Occurrences

Kathāsaritsāgara

Kathāsaritsāgara
KSS, 1, 4, 3.2 kanyāmekāmapaśyāma kāmasyāstram asāyakam //
KSS, 1, 4, 71.2 gurūṇām anivedyaiva rājño nandasya mandiram //
KSS, 1, 4, 111.2 abrahmaṇyamanutkrāntajīvo yogasthito dvijaḥ //
KSS, 1, 4, 127.1 abuddhvā cittam aprāpya visrambhaṃ prabhaviṣṇuṣu /
KSS, 1, 4, 127.1 abuddhvā cittam aprāpya visrambhaṃ prabhaviṣṇuṣu /
KSS, 1, 5, 58.1 kiṃ na jānāsi yad rājñām avicāraratā dhiyaḥ /
KSS, 1, 7, 37.1 amāṃsabhakṣaḥ sādhvī vā yatra tatra na yāntyamī /
KSS, 1, 7, 65.1 saṃjñāmetām ajānāno gūḍhāṃ rājasutākṛtām /
KSS, 1, 7, 92.2 atyājyas taddadāmyanyan māṃsam etatsamaṃ tava //
KSS, 2, 1, 33.1 tad aśrutvaiva hi yayau sa tāṃ dhyāyanmṛgāvatīm /
KSS, 2, 2, 35.1 sāpyasambhāṣamāṇaiva tamantarvāsaveśmani /
KSS, 2, 2, 99.1 tenāsau sakhibhiḥ sārdham agṛhītāṅgulīyakaḥ /
KSS, 2, 2, 123.1 sāntvena rājaputrīṃ tāmamuñcantaṃ ca pādataḥ /
KSS, 2, 2, 168.1 atha tadvastramādāya sa taṃ hāramalakṣayan /
KSS, 2, 3, 45.1 sa varāhaḥ śarairasya tīkṣṇairapy akṛtavraṇaḥ /
KSS, 2, 4, 70.2 tataścāpratibhedāya sa rājā nijagāda tam //
KSS, 2, 4, 108.1 tarumaprāpnuvanso 'tha lebhe hastikalevaram /
KSS, 2, 4, 132.2 matvā ca rakṣasāṃ haste tamapreṣyaṃ nṛghātinām //
KSS, 2, 5, 5.2 apauruṣakṛtaṃ loke naiva syāllāghavaṃ ca vaḥ //
KSS, 2, 5, 84.1 haste ca tasya taddṛṣṭvā sadaivāmlānamambujam /
KSS, 2, 5, 109.2 vṛkṣāttasmāllalalleti kimapyaprasphuṭaṃ bruvan //
KSS, 2, 5, 126.1 tato maricadoṣeṇa tasyā dṛgbhyām avāritam /
KSS, 2, 5, 157.2 tasyāḥ pravrājikāyāstām aprakāśya tato yayuḥ //
KSS, 2, 6, 36.1 arañjitaśca bālo 'pi roṣamutpādayeddhruvam /
KSS, 3, 1, 7.1 tatsarvam ajigīṣeṇa tyaktametena bhūbhṛtā /
KSS, 3, 3, 87.2 āropaya svabhāryā hi kasyāśayyā bhaviṣyati //
KSS, 3, 3, 131.2 martyo 'pi divyasaṃbhogam asaṃspṛṣṭaṃ manorathaiḥ //
KSS, 3, 4, 15.2 śruteḥ pārśvam apaśyantyās tadākhyātumivāyayau //
KSS, 3, 4, 35.1 mā gās tvam apraṇamyeti rājādeśena jalpataḥ /
KSS, 3, 4, 53.2 tatrājitvā diśaḥ sarvāḥ kā mamārohataḥ prathā //
KSS, 3, 4, 98.1 gatimanyām apaśyaṃśca so 'vatīrya praṇamya ca /
KSS, 3, 4, 222.2 bhartāraṃ tam apaśyantī viṣādaṃ sahasāgamat //
KSS, 3, 4, 309.1 tadeṣa kālaḥ sutarām avaiklavyasya sāṃpratam /
KSS, 3, 4, 345.2 padātpadam amuñcantyā lakṣmyeva guṇabaddhayā //
KSS, 3, 4, 350.1 prātaśca tīrtvā śītodām alaṅghyāṃ mānuṣairnadīm /
KSS, 3, 4, 355.1 alaṅghyo 'yaṃ girirmartyaistadihaiva varaṃ kṣaṇam /
KSS, 3, 4, 371.1 athopaviṣṭāvanyonyam avitṛptau vilokane /
KSS, 3, 5, 44.2 alabdhanidhir abhyetya devadāsam uvāca tam //
KSS, 3, 5, 117.1 avijñātasthitām ādau punaśca vyaktim āgatām /
KSS, 3, 6, 58.2 tasminn apūjite nāsti siddhiḥ kāpīha kasyacit //
KSS, 3, 6, 129.1 yenāvicārya vṛddho 'pi vidvān api ca tat tathā /
KSS, 3, 6, 132.2 umāyai darśayiṣyantam ṛṣīṇām apyaśāntatām //
KSS, 3, 6, 208.2 abhuñjātām ajānantau tattvaṃ rājñī nṛpas tathā //
KSS, 4, 1, 73.1 sā tu taṃ dhūsarakṣāmaṃ dṛṣṭvāpyaparijānatī /
KSS, 4, 2, 30.2 adaridrā bhavatyeṣā sarvārthijanasaṃhatiḥ //
KSS, 4, 2, 33.1 adaridrāṃ kuruṣvaitāṃ pṛthivīm akhilāṃ sakhe /
KSS, 4, 2, 152.1 parasparopakāreṣu sarvakālam atṛptayoḥ /
KSS, 4, 2, 201.1 athālabdhāmṛtarasānnāgān vairī harer varāt /
KSS, 4, 2, 234.2 ārabdhā hyasamāptaiva kiṃ dhīraistyajyate kriyā //
KSS, 4, 2, 253.2 svacchandam avisṛṣṭaṃ ca lokāṃstrīn api tadyaśaḥ //
KSS, 4, 3, 23.2 loko hyetad ajānāno na pratīyāt kathaṃcana //
KSS, 5, 1, 61.1 ko māṃ pratyetyavijñānaṃ kena dṛṣṭā kadā hi sā /
KSS, 5, 1, 78.2 tāta rājāpi bhūtvā tvam avicāryaiva ceṣṭase //
KSS, 5, 1, 186.1 śivena mama sarvasvam ajānānasya bhakṣitam /
KSS, 5, 1, 208.2 janamadhye jagādaikastadguṇāsahanaḥ khalaḥ //
KSS, 5, 2, 47.2 aparikṣatasarvāṅgaṃ mahāmatsyo nigīrṇavān //
KSS, 5, 2, 56.2 ajānānaśca tāṃ dūrād bhrānto 'smi suciraṃ bhuvam //
KSS, 5, 2, 131.1 adyāpi na ca niryānti prāṇā me 'pāpakarmaṇaḥ /
KSS, 5, 2, 139.2 adṛṣṭapūrvāṃ sarvāṅgasundarīṃ striyam aikṣata //
KSS, 5, 2, 182.1 apaśyan pūrvadṛṣṭāṃ tāṃ striyaṃ tannūpurāptaye /
KSS, 5, 2, 219.1 atarkitāgato yāvad ānandayati tatkṣaṇāt /
KSS, 5, 2, 266.1 adehabhede 'pyākrāntacitrajanmāntarau ca tau /
KSS, 5, 3, 23.2 apade naśyatā tāvad dāśendro 'pyeṣa nāśitaḥ //
KSS, 5, 3, 80.2 kim aprabodhasupteyaṃ kiṃ vā bhrāntirabādhakā //
KSS, 5, 3, 82.1 amlānakāntirasyāśca tad vidhātrā mama dhruvam /
KSS, 5, 3, 111.1 nindan khinno 'pi cātmānam asaṃpūrṇamanorathaḥ /
KSS, 5, 3, 114.2 asiddhārthā nivartante na hi dhīrāḥ kṛtodyamāḥ //
KSS, 5, 3, 182.2 tadadūṣitakaumārā palāyyāhaṃ ca nirgatā //
KSS, 5, 3, 239.1 atṛpyantaṃ ca vetālaṃ tam anyānayanāsaham /
KSS, 6, 1, 48.1 nṛpo 'pyagalitānītatailaṃ dṛṣṭvā tam abhyadhāt /
KSS, 6, 1, 71.1 pāpe prayāhi mānuṣyaṃ prāpya cāyonijāṃ sutām /
KSS, 6, 1, 84.1 aśaṅkitaṃ smṛtā jātiḥ syād ākhyātaiva mṛtyave /
KSS, 6, 1, 92.1 akaliprasare gehe saṃtoṣaḥ sukhinorabhūt /
KSS, 6, 2, 30.2 apaśyan dayitāḥ pārśve tatra babhrāma sarvataḥ //
KSS, 6, 2, 54.2 patnīnāṃ svānurūpāṇāmabhāvād avadhūsakhaḥ //
KSS, 6, 2, 60.2 acintayad aho keyam asaṃbhāvyavapur bhavet //