Occurrences

Śatakatraya

Śatakatraya
ŚTr, 1, 25.1 sūnuḥ saccaritaḥ satī priyatamā svāmī prasādonmukhaḥ snigdhaṃ mitram avañcakaḥ parijano niḥkleśaleśaṃ manaḥ /
ŚTr, 1, 28.1 asanto nābhyarthyāḥ suhṛd api na yācyaḥ kṛśadhanaḥ priyā nyāyyā vṛttir malinam asubhaṅge 'pyasukaram /
ŚTr, 1, 40.1 tānīndriyāṇyavikalāni tad eva nāma sā buddhir apratihatā vacanaṃ tad eva /
ŚTr, 1, 40.1 tānīndriyāṇyavikalāni tad eva nāma sā buddhir apratihatā vacanaṃ tad eva /
ŚTr, 1, 42.2 hrīr madyād anavekṣaṇād api kṛṣiḥ snehaḥ pravāsāśrayān maitrī cāpraṇayāt samṛddhir anayāt tyāgapramādād dhanam //
ŚTr, 1, 42.2 hrīr madyād anavekṣaṇād api kṛṣiḥ snehaḥ pravāsāśrayān maitrī cāpraṇayāt samṛddhir anayāt tyāgapramādād dhanam //
ŚTr, 1, 52.1 akaruṇatvam akāraṇavigrahaḥ paradhane parayoṣiti ca spṛhā /
ŚTr, 1, 52.2 sujanabandhujaneṣv asahiṣṇutā prakṛtisiddham idaṃ hi durātmanām //
ŚTr, 1, 58.1 maunomūkaḥ pravacanapaṭur vātulo jalpako vā dhṛṣṭaḥ pārśve vasati ca sadā dūrataś cāpragalbhaḥ /
ŚTr, 1, 101.2 ākāśaṃ vipulaṃ prayātu khagavat kṛtvā prayatnaṃ paraṃ nābhāvyaṃ bhavatīha karmavaśato bhāvyasya nāśaḥ kutaḥ //
ŚTr, 1, 103.2 kaḥ śūro vijitendriyaḥ priyatamā kānuvratā kiṃ dhanaṃ vidyā kiṃ sukham apravāsagamanaṃ rājyaṃ kim ājñāphalam //
ŚTr, 2, 96.1 asūcisaṃcāre tamasi nabhasi prauḍhajaladadhvaniprājñaṃmanye patati pṛṣatānāṃ ca nicaye /
ŚTr, 3, 18.1 eko rāgiṣu rājate priyatamādehārdhahārī haro nīrāgeṣu jano vimuktalalanāsaṅgo na yasmāt paraḥ /
ŚTr, 3, 19.1 ajānan dāhātmyaṃ patatu śalabhas tīvradahane sa mīno 'py ajñānād baḍiśayutam aśnātu piśitam /
ŚTr, 3, 27.1 puṇyair mūlaphalais tathā praṇayinīṃ vṛttiṃ kuruṣvādhunā bhūśayyāṃ navapallavair akṛpaṇair uttiṣṭha yāvo vanam /
ŚTr, 3, 60.1 abhuktāyāṃ yasyāṃ kṣaṇam api na yātaṃ nṛpaśatairdhuvastasyā lābhe ka iva bahumānaḥ kṣitibhṛtām /
ŚTr, 3, 65.2 atītam ananusmarann api ca bhāvyasaṃkalpayannatarkitasamāgamānubhavāmi bhoga nāham //
ŚTr, 3, 90.2 suhṛdā kālo 'yaṃ vratam idam adainyavratam idaṃ kiyad vā vakṣyāmo vaṭaviṭapa evāstu dayitā //
ŚTr, 3, 96.2 atyāge 'pi tanor akhaṇḍaparamānandāvabodhaspṛśā madhvāko 'pi śivaprasādasulabhaḥ sampatsyate yoginām //
ŚTr, 3, 100.2 śaraccandro dīpo virativanitāsaṅgamuditaḥ sukhī śāntaḥ śete munir atanubhūtir nṛpa iva //
ŚTr, 3, 103.1 hiṃsāśūnyam ayatnalabhyam aśanaṃ dhātrā marutkalpitaṃ vyālānaṃ paśavas tṛṇāṅkurabhujas tuṣṭāḥ sthalīśāyinaḥ /
ŚTr, 3, 106.1 pāṇiḥ pātraṃ pavitraṃ bhramaṇaparigataṃ bhaikṣyam akṣayyam annaṃ vistīrṇaṃ vastram āśādaśakam acapalaṃ talpam asvalpam urvīm /