tau vīrāv apayāsye kathaṃcana //
MBh, 8, 57, 39.1 asvedinau rājaputrasya hastāv avepinau jātakiṇau bṛhantau /
MBh, 8, 57, 39.1 asvedinau rājaputrasya hastāv avepinau jātakiṇau bṛhantau /
MBh, 8, 59, 23.2 bhīmo vyadhamad abhrānto gadāpāṇir mahāhave //
MBh, 8, 59, 29.1 vilambamānaṃ tat sainyam apragalbham avasthitam /
MBh, 8, 60, 10.2 apāñcālyaṃ kriyate yāhi pārtha karṇaṃ jahīty abravīd rājasiṃha //
MBh, 8, 63, 54.2 aniyattau niyantārāv abhītau sma paraṃtapau //
MBh, 8, 63, 78.2 arjunaḥ pratyuvācedaṃ kṛṣṇam akliṣṭakāriṇam /
MBh, 8, 65, 14.1 amṛṣyamāṇaś ca mahāvimarde tatrākrudhyad bhīmaseno mahātmā /
MBh, 8, 65, 26.1 sa bhīmasenaṃ ca janārdanaṃ ca kirīṭinaṃ cāpy amanuṣyakarmā /
MBh, 8, 65, 27.2 amṛṣyamāṇaḥ punar eva pārthaḥ śarān daśāṣṭau ca samudbabarha //
MBh, 8, 66, 19.1 tataḥ samudgrathya sitena vāsasā svamūrdhajān avyathitaḥ sthito 'rjunaḥ /
MBh, 8, 66, 43.1 amṛṣyamāṇo vyasanāni tāni hastau vidhunvan sa vigarhamāṇaḥ /
MBh, 8, 66, 63.1 abāṇe bhraṣṭakavace bhraṣṭabhagnāyudhe tathā /
MBh, 8, 66, 64.2 na māṃ rathastho bhūmiṣṭham asajjaṃ hantum arhasi /
MBh, 8, 68, 45.2 nādeyaṃ brāhmaṇeṣv āsīd yasya svam api jīvitam //
MBh, 9, 4, 47.1 parājayam aśocantaḥ kṛtacittāśca vikrame /
MBh, 9, 19, 8.2 diśaścatasraḥ sahasā pradhāvitā gajendravegaṃ tam apārayantī //
MBh, 9, 22, 41.1 tad udyatagadāprāsam akāpuruṣasevitam /
MBh, 9, 23, 9.2 nātyaktvā jīvitaṃ saṃkhye śakyo jetuṃ yudhiṣṭhiraḥ //
MBh, 9, 24, 36.1 adṛṣṭvā tu rathānīke duryodhanam ariṃdamam /
MBh, 9, 29, 21.1 nāhatvā sarvapāñcālān vimokṣye kavacaṃ vibho /
MBh, 9, 30, 23.1 kathaṃ pāram agatvā hi yuddhe tvaṃ vai jijīviṣuḥ /
MBh, 9, 30, 36.1 arathaścāniṣaṅgī ca nihataḥ pārṣṇisārathiḥ /
MBh, 9, 30, 36.1 arathaścāniṣaṅgī ca nihataḥ pārṣṇisārathiḥ /
MBh, 9, 30, 36.2 ekaścāpyagaṇaḥ saṃkhye pratyāśvāsam arocayam //
MBh, 9, 32, 49.1 mā vṛthā garja kaunteya śāradābhram ivājalam /
MBh, 9, 35, 30.1 buddhyā hyagaṇayat prājño mṛtyor bhīto hyasomapaḥ /
MBh, 9, 47, 18.2 badarāṇām apacanaṃ cakāra vibudhādhipaḥ //
MBh, 9, 47, 21.2 akāṣṭham agniṃ sā dṛṣṭvā svaśarīram athādahat //
MBh, 9, 50, 29.2 prāṇatyāgaṃ kuruṣveti cakāraivāvicārayan /
MBh, 9, 51, 11.2 asaṃskṛtāyāḥ kanyāyāḥ kuto lokāstavānaghe //
MBh, 9, 53, 26.1 ahatāṃstu mahābāho śṛṇu me tatra mādhava /
MBh, 9, 56, 13.2 gadām alaghuvegāṃ tāṃ vismitaḥ saṃbabhūva ha //
MBh, 9, 56, 23.2 āvidhyata gadāṃ gurvīṃ prahāraṃ tam acintayan //
MBh, 9, 56, 43.1 taṃ prahāram asaṃbhrānto lāghavena mahābalaḥ /
MBh, 9, 56, 65.2 ahīyamānaṃ ca balena kauravaṃ niśamya bhedaṃ ca dṛḍhasya varmaṇaḥ //
MBh, 9, 59, 6.2 ayaṃ tvaśāstravinmūḍhaḥ svacchandāt sampravartate //
MBh, 9, 59, 18.1 dharmārthau dharmakāmau ca kāmārthau cāpyapīḍayan /
MBh, 9, 59, 34.1 tasmāddhatvākṛtaprajñaṃ lubdhaṃ kāmavaśānugam /
MBh, 9, 60, 26.1 prāṇāntakaraṇīṃ ghorāṃ vedanām avicintayan /
MBh, 9, 60, 48.1 devārhā mānuṣā bhogāḥ prāptā asulabhā nṛpaiḥ /
MBh, 9, 62, 13.2 śrutvā vinihataṃ putraṃ chalenājihmayodhinam //
MBh, 9, 62, 15.2 aprāpyaṃ manasāpīha prāptam asmābhir acyuta //
MBh, 9, 63, 12.1 idaṃ cākīrtijaṃ karma nṛśaṃsaiḥ pāṇḍavaiḥ kṛtam /
MBh, 10, 1, 15.2 akurvatā vacastena mama putreṇa saṃjaya //
MBh, 10, 1, 31.2 sukhocitāvaduḥkhārhau niṣaṇṇau dharaṇītale /
MBh, 10, 1, 49.2 sopadhāni kṛtānyeva pāṇḍavair akṛtātmabhiḥ //
MBh, 10, 2, 5.2 kṛṣṭe kṣetre tathāvarṣan kiṃ nu sādhayate phalam //
MBh, 10, 2, 6.1 utthānaṃ cāpyadaivasya hyanutthānasya daivatam /
MBh, 10, 2, 12.1 tatrālasā manuṣyāṇāṃ ye bhavantyamanasvinaḥ /
MBh, 10, 2, 13.2 akṛtvā ca punar duḥkhaṃ karma dṛśyenmahāphalam //
MBh, 10, 2, 14.1 ceṣṭām akurvaṃllabhate yadi kiṃcid yadṛcchayā /
MBh, 10, 2, 17.1 akṛtvā karma yo loke phalaṃ vindati viṣṭitaḥ /
MBh, 10, 2, 25.1 so 'yaṃ duryodhanenārtho lubdhenādīrghadarśinā /
MBh, 10, 2, 25.2 asamarthya samārabdho mūḍhatvād avicintitaḥ //
MBh, 10, 2, 25.2 asamarthya samārabdho mūḍhatvād avicintitaḥ //
MBh, 10, 2, 27.2 tapatyarthe vipanne hi mitrāṇām akṛtaṃ vacaḥ //
MBh, 10, 3, 8.1 acintyatvāddhi cittānāṃ manuṣyāṇāṃ viśeṣataḥ /
MBh, 10, 3, 20.1 adānto brāhmaṇo 'sādhur nistejāḥ kṣatriyo 'dhamaḥ /
MBh, 10, 3, 20.1 adānto brāhmaṇo 'sādhur nistejāḥ kṣatriyo 'dhamaḥ /
MBh, 10, 3, 20.2 adakṣo nindyate vaiśyaḥ śūdraśca pratikūlavān //
MBh, 10, 4, 17.2 anirjitya raṇe pāṇḍūn vyapayāsyāva karhicit //
MBh, 10, 4, 26.1 dṛṣṭadyumnam ahatvājau nāhaṃ jīvitum utsahe /
MBh, 10, 5, 1.2 śuśrūṣur api durmedhāḥ puruṣo 'niyatendriyaḥ /
MBh, 10, 6, 10.2 drauṇir avyathito divyair astravarṣair avākirat //
MBh, 10, 6, 27.1 pratighātaṃ hyavijñātaṃ pravadanti manīṣiṇaḥ /
MBh, 10, 7, 5.1 manasāpyasucintyena duṣkareṇālpacetasā /
MBh, 10, 8, 45.3 avākirañ śaravrātair bhāradvājam abhītavat //
MBh, 10, 10, 25.1 tacchokajaṃ duḥkham apārayantī kathaṃ bhaviṣyatyucitā sukhānām /
MBh, 10, 12, 2.1 eṣa pāṇḍava te bhrātā putraśokam apārayan /
MBh, 10, 12, 27.2 nādeyaṃ yasya me kiṃcid api dārāḥ sutāstathā //
MBh, 10, 12, 38.2 cakram apraticakreṇa bhuvi nānyo 'bhipadyate //
MBh, 10, 13, 18.2 apāṇḍavāyeti ruṣā vyasṛjad dāruṇaṃ vacaḥ //
MBh, 10, 15, 8.1 acīrṇabrahmacaryo yaḥ sṛṣṭvāvartayate punaḥ /
MBh, 10, 15, 16.2 apāṇḍavāyeti mune vahnitejo 'numantrya vai //
MBh, 10, 15, 26.1 aroṣastava caivāstu pārthāḥ santu nirāmayāḥ /
MBh, 10, 16, 10.3 aprāpnuvan kvacit kāṃcit saṃvidaṃ jātu kenacit //
MBh, 10, 18, 3.1 tā vai rudram ajānantyo yāthātathyena devatāḥ /
MBh, 10, 18, 4.1 so 'kalpyamāne bhāge tu kṛttivāsā makhe 'maraiḥ /
MBh, 11, 1, 15.1 tacca vākyam akṛtvāhaṃ bhṛśaṃ tapyāmi durmatiḥ /
MBh, 11, 1, 35.2 aśāstradṛṣṭam etaddhi na praśaṃsanti paṇḍitāḥ //
MBh, 11, 2, 5.1 ayudhyamāno mriyate yudhyamānaśca jīvati /
MBh, 11, 2, 17.1 aśocan pratikurvīta yadi paśyet parākramam /
MBh, 11, 2, 20.2 asaṃtuṣṭāḥ pramuhyanti saṃtoṣaṃ yānti paṇḍitāḥ //
MBh, 11, 3, 6.1 yathā jīrṇam ajīrṇaṃ vā vastraṃ tyaktvā tu vai naraḥ /
MBh, 11, 5, 18.1 abhīpsati ca tāṃ nityam atṛptaḥ sa punaḥ punaḥ /
MBh, 11, 8, 37.2 avigrahe kauravāṇāṃ daivaṃ tu balavattaram //
MBh, 11, 9, 9.1 adṛṣṭapūrvā yā nāryaḥ purā devagaṇair api /
MBh, 11, 11, 7.1 kva nu dharmajñatā rājñaḥ kva nu sādyānṛśaṃsatā /
MBh, 11, 11, 9.1 kiṃ nu rājyena te kāryaṃ pitṝn bhrātṝn apaśyataḥ /
MBh, 11, 11, 12.2 aprīyamāṇaḥ śokārtaḥ pāṇḍavaṃ pariṣasvaje //
MBh, 11, 14, 6.1 suyodhanam asaṃgṛhya na śakyā bhūḥ sasāgarā /
MBh, 11, 14, 18.2 pratijñāṃ tām anistīrya tatastat kṛtavān aham //
MBh, 11, 14, 19.2 anigṛhya purā putrān asmāsvanapakāriṣu //
MBh, 11, 15, 19.1 tasminn aparihārye 'rthe vyatīte ca viśeṣataḥ /
MBh, 11, 16, 14.1 adṛṣṭapūrvaṃ paśyantyo duḥkhārtā bharatastriyaḥ /
MBh, 11, 16, 46.1 āsām aparipūrṇārthaṃ niśamya paridevitam /
MBh, 11, 16, 51.2 apaśyantyo paraṃ tatra nedam asyeti duḥkhitāḥ //
MBh, 11, 23, 19.1 atūlapūrṇaṃ gāṅgeyastribhir bāṇaiḥ samanvitam /
MBh, 11, 23, 31.1 dhanur muṣṭir aśīrṇaśca hastāvāpaśca mādhava /
MBh, 11, 25, 31.2 yadaivākṛtakāmas tvam upaplavyaṃ gataḥ punaḥ //
MBh, 11, 26, 13.1 ye tvahṛṣṭena manasā martavyam iti bhārata /
MBh, 11, 27, 20.1 na hi sma kiṃcid aprāpyaṃ bhaved api divi sthitam /
MBh, 12, 1, 24.1 ajānatā mayā saṃkhye rājyalubdhena ghātitaḥ /
MBh, 12, 7, 17.1 abhuktvā pārthivān bhogān ṛṇānyanavadāya ca /
MBh, 12, 10, 1.2 śrotriyasyeva te rājan mandakasyāvipaścitaḥ /
MBh, 12, 10, 9.1 yathā hi puruṣaḥ khātvā kūpam aprāpya codakam /
MBh, 12, 10, 10.2 aprāśya nidhanaṃ gacchet karmedaṃ nastathopamam //
MBh, 12, 12, 29.1 apradāya dvijātibhyo mātsaryāviṣṭacetasaḥ /
MBh, 12, 12, 30.1 adātāro 'śaraṇyāśca rājakilbiṣabhāginaḥ /
MBh, 12, 12, 31.1 aniṣṭvā ca mahāyajñair akṛtvā ca pitṛsvadhām /
MBh, 12, 14, 1.2 avyāharati kaunteye dharmarāje yudhiṣṭhire /
MBh, 12, 15, 14.1 nāchittvā paramarmāṇi nākṛtvā karma dāruṇam /
MBh, 12, 15, 14.1 nāchittvā paramarmāṇi nākṛtvā karma dāruṇam /
MBh, 12, 15, 14.2 nāhatvā matsyaghātīva prāpnoti mahatīṃ śriyam //
MBh, 12, 17, 23.1 te janāstāṃ gatiṃ yānti nāvidvāṃso 'lpacetasaḥ /
MBh, 12, 29, 1.2 avyāharati kaunteye dharmaputre yudhiṣṭhire /
MBh, 12, 29, 18.2 akṛṣṭapacyā pṛthivī vibabhau caityamālinī //
MBh, 12, 29, 132.1 akṛṣṭapacyā pṛthivī puṭake puṭake madhu /
MBh, 12, 32, 24.2 prāyaścittam akṛtvā tu pretya taptāsi bhārata //
MBh, 12, 35, 10.2 ayājyayājanaṃ caiva tathābhakṣyasya bhakṣaṇam //
MBh, 12, 35, 12.2 aprayacchaṃśca sarvāṇi nityaṃ deyāni bhārata //
MBh, 12, 36, 33.2 ahiṃsro 'mandako 'jalpanmucyate sarvakilbiṣaiḥ //
MBh, 12, 37, 12.1 aprekṣāpūrvakaraṇād aśubhānāṃ śubhaṃ phalam /
MBh, 12, 37, 12.3 aprekṣāpūrvakaraṇāt prāyaścittaṃ vidhīyate //
MBh, 12, 38, 19.1 ghātayitvā tam evājau chalenājihmayodhinam /
MBh, 12, 49, 15.2 tasyāścarum athājñātam ātmasaṃsthaṃ cakāra ha //
MBh, 12, 51, 11.2 darśayāmyaham ātmānaṃ na cādāntāya bhārata //
MBh, 12, 56, 22.1 adaṇḍyāś caiva te nityaṃ viprāḥ syur dadatāṃ vara /
MBh, 12, 57, 7.1 guror apyavaliptasya kāryākāryam ajānataḥ /
MBh, 12, 57, 20.1 upāsitā ca vṛddhānāṃ jitatandrīr alolupaḥ /
MBh, 12, 57, 44.2 apravaktāram ācāryam anadhīyānam ṛtvijam //
MBh, 12, 59, 69.1 adaṇḍyatvaṃ ca viprāṇāṃ yuktyā daṇḍanipātanam /
MBh, 12, 59, 114.1 adaṇḍyā me dvijāśceti pratijānīṣva cābhibho /
MBh, 12, 60, 48.1 yat skannam asya tat pūrvaṃ yad askannaṃ tad uttaram /
MBh, 12, 61, 12.2 amatsarī sarvaliṅgipradātā vaitānanityaśca gṛhāśramī syāt //
MBh, 12, 61, 19.2 avicārya tathā vedaṃ kṛtyaṃ kurvan vaset sadā //
MBh, 12, 65, 2.1 bhuvaḥ saṃskāraṃ rājasaṃskārayogam abhaikṣacaryāṃ pālanaṃ ca prajānām /
MBh, 12, 66, 11.1 ajihmam aśaṭhaṃ mārgaṃ sevamānasya bhārata /
MBh, 12, 66, 11.1 ajihmam aśaṭhaṃ mārgaṃ sevamānasya bhārata /
MBh, 12, 69, 19.1 yātrāṃ yāyād avijñātam anākrandam anantaram /
MBh, 12, 70, 12.1 akṛṣṭapacyā pṛthivī bhavanty oṣadhayastathā /
MBh, 12, 71, 7.1 nāparīkṣya nayed daṇḍaṃ na ca mantraṃ prakāśayet /
MBh, 12, 71, 11.1 praharenna tv avijñāya hatvā śatrūnna śeṣayet /
MBh, 12, 72, 9.1 mūrkho hyadhikṛto 'rtheṣu kāryāṇām aviśāradaḥ /
MBh, 12, 72, 12.2 akāmadveṣasaṃyuktam anurajyanti mānavāḥ //
MBh, 12, 72, 15.2 karair aśāstradṛṣṭair hi mohāt sampīḍayan prajāḥ //
MBh, 12, 72, 28.1 yad ahnā kurute pāpam arakṣan bhayataḥ prajāḥ /
MBh, 12, 72, 32.2 asaṃbhavaśca dharmāṇām īdṛśānām arājasu /
MBh, 12, 76, 27.1 samantato viniyato vahatyaskhalito hi yaḥ /
MBh, 12, 78, 9.1 na ca me brāhmaṇo 'vidvān nāvratī nāpyasomapaḥ /
MBh, 12, 78, 9.1 na ca me brāhmaṇo 'vidvān nāvratī nāpyasomapaḥ /
MBh, 12, 78, 9.1 na ca me brāhmaṇo 'vidvān nāvratī nāpyasomapaḥ /
MBh, 12, 78, 21.1 nāsaṃvibhajya bhoktāsmi na viśāmi parastriyam /
MBh, 12, 80, 18.1 aprāmāṇyaṃ ca vedānāṃ śāstrāṇāṃ cātilaṅghanam /
MBh, 12, 82, 3.2 nāsuhṛt paramaṃ mantraṃ nāradārhati veditum /
MBh, 12, 82, 3.3 apaṇḍito vāpi suhṛt paṇḍito vāpi nātmavān //
MBh, 12, 82, 11.2 ekasya jayam āśaṃse dvitīyasyāparājayam //
MBh, 12, 82, 15.1 arthahetor hi kāmād vādvārā bībhatsayāpi vā /
MBh, 12, 82, 23.1 nāmahāpuruṣaḥ kaścinnānātmā nāsahāyavān /
MBh, 12, 82, 28.1 āyatyāṃ ca tadātve ca na te 'styaviditaṃ prabho /
MBh, 12, 84, 35.1 avidvān aśuciḥ stabdhaḥ śatrusevī vikatthanaḥ /
MBh, 12, 85, 8.1 adātā hyapi bhūtānāṃ madhurām īrayan giram /
MBh, 12, 86, 9.2 kārye vivadamānānāṃ śaktam artheṣv alolupam //
MBh, 12, 89, 5.2 vyāghrīva ca haret putram adaṣṭvā mā pated iti //
MBh, 12, 91, 20.1 teṣāṃ hy akāmakaraṇād rājñaḥ saṃjāyate bhayam /
MBh, 12, 91, 31.2 apumāṃso 'ṅgahīnāśca sthūlajihvā vicetasaḥ //
MBh, 12, 93, 15.1 adātā hyanatisneho daṇḍenāvartayan prajāḥ /
MBh, 12, 94, 9.1 mṛṣāvādaṃ pariharet kuryāt priyam ayācitaḥ /
MBh, 12, 96, 4.1 te ced akṣatriyāḥ santo virudhyeyuḥ kathaṃcana /
MBh, 12, 104, 4.2 asamucchidya caivainān niyaccheyam upāyataḥ //
MBh, 12, 105, 1.2 dhārmiko 'rthān asamprāpya rājāmātyaiḥ prabādhitaḥ /
MBh, 12, 105, 4.2 alabdhvā madvidho rājyaṃ brahman kiṃ kartum arhati //
MBh, 12, 105, 16.1 bhūtvā ca na bhavatyetad abhūtvā ca bhavatyapi /
MBh, 12, 106, 7.2 tataḥ sahāyān sotsāhāṃllapsyase 'vyasanāñśucīn //
MBh, 12, 106, 21.2 tato gacchatvasiddhārthaḥ pīḍyamāno mahājanam //
MBh, 12, 107, 15.2 ayuddhvaiva niyogānme vaśe vaideha te sthitaḥ //
MBh, 12, 112, 23.2 parasparam asaṃghuṣṭān vijigīṣūn alolupān //
MBh, 12, 112, 86.1 agṛhyānunayaṃ tasya mṛgendrasya sa buddhimān /
MBh, 12, 115, 6.1 ślāghann aślāghanīyena karmaṇā nirapatrapaḥ /
MBh, 12, 116, 16.2 atikrāntam aśocantaḥ sa rājyaphalam aśnute //
MBh, 12, 118, 4.1 nāparīkṣya mahīpālaḥ prakartuṃ bhṛtyam arhati /
MBh, 12, 119, 8.1 na bāliśā na ca kṣudrā na cāpratimitendriyāḥ /
MBh, 12, 119, 10.2 sve sve sthāne 'parikruṣṭāste syū rājño bahiścarāḥ //
MBh, 12, 119, 11.2 asiṃhaḥ siṃhasahitaḥ siṃhaval labhate phalam //
MBh, 12, 119, 14.1 nāvaidyo nānṛjuḥ pārśve nāvidyo nāmahādhanaḥ /
MBh, 12, 119, 14.1 nāvaidyo nānṛjuḥ pārśve nāvidyo nāmahādhanaḥ /
MBh, 12, 119, 14.1 nāvaidyo nānṛjuḥ pārśve nāvidyo nāmahādhanaḥ /
MBh, 12, 120, 22.1 apyadṛṣṭvā niyuktāni anurūpeṣu karmasu /
MBh, 12, 121, 57.2 nādaṇḍyo vidyate rājñāṃ yaḥ svadharme na tiṣṭhati //
MBh, 12, 128, 4.1 aprāpyaṃ ca bhavet sāntvaṃ bhedo vāpyatipīḍanāt /
MBh, 12, 128, 14.2 dharmaṃ prāpya nyāyavṛttim abalīyānna vindati //
MBh, 12, 128, 21.1 yathā vai brāhmaṇaḥ sīdann ayājyam api yājayet /
MBh, 12, 128, 36.1 nānyān apīḍayitveha kośaḥ śakyaḥ kuto balam /
MBh, 12, 128, 42.2 tān ahatvā na paśyāmi siddhim atra paraṃtapa //
MBh, 12, 129, 2.2 asaṃbhāvitamitrasya bhinnāmātyasya sarvaśaḥ //
MBh, 12, 131, 4.2 abalasya kuto rājyam arājñaḥ śrīḥ kuto bhavet //
MBh, 12, 136, 119.1 akṛtvā saṃvidaṃ kāṃcit sahasāham upaplutaḥ /
MBh, 12, 136, 134.1 nāsti maitrī sthirā nāma na ca dhruvam asauhṛdam /
MBh, 12, 136, 136.2 arthayuktim avijñāya calitaṃ tasya jīvitam //
MBh, 12, 136, 137.1 arthayuktim avijñāya yaḥ śubhe kurute matim /
MBh, 12, 137, 42.2 śāmyaty adagdhvā nṛpate vinā hyekatarakṣayāt //
MBh, 12, 137, 74.2 ātmano balam ajñātvā tadantaṃ tasya jīvitam //
MBh, 12, 137, 75.1 yastu varṣam avijñāya kṣetraṃ kṛṣati mānavaḥ /
MBh, 12, 137, 77.2 pariṇāmam avijñāya tadantaṃ tasya jīvitam //
MBh, 12, 138, 43.2 viśvastaṃ bhayam anveti nāparīkṣya ca viśvaset //
MBh, 12, 138, 48.1 guror apyavaliptasya kāryākāryam ajānataḥ /
MBh, 12, 138, 50.1 nāchittvā paramarmāṇi nākṛtvā karma dāruṇam /
MBh, 12, 138, 50.1 nāchittvā paramarmāṇi nākṛtvā karma dāruṇam /
MBh, 12, 138, 50.2 nāhatvā matsyaghātīva prāpnoti paramāṃ śriyam //
MBh, 12, 147, 4.1 tat tu śalyam anirhṛtya kathaṃ śakṣyāmi jīvitum /
MBh, 12, 147, 9.1 avijñāyaiva me prajñāṃ bālasyeva supaṇḍitaḥ /
MBh, 12, 149, 76.2 ajihmatvam aśāṭhyaṃ ca yatnataḥ parimārgata //
MBh, 12, 149, 76.2 ajihmatvam aśāṭhyaṃ ca yatnataḥ parimārgata //
MBh, 12, 155, 6.1 surāpo 'saṃmatādāyī bhrūṇahā gurutalpagaḥ /
MBh, 12, 159, 10.1 adātṛbhyo harennityaṃ vyākhyāpya nṛpatiḥ prabho /
MBh, 12, 159, 21.1 prājāpatyam adattvāśvam agnyādheyasya dakṣiṇām /
MBh, 12, 159, 23.1 prajāḥ paśūṃśca svargaṃ ca hanti yajño hyadakṣiṇaḥ /
MBh, 12, 159, 28.2 na gurvarthe nātmano jīvitārthe pañcānṛtānyāhur apātakāni //
MBh, 12, 159, 39.3 astenaṃ stena ityuktvā dviguṇaṃ pāpam āpnuyāt //
MBh, 12, 159, 47.2 nairṛtīṃ diśam āsthāya nipatet sa tv ajihmagaḥ //
MBh, 12, 166, 6.2 māṃ cādṛṣṭvā kadācit sa na gacchati gṛhān khagaḥ //
MBh, 12, 170, 22.1 nātyaktvā sukham āpnoti nātyaktvā vindate param /
MBh, 12, 170, 22.1 nātyaktvā sukham āpnoti nātyaktvā vindate param /
MBh, 12, 170, 22.2 nātyaktvā cābhayaḥ śete tyaktvā sarvaṃ sukhī bhava //
MBh, 12, 181, 17.1 brahma caitat purā sṛṣṭaṃ ye na jānantyatadvidaḥ /
MBh, 12, 183, 10.3 na hyeṣām ṛṣīṇāṃ mahati sthitānām aprāpya eṣa guṇaviśeṣo na cainam abhilaṣanti /
MBh, 12, 184, 8.4 samyag atra śaucasaṃskāravinayaniyamapraṇīto vinītātmā ubhe saṃdhye bhāskarāgnidaivatānyupasthāya vihāya tandrālasye guror abhivādanavedābhyāsaśravaṇapavitrīkṛtāntarātmā triṣavaṇam upaspṛśya brahmacaryāgniparicaraṇaguruśuśrūṣānityo bhaikṣādisarvaniveditāntarātmā guruvacananirdeśānuṣṭhānāpratikūlo guruprasādalabdhasvādhyāyatatparaḥ syāt //
MBh, 12, 187, 41.2 nirviceṣṭair ajānadbhiḥ paramātmā pradīpavat //
MBh, 12, 187, 47.2 aśocann aprahṛṣyaṃśca cared vigatamatsaraḥ //
MBh, 12, 187, 47.2 aśocann aprahṛṣyaṃśca cared vigatamatsaraḥ //
MBh, 12, 187, 60.2 tatra paśya kuśalān aśocato ye vidustad ubhayaṃ padaṃ sadā //
MBh, 12, 188, 4.2 asaṅgīnyavivādīni manaḥśāntikarāṇi ca //
MBh, 12, 188, 4.2 asaṅgīnyavivādīni manaḥśāntikarāṇi ca //
MBh, 12, 191, 8.2 apraharṣam anānandam aśokaṃ vigataklamam //
MBh, 12, 197, 5.2 adṛṣṭvaiva tu pūtātmā viṣayebhyo nivartate //
MBh, 12, 199, 6.1 jñānapūrvodbhavā lipsā lipsāpūrvābhisaṃdhitā /
MBh, 12, 210, 27.1 dehaṃ tu paramaṃ vidyād vimuktam aparigraham /
MBh, 12, 212, 4.1 asaṃsargo hi bhūteṣu saṃsargo vā vināśiṣu /
MBh, 12, 214, 2.2 avedoktavratopetā bhuñjānāḥ kāryakāriṇaḥ /
MBh, 12, 214, 6.2 amāṃsāśī sadā ca syāt pavitraṃ ca sadā japet //
MBh, 12, 214, 11.1 abhakṣayan vṛthāmāṃsam amāṃsāśī bhavatyuta /
MBh, 12, 214, 11.1 abhakṣayan vṛthāmāṃsam amāṃsāśī bhavatyuta /
MBh, 12, 216, 15.2 lokān pratāpayan sarvān yāsyasmān avitarkayan //
MBh, 12, 216, 16.2 akṛṣṭapacyā pṛthivī tavaiśvarye babhūva ha /
MBh, 12, 217, 2.2 lokān pratāpayan sarvān yāsyasmān avitarkayan //
MBh, 12, 217, 51.1 gatiṃ hi sarvabhūtānām agatvā kva gamiṣyasi /
MBh, 12, 218, 5.3 ajānato mamācakṣva nāmadheyaṃ śucismite //
MBh, 12, 220, 102.2 ajyeṣṭham akaniṣṭhaṃ ca kṣipyamāṇo na budhyase //
MBh, 12, 220, 102.2 ajyeṣṭham akaniṣṭhaṃ ca kṣipyamāṇo na budhyase //
MBh, 12, 221, 56.1 bhikṣāṃ balim adattvā ca svayam annāni bhuñjate /
MBh, 12, 224, 41.2 nāśaknuvan prajāḥ sraṣṭum asamāgamya sarvataḥ //
MBh, 12, 228, 36.1 alolupo 'vyatho dānto na kṛtī na nirākṛtiḥ /
MBh, 12, 231, 17.1 aśabdasparśarūpaṃ tad arasāgandham avyayam /
MBh, 12, 236, 7.1 akṛṣṭaṃ vai vrīhiyavaṃ nīvāraṃ vighasāni ca /
MBh, 12, 236, 28.2 aroṣamoho gatasaṃdhivigraho bhaved udāsīnavad ātmavinnaraḥ //
MBh, 12, 237, 36.1 aroṣamohaḥ samaloṣṭakāñcanaḥ prahīṇaśoko gatasaṃdhivigrahaḥ /
MBh, 12, 238, 16.2 nāvedaviduṣe vācyaṃ tathā nānugatāya ca //
MBh, 12, 240, 13.2 aśocann aprahṛṣyaṃśca nityaṃ vigatamatsaraḥ //
MBh, 12, 240, 13.2 aśocann aprahṛṣyaṃśca nityaṃ vigatamatsaraḥ //
MBh, 12, 241, 5.2 akrudhyan aprahṛṣyaṃśca nityaṃ vigatamatsaraḥ //
MBh, 12, 241, 5.2 akrudhyan aprahṛṣyaṃśca nityaṃ vigatamatsaraḥ //
MBh, 12, 241, 6.2 atītya sukham āsīta aśocaṃś chinnasaṃśayaḥ //
MBh, 12, 241, 13.2 tatra paśya kuśalān aśocato ye vidustad ubhayaṃ kṛtākṛtam //
MBh, 12, 242, 18.2 akrudhyan aprahṛṣyaṃśca nanṛśaṃsamatistathā /
MBh, 12, 242, 18.2 akrudhyan aprahṛṣyaṃśca nanṛśaṃsamatistathā /
MBh, 12, 244, 12.2 paśyaty akaluṣaṃ prājñaḥ sa mohaṃ nānuvartate //
MBh, 12, 250, 15.1 apasṛtyāpratiśrutya prajāsaṃharaṇaṃ tadā /
MBh, 12, 251, 5.1 alabdhvā nipuṇaṃ dharmaṃ pāpaḥ pāpe prasajati /
MBh, 12, 254, 42.1 adaṃśamaśake deśe sukhaṃ saṃvardhitān paśūn /
MBh, 12, 255, 6.2 vedavādān avijñāya satyābhāsam ivānṛtam //
MBh, 12, 255, 12.2 akṛṣṭapacyā pṛthivī āśīrbhir vīrudho 'bhavan /
MBh, 12, 259, 9.2 asamīkṣyaiva karmāṇi nītiśāstraṃ yathāvidhi //
MBh, 12, 259, 27.1 ātmānam asamādhāya samādhitsati yaḥ parān /
MBh, 12, 261, 5.3 gṛhasthān avyapāśritya nāśramo 'nyaḥ pravartate //
MBh, 12, 261, 25.1 nānāśanaḥ syānna mahāśanaḥ syād alolupaḥ sādhubhir āgataḥ syāt /
MBh, 12, 261, 48.1 śāstraṃ hy abuddhvā tattvena kecid vādabalā janāḥ /
MBh, 12, 261, 49.1 yāthātathyam avijñāya śāstrāṇāṃ śāstradasyavaḥ /
MBh, 12, 261, 53.3 na hy avijñāya śāstrārthaṃ pravartante pravṛttayaḥ //
MBh, 12, 263, 50.2 mayā sneham avijñāya tatra me kṣantum arhasi //
MBh, 12, 270, 14.2 aśocatā śatrumadhye buddhim āsthāya kevalām //
MBh, 12, 271, 63.1 sarvāṇy aśūnyāni karotyanantaḥ sanatkumāraḥ saṃcarate ca lokān /
MBh, 12, 276, 6.2 amūḍhaściramūḍhānāṃ lokatattvam ajānatām //
MBh, 12, 276, 52.1 prīyamāṇā narā yatra prayaccheyur ayācitāḥ /
MBh, 12, 279, 9.1 sukṛtāsukṛtaṃ karma niṣevya vividhaiḥ kramaiḥ /
MBh, 12, 279, 11.1 nābījājjāyate kiṃcin nākṛtvā sukham edhate /
MBh, 12, 279, 11.1 nābījājjāyate kiṃcin nākṛtvā sukham edhate /
MBh, 12, 282, 12.1 ajihmair aśaṭhakrodhair havyakavyaprayoktṛbhiḥ /
MBh, 12, 282, 12.1 ajihmair aśaṭhakrodhair havyakavyaprayoktṛbhiḥ /
MBh, 12, 284, 23.1 nāprāpyaṃ tapasā kiṃcit trailokye 'smin paraṃtapa /
MBh, 12, 286, 24.1 ayojayitvā kleśena janaṃ plāvya ca duṣkṛtam /
MBh, 12, 291, 39.2 cetayaṃścetano nityaḥ sarvamūrtir amūrtimān //
MBh, 12, 295, 34.1 tato 'smi bahurūpāsu sthito mūrtiṣv amūrtimān /
MBh, 12, 297, 5.1 manaso 'pratikūlāni pretya ceha ca vāñchasi /
MBh, 12, 302, 13.3 amūrtimantāv acalāv aprakampyau ca nirvraṇau //
MBh, 12, 302, 13.3 amūrtimantāv acalāv aprakampyau ca nirvraṇau //
MBh, 12, 304, 2.2 tāvubhāvekacaryau tu ubhāvanidhanau smṛtau //
MBh, 12, 304, 26.1 etena kevalaṃ yāti tyaktvā deham asākṣikam /
MBh, 12, 306, 68.1 abudhyamānāṃ prakṛtiṃ budhyate pañcaviṃśakaḥ /
MBh, 12, 306, 79.1 paśyāpaśyaṃ yo 'nupaśyet kṣemaṃ tattvaṃ ca kāśyapa /
MBh, 12, 308, 1.2 aparityajya gārhasthyaṃ kururājarṣisattama /
MBh, 12, 308, 69.2 alābhaś cāpy araktasya so 'tra doṣo viṣopamaḥ //
MBh, 12, 308, 173.2 tiṣṭhatyaspṛśatī tadvat tvayi vatsyāmi maithila //
MBh, 12, 308, 174.1 yadi vāpyaspṛśantyā me sparśaṃ jānāsi kaṃcana /
MBh, 12, 308, 186.1 nāsthirā svapratijñāyāṃ nāsamīkṣyapravādinī /
MBh, 12, 308, 186.2 nāsamīkṣyāgatā cāhaṃ tvatsakāśaṃ janādhipa //
MBh, 12, 309, 82.2 teṣām alpataro dharmaḥ kāmabhogam ajānatām //
MBh, 12, 313, 45.1 bālyād vā saṃśayād vāpi bhayād vāpyavimokṣajāt /
MBh, 12, 313, 47.1 bhavāṃścotpannavijñānaḥ sthirabuddhir alolupaḥ /
MBh, 12, 314, 41.2 nāśiṣye sampradātavyo nāvrate nākṛtātmani //
MBh, 12, 317, 15.2 aśocan pratikurvīta yadi paśyed upakramam //
MBh, 12, 317, 25.2 aśocann ārabhetaiva yuktaścāvyasanī bhavet //
MBh, 12, 322, 13.2 atīndriyā nirāhārā aniṣpandāḥ sugandhinaḥ /
MBh, 12, 323, 17.1 ūcuścainam asaṃbhrāntā na roṣaṃ kartum arhasi /
MBh, 12, 323, 18.1 aroṣaṇo hyasau devo yasya bhāgo 'yam udyataḥ /
MBh, 12, 323, 30.1 na kilātaptatapasā śakyate draṣṭum añjasā /
MBh, 12, 323, 39.1 ekastu śabdo 'virataḥ śruto 'smābhir udīritaḥ /
MBh, 12, 323, 48.2 na sa śakyo 'bhaktena draṣṭuṃ devaḥ kathaṃcana //
MBh, 12, 324, 37.2 prāptā gatir ayajvārhā dvijaśāpānmahātmanā //
MBh, 12, 326, 113.2 nāvāsudevabhaktāya tvayā deyaṃ kathaṃcana //
MBh, 12, 327, 14.3 nātaptatapasā hyeṣa nāvedaviduṣā tathā /
MBh, 12, 327, 14.3 nātaptatapasā hyeṣa nāvedaviduṣā tathā /
MBh, 12, 327, 14.4 nāpurāṇavidā cāpi śakyo vyāhartum añjasā //
MBh, 12, 327, 73.2 ahiṃsyā yajñapaśavo yuge 'smin naitad anyathā /
MBh, 12, 329, 24.3 vayam abhāgāḥ saṃvṛttāḥ /
MBh, 12, 331, 10.1 na cāsya kiṃcid aprāpyaṃ manye lokeṣvapi triṣu /
MBh, 12, 335, 55.1 atha kiṃcid apaśyantau dānavau madhukaiṭabhau /
MBh, 12, 336, 4.2 agatvā gatayastisro yad gacchantyavyayaṃ harim //
MBh, 12, 348, 9.1 āśayā tvabhipannānām akṛtvāśrupramārjanam /
MBh, 12, 353, 8.2 asannadhīr anākāṅkṣī dharmārthakaraṇe nṛpa //
MBh, 13, 1, 28.2 asvatantraṃ hi māṃ mṛtyur vivaśaṃ yad acūcudat //
MBh, 13, 1, 33.2 sarva ete hyasvavaśā daṇḍacakrādayo yathā /
MBh, 13, 6, 17.1 nādātāraṃ bhajantyarthā na klībaṃ nāpi niṣkriyam /
MBh, 13, 6, 17.2 nākarmaśīlaṃ nāśūraṃ tathā naivātapasvinam //
MBh, 13, 6, 17.2 nākarmaśīlaṃ nāśūraṃ tathā naivātapasvinam //
MBh, 13, 6, 17.2 nākarmaśīlaṃ nāśūraṃ tathā naivātapasvinam //
MBh, 13, 6, 20.1 akṛtvā mānuṣaṃ karma yo daivam anuvartate /
MBh, 13, 6, 25.2 kasya vācā hyadaivaṃ syād yato daivaṃ pravartate //
MBh, 13, 7, 7.2 śrāntāyādṛṣṭapūrvāya tasya puṇyaphalaṃ mahat //
MBh, 13, 7, 23.1 acodyamānāni yathā puṣpāṇi ca phalāni ca /
MBh, 13, 9, 24.2 velāyāṃ na tu kasyāṃcid gacched vipro hyapūjitaḥ //
MBh, 13, 10, 43.3 yadi jñāsyāmi vakṣyāmi ajānanna tu saṃvade //
MBh, 13, 11, 6.2 nākarmaśīle puruṣe vasāmi na nāstike sāṃkarike kṛtaghne /
MBh, 13, 14, 15.1 na hi te 'prāpyam astīha triṣu lokeṣu kiṃcana /
MBh, 13, 14, 83.1 aprasādya virūpākṣaṃ varadaṃ sthāṇum avyayam /
MBh, 13, 14, 95.2 apaśupativaraprasādajā me tribhuvanarājyavibhūtir apyaniṣṭā //
MBh, 13, 14, 98.2 ajaram amaram aprasādya rudraṃ jagati pumān iha ko labheta śāntim //
MBh, 13, 16, 24.2 viśvāviśvaparo bhāvaścintyācintyastvam eva hi //
MBh, 13, 16, 32.2 apunarmārakāmānāṃ yā gatiḥ so 'yam īśvaraḥ //
MBh, 13, 16, 63.1 apunarmārakāmānāṃ vairāgye vartatāṃ pare /
MBh, 13, 17, 10.1 aprāpyeha tato 'nujñāṃ na śakyaḥ stotum īśvaraḥ /
MBh, 13, 18, 17.3 ayajñavāhinaṃ pāpam akārṣīstvaṃ sudurmate //
MBh, 13, 18, 19.2 ayajñīyadrume deśe rurusiṃhaniṣevite /
MBh, 13, 18, 53.1 sūkṣmaṃ sthūlaṃ mṛdu yaccāpy asūkṣmaṃ sukhaṃ duḥkhaṃ sukhaduḥkhāntaraṃ ca /
MBh, 13, 18, 56.2 abhagnayogo niyato 'bdam ekaṃ sa prāpnuyād aśvamedhe phalaṃ yat //
MBh, 13, 22, 4.2 avyutthānena te lokā jitāḥ satyaparākrama //
MBh, 13, 23, 22.2 kṛtaṃ karmākṛtaṃ cāpi rāgamohena jalpatām //
MBh, 13, 23, 34.1 amāninaḥ sarvasahā dṛṣṭārthā vijitendriyāḥ /
MBh, 13, 24, 21.1 aparijñātapūrvāśca gaṇapūrvāśca bhārata /
MBh, 13, 24, 27.2 astenaś cātithijñaśca sa rājan ketanakṣamaḥ //
MBh, 13, 24, 30.1 akalkako hyatarkaśca brāhmaṇo bharatarṣabha /
MBh, 13, 24, 30.1 akalkako hyatarkaśca brāhmaṇo bharatarṣabha /
MBh, 13, 24, 44.2 asnāto brāhmaṇo rājaṃstasyādharmo gavānṛtam //
MBh, 13, 24, 47.1 avedavratacāritrās tribhir varṇair yudhiṣṭhira /
MBh, 13, 24, 53.1 akalkakasya viprasya bhaikṣotkarakṛtātmanaḥ /
MBh, 13, 24, 56.1 avyutkrāntāśca dharmeṣu pāṣaṇḍasamayeṣu ca /
MBh, 13, 24, 66.2 akṛtajñāśca mitrāṇāṃ te vai nirayagāminaḥ //
MBh, 13, 24, 77.1 aprāptadamakāś caiva nāsānāṃ vedhakāstathā /
MBh, 13, 24, 78.2 samarthāścāpyadātāraste vai nirayagāminaḥ //
MBh, 13, 24, 80.2 adattvā bhakṣayantyagre te vai nirayagāminaḥ //
MBh, 13, 25, 1.3 ahiṃsayitvā keneha brahmahatyā vidhīyate //
MBh, 13, 25, 3.2 ahiṃsayitvā keneha brahmahatyā vidhīyate //
MBh, 13, 25, 10.1 adharmanirato mūḍho mithyā yo vai dvijātiṣu /
MBh, 13, 26, 17.1 mahāhrada upaspṛśya bhṛgutuṅge tv alolupaḥ /
MBh, 13, 26, 30.1 kauśikīdvāram āsādya vāyubhakṣas tv alolupaḥ /
MBh, 13, 28, 26.2 brāhmaṇyaṃ prārthayānastvam aprāpyam akṛtātmabhiḥ //
MBh, 13, 29, 3.2 aprāpyaṃ prārthayāno hi nacirād vinaśiṣyasi //
MBh, 13, 30, 4.3 pūjayan sukham āpnoti duḥkham āpnotyapūjayan //
MBh, 13, 32, 9.1 abhuktvā devakāryāṇi kurvate ye 'vikatthanāḥ /
MBh, 13, 32, 11.2 asaṃcayāḥ kriyāvantastānnamasyāmi yādava //
MBh, 13, 32, 21.2 alolupāḥ puṇyaśīlāstānnamasyāmi keśava //
MBh, 13, 36, 8.2 samādhim ātmano nityam anulomam acintayan //
MBh, 13, 36, 16.2 rājānaṃ cāpyayoddhāraṃ brāhmaṇaṃ cāpravāsinam //
MBh, 13, 36, 16.2 rājānaṃ cāpyayoddhāraṃ brāhmaṇaṃ cāpravāsinam //
MBh, 13, 37, 3.1 apīḍayan bhṛtyavargam ityevam anuśuśruma /
MBh, 13, 37, 11.1 aprāmāṇyaṃ ca vedānāṃ śāstrāṇāṃ cātilaṅghanam /
MBh, 13, 37, 13.1 hetuvādān bruvan satsu vijetāhetuvādikaḥ /
MBh, 13, 40, 14.2 na śakyā rakṣituṃ nāryastā hi nityam asaṃyatāḥ //
MBh, 13, 40, 57.2 aviceṣṭann atiṣṭhad vai chāyevāntargato muniḥ //
MBh, 13, 41, 27.2 akiṃcid uktvā vrīḍitastatraivāntaradhīyata //
MBh, 13, 42, 13.1 vipulastu guror vākyam avicārya mahātapāḥ /
MBh, 13, 43, 8.1 te tvāṃ harṣasmitaṃ dṛṣṭvā guroḥ karmānivedakam /
MBh, 13, 45, 2.2 yāputrakasyāpyarikthasya pratipat sā tadā bhavet //
MBh, 13, 45, 2.2 yāputrakasyāpyarikthasya pratipat sā tadā bhavet //
MBh, 13, 46, 4.2 amodanāt punaḥ puṃsaḥ prajanaṃ na pravardhate //
MBh, 13, 47, 15.1 śūdrāyāṃ brāhmaṇājjāto nityādeyadhanaḥ smṛtaḥ /
MBh, 13, 47, 19.1 tat tu dattaṃ haret pitrā nādattaṃ hartum arhati /
MBh, 13, 47, 23.2 tacca bhartrā dhanaṃ dattaṃ nādattaṃ bhoktum arhati //
MBh, 13, 47, 27.2 śūdrāyāṃ brāhmaṇājjāto yadyadeyadhanaḥ smṛtaḥ /
MBh, 13, 47, 50.2 so 'pi dattaṃ haret pitrā nādattaṃ hartum arhati //
MBh, 13, 47, 55.1 so 'pi dattaṃ haret pitrā nādattaṃ hartum arhati /
MBh, 13, 48, 10.1 ayājyaṃ kṣatriyo vrātyaṃ sūtaṃ stomakriyāparam /
MBh, 13, 48, 13.2 brāhmaṇair apratigrāhyastakṣā sa vanajīvanaḥ //
MBh, 13, 48, 36.1 avidvāṃsam alaṃ loke vidvāṃsam api vā punaḥ /
MBh, 13, 52, 36.2 akiṃcid uktvā tu gṛhānniścakrāma mahātapāḥ //
MBh, 13, 53, 2.2 adṛṣṭvā sa mahīpālastam ṛṣiṃ saha bhāryayā /
MBh, 13, 53, 12.1 asatkṛtya tu tat sarvaṃ tatraivāntaradhīyata /
MBh, 13, 55, 3.2 akiṃcid uktvā gamanaṃ bahiśca munipuṃgava //
MBh, 13, 57, 39.1 bījair aśūnyaṃ śayanair upetaṃ dadyād gṛhaṃ yaḥ puruṣo dvijāya /
MBh, 13, 58, 12.2 ayācamānān kaunteya sarvopāyair nimantraya //
MBh, 13, 58, 31.1 avedānām akīrtīnām alokānām ayajvanām /
MBh, 13, 58, 31.1 avedānām akīrtīnām alokānām ayajvanām /
MBh, 13, 58, 31.1 avedānām akīrtīnām alokānām ayajvanām /
MBh, 13, 58, 31.1 avedānām akīrtīnām alokānām ayajvanām /
MBh, 13, 59, 1.3 tābhyāṃ dānaṃ katarasmai viśiṣṭam ayācamānāya ca yācate ca //
MBh, 13, 59, 2.2 śreyo vai yācataḥ pārtha dattam āhur ayācate /
MBh, 13, 59, 6.2 ayācataḥ sīdamānān sarvopāyair nimantraya //
MBh, 13, 59, 9.2 dadad bahuvidhān dāyān upacchandān ayācatām //
MBh, 13, 59, 11.1 vidyāvedavratasnātān avyapāśrayajīvinaḥ /
MBh, 13, 60, 14.2 ajugupsāṃśca vijñāya brāhmaṇān vṛttikarśitān //
MBh, 13, 60, 19.1 arakṣitāraṃ hartāraṃ viloptāram adāyakam /
MBh, 13, 60, 19.1 arakṣitāraṃ hartāraṃ viloptāram adāyakam /
MBh, 13, 61, 13.1 nābhūmipatinā bhūmir adhiṣṭheyā kathaṃcana /
MBh, 13, 61, 87.1 ājñā sadāpratihatā jayaśabdo bhavatyatha /
MBh, 13, 62, 14.2 śrāntāyādṛṣṭapūrvāya sa mahad dharmam āpnuyāt //
MBh, 13, 64, 6.1 nidāghakāle pānīyaṃ yasya tiṣṭhatyavāritam /
MBh, 13, 65, 8.2 na cākāmena dātavyaṃ tilaśrāddhaṃ kathaṃcana //
MBh, 13, 65, 61.1 abhuktvātithaye cānnaṃ prayacched yaḥ samāhitaḥ /
MBh, 13, 68, 11.2 akṛtvā svayam āhāraṃ vrataṃ tat sārvakāmikam //
MBh, 13, 68, 14.2 asadvṛttāya pāpāya lubdhāyānṛtavādine /
MBh, 13, 68, 18.2 aputratāṃ trayaḥ putrā avṛttiṃ daśa dhenavaḥ //
MBh, 13, 70, 26.2 vaivasvatasyānumatāṃśca deśān adṛṣṭapūrvān subahūn apaśyam //
MBh, 13, 70, 29.2 jñātvā deyā vipra gavāntaraṃ hi duḥkhaṃ jñātuṃ pāvakādityabhūtam //
MBh, 13, 70, 35.1 gurvarthe vā bālapuṣṭyābhiṣaṅgād gāvo dātuṃ deśakālo 'viśiṣṭaḥ /
MBh, 13, 70, 36.3 agomī gopradātṝṇāṃ kathaṃ lokānnigacchati //
MBh, 13, 71, 10.2 adattvā gopradāḥ santi kena vā tacca śaṃsa me //
MBh, 13, 72, 11.1 akrodhano goṣu tathā dvijeṣu dharme rato guruśuśrūṣakaśca /
MBh, 13, 72, 21.1 na jātu brāhmaṇo vācyo yad avācyaṃ śacīpate /
MBh, 13, 72, 29.1 yo 'graṃ bhaktān kiṃcid aprāśya dadyād gobhyo nityaṃ govratī satyavādī /
MBh, 13, 74, 4.1 apratigrāhake kiṃ ca phalaṃ loke pitāmaha /
MBh, 13, 74, 15.1 yastu dadyād akupyan hi tasya lokāḥ sanātanāḥ /
MBh, 13, 74, 34.3 na tasya kiṃcid aprāpyam iti viddhi janādhipa //
MBh, 13, 75, 20.2 tathā gavāṃ vidhim āsādya yajvā lokān agryān vindate nāvidhijñaḥ //
MBh, 13, 75, 22.1 na cāśiṣyāyāvratāyopakuryān nāśraddadhānāya na vakrabuddhaye /
MBh, 13, 75, 22.1 na cāśiṣyāyāvratāyopakuryān nāśraddadhānāya na vakrabuddhaye /
MBh, 13, 75, 22.1 na cāśiṣyāyāvratāyopakuryān nāśraddadhānāya na vakrabuddhaye /
MBh, 13, 77, 11.1 anāhitāgniḥ śatagur ayajvā ca sahasraguḥ /
MBh, 13, 77, 15.1 nākīrtayitvā gāḥ supyānnāsmṛtya punar utpatet /
MBh, 13, 77, 15.1 nākīrtayitvā gāḥ supyānnāsmṛtya punar utpatet /
MBh, 13, 79, 10.1 pavitram agryaṃ jagataḥ pratiṣṭhā divaukasāṃ mātaro 'thāprameyāḥ /
MBh, 13, 82, 34.1 alobhakāmyayā devi tapasā ca śubhena te /
MBh, 13, 84, 30.2 agniśāpād ajihvāpi rasajñānabahiṣkṛtāḥ /
MBh, 13, 84, 37.3 vācaṃ coccārayiṣyadhvam uccair avyañjitākṣaram /
MBh, 13, 84, 56.1 abuddhāpatitenātha nādena vipulena sā /
MBh, 13, 84, 63.2 na hi te kiṃcid aprāpyaṃ madretodhāraṇād ṛte //
MBh, 13, 85, 59.1 tasya cātamaso lokā gacchataḥ paramāṃ gatim /
MBh, 13, 86, 34.2 triviṣṭape mahat sthānam avāpāsulabhaṃ naraiḥ //
MBh, 13, 90, 5.2 apāṅkteyāstu ye rājan kīrtayiṣyāmi tāñśṛṇu //
MBh, 13, 90, 11.1 etān iha vijānīyād apāṅkteyān dvijādhamān /
MBh, 13, 91, 17.1 akṛtaṃ munibhiḥ pūrvaṃ kiṃ mayaitad anuṣṭhitam /
MBh, 13, 91, 40.1 grāmyaṃ vārāhamāṃsaṃ ca yaccaivāprokṣitaṃ bhavet /
MBh, 13, 93, 2.2 avedoktavratāścaiva bhuñjānāḥ kāryakāriṇaḥ /
MBh, 13, 93, 8.2 amāṃsāśī sadā ca syāt pavitrī ca sadā bhavet //
MBh, 13, 93, 12.1 abhakṣayan vṛthā māṃsam amāṃsāśī bhavatyuta /
MBh, 13, 93, 12.1 abhakṣayan vṛthā māṃsam amāṃsāśī bhavatyuta /
MBh, 13, 93, 12.2 dānaṃ dadat pavitrī syād asvapnaśca divāsvapan //
MBh, 13, 93, 14.1 abhuktavatsu nāśnāti brāhmaṇeṣu tu yo naraḥ /
MBh, 13, 94, 2.2 sādhor yaḥ pratigṛhṇīyāt tathaivāsādhuto dvijaḥ /
MBh, 13, 94, 25.2 apratigrāhyam evaitat pretya ceha sukhepsunā //
MBh, 13, 95, 4.2 naitasyeha yathāsmākam agnihotram anirhutam /
MBh, 13, 95, 16.2 ekadvārām anādeyāṃ sūpatīrthām akardamām //
MBh, 13, 95, 25.1 arātrir atreḥ sā rātrir yāṃ nādhīte trir adya vai /
MBh, 13, 95, 25.2 arātrir atrir ityeva nāma me viddhi śobhane //
MBh, 13, 95, 31.3 bhare bhāryām anavyājo bharadvājo 'smi śobhane //
MBh, 13, 95, 33.2 godamo damago 'dhūmo damo durdarśanaśca te /
MBh, 13, 95, 69.2 ayājyasya bhaved ṛtvig bisastainyaṃ karoti yaḥ //
MBh, 13, 95, 71.2 abhāgyāvīrasūr astu bisastainyaṃ karoti yā //
MBh, 13, 95, 74.2 dāsya eva prajāyeta so 'prasūtir akiṃcanaḥ /
MBh, 13, 95, 74.3 daivateṣvanamaskāro bisastainyaṃ karoti yaḥ //
MBh, 13, 95, 77.2 nyastam ādyam apaśyadbhir yad uktaṃ kṛtakarmabhiḥ /
MBh, 13, 96, 17.2 asvādhyāyaparo loke śvānaṃ ca parikarṣatu /
MBh, 13, 96, 33.3 ṛtvig astu hy ayājyasya yaste harati puṣkaram //
MBh, 13, 96, 36.2 sa rājāstvakṛtaprajñaḥ kāmavṛttiśca pāpakṛt /
MBh, 13, 100, 7.1 nityam agniṃ paricared abhuktvā balikarma ca /
MBh, 13, 101, 50.1 dīpahartā bhaved andhastamogatir asuprabhaḥ /
MBh, 13, 104, 12.1 tasmāt somo 'pyavikreyaḥ puruṣeṇa vipaścitā /
MBh, 13, 105, 4.2 mahāvane hastiśiśuṃ paridyūnam amātṛkam //
MBh, 13, 105, 24.2 ye nṛttagītakuśalā janāḥ sadā hyayācamānāḥ sahitāścaranti /
MBh, 13, 105, 25.3 yatrāgniyaunāśca vasanti viprā hyayonayaḥ parvatayonayaśca //
MBh, 13, 105, 27.2 ye sarvabhūteṣu nivṛttakāmā amāṃsādā nyastadaṇḍāścaranti /
MBh, 13, 105, 30.3 yeṣām adeyam arhate nāsti kiṃcit sarvātithyāḥ suprasādā janāśca //
MBh, 13, 105, 33.3 ācāryāṇām apratikūlabhāṣiṇo nityotthitā gurukarmasvacodyāḥ //
MBh, 13, 105, 33.3 ācāryāṇām apratikūlabhāṣiṇo nityotthitā gurukarmasvacodyāḥ //
MBh, 13, 106, 7.2 āyāntyataptatapasaḥ kathaṃ vai tvam ihāgataḥ //
MBh, 13, 107, 10.1 apyadṛṣṭaṃ śrutaṃ vāpi puruṣaṃ dharmacāriṇam /
MBh, 13, 107, 11.2 adharmajñā durācārāste bhavanti gatāyuṣaḥ //
MBh, 13, 107, 14.1 akrodhanaḥ satyavādī bhūtānām avihiṃsakaḥ /
MBh, 13, 107, 14.1 akrodhanaḥ satyavādī bhūtānām avihiṃsakaḥ /
MBh, 13, 107, 14.2 anasūyur ajihmaśca śataṃ varṣāṇi jīvati //
MBh, 13, 107, 24.1 prāṅmukho nityam aśnīyād vāgyato 'nnam akutsayan /
MBh, 13, 107, 57.2 parasya nāmarmasu te patanti tān paṇḍito nāvasṛjet pareṣu //
MBh, 13, 107, 70.1 akṛtvā devatāpūjāṃ nānyaṃ gacchet kadācana /
MBh, 13, 107, 75.1 na cānulimped asnātvā snātvā vāso na nirdhunet /
MBh, 13, 107, 82.2 tathā noddhṛtasārāṇi prekṣatāṃ nāpradāya ca //
MBh, 13, 107, 88.1 vāgyato naikavastraśca nāsaṃviṣṭaḥ kadācana /
MBh, 13, 107, 90.2 viṣaṃ hālāhalaṃ bhuṅkte yo 'pradāya suhṛjjane //
MBh, 13, 107, 135.1 animantrito na gaccheta yajñaṃ gacchet tu darśakaḥ /
MBh, 13, 107, 135.2 animantrite hyanāyuṣyaṃ gamanaṃ tatra bhārata //
MBh, 13, 108, 3.1 na gurāvakṛtaprajñe śakyaṃ śiṣyeṇa vartitum /
MBh, 13, 108, 7.2 ajyeṣṭhaḥ syād abhāgaśca niyamyo rājabhiśca saḥ //
MBh, 13, 108, 7.2 ajyeṣṭhaḥ syād abhāgaśca niyamyo rājabhiśca saḥ //
MBh, 13, 108, 10.2 nāpradāya kaniṣṭhebhyo jyeṣṭhaḥ kurvīta yautakam //
MBh, 13, 110, 20.2 anasūyur apāpastho dvādaśāhaphalaṃ labhet //
MBh, 13, 110, 85.1 amāṃsāśī brahmacārī sarvabhūtahite rataḥ /
MBh, 13, 110, 123.2 sukheṣvabhirato yogī duḥkhānām avijānakaḥ //
MBh, 13, 112, 16.1 lobhānmohād anukrośād bhayād vāpyabahuśrutaḥ /
MBh, 13, 112, 19.2 acakṣurviṣayaṃ prāptaṃ kathaṃ dharmo 'nugacchati //
MBh, 13, 112, 75.2 anirvāpya samaśnan vai tato jāyati vāyasaḥ //
MBh, 13, 112, 85.2 apunarbhāvasaṃyuktastataḥ kūrmaḥ prajāyate //
MBh, 13, 112, 95.2 dadhi hṛtvā bakaścāpi plavo matsyān asaṃskṛtān //
MBh, 13, 112, 108.1 asaṃvāsāḥ prajāyante mlecchāścāpi na saṃśayaḥ /
MBh, 13, 113, 5.1 adattvāpi pradānāni vividhāni samāhitaḥ /
MBh, 13, 113, 14.1 ahiṃsan brāhmaṇaṃ nityaṃ nyāyena paripālya ca /
MBh, 13, 113, 18.1 aurasena balenānnam arjayitvāvihiṃsakaḥ /
MBh, 13, 115, 12.1 asaṃskṛtāḥ saṃskṛtāśca lavaṇālavaṇāstathā /
MBh, 13, 115, 12.1 asaṃskṛtāḥ saṃskṛtāśca lavaṇālavaṇāstathā /
MBh, 13, 115, 14.1 acintitam anuddiṣṭam asaṃkalpitam eva ca /
MBh, 13, 115, 14.1 acintitam anuddiṣṭam asaṃkalpitam eva ca /
MBh, 13, 116, 2.2 ahatvā ca kuto māṃsam evam etad virudhyate //
MBh, 13, 116, 3.2 doṣo bhakṣayataḥ kaḥ syāt kaścābhakṣayato guṇaḥ //
MBh, 13, 116, 11.2 amāṃsabhakṣaṇaṃ rājan praśaṃsanti manīṣiṇaḥ //
MBh, 13, 116, 28.3 amāṃsabhakṣaṇe rājan bhayam ante na gacchati //
MBh, 13, 116, 35.2 māṃsasyābhakṣaṇaṃ prāhur niyatāḥ paramarṣayaḥ //
MBh, 13, 116, 39.1 akhādann anumodaṃśca bhāvadoṣeṇa mānavaḥ /
MBh, 13, 116, 40.2 bhavatyabhakṣayanmāṃsaṃ dayāvān prāṇinām iha //
MBh, 13, 116, 41.2 māṃsasyābhakṣaṇe dharmo viśiṣṭaḥ syād iti śrutiḥ //
MBh, 13, 116, 42.1 aprokṣitaṃ vṛthāmāṃsaṃ vidhihīnaṃ na bhakṣayet /
MBh, 13, 116, 51.2 vidhinā hi narāḥ pūrvaṃ māṃsaṃ rājann abhakṣayan //
MBh, 13, 116, 58.2 abhakṣaṇe sarvasukhaṃ māṃsasya manujādhipa //
MBh, 13, 116, 62.1 athavā māsam apyekaṃ sarvamāṃsānyabhakṣayan /
MBh, 13, 117, 4.1 tad icchāmi guṇāñśrotuṃ māṃsasyābhakṣaṇe 'pi vā /
MBh, 13, 117, 18.1 nātmānam aparityajya mṛgayā nāma vidyate /
MBh, 13, 118, 3.1 samṛddhe vāsamṛddhe vā śubhe vā yadi vāśubhe /
MBh, 13, 118, 4.2 samṛddhe vāsamṛddhe vā śubhe vā yadi vāśubhe /
MBh, 13, 118, 18.2 abrahmaṇyo nṛśaṃsaśca kadaryo vṛddhijīvanaḥ //
MBh, 13, 118, 24.1 īrṣyuḥ parasukhaṃ dṛṣṭvā ātatāyyabubhūṣakaḥ /
MBh, 13, 119, 18.3 adya te kīṭatāṃ prāpya smṛtir jātājugupsitā //
MBh, 13, 123, 8.1 surāpo 'saṃmatādāyī bhrūṇahā gurutalpagaḥ /
MBh, 13, 123, 12.2 adātā yatra yatraiti sarvataḥ sampraṇudyate //
MBh, 13, 123, 13.1 akartā caiva kartā ca labhate yasya yādṛśam /
MBh, 13, 123, 14.2 medhāvyasi kule jātaḥ śrutavān anṛśaṃsavān //
MBh, 13, 124, 12.2 rahasyam arahasyaṃ vā na pravartāmi sarvathā //
MBh, 13, 125, 29.1 cirābhilaṣitaṃ kiṃcit phalam aprāptam eva te /
MBh, 13, 125, 30.1 nūnam ātmakṛtaṃ doṣam apaśyan kiṃcid ātmani /
MBh, 13, 125, 31.1 suhṛdām apramattānām apramokṣyārthahānijam /
MBh, 13, 127, 33.2 śaraṇaṃ cāpyavindadbhistat sadaḥ saṃkulaṃ babhau //
MBh, 13, 128, 23.2 śakyo dharmam avindadbhir dharmajña vada me prabho //
MBh, 13, 128, 26.1 paradāreṣvasaṃkalpo nyāsastrīparirakṣaṇam /
MBh, 13, 128, 26.2 adattādānaviramo madhumāṃsasya varjanam //
MBh, 13, 128, 41.2 apūrvabhojanaṃ dharmo vighasāśitvam eva ca //
MBh, 13, 129, 12.1 amānī ca sadājihmaḥ snigdhavāṇīpradastathā /
MBh, 13, 129, 12.1 amānī ca sadājihmaḥ snigdhavāṇīpradastathā /
MBh, 13, 130, 32.1 kṣānto dānto jitakrodho dharmabhūto 'vihiṃsakaḥ /
MBh, 13, 131, 29.2 vṛthāmāṃsānyabhuñjānaḥ śūdro vaiśyatvam ṛcchati //
MBh, 13, 131, 46.1 brāhmaṇo vāpyasadvṛttaḥ sarvasaṃkarabhojanaḥ /
MBh, 13, 132, 13.2 agrāmyasukhabhogāśca te narāḥ svargagāminaḥ //
MBh, 13, 132, 15.2 akaṣāyakṛtaścaiva mārgaḥ sevyaḥ sadā budhaiḥ //
MBh, 13, 132, 21.2 apaiśunyaratāḥ santaste narāḥ svargagāminaḥ //
MBh, 13, 132, 35.1 avairā ye tvanāyāsā maitracittaparāḥ sadā /
MBh, 13, 134, 52.2 ahaṃ svargaṃ na hīccheyaṃ tvayyaprīte maheśvara //
MBh, 13, 136, 15.1 tiṣṭheyur apyabhuñjānā bahūni divasānyapi /
MBh, 13, 136, 16.1 adaivaṃ daivataṃ kuryur daivataṃ cāpyadaivatam /
MBh, 13, 136, 16.1 adaivaṃ daivataṃ kuryur daivataṃ cāpyadaivatam /
MBh, 13, 136, 20.1 avidvān brāhmaṇo devaḥ pātraṃ vai pāvanaṃ mahat /
MBh, 13, 136, 21.1 avidvāṃścaiva vidvāṃśca brāhmaṇo daivataṃ mahat /
MBh, 13, 142, 12.2 abhuktavatsu nāśnanti divā caiva na śerate //
MBh, 13, 144, 22.1 avimṛśyaiva ca tataḥ kṛtavān asmi tat tathā /
MBh, 13, 147, 13.1 atṛpyantastu sādhūnāṃ ya evāgamabuddhayaḥ /
MBh, 13, 147, 16.3 apāre mārgamāṇasya paraṃ tīram apaśyataḥ //
MBh, 13, 149, 3.2 nālabhyaṃ copalabhyeta nṛṇāṃ bharatasattama //
MBh, 13, 149, 4.2 mārgannayaśatair arthān amārgaṃścāparaḥ sukhī //
MBh, 13, 150, 1.3 tatrāśvasīta satkṛtvā asatkṛtvā na viśvaset //
MBh, 13, 151, 3.2 acintyo 'thāpyanirdeśyaḥ sarvaprāṇo hyayonijaḥ //
MBh, 13, 151, 28.2 pāntu vaḥ satataṃ devāḥ kīrtitākīrtitā mayā //
MBh, 13, 154, 22.2 apaśyantyāḥ priyaṃ putraṃ yatra dīryati me 'dya vai //
MBh, 14, 4, 13.1 sa pīḍyamāno bahubhiḥ kṣīṇakośas tv avāhanaḥ /
MBh, 14, 6, 7.3 na cāsmy ayājyatāṃ prāpto bhajamānaṃ bhajasva mām //
MBh, 14, 16, 10.1 abuddhvā yanna gṛhṇīthāstanme sumahad apriyam /
MBh, 14, 17, 8.1 sattvaṃ balaṃ ca kālaṃ cāpy aviditvātmanas tathā /
MBh, 14, 19, 10.1 agandharasam asparśam aśabdam aparigraham /
MBh, 14, 19, 10.1 agandharasam asparśam aśabdam aparigraham /
MBh, 14, 19, 10.1 agandharasam asparśam aśabdam aparigraham /
MBh, 14, 19, 10.1 agandharasam asparśam aśabdam aparigraham /
MBh, 14, 19, 10.2 arūpam anabhijñeyaṃ dṛṣṭvātmānaṃ vimucyate //
MBh, 14, 19, 11.1 pañcabhūtaguṇair hīnam amūrtimad alepakam /
MBh, 14, 20, 13.2 agandham arasasparśam arūpāśabdam avyayam //
MBh, 14, 28, 4.1 akāmayānasya ca sarvakāmān avidviṣāṇasya ca sarvadoṣān /
MBh, 14, 28, 4.1 akāmayānasya ca sarvakāmān avidviṣāṇasya ca sarvadoṣān /
MBh, 14, 36, 12.1 saṃmoho 'jñānam atyāgaḥ karmaṇām avinirṇayaḥ /
MBh, 14, 36, 18.1 atyāgaścābhimānaśca moho manyustathākṣamā /
MBh, 14, 46, 19.1 ayācitam asaṃkᄆptam upapannaṃ yadṛcchayā /
MBh, 14, 46, 19.1 ayācitam asaṃkᄆptam upapannaṃ yadṛcchayā /
MBh, 14, 46, 23.1 nādadīta parasvāni na gṛhṇīyād ayācitam /
MBh, 14, 46, 36.2 apāpam aśaṭhaṃ vṛttam ajihmaṃ nityam ācaret //
MBh, 14, 46, 45.1 apāṇipādapṛṣṭhaṃ tam aśiraskam anūdaram /
MBh, 14, 46, 46.1 agandharasam asparśam arūpāśabdam eva ca /
MBh, 14, 46, 46.2 atvagasthyatha vāmajjam amāṃsam api caiva ha //
MBh, 14, 46, 50.1 amūḍho mūḍharūpeṇa cared dharmam adūṣayan /
MBh, 14, 55, 34.2 ajānantyā niyuktaḥ sa bhagavan brāhmaṇo 'dya me /
MBh, 14, 59, 31.2 nihataṃ droṇaputreṇa pitur vadham amṛṣyatā //
MBh, 14, 67, 15.1 ajānatīm iṣīkeyaṃ janitrīṃ hantviti prabho /
MBh, 14, 76, 8.1 te 'samīkṣyaiva taṃ vīram ugrakarmāṇam āhave /
MBh, 14, 77, 37.1 bālasya hatabandhośca pārtha kiṃcid ajānataḥ /
MBh, 14, 82, 10.1 tasya śāntim akṛtvā tu tyajestvaṃ yadi jīvitam /
MBh, 14, 90, 25.1 nāṣaḍaṅgavid atrāsīt sadasyastasya dhīmataḥ /
MBh, 14, 91, 40.1 dīyatāṃ bhujyatāṃ ceti divārātram avāritam /
MBh, 14, 92, 11.1 avilupyāgamaṃ kṛtsnaṃ vidhijñair yājakaiḥ kṛtam /
MBh, 14, 94, 21.1 tacchrutvā tu vacasteṣām avicārya balābalam /
MBh, 15, 3, 8.2 āśāste pāṇḍuputrāṇāṃ samareṣvaparājayam //
MBh, 15, 3, 12.2 akṛtvā hṛdi tad rājā taṃ nṛpaṃ so 'nvavartata //
MBh, 15, 4, 3.2 nāmarṣayata rājendra sadaivātuṣṭavaddhṛdā //
MBh, 15, 6, 25.1 dhig astu mām adharmajñaṃ dhig buddhiṃ dhik ca me śrutam /
MBh, 15, 8, 1.3 dhṛtarāṣṭro mahātmā tvāṃ tat kuruṣvāvicārayan //
MBh, 15, 9, 10.2 śṛṇuyāste ca yad brūyuḥ kuryāścaivāvicārayan //
MBh, 15, 10, 16.2 avicālyāśca te te syur yathā merur mahāgiriḥ //
MBh, 15, 11, 11.2 viparītastu te 'deyaḥ putra kasyāṃcid āpadi /
MBh, 15, 13, 15.2 tathā bhavadbhiḥ kartavyam avicārya vaco mama //
MBh, 15, 13, 22.1 tān avibruvataḥ kiṃcid duḥkhaśokaparāyaṇān /
MBh, 15, 18, 2.2 asaṃbhinnārthamaryādāḥ sādhavaḥ puruṣottamāḥ //
MBh, 15, 22, 12.2 yat sūryajam apaśyantyāḥ śatadhā na vidīryate //
MBh, 15, 23, 14.2 tadānīṃ vidurāvākyair iti tad vitta putrakāḥ //
MBh, 15, 24, 3.2 abhivādya nyavartanta pṛthāṃ tām anivartya vai //
MBh, 15, 24, 14.1 tad ahṛṣṭam ivākūjaṃ gatotsavam ivābhavat /
MBh, 15, 24, 14.1 tad ahṛṣṭam ivākūjaṃ gatotsavam ivābhavat /
MBh, 15, 28, 5.1 suduṣkaraṃ kṛtavatī kuntī putrān apaśyatī /
MBh, 15, 28, 15.2 nātiprītiyute devyau tadāstām aprahṛṣṭavat //
MBh, 15, 38, 8.3 sthitāhaṃ bālabhāvena tatra doṣam abudhyatī //
MBh, 15, 41, 6.2 asauhṛdaṃ parityajya sauhṛde paryavasthitāḥ //
MBh, 15, 42, 4.1 avipraṇāśaḥ sarveṣāṃ karmaṇām iti niścayaḥ /
MBh, 15, 43, 1.2 adṛṣṭvā tu nṛpaḥ putrān darśanaṃ pratilabdhavān /
MBh, 15, 45, 15.2 dṛśyato 'dṛśyataścaiva vane tasminnṛpasya ha //
MBh, 15, 46, 11.2 upakāram ajānan sa kṛtaghna iti me matiḥ //
MBh, 16, 2, 19.1 yaśca no 'viditaṃ kuryāt peyaṃ kaścinnaraḥ kvacit /
MBh, 16, 6, 14.2 abruvantyo mahātmānaṃ parivāryopatasthire //
MBh, 16, 8, 28.1 aluptadharmastaṃ dharmaṃ kārayitvā sa phalgunaḥ /
MBh, 16, 8, 45.2 ābhīrā mantrayāmāsuḥ sametyāśubhadarśanāḥ //
MBh, 16, 8, 50.1 nivartadhvam adharmajñā yadi stha na mumūrṣavaḥ /
MBh, 16, 9, 5.1 avīrajo 'bhighātas te brāhmaṇo vā hatas tvayā /
MBh, 16, 9, 22.1 tam apaśyan viṣīdāmi ghūrṇāmīva ca sattama /
MBh, 18, 1, 7.2 sahitaḥ kāmaye lokāṃllubdhenādīrghadarśinā //
MBh, 18, 1, 20.2 adharmajñasya pāpasya pṛthivīsuhṛdadruhaḥ //
MBh, 18, 2, 9.2 avijñāto mayā yo 'sau ghātitaḥ savyasācinā //
MBh, 18, 2, 39.1 abudhyamānastā vāco dharmaputro yudhiṣṭhiraḥ /
MBh, 18, 4, 9.2 ayonijā lokakāntā puṇyagandhā yudhiṣṭhira //