Occurrences

Comm. on the Kāvyālaṃkāravṛtti
Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kauṣītakibrāhmaṇa
Kauṣītakyupaniṣad
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Nirukta
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṛgvidhāna
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Vaiśeṣikasūtra
Yogasūtra
Śvetāśvataropaniṣad
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nyāyabindu
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Sūryasiddhānta
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Śikṣāsamuccaya
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Acintyastava
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gṛhastharatnākara
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mukundamālā
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasādhyāya
Rasārṇava
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Skandapurāṇa
Smaradīpikā
Spandakārikānirṇaya
Tantrāloka
Vātūlanāthasūtras
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Abhinavacintāmaṇi
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Comm. on the Kāvyālaṃkāravṛtti
Aitareya-Āraṇyaka
AĀ, 1, 2, 1, 11.0 atho utsaṃ duhanti stanayantam akṣitam iti stanayad vā indrasya rūpam aindram etad ahar etasyāhno rūpam //
AĀ, 1, 2, 4, 20.0 akṛtā vai sāpacitir yām apaśyate karoti //
AĀ, 1, 2, 4, 20.0 akṛtā vai sāpacitir yām apaśyate karoti //
AĀ, 1, 2, 4, 23.0 akṛtā vai sāpacitir yām adhyṛṣṭāya karoti //
AĀ, 1, 3, 4, 7.0 avyanac ca vyanac ca sasnīti yac ca prāṇi yac cāprāṇakam ity eva tad āha //
AĀ, 1, 3, 4, 7.0 avyanac ca vyanac ca sasnīti yac ca prāṇi yac cāprāṇakam ity eva tad āha //
AĀ, 1, 3, 7, 6.0 dve daśākṣare bhavata ubhayor annādyayor upāptyai yac ca padvad yac cāpādakam iti //
AĀ, 2, 1, 4, 11.0 vāg udakrāmad avadann aśnan pibann āstaiva //
AĀ, 2, 1, 4, 12.0 cakṣur udakrāmad apaśyann aśnan pibann āstaiva //
AĀ, 2, 1, 4, 13.0 śrotram udakrāmad aśṛṇvann aśnan pibann āstaiva //
AĀ, 2, 1, 6, 7.0 anipadyamānam iti na hy eṣa kadācana saṃviśati //
AĀ, 2, 3, 5, 7.0 sa heśvaro yaśasvī kalyāṇakīrtir bhavitor īśvaro ha tu purāyuṣaḥ praitor iti ha smāhākṛtsno hy eṣa ātmā yad vāg abhi hi prāṇena manase 'syamāno vācā nānubhavati //
AĀ, 2, 3, 8, 6.2 nainam astrīpumān bruvan /
AĀ, 2, 3, 8, 7.1 a iti brahma tatrāgatam aham iti //
AĀ, 2, 3, 8, 10.1 anakāmamāro 'tha devarathas tasya vāg uddhiḥ śrotre pakṣasī cakṣuṣī yukte manaḥ saṃgrahītā tad ayaṃ prāṇo 'dhitiṣṭhati //
AĀ, 5, 1, 1, 15.1 atra tiṣṭhann ādityam upatiṣṭhate paryāvṛtte pradakṣiṇam āvṛttyaitaiś caivāsvāhākārair ehy evā3 idaṃ madhū3 idaṃ madhu imaṃ tīvrasutaṃ pibā3 idaṃ madhū3 idaṃ madhv iti ca //
AĀ, 5, 1, 3, 9.0 śākhābhir bṛsībhir vā paryṛṣanty aprakampi //
AĀ, 5, 1, 4, 18.0 yadi kasmaicid avaśyakarmaṇe jigamiṣed ādiśya pālaṃ prāṅ avaruhya caritvā tam artham evam evājapayāvṛtārohet //
AĀ, 5, 1, 5, 4.0 dīkṣite yajamānaśabdo nādīkṣite //
AĀ, 5, 1, 6, 11.1 asamāmnātāsu cet stuvīran samāmnātasya tāvatīr uddhṛtya tatra tāḥ śaṃsed iho evemāḥ //
AĀ, 5, 1, 6, 14.1 avihṛtaś cātra pratigaraḥ //
AĀ, 5, 2, 1, 7.1 anyāsu cet samāmnātāsu stuvīrann ubhayā saṃsthānaviparyayo 'samāmnātāsu cet stuvīran miśrāsu ca //
AĀ, 5, 2, 2, 17.0 athāsamāmnātāḥ //
AĀ, 5, 3, 2, 2.2 anto vāco vibhuḥ sarvasmād uttaraṃ jyotir ūdhar aprativādaḥ pūrvam //
AĀ, 5, 3, 2, 13.1 iti vācayaty adhvaryum abuddhaṃ ced asya bhavati //
AĀ, 5, 3, 3, 1.0 nādīkṣito mahāvratam śaṃsen nānagnau na parasmai nāsaṃvatsara ity eke kāmaṃ pitre vācāryāya vā śaṃsed ātmano haivāsya tacchastaṃ bhavati //
AĀ, 5, 3, 3, 1.0 nādīkṣito mahāvratam śaṃsen nānagnau na parasmai nāsaṃvatsara ity eke kāmaṃ pitre vācāryāya vā śaṃsed ātmano haivāsya tacchastaṃ bhavati //
AĀ, 5, 3, 3, 2.0 hotṛśastreṣūkthaśā yaja somasyety ekaḥ praiṣaḥ sanārāśaṃseṣv anārāśaṃseṣu vā hotrakāṇām //
AĀ, 5, 3, 3, 3.0 tad idam ahar nānantevāsine prabrūyān nāsaṃvatsaravāsine no evāsaṃvatsaravāsine nābrahmacāriṇe nāsabrahmacāriṇe no evāsabrahmacāriṇe nānabhiprāptāyaitaṃ deśam //
AĀ, 5, 3, 3, 3.0 tad idam ahar nānantevāsine prabrūyān nāsaṃvatsaravāsine no evāsaṃvatsaravāsine nābrahmacāriṇe nāsabrahmacāriṇe no evāsabrahmacāriṇe nānabhiprāptāyaitaṃ deśam //
AĀ, 5, 3, 3, 3.0 tad idam ahar nānantevāsine prabrūyān nāsaṃvatsaravāsine no evāsaṃvatsaravāsine nābrahmacāriṇe nāsabrahmacāriṇe no evāsabrahmacāriṇe nānabhiprāptāyaitaṃ deśam //
AĀ, 5, 3, 3, 3.0 tad idam ahar nānantevāsine prabrūyān nāsaṃvatsaravāsine no evāsaṃvatsaravāsine nābrahmacāriṇe nāsabrahmacāriṇe no evāsabrahmacāriṇe nānabhiprāptāyaitaṃ deśam //
AĀ, 5, 3, 3, 3.0 tad idam ahar nānantevāsine prabrūyān nāsaṃvatsaravāsine no evāsaṃvatsaravāsine nābrahmacāriṇe nāsabrahmacāriṇe no evāsabrahmacāriṇe nānabhiprāptāyaitaṃ deśam //
AĀ, 5, 3, 3, 8.0 nāvaṣṭabdho na pratistabdho nātivīto nāṅkaṃ kṛtvordhvajñur anapaśrito 'dhīyīta na māṃsaṃ bhuktvā na lohitaṃ dṛṣṭvā na gatāsuṃ nāvratyam ākramya nāktvā nābhyajya nonmardanaṃ kārayitvā na nāpitena kārayitvā na snātvā na varṇakenānulipya na srajam apinahya na striyam upagamya nollikhya nāvilikhya //
Aitareyabrāhmaṇa
AB, 1, 1, 8.0 ghṛte caruṃ nirvapeta yo 'pratiṣṭhito manyeta //
AB, 1, 8, 15.0 cakṣuṣā vai devā yajñam prājānaṃś cakṣuṣā vā etat prajñāyate yad aprajñeyaṃ tasmād api mugdhaś caritvā yadaivānuṣṭhyā cakṣuṣā prajānāty atha prajānāti //
AB, 1, 10, 2.0 tāsu padam asti svasti rāye maruto dadhātaneti maruto ha vai devaviśo 'ntarikṣabhājanās tebhyo ha yo 'nivedya svargaṃ lokam etīśvarā hainaṃ ni vā roddhor vi vā mathitoḥ sa yad āha svasti rāye maruto dadhātaneti tam marudbhyo devaviḍbhyo yajamānaṃ nivedayati na ha vā enam maruto devaviśaḥ svargaṃ lokaṃ yantaṃ nirundhate na vimathnate //
AB, 1, 11, 7.0 prāyaṇīyasya niṣkāsaṃ nidadhyāt tam udayanīyenābhinirvaped yajñasya saṃtatyai yajñasyāvyavachedāya //
AB, 1, 11, 8.0 atho khalu yasyām eva sthālyām prāyaṇīyaṃ nirvapet tasyām udayanīyaṃ nirvapet tāvataiva yajñaḥ saṃtato 'vyavachinno bhavati //
AB, 1, 13, 24.0 avīrahā pra carā soma duryān iti gṛhā vai duryā bibhyati vai somād rājña āyato yajamānasya gṛhāḥ sa yad etām anvāha śāntyaivainaṃ tacchamayati so 'sya śānto na prajāṃ na paśūn hinasti //
AB, 1, 13, 35.0 triḥ prathamāṃ trir uttamām anvāha yajñasyaiva tad barsau nahyati sthemne balāyāvisraṃsāya //
AB, 1, 14, 3.0 yad yuktayor ayogakṣemaḥ prajā vindet tāḥ prajāḥ pariplaveran //
AB, 1, 14, 6.0 te devā abruvann arājatayā vai no jayanti rājānaṃ karavāmahā iti tatheti te somaṃ rājānam akurvaṃs te somena rājnā sarvā diśo 'jayann eṣa vai somarājā yo yajate prāci tiṣṭhaty ādadhati tena prācīṃ diśaṃ jayati taṃ dakṣiṇā parivahanti tena dakṣiṇāṃ diśaṃ jayati tam pratyañcam āvartayanti tena pratīcīṃ diśaṃ jayati tam udīcas tiṣṭhata upāvaharanti tenodīcīṃ diśaṃ jayati //
AB, 1, 16, 40.0 saiṣā svargyāhutir yad agnyāhutir yadi ha vā apy abrāhmaṇokto yadi duruktokto yajate 'tha haiṣāhutir gacchaty eva devān na pāpmanā saṃsṛjyate //
AB, 1, 16, 46.0 triḥ prathamāṃ trir uttamām anvāha yajñasyaiva tad barsau nahyati sthemne balāyāvisraṃsāya //
AB, 1, 19, 9.0 pari tvā girvaṇo giro 'dhi dvayor adadhā ukthyaṃ vacaḥ śukraṃ te anyad yajataṃ te anyad apaśyaṃ gopām anipadyamānam iti catasra ekapātinyaḥ //
AB, 1, 26, 1.0 devavarma vā etad yat prayājāś cānuyājāś cāprayājam ananuyājam bhavatīṣvai saṃśityā apratiśarāya //
AB, 1, 26, 1.0 devavarma vā etad yat prayājāś cānuyājāś cāprayājam ananuyājam bhavatīṣvai saṃśityā apratiśarāya //
AB, 1, 27, 2.0 tām anukṛtim askannāṃ vatsatarīm ājanti somakrayaṇīṃ tayā somaṃ rājānāṃ krīṇanti //
AB, 1, 28, 41.0 tāsāṃ triḥ prathamām anvāha trir uttamāṃ tā dvādaśa sampadyante dvādaśa vai māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ prajāpatyāyatanābhir evābhī rādhnoti ya evaṃ veda triḥ prathamāṃ trir uttamām anvāha yajñasyaiva tad barsau nahyati sthemne balāyāvisraṃsāya //
AB, 1, 29, 11.0 yatasrucā mithunā yā saparyataḥ asaṃyatto vrate te kṣeti puṣyatīti //
AB, 1, 29, 20.0 anagnambhāvukā ha hotuś ca yajamānasya ca bhāryā bhavanti yatraivaṃ vidvān etayā havirdhānayoḥ saṃpariśritayoḥ paridadhāti //
AB, 1, 29, 24.0 tā etā aṣṭāv anvāha rūpasamṛddhā etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati tāsāṃ triḥ prathamām anvāha trir uttamāṃ tā dvādaśa sampadyante dvādaśa vai māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ prajāpatyāyatanābhir evābhī rādhnoti ya evaṃ veda triḥ prathamāṃ trir uttamām anvāha yajñasyaiva tad barsau nahyati sthemne balāyāvisraṃsāya //
AB, 2, 2, 33.0 tā etāḥ saptānvāha rūpasamṛddhā etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati tāsāṃ triḥ prathamām anvāha trir uttamāṃ tā ekādaśa sampadyanta ekādaśākṣarā vai triṣṭup triṣṭub indrasya vajra indrāyatanābhir evābhī rādhnoti ya evaṃ veda triḥ prathamāṃ trir uttamām anvāha yajñasyaiva tad barsau nahyati sthemne balāyāvisraṃsāya //
AB, 2, 5, 9.0 mano vai yajñasya maitrāvaruṇo vāg yajñasya hotā manasā vā iṣita vāg vadati yāṃ hy anyamanā vācaṃ vadaty asuryā vai sā vāg adevajuṣṭā tad yan maitrāvaruṇa upapraiṣam pratipadyate manasaiva tad vācam īrayati tan manaseritayā vācā devebhyo havyaṃ sampādayati //
AB, 2, 17, 6.0 aṣṭau śatāny anūcyāny abrāhmaṇoktasya yo vā duruktoktaḥ śamalagṛhīto yajetāṣṭākṣarā vai gāyatrī gāyatryā vai devāḥ pāpmānaṃ śamalam apāghnata gāyatryaivāsya tat pāpmānaṃ śamalam apahanti //
AB, 2, 17, 9.0 aparimitam anūcyam aparimito vai prajāpatiḥ prajāpater vā etad ukthaṃ yat prātaranuvākas tasmin sarve kāmā avarudhyante sa yad aparimitam anvāha sarveṣāṃ kāmānām avaruddhyai //
AB, 2, 17, 9.0 aparimitam anūcyam aparimito vai prajāpatiḥ prajāpater vā etad ukthaṃ yat prātaranuvākas tasmin sarve kāmā avarudhyante sa yad aparimitam anvāha sarveṣāṃ kāmānām avaruddhyai //
AB, 2, 17, 9.0 aparimitam anūcyam aparimito vai prajāpatiḥ prajāpater vā etad ukthaṃ yat prātaranuvākas tasmin sarve kāmā avarudhyante sa yad aparimitam anvāha sarveṣāṃ kāmānām avaruddhyai //
AB, 2, 17, 11.0 tasmād aparimitam evānūcyam //
AB, 2, 18, 5.0 tad āhur yad vyūᄆhaḥ prātaranuvākaḥ katham avyūᄆho bhavatīti yad evāsya bṛhatī madhyān naitīti brūyāt teneti //
AB, 2, 19, 1.0 ṛṣayo vai sarasvatyāṃ satram āsata te kavaṣam ailūṣaṃ somād anayan dāsyāḥ putraḥ kitavo 'brāhmaṇaḥ kathaṃ no madhye 'dīkṣiṣṭeti tam bahir dhanvodavahann atrainam pipāsā hantu sarasvatyā udakam mā pād iti sa bahir dhanvodūᄆhaḥ pipāsayā vitta etad aponaptrīyam apaśyat pra devatrā brahmaṇe gātur etv iti tenāpām priyaṃ dhāmopāgacchat tam āpo 'nūdāyaṃs taṃ sarasvatī samantam paryadhāvat //
AB, 2, 20, 3.0 āvarvṛtatīr adha nu dvidhārā ity avṛttāsv ekadhanāsu //
AB, 2, 20, 21.0 yo 'madhavyo yaśo 'rtor bubhūṣet //
AB, 2, 21, 1.0 śiro vā etad yajñasya yat prātaranuvākaḥ prāṇāpānā upāṃśvantaryāmau vajra eva vāṅ nāhutayor upāṃśvantaryāmayor hotā vācaṃ visṛjeta //
AB, 2, 21, 2.0 yad ahutayor upāṃśvantaryāmayor hotā vācaṃ visṛjeta vācā vajreṇa yajamānasya prāṇān vīyāt ya enaṃ tatra brūyād vācā vajreṇa yajamānasya prāṇān vyagāt prāṇa enaṃ hāsyatīti śaśvat tathā syāt tasmān nāhutayor upāṃśvantaryāmayor hotā vācaṃ visṛjeta //
AB, 2, 21, 2.0 yad ahutayor upāṃśvantaryāmayor hotā vācaṃ visṛjeta vācā vajreṇa yajamānasya prāṇān vīyāt ya enaṃ tatra brūyād vācā vajreṇa yajamānasya prāṇān vyagāt prāṇa enaṃ hāsyatīti śaśvat tathā syāt tasmān nāhutayor upāṃśvantaryāmayor hotā vācaṃ visṛjeta //
AB, 2, 28, 1.0 prāṇā vai dvidevatyā anavānaṃ dvidevatyān yajet prāṇānāṃ saṃtatyai prāṇānām avyavacchedāya //
AB, 2, 28, 3.0 yad dvidevatyānām anuvaṣaṭkuryād asaṃsthitān prāṇān saṃsthāpayet saṃsthā vā eṣā yad anuvaṣaṭkāro ya enaṃ tatra brūyād asaṃsthitān prāṇān samatiṣṭhipat prāṇa enam hāsyatīti śaśvat tathā syāt tasmān na dvidevatyānām anuvaṣaṭkuryāt //
AB, 2, 28, 3.0 yad dvidevatyānām anuvaṣaṭkuryād asaṃsthitān prāṇān saṃsthāpayet saṃsthā vā eṣā yad anuvaṣaṭkāro ya enaṃ tatra brūyād asaṃsthitān prāṇān samatiṣṭhipat prāṇa enam hāsyatīti śaśvat tathā syāt tasmān na dvidevatyānām anuvaṣaṭkuryāt //
AB, 2, 28, 6.0 atho mano vai yajñasya maitrāvaruṇo vāg yajñasya hotā manasā vā iṣitā vāg vadati yāṃ hy anyamanā vācaṃ vadaty asuryā vai sā vāg adevajuṣṭā tad yad evātra maitrāvaruṇo dvir āgurate saiva hotur āgūḥ //
AB, 2, 29, 5.0 sa vā ayam prāṇas tredhā vihitaḥ prāṇo 'pāno vyāna iti tad yad ṛtunartubhir ṛtuneti yajanti prāṇānāṃ saṃtatyai prāṇānām avyavacchedāya //
AB, 2, 29, 6.0 prāṇā vā ṛtuyājā nartuyājānām anuvaṣaṭkuryād asaṃsthitā vā ṛtava ekaika eva //
AB, 2, 29, 7.0 yad ṛtuyājānām anuvaṣaṭkuryād asaṃsthitān ṛtūn saṃsthāpayet saṃsthā vā eṣā yad anuvaṣaṭkāro ya enaṃ tatra brūyād asaṃsthitān ṛtūn samatiṣṭhipad duṣṣamam bhaviṣyatīti śaśvat tathā syāt tasmān nartuyājānām anuvaṣaṭkuryāt //
AB, 2, 31, 2.0 devā vai yaṃ yam eva vajram asurebhya udayacchaṃs taṃ tam eṣām asurāḥ pratyabudhyanta tato vai devā etaṃ tūṣṇīṃśaṃsaṃ vajram apaśyaṃs tam ebhya udayacchaṃs tam eṣām asurā na pratyabudhyanta tam ebhyaḥ prāharaṃs tenainān apratibuddhenāghnaṃs tato vai devā abhavan parāsurāḥ //
AB, 2, 34, 8.0 atūrto hoteti śaṃsaty ayaṃ vā agnir atūrto hotemaṃ ha na kaścana tiryañcaṃ taraty agnim eva tad asmiṃlloka āyātayati //
AB, 2, 34, 8.0 atūrto hoteti śaṃsaty ayaṃ vā agnir atūrto hotemaṃ ha na kaścana tiryañcaṃ taraty agnim eva tad asmiṃlloka āyātayati //
AB, 2, 38, 11.0 tad yad etābhyām aprasūtaḥ karoty akṛtaṃ tad akṛtam akar iti vai nindanti //
AB, 2, 38, 11.0 tad yad etābhyām aprasūtaḥ karoty akṛtaṃ tad akṛtam akar iti vai nindanti //
AB, 3, 18, 11.0 yad etāṃ śaṃsed īśvaraḥ parjanyo 'varṣṭoḥ //
AB, 3, 22, 10.0 yaṃ kāmayetānāyatanavān syād ity avirājāsya yajed gāyatryā vā triṣṭubhā vānyena vā chandasā vaṣaṭkuryād anāyatanavantam evainaṃ tat karoti //
AB, 3, 35, 2.0 anavānam prathamark śaṃstavyāgnīn vā eṣo 'rcīṃṣy aśāntān prasīdann eti ya āgnimārutaṃ śaṃsati prāṇenaiva tad agnīṃs tarati //
AB, 3, 36, 5.0 tāsu vā ahinā budhnyena parokṣāt tejo 'dadhād eṣa ha vā ahir budhnyo yad agnir gārhapatyo 'gninaivāsu tadgārhapatyena parokṣāt tejo dadhāti tasmād āhur juhvad evājuhvato vasīyān iti //
AB, 3, 37, 19.0 tad āhur vyāhāvam pitryāḥ śaṃset avyāhāvām iti vyāhāvam eva śaṃsed asaṃsthitaṃ vai pitṛyajñasya sādhv asaṃsthitaṃ vā eṣa pitṛyajñaṃ saṃsthāpayati yo 'vyāhāvaṃ śaṃsati tasmād vyāhāvam eva śaṃstavyam //
AB, 3, 37, 19.0 tad āhur vyāhāvam pitryāḥ śaṃset avyāhāvām iti vyāhāvam eva śaṃsed asaṃsthitaṃ vai pitṛyajñasya sādhv asaṃsthitaṃ vā eṣa pitṛyajñaṃ saṃsthāpayati yo 'vyāhāvaṃ śaṃsati tasmād vyāhāvam eva śaṃstavyam //
AB, 3, 39, 1.0 devā vā asurair yuddham upaprāyan vijayāya tān agnir nānvakāmayataituṃ taṃ devā abruvann api tvam ehy asmākaṃ vai tvameko 'sīti sa nāstuto 'nveṣyāmīty abravīt stuta nu meti taṃ te samutkramyopanivṛtyāstuvaṃs tān stuto 'nuprait //
AB, 3, 44, 2.0 tena saṃtvaramāṇāś careyur yathaiva prātaḥsavana evam mādhyaṃdina evaṃ tṛtīyasavana evam u ha yajamāno 'pramāyuko bhavati //
AB, 3, 44, 3.0 yaddha vā idam pūrvayoḥ savanayor asaṃtvaramāṇāś caranti tasmāddhedam prācyo grāmatā bahulāviṣṭā atha yaddhedaṃ tṛtīyasavane saṃtvaramāṇaś caranti tasmāddhedam pratyañci dīrghāraṇyāni bhavanti tathā ha yajamānaḥ pramāyuko bhavati //
AB, 3, 44, 4.0 tenāsaṃtvaramāṇāś careyur yathaiva prātaḥsavana evam mādhyaṃdina evaṃ tṛtīyasavana evam u ha yajamāno 'pramāyuko bhavati //
AB, 3, 44, 4.0 tenāsaṃtvaramāṇāś careyur yathaiva prātaḥsavana evam mādhyaṃdina evaṃ tṛtīyasavana evam u ha yajamāno 'pramāyuko bhavati //
AB, 3, 48, 8.0 yad enā eṣiṣyamāṇasya saṃnirvaped īśvaro hāsya vitte devā arantor yad vā ayam ātmane 'lam amaṃsteti //
AB, 4, 2, 4.0 tad yadi nānadaṃ kuryur avihṛtaḥ ṣoᄆaśī śaṃstavyo 'vihṛtāsu hi tāsu stuvate yadi gaurivītaṃ vihṛtaḥ ṣoᄆaśī śaṃstavyo vihṛtāsu hi tāsu stuvate //
AB, 4, 2, 4.0 tad yadi nānadaṃ kuryur avihṛtaḥ ṣoᄆaśī śaṃstavyo 'vihṛtāsu hi tāsu stuvate yadi gaurivītaṃ vihṛtaḥ ṣoᄆaśī śaṃstavyo vihṛtāsu hi tāsu stuvate //
AB, 4, 4, 5.0 sa yo vyāpto gataśrīr iva manyetāvihṛtaṃ ṣoᄆaśinaṃ śaṃsayen nec chandasāṃ kṛcchrād avapadyā ity atha yaḥ pāpmānam apajighāṃsuḥ syād vihṛtaṃ ṣoᄆaśinaṃ śaṃsayed vyatiṣakta iva vai puruṣaḥ pāpmanā vyatiṣaktam evāsmai tat pāpmānaṃ śamalaṃ hanti //
AB, 4, 19, 2.0 teṣāṃ vai devāḥ saptadaśānām pravlayād abibhayuḥ samā iva vai stomā avigūᄆhā iveme ha na pravliyerann iti tān sarvaiḥ stomair avastāt paryārṣan sarvaiḥ pṛṣṭhaiḥ parastāt tad yad abhijit sarvastomo 'vastād bhavati viśvajit sarvapṛṣṭhaḥ parastāt tat saptadaśān ubhayataḥ paryṛṣanti dhṛtyā apravlayāya //
AB, 4, 19, 2.0 teṣāṃ vai devāḥ saptadaśānām pravlayād abibhayuḥ samā iva vai stomā avigūᄆhā iveme ha na pravliyerann iti tān sarvaiḥ stomair avastāt paryārṣan sarvaiḥ pṛṣṭhaiḥ parastāt tad yad abhijit sarvastomo 'vastād bhavati viśvajit sarvapṛṣṭhaḥ parastāt tat saptadaśān ubhayataḥ paryṛṣanti dhṛtyā apravlayāya //
AB, 4, 27, 4.0 chandāṃsy eva vyūhati tad yathādo 'śvair vānaᄆudbhir vānyair anyair aśrāntatarair aśrāntatarair upavimokaṃ yānty evam evaitac chandobhir anyair anyair aśrāntatarair aśrāntatarair upavimokaṃ svargaṃ lokam yanti yacchandāṃsi vyūhati //
AB, 4, 27, 4.0 chandāṃsy eva vyūhati tad yathādo 'śvair vānaᄆudbhir vānyair anyair aśrāntatarair aśrāntatarair upavimokaṃ yānty evam evaitac chandobhir anyair anyair aśrāntatarair aśrāntatarair upavimokaṃ svargaṃ lokam yanti yacchandāṃsi vyūhati //
AB, 4, 27, 4.0 chandāṃsy eva vyūhati tad yathādo 'śvair vānaᄆudbhir vānyair anyair aśrāntatarair aśrāntatarair upavimokaṃ yānty evam evaitac chandobhir anyair anyair aśrāntatarair aśrāntatarair upavimokaṃ svargaṃ lokam yanti yacchandāṃsi vyūhati //
AB, 4, 27, 4.0 chandāṃsy eva vyūhati tad yathādo 'śvair vānaᄆudbhir vānyair anyair aśrāntatarair aśrāntatarair upavimokaṃ yānty evam evaitac chandobhir anyair anyair aśrāntatarair aśrāntatarair upavimokaṃ svargaṃ lokam yanti yacchandāṃsi vyūhati //
AB, 5, 4, 10.0 vāyo śukro ayāmi te vihi hotrā avītā vāyo śataṃ harīṇām indraś ca vāyav eṣāṃ somānām ā cikitāna sukratū ā no viśvābhir ūtibhis tyam u vo aprahaṇam apa tyaṃ vṛjinaṃ ripum ambitame nadītama ity ānuṣṭubham praugam eti ca preti ca śukravac caturthe 'hani caturthasyāhno rūpam //
AB, 5, 9, 2.0 na vai devā anyonyasya gṛhe vasanti nartur ṛtor gṛhe vasatīty āhus tad yathāyatham ṛtvija ṛtuyājān yajanty asaṃpradāyaṃ tad yathartv ṛtūn kalpayanti yathāyathaṃ janatāḥ //
AB, 5, 11, 2.0 adviṣato vasu datte nir enam ebhyaḥ sarvebhyo lokebhyo nudate ya evaṃ veda //
AB, 5, 16, 23.0 tad yad bṛhatpṛṣṭham bhavati bṛhataiva tad bṛhat pratyuttabhnuvanty astomakṛntatrāya //
AB, 5, 30, 6.0 yathā ha vā sthūriṇaikena yāyād akṛtvānyad upayojanāya evaṃ yanti te bahavo janāsaḥ purodayāj juhvati ye 'gnihotram iti //
AB, 5, 30, 15.0 etaddha sma vai tad vidvān nagarī jānaśruteya uditahominam aikādaśākṣam mānutantavyam uvāca prajāyām enaṃ vijñātā smo yadi vidvān vā juhoty avidvān veti tasyo haikādaśākṣe rāṣṭram iva prajā babhūva rāṣṭram iva ha vā asya prajā bhavati ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 31, 1.0 udyann u khalu vā āditya āhavanīyena raśmīn saṃdadhāti sa yo 'nudite juhoti yathā kumārāya vā vatsāya vājātāya stanam pratidadhyāt tādṛk tad atha ya udite juhoti yathā kumārāya vā vatsāya vā jātāya stanam pratidadhyāt tādṛk tat tam asmai pratidhīyamānam ubhayor lokayor annādyam anu pratidhīyate 'smāc ca lokād amuṣmāc cobhābhyām //
AB, 5, 31, 2.0 sa yo 'nudite juhoti yathā puruṣāya vā hastine vāprayate hasta ādadhyāt tādṛk tad atha ya udite juhoti yathā puruṣāya vā hastine vā prayate hasta ādadhyāt tādṛk tat tam eṣa etenaiva hastenordhvaṃ hṛtvā svarge loka ādadhāti ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 31, 6.0 prātaḥ prātar anṛtaṃ te vadanti purodayāj juhvati ye 'gnihotraṃ divā kīrtyam adivā kīrtayantaḥ sūryo jyotir na tadā jyotir eṣām iti //
AB, 5, 34, 1.0 tad āhur yad grahān me 'grahīt prācārīn ma āhutīr me 'hauṣīd ity adhvaryave dakṣiṇā nīyanta udagāsīn ma ity udgātre 'nvavocan me 'śaṃsīn me 'yākṣīn ma iti hotre kiṃ svid eva cakruṣe brahmaṇe dakṣiṇā nīyante 'kṛtvāho svid eva haratā iti //
AB, 5, 34, 4.0 tasmād yadi yajña ṛkta ārtiḥ syād yadi yajuṣṭo yadi sāmato yady avijñātā sarvavyāpad vā brahmaṇa eva nivedayante tasmād yadi yajña ṛkta ārtir bhavati bhūr iti brahmā gārhapatye juhuyād yadi yajuṣṭo bhuva ity āgnīdhrīye 'nvāhāryapacane vā haviryajñeṣu yadi sāmataḥ svar ity āhavanīye yady avijñātā sarvavyāpad vā bhūr bhuvaḥ svar iti sarvā anudrutyāhavanīya eva juhuyāt //
AB, 6, 2, 10.0 tad āhur yad adhvaryur evānyān ṛtvijaḥ saṃpreṣyaty atha kasmād eṣa etām asampreṣitaḥ pratipadyata iti mano vai grāvastotrīyāsampreṣitaṃ vā idaṃ manas tasmād eṣa etām asampreṣitaḥ pratipadyate //
AB, 6, 2, 10.0 tad āhur yad adhvaryur evānyān ṛtvijaḥ saṃpreṣyaty atha kasmād eṣa etām asampreṣitaḥ pratipadyata iti mano vai grāvastotrīyāsampreṣitaṃ vā idaṃ manas tasmād eṣa etām asampreṣitaḥ pratipadyate //
AB, 6, 2, 10.0 tad āhur yad adhvaryur evānyān ṛtvijaḥ saṃpreṣyaty atha kasmād eṣa etām asampreṣitaḥ pratipadyata iti mano vai grāvastotrīyāsampreṣitaṃ vā idaṃ manas tasmād eṣa etām asampreṣitaḥ pratipadyate //
AB, 6, 12, 5.0 dhītarasaṃ vai tṛtīyasavanam athaitad adhītarasaṃ śukriyaṃ chando yat triṣṭup savanasya sarasatāyā iti brūyād atho indraṃ evaitat savane 'nvābhajatīti //
AB, 6, 14, 5.0 athāha yaddhotā yakṣaddhotā yakṣad iti maitrāvaruṇo hotre preṣyaty atha kasmād ahotṛbhyaḥ sadbhyo hotrāśaṃsibhyo hotā yakṣaddhotā yakṣad iti preṣyatīti //
AB, 6, 16, 1.0 athāha yan nārāśaṃsaṃ vai tṛtīyasavanam atha kasmād achāvāko 'ntataḥ śilpeṣv anārāśaṃsīḥ śaṃsatīti //
AB, 6, 16, 3.0 tasmād achāvāko 'ntataḥ śilpeṣv anārāśaṃsīḥ śaṃsati dṛᄆhatāyai dṛᄆhe pratiṣṭhāsyāma iti dṛᄆhe pratiṣṭhāsyāma iti //
AB, 6, 19, 9.0 anyūṅkhyā virājo vaimadīś caturthe 'hani paṅktīḥ pañcame pārucchepīḥ ṣaṣṭhe //
AB, 6, 23, 7.0 tad yac caturviṃśe 'hann aikāhikābhiḥ paridadhyur atrāhaiva yajñaṃ saṃsthāpayeyur nāhīnakarma kuryur atha yad ahīnaparidhānīyābhiḥ paridadhyur yathā śrānto 'vimucyamāna utkṛtyetaivaṃ yajamānā utkṛtyerann ubhayībhiḥ paridadhyuḥ //
AB, 6, 23, 13.0 saṃtato hāsyābhyārabdho 'visrasto 'hīno bhavati ya evaṃ vidvān ahīnaṃ tanute //
AB, 6, 24, 11.0 avihṛtān eva caturtham pragāthāñchaṃsati paśavo vai pragāthāḥ paśūnām avaruddhyai //
AB, 6, 24, 16.0 tad etat saubalāya sarpir vātsiḥ śaśaṃsa sa hovāca bhūyiṣṭhān ahaṃ yajamāne paśūn paryagrahaiṣam akaniṣṭhā u mām āgamiṣyantīti tasmai ha yathā mahadbhya ṛtvigbhya evaṃ nināya tad etat paśavyaṃ ca svargyaṃ ca śastraṃ tasmād etacchaṃsati //
AB, 6, 26, 5.0 svargo vai lokaḥ ṣaṣṭham ahar asamāyī vai svargo lokaḥ kaścid vai svarge loke sametīti sa yat saṃśaṃset samānaṃ tat kuryād atha yan na saṃśaṃsatīṁ tat svargasya lokasya rūpaṃ tasmān na saṃśaṃsed yad eva na saṃśaṃsatīṁ //
AB, 6, 26, 10.0 tad āhur yathā vāva stotram evaṃ śastraṃ vihṛtā vālakhilyāḥ śasyante vihṛtāṃ stotrām avihṛtām iti //
AB, 6, 30, 12.0 chandas tv idam amadhyaṃdinasācy ayaṃ jāgato vātijāgato vā sarvaṃ vā idaṃ jāgataṃ vātijāgataṃ vā sa u māruto maiva śaṃsiṣṭeti //
AB, 6, 31, 1.0 tad āhur yad asmin viśvajity atirātra evaṃ ṣaṣṭhe 'hani kalpate yajñaḥ kalpate yajamānasya prajātiḥ katham atrāśasta eva nābhānediṣṭho bhavaty atha maitrāvaruṇo vālakhilyāḥ śaṃsati te prāṇā reto vā agre 'tha prāṇā evam brāhmaṇācchaṃsy aśasta eva nābhānediṣṭho bhavaty atha vṛṣākapiṃ śaṃsati sa ātmā reto vā agre 'thātmā katham atra yajamānasya prajātiḥ katham prāṇā avikᄆptā bhavantīti //
AB, 6, 34, 5.0 yadi tv asmād apojjigāṃsed yajñenāsmād apodiyāt yadi yadi tv ayājyaḥ svayam apoditaṃ tasmāt //
AB, 6, 35, 11.0 yajñā ned asann apurogavāsa iti dakṣiṇā vai yajñānām purogavī yathā ha vā idam ano 'purogavaṃ riṣyaty evaṃ haiva yajño 'dakṣiṇo riṣyati tasmād āhur dātavyaiva yajñe dakṣiṇā bhavaty apy alpikāpi //
AB, 6, 35, 11.0 yajñā ned asann apurogavāsa iti dakṣiṇā vai yajñānām purogavī yathā ha vā idam ano 'purogavaṃ riṣyaty evaṃ haiva yajño 'dakṣiṇo riṣyati tasmād āhur dātavyaiva yajñe dakṣiṇā bhavaty apy alpikāpi //
AB, 6, 36, 15.0 tad āhuḥ saṃśaṃset ṣaṣṭhe 'hān na saṃśaṃsait iti saṃśaṃsed ity āhuḥ katham anyeṣv ahassu saṃśaṃsati katham atra na saṃśaṃsed ity atho khalv āhur naiva saṃśaṃset svargo vai lokaḥ ṣaṣṭham ahar asamāyī vai svargo lokaḥ kaścid vai svarge loke sametīti sa yat saṃśaṃset samānaṃ tat kuryād atha yan na saṃśaṃsatīṁ tat svargasya lokasya rūpaṃ tasmān na saṃśaṃsed yad eva na saṃśaṃsatīṁ //
AB, 7, 1, 2.0 hanū sajihve prastotuḥ śyenaṃ vakṣa udgātuḥ kaṇṭhaḥ kākudraḥ pratihartur dakṣiṇā śroṇir hotuḥ savyā brahmaṇo dakṣiṇaṃ sakthi maitrāvaruṇasya savyam brāhmaṇācchaṃsino dakṣiṇam pārśvaṃ sāṃsam adhvaryoḥ savyam upagātṝṇāṃ savyo'ṃsaḥ pratiprasthātur dakṣiṇaṃ dor neṣṭuḥ savyam potur dakṣiṇa ūrur achāvākasya savya āgnīdhrasya dakṣiṇo bāhur ātreyasya savyaḥ sadasyasya sadaṃ cānūkaṃ ca gṛhapater dakṣiṇau pādau gṛhapater vratapradasya savyau pādau gṛhapater bhāryāyai vratapradasyauṣṭha enayoḥ sādhāraṇo bhavati taṃ gṛhapatir eva praśiṃṣyāj jāghanīm patnībhyo haranti tām brāhmaṇāya dadyuḥ skandhyāś ca maṇikās tisraś ca kīkasā grāvastutas tisraś caiva kīkasā ardhaṃ ca vaikartasyonnetur ardhaṃ caiva vaikartasya klomā ca śamitus tad brāhmaṇāya dadyād yady abrāhmaṇaḥ syāc chiraḥ subrahmaṇyāyai yaḥ śvaḥsutyām prāha tasyājinam iᄆā sarveṣāṃ hotur vā //
AB, 7, 1, 6.0 tāṃ vā etām paśor vibhaktiṃ śrautaṛṣir devabhāgo vidāṃcakāra tām u hāprocyaivāsmāllokād uccakrāmat //
AB, 7, 2, 6.0 athāpy āhur evam evainān ajasrān ajuhvata indhīrann ā śarīrāṇām āhartor iti //
AB, 7, 10, 3.0 putrān pautrān naptṝn ity āhur asmiṃśca loke 'muṣmiṃścāsmiṃlloke 'yaṃ svargo 'svargeṇa svargaṃ lokam ārurohety amuṣyaiva lokasya saṃtatiṃ dhārayati yasyaiṣām patnīṃ naicchet tasmād apatnīkasyādhānaṃ kurvanti //
AB, 7, 11, 5.0 pūrvām paurṇamāsīm upavased anirjñāya purastād amāvāsyāyāṃ candramasaṃ yad upaiti yad yajate tena somaṃ krīṇanti tenottarām uttarām upavased uttarāṇi ha vai somo yajate somam anu daivatam etad vai devasomaṃ yac candramās tasmād uttarām upavaset //
AB, 7, 12, 3.0 tad āhur yasya gārhapatyāhavanīyāv antareṇāno vā ratho vā śvā vā pratipadyeta kā tatra prāyaścittir iti nainan manasi kuryād ity āhur ātmany asya hitā bhavantīti tac cen manasi kurvīta gārhapatyād avicchinnām udakadhārāṃ haret tantuṃ tanvan rajaso bhānum anvihīty āhavanīyāt sā tatra prāyaścittiḥ //
AB, 7, 13, 1.0 hariścandro ha vaidhasa aikṣvāko rājāputra āsa tasya ha śataṃ jāyā babhūvus tāsu putraṃ na lebhe tasya ha parvatanāradau gṛha ūṣatuḥ sa ha nāradam papraccha //
AB, 7, 18, 14.0 tasmād yo rājā vijitī syād apy ayajamāna ākhyāpayetaivaitac chaunaḥśepam ākhyānaṃ na hāsminn alpaṃ canainaḥ pariśiṣyate //
AB, 7, 19, 1.0 prajāpatir yajñam asṛjata yajñaṃ sṛṣṭam anu brahmakṣatre asṛjyetām brahmakṣatre anu dvayyaḥ prajā asṛjyanta hutādaś cāhutādaś ca brahmaivānu hutādaḥ kṣatram anv ahutāda etā vai prajā hutādo yad brāhmaṇā athaitā ahutādo yad rājanyo vaiśyaḥ śūdraḥ //
AB, 7, 19, 1.0 prajāpatir yajñam asṛjata yajñaṃ sṛṣṭam anu brahmakṣatre asṛjyetām brahmakṣatre anu dvayyaḥ prajā asṛjyanta hutādaś cāhutādaś ca brahmaivānu hutādaḥ kṣatram anv ahutāda etā vai prajā hutādo yad brāhmaṇā athaitā ahutādo yad rājanyo vaiśyaḥ śūdraḥ //
AB, 7, 19, 1.0 prajāpatir yajñam asṛjata yajñaṃ sṛṣṭam anu brahmakṣatre asṛjyetām brahmakṣatre anu dvayyaḥ prajā asṛjyanta hutādaś cāhutādaś ca brahmaivānu hutādaḥ kṣatram anv ahutāda etā vai prajā hutādo yad brāhmaṇā athaitā ahutādo yad rājanyo vaiśyaḥ śūdraḥ //
AB, 7, 21, 1.0 athāta iṣṭāpūrtasyāparijyāniḥ kṣatriyasya yajamānasya sa purastād dīkṣāyā āhutiṃ juhuyāc caturgṛhītam ājyam āhavanīya iṣṭāpūrtasyāparijyānyai //
AB, 7, 21, 1.0 athāta iṣṭāpūrtasyāparijyāniḥ kṣatriyasya yajamānasya sa purastād dīkṣāyā āhutiṃ juhuyāc caturgṛhītam ājyam āhavanīya iṣṭāpūrtasyāparijyānyai //
AB, 7, 21, 4.0 saiṣeṣṭāpūrtasyāparijyāniḥ kṣatriyasya yajamānasya yad ete āhutī tasmād ete hotavye //
AB, 7, 22, 7.0 saiṣeṣṭāpūrtasyaivāparijyāniḥ kṣatriyasya yajamānasya yad ete āhutī tasmād ete eva hotavye //
AB, 7, 31, 5.0 kṣatra ha vai sa ātmani kṣatraṃ vanaspatīnām pratiṣṭhāpayati nyagrodha ivāvarodhair bhūmyām prati rāṣṭre tiṣṭhaty ugraṃ hāsya rāṣṭram avyathyam bhavati ya evam etam bhakṣam bhakṣayati kṣatriyo yajamānaḥ //
AB, 7, 33, 6.0 īśvaro ha vā eṣo 'pratyabhimṛṣṭo manuṣyasyāyuḥ pratyavahartor anarhan mā bhakṣayatīti tad yad etenātmānam abhimṛśaty āyur eva tat pratirate //
AB, 8, 4, 1.0 aikāhikā hotrā etā vai śāntāḥ kᄆptāḥ pratiṣṭhitā hotrā yad aikāhikāḥ śāntyai kᄆptyai pratiṣṭhityā apracyutyai tāḥ sarvarūpā bhavanti sarvasamṛddhāḥ sarvarūpatāyai sarvasamṛddhyai sarvarūpābhir hotrābhiḥ sarvasamṛddhābhiḥ sarvān kāmān avāpnavāmeti tasmād yatra kvacaikāhā asarvastomā asarvapṛṣṭhā aikāhikā eva tatra hotrāḥ syus tat samṛddham //
AB, 8, 4, 1.0 aikāhikā hotrā etā vai śāntāḥ kᄆptāḥ pratiṣṭhitā hotrā yad aikāhikāḥ śāntyai kᄆptyai pratiṣṭhityā apracyutyai tāḥ sarvarūpā bhavanti sarvasamṛddhāḥ sarvarūpatāyai sarvasamṛddhyai sarvarūpābhir hotrābhiḥ sarvasamṛddhābhiḥ sarvān kāmān avāpnavāmeti tasmād yatra kvacaikāhā asarvastomā asarvapṛṣṭhā aikāhikā eva tatra hotrāḥ syus tat samṛddham //
AB, 8, 9, 13.0 ity aparājitāṃ diśam upatiṣṭhate jitasyaivāpunaḥparājayāya tat tad itīṁ //
AB, 8, 11, 4.0 anārto ha vā ariṣṭo 'jītaḥ sarvato guptas trayyai vidyāyai rūpeṇa sarvā diśo 'nusaṃcaraty aindre loke pratiṣṭhito yasmā etā ṛtvig antataḥ kaṃsena caturgṛhītās tisra ājyāhutīr aindrīḥ prapadaṃ juhoti //
AB, 8, 11, 7.0 eṣa ha vāva kṣatriyo 'vikṛṣṭo yam evaṃvido yājayanti //
AB, 8, 22, 2.0 sa hovācālopāṅgo daśa nāgasahasrāṇi daśa dāsīsahasrāṇi dadāmi te brāhmaṇopa māsmin yajñe hvayasveti //
AB, 8, 23, 9.0 etaṃ ha vā aindram mahābhiṣekaṃ vāsiṣṭhaḥ sātyahavyo 'tyarātaye jānaṃtapaye provāca tasmād v atyarātir jānaṃtapir arājā san vidyayā samantaṃ sarvataḥ pṛthivīṃ jayan parīyāya //
AB, 8, 24, 2.0 na ha vā apurohitasya rājño devā annam adanti tasmād rājā yakṣyamāṇo brāhmaṇam purodadhīta devā me 'nnam adann iti //
AB, 8, 24, 5.0 ta evainam aśāntatanavo 'nabhihutā anabhiprītāḥ svargāl lokān nudante kṣatrāc ca balāc ca rāṣṭrāc ca viśaś ca //
AB, 8, 24, 7.0 sa enaṃ śāntatanur abhihuto 'bhiprītaḥ svargaṃ lokam abhivahati kṣatraṃ ca balaṃ ca rāṣṭraṃ ca viśaṃ ca sa evainam aśāntatanur anabhihuto 'nabhiprītaḥ svargāllokān nudate kṣatrāc ca balāc ca rāṣṭrāc ca viśaś ca //
AB, 8, 26, 12.0 avasyave yo varivaḥ kṛṇotīti yad āhāvasīyase yo vasīyaḥ karotīty eva tad āha //
Atharvaprāyaścittāni
AVPr, 1, 2, 2.0 uddhriyamāṇa uddhara pāpmano mā yad avidvān yac ca vidvāṃś cakāra //
AVPr, 1, 2, 17.0 atha yasya sāyam ahutam agnihotraṃ prātar ādityo 'bhyudiyāt kā tatra prāyaścittiḥ //
AVPr, 1, 2, 20.0 atha yasya prātar akṛtam agnihotraṃ sāyam ādityo 'bhyastamiyāt kā tatra prāyaścittiḥ //
AVPr, 1, 2, 23.0 atha yasya prātar ahutam agnihotram ādityo 'bhyudiyāt kā tatra prāyaścittiḥ //
AVPr, 1, 3, 2.0 nāhutvāvarteta //
AVPr, 1, 3, 14.0 taddhutaṃ cāhutaṃ ca bhavati //
AVPr, 2, 3, 21.0 asau ya udayāt puro vasāno nīlalohito 'tha dṛṣṭam adṛṣṭaṃ no duṣkṛtaṃ tat svāheti //
AVPr, 2, 3, 23.0 asau ya udayāt paścād vasāno nīlalohito tya 'tha dṛṣṭam adṛṣṭaṃ no duṣkṛtaṃ karat svāheti //
AVPr, 2, 4, 1.0 atha yo 'hutvā navaṃ prāśnīyād agnau vāgamayet kā tatra prāyaścittiḥ //
AVPr, 2, 5, 8.0 atha yasyāsamāpte karmaṇi tāntriko 'gnir upaśāmyet kā tatra prāyaścittiḥ //
AVPr, 2, 5, 10.0 atha yasyāsamāpte karmaṇi barhir ādīpyeta tatra tan nirvāpya juhuyād yad agnir barhir adahad vedyā vāso apombhata tvam eva no jātavedo duritāt pāhi tasmāt //
AVPr, 2, 6, 1.1 atha yasya yūpo virohed asamāpte karmaṇi tatra juhuyāt yūpo virohañchataśākho adhvaraḥ samāvṛto mohayiṣyan yajamānasya loke /
AVPr, 2, 6, 5.0 atha yasyāsamāpte karmaṇi yūpaḥ prapatet tatra juhuyāt //
AVPr, 2, 6, 7.1 atha yasyāsamāpte karmaṇi yūpe dhvāṅkṣo nipatet tatra juhuyāt ā pavasva hiraṇyavad aśvāvat soma vīravat /
AVPr, 2, 6, 12.0 yat prayājeṣv ahuteṣu prāg aṅgāraḥ skanded adhvaryave ca yajamānāya ca paśubhyaś cāghaṃ syād yadi dakṣiṇā brahmaṇe ca yajamānāya ca //
AVPr, 2, 7, 20.0 saṃsthitahomeṣv apaścāddaghvānnasya bhūyāsam //
AVPr, 2, 8, 3.0 anyavatsāyā goḥ payasety āhur adugdhāyā vā śūdradugdhāyā vā //
AVPr, 2, 8, 7.0 atha yaḥ samāropitāsamāropite mṛtaḥ syāt kathaṃ tatra kuryāt //
AVPr, 2, 9, 49.0 savyam agranthinā prasavyam agnibhiḥ parīyāt //
AVPr, 3, 1, 30.0 yajñasya pramābhīmonmā pratimā vedyāṃ kriyamāṇāyām //
AVPr, 3, 8, 7.0 yady agāthaḥ syād athāpy asāma kuryāt //
AVPr, 3, 8, 7.0 yady agāthaḥ syād athāpy asāma kuryāt //
AVPr, 3, 8, 13.0 yat kiṃ cāvidhivihitaṃ karma kriyate tasyaiṣaiva sarvasya kᄆptiḥ sarvasya prāyaścittiś ceti hi śrutir bhavati //
AVPr, 4, 1, 2.0 apy ekasyāṃ dhītāyām adhītā dohayet //
AVPr, 4, 1, 3.0 adhītābhiḥ saṃsthāpya dhītānām vatsān apākṛtya śvaḥ sāṃnāyyena yajeta //
AVPr, 4, 1, 28.0 puroḍāśe vikṣāme yato 'syākṣāmaḥ syāt tato yajeta //
AVPr, 4, 1, 32.0 dhātā dadhātu pituḥ pitānaṣṭo gharmo viśvāyur yato jātas tato 'py avāṃ svāheti juhuyāt //
AVPr, 4, 3, 8.0 adhiśriyamāṇaṃ cet skanded adhiśritam unnīyamānam unnītaṃ punar eva sannam ahutaṃ skandet punar ānīyānyāṃ dohayitvādhiśrityonnīya juhuyāt //
AVPr, 4, 3, 9.0 prācīnaṃ ceddhriyamāṇaṃ skandet prajāpater viśvabhṛtaḥ skannāhutam asi svāheti //
AVPr, 4, 4, 3.0 agnīn upasamādhāya yajamānaḥ patnī vābhuñjānau vāgyatāv araṇīpāṇī sarvāhṇam upāsīyātām //
AVPr, 4, 4, 13.0 yasyobhāv anugatau sūryo 'bhinimloced abhyudiyād vāraṇiṃ gatā vā naśyeyur asamārūḍhā vā prakṛtyaiva punar ādadhīta //
AVPr, 5, 1, 9.0 ahute cet sāyaṃ pūrvo 'nugacched agnihotram adhiśrityonnīyāgninā pūrveṇoddhṛtyāgnihotreṇānudravet //
AVPr, 5, 1, 10.0 adattapūrvadhanaṃ dadyāt //
AVPr, 5, 1, 13.0 sāyam ahutam atītarasminn etad eva prāyaścittam anyatrāpi ṣṇutyā cet //
AVPr, 5, 1, 14.0 ahute cet prātaḥ pūrvo 'nugacched avadāheṣum aśnīyāt //
AVPr, 5, 1, 15.0 teṣv alabhyamāneṣu bhasmanāraṇiṃ saṃspṛśya mathitvāvadadhyāt //
AVPr, 5, 1, 17.0 ahute cet prātar aparo vānugacched anugamayitvā pūrvaṃ mathitvāparam uddhṛtya juhuyāt //
AVPr, 5, 6, 1.0 atha yasyāhargaṇe 'visamāpte yūpo virohet pravṛhya yūpavirūḍhāny avalopya tapo hy agne antarām amitrāṃ tapa śaṃsam araruṣaḥ parasya tapo vaso cikitāno acittān vi te tiṣṭhantām ajarā ayāsaḥ //
AVPr, 5, 6, 1.0 atha yasyāhargaṇe 'visamāpte yūpo virohet pravṛhya yūpavirūḍhāny avalopya tapo hy agne antarām amitrāṃ tapa śaṃsam araruṣaḥ parasya tapo vaso cikitāno acittān vi te tiṣṭhantām ajarā ayāsaḥ //
AVPr, 6, 2, 14.2 achinnaṃ tantuṃ pṛthivyā anu geṣam iti hutvā //
AVPr, 6, 4, 5.0 yady akrītasomam apahareyur anyaḥ krītavyaḥ //
AVPr, 6, 6, 1.0 atha ceddhutāhutau somau pītāpītau vā saṃsṛjyeyātāṃ yajñasya hi stha ṛtvijā gavīndrāgnī kalpatā yuvaṃ hutāhutasya cāsyā yasyendrāgnī vītaṃ pibata ghṛtam imāṃ ghṛtam iti dvābhyāṃ juhuyāt //
AVPr, 6, 6, 1.0 atha ceddhutāhutau somau pītāpītau vā saṃsṛjyeyātāṃ yajñasya hi stha ṛtvijā gavīndrāgnī kalpatā yuvaṃ hutāhutasya cāsyā yasyendrāgnī vītaṃ pibata ghṛtam imāṃ ghṛtam iti dvābhyāṃ juhuyāt //
AVPr, 6, 6, 1.0 atha ceddhutāhutau somau pītāpītau vā saṃsṛjyeyātāṃ yajñasya hi stha ṛtvijā gavīndrāgnī kalpatā yuvaṃ hutāhutasya cāsyā yasyendrāgnī vītaṃ pibata ghṛtam imāṃ ghṛtam iti dvābhyāṃ juhuyāt //
AVPr, 6, 8, 7.0 śvaḥsutyāṃ ced ahutāyāṃ tadahartāv apāgacched indrāya harivata iti brūyād ihānvīcamatibhir iti tisṛbhiḥ //
Atharvaveda (Paippalāda)
AVP, 1, 10, 4.2 sīsena vidhyāmas tvā yathā no 'so avīrahā //
AVP, 1, 11, 4.2 yathāhaṃ śatruhāsāny asapatnaḥ sapatnahā //
AVP, 1, 14, 4.1 yeṣāṃ prayājā uta vānuyājā hutabhāgā ahutādaś ca devāḥ /
AVP, 1, 18, 3.2 ayam agnir dīdāyad āhnam eva sajātair iddho apratibruvadbhiḥ //
AVP, 1, 20, 3.1 yaḥ samāno yo 'samāno 'mitro no jighāṁsati /
AVP, 1, 20, 4.1 sabandhuś cāsabandhuś ca yo na indrābhidāsati /
AVP, 1, 21, 1.2 sehor arasatarā lavaṇād vikledīyasīḥ //
AVP, 1, 21, 3.2 sarvāsām agrabhaṃ nāmāvīraghnīr apetana //
AVP, 1, 21, 4.1 asūtikā rāmāyaṇy apacit pra patiṣyati /
AVP, 1, 22, 3.1 aśloṇas te haviṣā vidheyam asrāmas te ghṛtenā juhomi /
AVP, 1, 22, 3.1 aśloṇas te haviṣā vidheyam asrāmas te ghṛtenā juhomi /
AVP, 1, 27, 4.2 aśatrum indro abhayaṃ kṛṇotu madhye ca viśāṃ sukṛte syāma //
AVP, 1, 28, 2.2 yathā tvam arapā aso atho aharito bhava //
AVP, 1, 28, 2.2 yathā tvam arapā aso atho aharito bhava //
AVP, 1, 45, 2.1 yo apsujo aruṇo mānuṣe jane viveśa babhrur harṣayiṣṇur akṣitaḥ /
AVP, 1, 46, 3.2 aviṣkandho bhavatu yo dadāty ā pyāyate papurir dakṣiṇayā //
AVP, 1, 47, 2.1 abhi prehi māpa vikthāḥ pade gṛbhāya māpade /
AVP, 1, 48, 1.1 arasasya śarkoṭasya nīcīnasyopasarpataḥ /
AVP, 1, 48, 4.2 sarve bhala bravātha śārkoṭam arasaṃ viṣam //
AVP, 1, 58, 3.1 vividdhasyāvatṛṇṇasya hrutasya cāhrutasya ca /
AVP, 1, 61, 4.2 ayaṃ jarimṇaḥ śevadhir ariṣṭa iha vardhatām //
AVP, 1, 62, 1.1 muñcāmi tvā haviṣā jīvanāya kam ajñātayakṣmād uta rājayakṣmāt /
AVP, 1, 66, 4.1 sabandhuś cāsabandhuś ca yo na indrābhidāsati /
AVP, 1, 67, 2.2 dṛṃha jātāñ janayājātān ye jātās tān u varṣīyasas kṛdhi //
AVP, 1, 68, 4.1 klība klībaṃ tvākaraṃ vadhre vadhriṃ tvākaram arasārasaṃ tvākaram arasāraso 'si /
AVP, 1, 68, 4.1 klība klībaṃ tvākaraṃ vadhre vadhriṃ tvākaram arasārasaṃ tvākaram arasāraso 'si /
AVP, 1, 68, 4.1 klība klībaṃ tvākaraṃ vadhre vadhriṃ tvākaram arasārasaṃ tvākaram arasāraso 'si /
AVP, 1, 68, 4.1 klība klībaṃ tvākaraṃ vadhre vadhriṃ tvākaram arasārasaṃ tvākaram arasāraso 'si /
AVP, 1, 70, 1.2 ayajñiyaḥ prathamo yo viveśa kṛcchrād ij jyotir abhy aśnavātai //
AVP, 1, 71, 4.2 ṛṣabhaḥ śātamāturaḥ śvetantād avihruto devān yajñena bodhayāt //
AVP, 1, 78, 1.1 dhātāram indraṃ savitāram ūtaye huve devāṁ amṛtān martyaḥ san /
AVP, 1, 80, 2.2 ariṣṭo 'yaṃ vardhatāṃ sarvam āyur varma jyāyobhyo haviṣā kṛṇotu //
AVP, 1, 81, 3.1 yan mā hutaṃ yad ahutam ājagāma yasmād annān manasodrārajīmi /
AVP, 1, 88, 2.1 adānyān somapān manyamāno yajñasya vidvān samaye na dhīraḥ /
AVP, 1, 90, 4.2 parā te ajñātaṃ yakṣmam adharāñcaṃ suvāmasi //
AVP, 1, 91, 4.2 teṣām īśāne vaśinī no adya pra dattāṃ dyāvāpṛthivī ahṛṇīyamāne //
AVP, 1, 92, 2.2 tāṃ rājānaḥ kavayo hṛtsu ketair arājānaś ca vadanaiḥ punanti //
AVP, 1, 93, 2.1 jīvalaṃ naghāriṣaṃ jayatkam aparājitam /
AVP, 1, 96, 4.2 prajāpatinā tanvam ā prīṇe 'riṣṭo ma ātmā //
AVP, 1, 97, 4.3 tatra mām api saṃ paśyānaṣṭapaśur bhuvanasya gopāḥ //
AVP, 1, 98, 4.2 saṃ nau badhnāmi saṃbandhanena yathāsāvāvicartyāv ā mṛtyor ā parāvataḥ //
AVP, 1, 102, 4.1 yathādityā aṃśum āpyāyayanti yam akṣitam akṣitayaḥ pibanti /
AVP, 1, 102, 4.1 yathādityā aṃśum āpyāyayanti yam akṣitam akṣitayaḥ pibanti /
AVP, 1, 105, 3.2 gṛhān alubhyato vayaṃ dṛṣadomopa gomataḥ //
AVP, 1, 106, 2.2 sasyena sasyam upasaṃcaranto ariṣṭāsa ṛtunartum upa saṃ carema //
AVP, 1, 110, 1.2 śrotraṃ cakṣuḥ prāṇo acchinno no astv acchinnā vayam āyuṣo varcasaḥ //
AVP, 1, 110, 1.2 śrotraṃ cakṣuḥ prāṇo acchinno no astv acchinnā vayam āyuṣo varcasaḥ //
AVP, 1, 110, 4.2 puraḥ kṛṇudhvam āyasīr adhṛṣṭā mā vaḥ susroc camaso dṛṃhatā tam //
AVP, 1, 111, 2.2 ny ūrmayo nadīnāṃ ni śuṣmā arasānām //
AVP, 1, 111, 4.1 turāṇām aturāṇāṃ viśām urukṣitām uta /
AVP, 1, 111, 4.2 kṛṇomi tubhyaṃ bheṣajam āheyam arasaṃ viṣam //
AVP, 1, 112, 3.1 veda vai vāṃ nāmadheyaṃ jigīvāṁ aparājitam /
AVP, 4, 5, 10.2 atandro aśvapā iva nāva glāyo 'dhi muṣkayoḥ //
AVP, 4, 6, 7.2 otsūryam anyān svāpayāvyuṣaṃ caratād aham indra ivāriṣṭo akṣitaḥ //
AVP, 4, 6, 7.2 otsūryam anyān svāpayāvyuṣaṃ caratād aham indra ivāriṣṭo akṣitaḥ //
AVP, 4, 12, 4.2 akṛttaruk tvayā yujā vayaṃ dyumantaṃ ghoṣaṃ vijayāya kṛṇmahe //
AVP, 4, 13, 1.1 śaṃ no devī pṛśniparṇy aśaṃ nirṛtaye karat /
AVP, 4, 14, 7.2 adbhiḥ praṇiktaḥ śayāsā abhyaktaḥ kośe jāmīnāṃ nihito ahiṃsaḥ //
AVP, 4, 18, 1.1 vrātam aham apakṣānāṃ vrātaṃ muṇḍīyasām uta /
AVP, 4, 18, 3.1 aśuddhān naḥ pari pāhi rakṣobhya uta jaṅgiḍa /
AVP, 4, 21, 7.1 urvyā urukṣitas turāyā aturasya ca /
AVP, 4, 23, 2.1 ūrdhvas tiṣṭha rakṣann apramādam astṛtemaṃ mā tvā dabhan paṇayo yātudhānāḥ /
AVP, 4, 23, 7.1 yathā tvam uttaro aso asapatnaḥ sapatnahā /
AVP, 4, 28, 7.1 devair no devy aditir ni pātu devas trātā trāyatām aprayuchan /
AVP, 4, 32, 5.1 abhāgaḥ sann apa pareto asmi tava kratvā taviṣasya pracetaḥ /
AVP, 4, 32, 5.2 taṃ tvā manyo akratur jihīḍāhaṃ svā tanūr baladāvā na ehi //
AVP, 4, 34, 5.2 ayakṣmatāṃ maho asmāsu dhattaṃ tau no muñcatam aṃhasaḥ //
AVP, 4, 35, 2.1 utsam akṣitaṃ vyacanti ye sadā ye vā siñcanti rasam oṣadhīṣu /
AVP, 4, 36, 6.1 asantāpe sutapasā huve vām urvī gabhīre kavibhir namasye /
AVP, 4, 40, 2.2 ariṣṭaṃ brahmabhyo haviḥ śivaṃ kṛṇotu kaśyapaḥ //
AVP, 5, 1, 5.1 apetetaḥ sadānvā ahiṃsantīr imaṃ gṛham /
AVP, 5, 2, 5.2 eṣa jajñe bahubhiḥ sākam itthā pūrvād ardhād avithuraś ca san nu //
AVP, 5, 12, 3.2 śroṇī ahiṃsann antarā daśame māsy āyasi //
AVP, 5, 12, 5.2 tatrā siñcasva vṛṣṇyaṃ daśamāsyam avihrutam //
AVP, 5, 13, 7.1 turo no aturo bhava saṃ dhībhir dhīyatām ayam /
AVP, 5, 15, 1.2 etaṃ bhāgam ahutādbhyaḥ pra hiṇmas tan no haviḥ prati gṛhṇantu devā daivāḥ //
AVP, 5, 15, 2.1 hutādo 'nye 'hutādo 'nye vaiśvadevaṃ havir ubhaye saṃ caranti /
AVP, 5, 15, 6.2 sādhu yajñam ahutādo nayantu rāyaspoṣā yajamānaṃ sacantām //
AVP, 5, 15, 9.1 ye ca dṛṣṭā ye cādṛṣṭāḥ krimayaḥ kikṛśāś ca ye /
AVP, 5, 16, 5.1 iḍānāṃ putrā uta mitriyāṇāṃ payo dhayantv ahṛṇīyamānāḥ /
AVP, 5, 19, 1.1 sahṛdayaṃ sāṃmanasyam avidveṣaṃ kṛṇomi vaḥ /
AVP, 5, 23, 8.1 kṣudhāmāraṃ tṛṣṇāmāram agotām anapatyatām /
AVP, 5, 24, 2.1 yo devāḥ kṛtyāṃ kṛtvā harād aviduṣo gṛham /
AVP, 5, 25, 1.1 utevāsy abandhukṛd utāsy anujāmikaḥ /
AVP, 5, 27, 2.1 amamriś cit sāprathovadadahim ahirājantam ojasā /
AVP, 5, 27, 6.1 asunvantam ayajamānam iccha stenasyetyāṃ taskarasyānu śikṣa /
AVP, 5, 27, 6.1 asunvantam ayajamānam iccha stenasyetyāṃ taskarasyānu śikṣa /
AVP, 5, 27, 7.1 asunvakān nirṛtiḥ saṃjighatsur nāsyāḥ pitā vidyate nota mātā /
AVP, 5, 28, 2.2 anāṣṭraṃ naḥ pitaras tat kṛṇotu yūpe baddhaṃ pramumucimā yad annam //
AVP, 5, 28, 3.1 ahrastas tvam aviduṣṭaḥ parehīndrasya goṣṭham api dhāva vidvān /
AVP, 5, 28, 3.1 ahrastas tvam aviduṣṭaḥ parehīndrasya goṣṭham api dhāva vidvān /
AVP, 5, 28, 8.1 yan no dadur varāham akṣitaṃ vasu yad vā talpam upadhānena naḥ saha /
AVP, 5, 30, 2.2 saṃbhṛtvā nāma yo devas taṃ vayaṃ yajāmahe sarvasyāyajvano gṛhe //
AVP, 5, 30, 4.1 yathā kūpaḥ śatadhāraḥ sahasradhāro akṣitaḥ /
AVP, 5, 30, 4.2 evā me astu dhānyaṃ sahasradhāram akṣitam //
AVP, 5, 30, 9.2 yathāsad bahudhānyam ayakṣmaṃ bahupūruṣam //
AVP, 10, 1, 5.2 yaś ca sato nāstivākī yaś cāsāv ahavirgṛhaḥ /
AVP, 10, 2, 3.1 tīkṣṇaśṛṅga ṛṣabhaḥ samudra ivākṣitodakaḥ /
AVP, 10, 3, 2.2 āprītam avirādhukam //
AVP, 10, 8, 4.1 asapatnaṃ purastāt paścān no 'bhayaṃ kṛtam /
AVP, 10, 9, 3.1 adabdhaṃ cakṣuḥ suśrutau karṇāv akṣitau me prāṇāpānau /
AVP, 10, 9, 3.1 adabdhaṃ cakṣuḥ suśrutau karṇāv akṣitau me prāṇāpānau /
AVP, 10, 11, 8.2 indraś ca tasmā agniś cācchambaṭkāram asyatām //
AVP, 10, 12, 3.1 yo me mṛtyum asamṛddhim ahnā rātryā cecchati /
AVP, 10, 12, 7.1 yo mā dipsād adipsantaṃ yaś ca dipsati dipsantam /
AVP, 12, 5, 4.1 taṃ jātaṃ jātavedasam ā dadhāmy amartyam /
AVP, 12, 6, 1.1 asapatnaḥ sapatnahendra ivāriṣṭo akṣitaḥ /
AVP, 12, 6, 1.1 asapatnaḥ sapatnahendra ivāriṣṭo akṣitaḥ /
AVP, 12, 6, 1.1 asapatnaḥ sapatnahendra ivāriṣṭo akṣitaḥ /
AVP, 12, 6, 5.1 asapatnam iti dve //
AVP, 12, 8, 2.2 apa krāmata puruṣād amartyā martyaṃ mā sacadhvam //
AVP, 12, 8, 3.2 tābhir gandharvāṁ abhedyāṁ avakādān vy ṛṣatu //
AVP, 12, 9, 1.1 yo vai vaśāṃ devayate pacate vāhutām amā /
AVP, 12, 9, 6.2 nṛmṇam anṛmṇaṃ sacata iyam āgan dhīraḥ paśur vīryam ā viveśa //
AVP, 12, 12, 6.1 ayoddheva durmada ā hi juhve mahāvīraṃ tuvibādham ṛjīṣam /
AVP, 12, 12, 7.1 apād ahasto apṛtanyad indram āsya vajram adhi sānau jaghāna /
AVP, 12, 12, 7.1 apād ahasto apṛtanyad indram āsya vajram adhi sānau jaghāna /
AVP, 12, 12, 10.1 atiṣṭhantīnām aniveśanānāṃ kāṣṭhānāṃ madhye nihitaṃ śarīram /
AVP, 12, 12, 10.1 atiṣṭhantīnām aniveśanānāṃ kāṣṭhānāṃ madhye nihitaṃ śarīram /
AVP, 12, 14, 9.2 yo viśvasya pratimānaṃ babhūva yo acyutacyut sa janāsa indraḥ //
AVP, 12, 14, 10.1 yaḥ śaśvato mahy eno dadhānān abudhyamānāñ charvā jaghāna /
AVP, 12, 19, 7.2 agne virapśinaṃ medhyam ayakṣmaṃ kṛṇu jīvase //
AVP, 12, 20, 6.1 mā yātumān vidata mṛḍitāram alokā asmai pradiśo bhavantu /
Atharvaveda (Śaunaka)
AVŚ, 1, 16, 4.2 taṃ tvā sīsena vidhyāmo yathā no 'so avīrahā //
AVŚ, 1, 17, 1.2 abhrātara iva jāmayas tiṣṭhantu hatavarcasaḥ //
AVŚ, 1, 19, 4.1 yaḥ sapatno yo 'sapatno yaś ca dviṣañchapāti naḥ /
AVŚ, 1, 20, 1.1 adārasṛd bhavatu deva somāsmin yajñe maruto mṛḍatā naḥ /
AVŚ, 1, 22, 2.2 yathāyam arapā asad atho aharito bhuvat //
AVŚ, 1, 30, 4.1 yeṣāṃ prayājā uta vānuyājā hutabhāgā ahutādaś ca devāḥ /
AVŚ, 1, 31, 3.1 asrāmas tvā haviṣā yajāmy aśloṇas tvā ghṛtena juhomi /
AVŚ, 1, 31, 3.1 asrāmas tvā haviṣā yajāmy aśloṇas tvā ghṛtena juhomi /
AVŚ, 1, 34, 5.1 pari tvā paritatnunekṣuṇāgām avidviṣe /
AVŚ, 1, 35, 4.2 indrāgnī viśve devās te 'nu manyantām ahṛṇīyamānāḥ //
AVŚ, 2, 4, 1.1 dīrghāyutvāya bṛhate raṇāyāriṣyanto dakṣamāṇāḥ sadaiva /
AVŚ, 2, 31, 2.1 dṛṣṭam adṛṣṭam atṛham atho kurūrum atṛham /
AVŚ, 2, 31, 3.1 algaṇḍūn hanmi mahatā vadhena dūnā adūnā arasā abhūvan /
AVŚ, 2, 31, 3.2 śiṣṭān aśiṣṭān ni tirāmi vācā yathā krimīṇāṃ nakir ucchiṣātai //
AVŚ, 2, 36, 4.2 evā bhagasya juṣṭeyam astu nārī saṃpriyā patyāvirādhayantī //
AVŚ, 3, 8, 3.2 ayam agnir dīdāyad dīrgham eva sajātair iddho 'pratibruvadbhiḥ //
AVŚ, 3, 10, 11.2 gṛhān alubhyato vayaṃ saṃ viśemopa gomataḥ //
AVŚ, 3, 14, 3.1 saṃjagmānā abibhyuṣīr asmin goṣṭhe karīṣiṇīḥ /
AVŚ, 3, 20, 8.2 utāditsantaṃ dāpayatu prajānan rayiṃ ca naḥ sarvavīraṃ ni yaccha //
AVŚ, 3, 30, 1.1 sahṛdayaṃ sāṃmanasyam avidveṣaṃ kṛṇomi vaḥ /
AVŚ, 4, 16, 7.2 āstāṃ jālma udaraṃ śraṃśayitvā kośa ivābandhaḥ parikṛtyamānaḥ //
AVŚ, 4, 17, 6.1 kṣudhāmāraṃ tṛṣṇāmāram agotām anapatyatām /
AVŚ, 4, 18, 2.1 yo devāḥ kṛtyāṃ kṛtvā harād aviduṣo gṛham /
AVŚ, 4, 25, 5.2 ayakṣmatātiṃ maha iha dhattaṃ tau no muñcatam aṃhasaḥ //
AVŚ, 4, 26, 3.1 asaṃtāpe sutapasau huve 'ham urvī gambhīre kavibhir namasye /
AVŚ, 4, 31, 4.2 akṛttaruk tvayā yujā vayaṃ dyumantaṃ ghoṣam vijayāya kṛṇmasi //
AVŚ, 4, 32, 5.1 abhāgaḥ sann apa pareto asmi tava kratvā taviṣasya pracetaḥ /
AVŚ, 4, 36, 2.1 yo no dipsād adipsato dipsato yaś ca dipsati /
AVŚ, 5, 2, 2.2 avyanac ca vyanac ca sasni saṃ te navanta prabhṛtā madeṣu //
AVŚ, 5, 6, 9.2 menyā menir asy amenayas te santu ye 'smāṁ abhyaghāyanti //
AVŚ, 5, 6, 10.2 tvaṃ tān agne menyāmenīn kṛṇu svāhā //
AVŚ, 5, 11, 9.2 dehi nu me yan me adatto asi yujyo me saptapadaḥ sakhāsi //
AVŚ, 5, 11, 10.2 dadāmi tad yat te adatto asmi yujyas te saptapadaḥ sakhāsmi //
AVŚ, 5, 13, 1.2 khātam akhātam uta saktam agrabham ireva dhanvan ni jajāsa te viṣam //
AVŚ, 5, 14, 9.2 na tvām acakruṣe vayaṃ vadhāya saṃ śiśīmahi //
AVŚ, 5, 17, 2.1 somo rājā prathamo brahmajāyāṃ punaḥ prāyacchad ahṛṇīyamānaḥ /
AVŚ, 5, 17, 8.1 uta yat patayo daśa striyāḥ pūrve abrāhmaṇāḥ /
AVŚ, 5, 31, 10.1 apathenā jabhāraināṃ tāṃ pathetaḥ pra hiṇmasi /
AVŚ, 6, 1, 2.2 satyasya yuvānam adroghavācaṃ suśevam //
AVŚ, 6, 14, 3.2 atho ita iva hāyano 'pa drāhy avīrahā //
AVŚ, 6, 15, 2.1 sabandhuś cāsabandhuś ca yo asmāṁ abhidāsati /
AVŚ, 6, 26, 1.2 ā mā bhadrasya loke pāpman dhehy avihrutam //
AVŚ, 6, 29, 2.1 yau te dūtau nirṛta idam eto 'prahitau prahitau vā gṛhaṃ naḥ /
AVŚ, 6, 29, 2.2 kapotolūkābhyām apadaṃ tad astu //
AVŚ, 6, 29, 3.1 avairahatyāyedam ā papatyāt suvīratāyā idam ā sasadyāt /
AVŚ, 6, 37, 3.1 yo naḥ śapād aśapataḥ śapato yaś ca naḥ śapāt /
AVŚ, 6, 40, 2.2 aśatrv indro abhayaṃ naḥ kṛṇotv anyatra rājñām abhi yātu manyuḥ //
AVŚ, 6, 45, 2.2 agnir viśvāny apa duṣkṛtāny ajuṣṭāny āre asmad dadhātu //
AVŚ, 6, 50, 2.2 brahmevāsaṃsthitaṃ havir anadanta imān yavān ahiṃsanto apodita //
AVŚ, 6, 54, 3.1 sabandhuś cāsabandhuś ca yo asmāṁ abhidāsati /
AVŚ, 6, 59, 1.2 adhenave vayase śarma yaccha catuṣpade //
AVŚ, 6, 59, 2.2 karat payasvantaṃ goṣṭham ayakṣmāṁ uta pūruṣān //
AVŚ, 6, 60, 1.2 asyā icchann agruvai patim uta jāyām ajānaye //
AVŚ, 6, 67, 2.1 mūḍhā amitrāś caratāśīrṣāṇa ivāhayaḥ /
AVŚ, 6, 71, 2.1 yan mā hutam ahutam ājagāma dattaṃ pitṛbhir anumataṃ manuṣyaiḥ /
AVŚ, 6, 71, 3.1 yad annam admy anṛtena devā dāsyann adāsyann uta saṃgṛṇāmi /
AVŚ, 6, 74, 3.1 yathādityā vasubhiḥ saṃbabhūvur marudbhir ugrā ahṛṇīyamānāḥ /
AVŚ, 6, 74, 3.2 evā triṇāmann ahṛṇīyamāna imān janānt saṃmanasas kṛdhīha //
AVŚ, 6, 83, 2.2 sarvāsām agrabhaṃ nāmāvīraghnīr apetana //
AVŚ, 6, 83, 3.1 asūtikā rāmāyaṇy apacit pra patiṣyati /
AVŚ, 6, 87, 1.1 ā tvāhārṣam antar abhūr dhruvas tiṣṭhāvicācalat /
AVŚ, 6, 87, 2.1 ihaivaidhi māpa cyoṣṭhāḥ parvata ivāvicācalat /
AVŚ, 6, 92, 3.2 ahruto maho dharuṇāya devo divīva jyotiḥ svam ā mimīyāt //
AVŚ, 6, 115, 1.1 yad vidvāṃso yad avidvāṃsa enāṃsi cakṛmā vayam /
AVŚ, 6, 119, 1.1 yad adīvyann ṛṇam ahaṃ kṛṇomy adāsyann agne uta saṃgṛṇāmi /
AVŚ, 6, 119, 1.1 yad adīvyann ṛṇam ahaṃ kṛṇomy adāsyann agne uta saṃgṛṇāmi /
AVŚ, 6, 120, 3.2 aśloṇā aṅgair ahrutāḥ svarge tatra paśyema pitarau ca putrān //
AVŚ, 6, 120, 3.2 aśloṇā aṅgair ahrutāḥ svarge tatra paśyema pitarau ca putrān //
AVŚ, 6, 122, 1.2 asmābhir dattaṃ jarasaḥ parastād achinnaṃ tantum anu saṃ tarema //
AVŚ, 6, 122, 2.2 abandhv eke dadataḥ prayacchanto dātuṃ cecchikṣāntsa svarga eva //
AVŚ, 6, 127, 3.3 parā tam ajñātam yakṣmam adharāñcaṃ suvāmasi //
AVŚ, 6, 139, 4.1 yathodakam apapuṣo 'paśuṣyaty āsyam /
AVŚ, 7, 6, 2.2 tuvikṣatrām ajarantīm urūcīṃ suśarmāṇam aditiṃ supraṇītim //
AVŚ, 7, 6, 3.2 daivīṃ nāvaṃ svaritrām anāgaso asravantīm ā ruhemā svastaye //
AVŚ, 7, 7, 1.1 diteḥ putrāṇām aditer akāriṣam ava devānāṃ bṛhatām anarmaṇām /
AVŚ, 7, 20, 3.1 anu manyatām anumanyamānaḥ prajāvantaṃ rayim akṣīyamāṇam /
AVŚ, 7, 34, 1.1 agne jātān pra ṇudā me sapatnān praty ajātān jātavedo nudasva /
AVŚ, 7, 35, 1.1 prānyānt sapatnānt sahasā sahasva praty ajātān jātavedo nudasva /
AVŚ, 7, 35, 3.2 asvaṃ tvāprajasaṃ kṛṇomy aśmānaṃ te apidhānam kṛṇomi //
AVŚ, 7, 48, 1.2 sīvyatv apaḥ sūcyāchidyamānayā dadātu vīraṃ śatadāyam ukthyam //
AVŚ, 7, 50, 2.1 turāṇām aturāṇāṃ viśām avarjuṣīṇām /
AVŚ, 7, 59, 1.1 yo naḥ śapād aśapataḥ śapato yaś ca naḥ śapāt /
AVŚ, 7, 72, 1.2 yadi śrātam juhotana yady aśrātaṃ mamattana //
AVŚ, 8, 2, 1.1 ā rabhasvemām amṛtasya śnuṣṭim achidyamānā jaradaṣṭir astu te /
AVŚ, 8, 2, 3.2 yat te manas tvayi tad dhārayāmi saṃvitsvāṅgair vada jihvayālapan //
AVŚ, 8, 2, 14.1 śive te stāṃ dyāvāpṛthivī asaṃtāpe abhiśriyau /
AVŚ, 8, 2, 16.2 śivaṃ te tanve tat kṛṇmaḥ saṃsparśe 'rūkṣṇam astu te //
AVŚ, 8, 2, 18.1 śivau te stāṃ vrīhiyavāv abalāsāv adomadhau /
AVŚ, 8, 2, 21.2 indrāgnī viśve devās te 'nu manyantām ahṛṇīyamānāḥ //
AVŚ, 8, 4, 16.1 yo māyātuṃ yātudhānety āha yo vā rakṣāḥ śucir asmīty āha /
AVŚ, 8, 6, 16.2 ava bheṣaja pādaya ya imāṃ saṃvivṛtsaty apatiḥ svapatiṃ striyam //
AVŚ, 8, 9, 9.1 aprāṇaiti prāṇena prāṇatīnāṃ virāṭ svarājam abhyeti paścāt /
AVŚ, 9, 1, 6.1 kas taṃ pra veda ka u taṃ ciketa yo asyā hṛdaḥ kalaśaḥ somadhāno akṣitaḥ /
AVŚ, 9, 1, 7.1 sa tau pra veda sa u tau ciketa yāv asyāḥ stanau sahasradhārāv akṣitau /
AVŚ, 9, 2, 14.1 asarvavīraś caratu praṇutto dveṣyo mitrānāṃ parivargyaḥ svānām /
AVŚ, 9, 3, 22.1 pratīcīṃ tvā pratīcīnaḥ śāle praimy ahiṃsatīm /
AVŚ, 9, 6, 26.1 sarvo vā eṣo 'jagdhapāpmā yasyānnam nāśnanti //
AVŚ, 9, 6, 38.1 aśitāvaty atithāv aśnīyād yajñasya sātmatvāya yajñasyāvichedāya tad vratam //
AVŚ, 9, 6, 52.1 teṣāṃ na kaścanāhotā //
AVŚ, 9, 8, 13.2 ahiṃsantīr anāmayā nir dravantu bahir bilam //
AVŚ, 9, 8, 14.2 ahiṃsantīr anāmayā nir dravantu bahir bilam //
AVŚ, 9, 8, 15.2 ahiṃsantīr anāmayā nir dravantu bahir bilam //
AVŚ, 9, 8, 16.2 ahiṃsantīr anāmayā nir dravantu bahir bilam //
AVŚ, 9, 8, 17.2 ahiṃsantīr anāmayā nir dravantu bahir bilam //
AVŚ, 9, 8, 18.2 ahiṃsantīr anāmayā nir dravantu bahir bilam //
AVŚ, 9, 9, 6.1 pākaḥ pṛchāmi manasā 'vijānan devānām enā nihitā padāni /
AVŚ, 9, 9, 7.1 acikitvāṃs cikituṣaś cid atra kavīn pṛchāmi vidvano na vidvān /
AVŚ, 9, 9, 10.2 mantrayante divo amuṣya pṛṣṭhe viśvavido vācam aviśvavinnām //
AVŚ, 9, 10, 11.1 apaśyaṃ gopām anipadyamānam ā ca parā ca pathibhiś carantam /
AVŚ, 9, 10, 23.1 apād eti prathamā padvatīnāṃ kas tad vāṃ mitrāvaruṇā ciketa /
AVŚ, 10, 1, 8.2 taṃ gaccha tatra te 'yanam ajñātas te 'yaṃ janaḥ //
AVŚ, 10, 1, 20.2 ut tiṣṭhaiva parehīto 'jñāte kim ihecchasi //
AVŚ, 10, 2, 10.2 rāddhiḥ samṛddhir avyṛddhir matir uditayaḥ kutaḥ //
AVŚ, 10, 2, 31.1 aṣṭācakrā navadvārā devānāṃ pūr ayodhyā /
AVŚ, 10, 8, 8.2 ayātam asya dadṛśe na yātaṃ paraṃ nedīyo 'varaṃ davīyaḥ //
AVŚ, 10, 8, 11.1 yad ejati patati yac ca tiṣṭhati prāṇad aprāṇan nimiṣac ca yad bhuvat /
AVŚ, 10, 8, 21.1 apād agre sam abhavat so agre svar ābharat /
AVŚ, 11, 8, 5.1 ajātā āsann ṛtavo 'tho dhātā bṛhaspatiḥ /
AVŚ, 11, 10, 16.3 āditya eṣām astraṃ vināśayatu candramā yutām agatasya panthām //
AVŚ, 12, 1, 11.3 ajīto 'hato akṣato 'dhyaṣṭhām pṛthivīm aham //
AVŚ, 12, 1, 11.3 ajīto 'hato akṣato 'dhyaṣṭhām pṛthivīm aham //
AVŚ, 12, 1, 11.3 ajīto 'hato akṣato 'dhyaṣṭhām pṛthivīm aham //
AVŚ, 12, 1, 47.2 yaiḥ saṃcaranty ubhaye bhadrapāpās taṃ panthānaṃ jayemānamitram ataskaraṃ yac chivaṃ tena no mṛḍa //
AVŚ, 12, 2, 3.2 yo no dveṣṭi tam addhy agne akravyād yam u dviṣmas tam u te prasuvāmasi //
AVŚ, 12, 2, 35.2 agniḥ putrasya jyeṣṭhasya yaḥ kravyād anirāhitaḥ //
AVŚ, 12, 2, 36.2 sarvaṃ martyasya tan nāsti kravyāc ced anirāhitaḥ //
AVŚ, 12, 2, 37.1 ayajñiyo hatavarcā bhavati nainena havir attave /
AVŚ, 12, 2, 42.1 agne akravyān niḥ kravyādaṃ nudā devayajanaṃ vaha //
AVŚ, 12, 3, 28.2 asaṃkhyātā opyamānāḥ suvarṇāḥ sarvaṃ vyāpuḥ śucayaḥ śucitvam //
AVŚ, 12, 3, 31.1 prayaccha parśuṃ tvarayā harauṣam ahiṃsanta oṣadhīr dāntu parvan /
AVŚ, 12, 3, 44.2 śuddhahastau brāhmaṇasyānihatyaitaṃ svargaṃ sukṛtāv apītam //
AVŚ, 12, 4, 9.2 tato 'parūpaṃ jāyate tasmād avyeṣyad enasaḥ //
AVŚ, 12, 4, 13.2 hiṃste adattā puruṣaṃ yācitāṃ ca na ditsati //
AVŚ, 12, 4, 16.1 cared evā traihāyaṇād avijñātagadā satī /
AVŚ, 12, 4, 17.1 ya enām avaśām āha devānāṃ nihitaṃ nidhim /
AVŚ, 12, 4, 19.2 nāsmai kāmāḥ samṛdhyante yām adattvā cikīrṣati //
AVŚ, 12, 4, 20.2 teṣāṃ sarveṣām adadaddheḍaṃ nyeti mānuṣaḥ //
AVŚ, 12, 4, 21.1 heḍaṃ paśūnāṃ nyeti brāhmaṇebhyo 'dadad vaśām /
AVŚ, 12, 4, 23.1 ya evaṃ viduṣe 'dattvāthānyebhyo dadad vaśām /
AVŚ, 12, 4, 26.2 tebhyo yācanti brāhmaṇās teṣv āvṛścate 'dadat //
AVŚ, 12, 4, 34.2 evā ha brahmabhyo vaśām agnaya āvṛścate 'dadat //
AVŚ, 12, 4, 39.2 atho ha gopataye vaśādaduṣe viṣaṃ duhe //
AVŚ, 12, 4, 42.1 tāṃ devā amīmāṃsanta vaśeyā3m avaśeti /
AVŚ, 12, 4, 43.2 tās tvā pṛcchāmi vidvāṃsaṃ kasyā nāśnīyād abrāhmaṇaḥ //
AVŚ, 12, 4, 44.2 tasyā nāśnīyād abrāhmaṇo ya āśaṃseta bhūtyām //
AVŚ, 12, 4, 45.2 katamāsāṃ bhīmatamā yām adattvā parābhavet //
AVŚ, 12, 4, 46.2 tasyā nāśnīyād abrāhmaṇo ya āśaṃseta bhūtyām //
AVŚ, 12, 4, 48.2 vaśāṃ ced enaṃ yāceyur yā bhīmādaduṣo gṛhe //
AVŚ, 12, 4, 53.1 yadi hutāṃ yady ahutām amā ca pacate vaśām /
AVŚ, 14, 1, 39.1 āsyai brāhmaṇāḥ snapanīr harantv avīraghnīr udajantv āpaḥ /
AVŚ, 14, 1, 62.1 abhrātṛghnīṃ varuṇāpaśughnīṃ bṛhaspate /
AVŚ, 14, 1, 62.1 abhrātṛghnīṃ varuṇāpaśughnīṃ bṛhaspate /
AVŚ, 14, 1, 62.2 indrāpatighnīm putriṇīm āsmabhyaṃ savitar vaha //
AVŚ, 14, 2, 16.2 māduṣkṛtau vyenasāv aghnyāv aśunam āratām //
AVŚ, 14, 2, 17.1 aghoracakṣur apatighnī syonā śagmā suśevā suyamā gṛhebhyaḥ /
AVŚ, 14, 2, 18.1 adevṛghny apatighnīhaidhi śivā paśubhyaḥ suyamā suvarcāḥ /
AVŚ, 14, 2, 18.1 adevṛghny apatighnīhaidhi śivā paśubhyaḥ suyamā suvarcāḥ /
AVŚ, 14, 2, 74.2 tāṃ vahantv agatasyānu panthāṃ virāḍ iyaṃ suprajā atyajaiṣīt //
AVŚ, 16, 3, 6.0 asaṃtāpaṃ me hṛdayam urvī gavyūtiḥ samudro asmi vidharmaṇā //
AVŚ, 17, 1, 12.1 adabdho divi pṛthivyām utāsi na ta āpur mahimānam antarikṣe /
AVŚ, 17, 1, 12.2 adabdhena brahmaṇā vāvṛdhānaḥ sa tvaṃ na indra divi saṃ śarma yaccha taved viṣṇo bahudhā vīryāṇi /
AVŚ, 18, 1, 14.2 asaṃyad etan manaso hṛdo me bhrātā svasuḥ śayane yacchayīya //
AVŚ, 18, 2, 30.2 tenā janasyāso bhartā yo 'trāsad ajīvanaḥ //
AVŚ, 18, 2, 54.1 pūṣā tvetaś cyāvayatu pra vidvān anaṣṭapaśur bhuvanasya gopāḥ /
AVŚ, 18, 4, 6.2 juhu dyāṃ gaccha yajamānena sākaṃ sruveṇa vatsena diśaḥ prapīnāḥ sarvā dhukṣvāhṛṇīyamānaḥ //
AVŚ, 18, 4, 32.2 tāṃ vai yamasya rājye akṣitām upa jīvati //
AVŚ, 18, 4, 38.2 ihaidhi vīryavattaro vayodhā aparāhataḥ //
AVŚ, 19, 55, 5.1 apaścā dagdhānnasya bhūyāsam /
Baudhāyanadharmasūtra
BaudhDhS, 1, 1, 5.1 śiṣṭāḥ khalu vigatamatsarā nirahaṃkārāḥ kumbhīdhānyā alolupā dambhadarpalobhamohakrodhavivarjitāḥ //
BaudhDhS, 1, 1, 9.1 pañca vā syus trayo vā syur eko vā syād aninditaḥ /
BaudhDhS, 1, 1, 11.1 yad vadanti tamomūḍhā mūrkhā dharmam ajānataḥ /
BaudhDhS, 1, 1, 16.1 avratānām amantrāṇāṃ jātimātropajīvinām /
BaudhDhS, 1, 1, 16.1 avratānām amantrāṇāṃ jātimātropajīvinām /
BaudhDhS, 1, 3, 22.1 sarvatrāpratihataguruvākyo 'nyatra pātakāt //
BaudhDhS, 1, 3, 41.1 abrāhmaṇād adhyayanam āpadi //
BaudhDhS, 1, 4, 2.2 tasmād vai śakyaṃ na brūyād brahma mānam akurvatām iti //
BaudhDhS, 1, 4, 7.3 atha yad ātmānaṃ daridrīkṛtyāhrīr bhūtvā bhikṣate brahmacaryaṃ carati ya evāsya mṛtyau pādas tam eva tena parikrīṇāti taṃ saṃskṛtyātman dhatte sa enam āviśati /
BaudhDhS, 1, 4, 7.8 nainaṃ saptamy abhikṣitātīyāt //
BaudhDhS, 1, 4, 8.1 bhaikṣasyācaraṇe doṣaḥ pāvakasyāsamindhane /
BaudhDhS, 1, 4, 8.1 bhaikṣasyācaraṇe doṣaḥ pāvakasyāsamindhane /
BaudhDhS, 1, 4, 8.2 saptarātram akṛtvaitad avakīrṇivrataṃ caret //
BaudhDhS, 1, 8, 18.1 na hasan na jalpan na tiṣṭhan na vilokayan na prahvo na praṇato na muktaśikho na prāvṛtakaṇṭho na veṣṭitaśirā na tvaramāṇo nāyajñopavītī na prasāritapādo na baddhakakṣyo na bahirjānuḥ śabdam akurvan //
BaudhDhS, 1, 8, 18.1 na hasan na jalpan na tiṣṭhan na vilokayan na prahvo na praṇato na muktaśikho na prāvṛtakaṇṭho na veṣṭitaśirā na tvaramāṇo nāyajñopavītī na prasāritapādo na baddhakakṣyo na bahirjānuḥ śabdam akurvan //
BaudhDhS, 1, 8, 49.1 ataijasānām evaṃbhūtānām utsargaḥ //
BaudhDhS, 1, 9, 3.2 adūṣyāḥ saṃtatā dhārā vātodbhūtāś ca reṇavaḥ //
BaudhDhS, 1, 9, 10.2 avyāptāś ced amedhyena gandhavarṇarasānvitāḥ //
BaudhDhS, 1, 10, 1.2 samūḍham asamūḍhaṃ vā yatrāmedhyaṃ na lakṣyate /
BaudhDhS, 1, 10, 4.1 bībhatsavaḥ śucikāmā hi devā nāśraddadhānasya havir juṣanta iti //
BaudhDhS, 1, 10, 5.1 śucer aśraddadhānasya śraddadhānasya cāśuceḥ /
BaudhDhS, 1, 10, 6.2 hatam aśraddadhānasya śraddhāpūtaṃ viśiṣyate /
BaudhDhS, 1, 10, 12.1 śuṣkaṃ tṛṇam ayājñikaṃ kāṣṭhaṃ loṣṭaṃ vā tiraskṛtyāhorātrayor udagdakṣiṇāmukhaḥ pravṛtya śira uccared avamehed vā //
BaudhDhS, 1, 10, 29.1 ayajñenāvivāhena vedasyotsādanena ca /
BaudhDhS, 1, 10, 29.1 ayajñenāvivāhena vedasyotsādanena ca /
BaudhDhS, 1, 10, 34.1 na vai devān pīvaro 'saṃyatātmā rorūyamāṇaḥ kakudī samaśnute /
BaudhDhS, 1, 11, 4.1 piṇḍodakakriyā prete nātrivarṣe vidhīyate /
BaudhDhS, 1, 11, 8.1 strīṇām akṛtavivāhānāṃ tryahācchudhyanti bāndhavāḥ /
BaudhDhS, 1, 11, 9.1 api ca prapitāmahaḥ pitāmahaḥ pitā svayaṃ sodaryā bhrātaraḥ savarṇāyāḥ putraḥ pautraḥ prapautras tatputravarjaṃ teṣāṃ ca putrapautram avibhaktadāyam sapiṇḍān ācakṣate //
BaudhDhS, 1, 11, 11.1 asatsv anyeṣu tadgāmī hy artho bhavati //
BaudhDhS, 1, 11, 23.1 ayonijā hy api putrāḥ śrūyante //
BaudhDhS, 1, 11, 25.1 maraṇe tu yathābālaṃ puraskṛtya yajñopavītāny apasavyāni kṛtvā tīrtham avatīrya sakṛt sakṛt trir nimajjyonmajjyottīryācamya tatpratyayam udakam āsicyāta evottīryācamya gṛhadvāry aṅgāram udakam iti saṃspṛśyākṣāralavaṇāśino daśāhaṃ kaṭam āsīran //
BaudhDhS, 1, 12, 9.0 anirdaśāhasaṃdhinīkṣīram apeyam //
BaudhDhS, 1, 12, 11.0 āvikam auṣṭrikam aikaśapham apeyam //
BaudhDhS, 1, 12, 12.0 apeyapayaḥpāne kṛcchro 'nyatra gavyāt //
BaudhDhS, 1, 13, 14.1 na parihitam adhirūḍham aprakṣālitaṃ prāvaraṇam //
BaudhDhS, 1, 13, 15.1 nāpalpūlitaṃ manuṣyasaṃyuktaṃ devatrā yuñjyāt //
BaudhDhS, 1, 13, 21.1 asaṃskṛtāyāṃ bhūmau nyastānāṃ tṛṇānāṃ prakṣālanam //
BaudhDhS, 1, 15, 16.0 acātvāla āhavanīyotkarau //
BaudhDhS, 1, 15, 20.0 nāprokṣitam aprapannaṃ klinnaṃ kāṣṭhaṃ samidhaṃ vābhyādadhyāt //
BaudhDhS, 1, 15, 20.0 nāprokṣitam aprapannaṃ klinnaṃ kāṣṭhaṃ samidhaṃ vābhyādadhyāt //
BaudhDhS, 1, 15, 31.2 abaddhaṃ mano daridraṃ cakṣuḥ sūryo jyotiṣāṃ śreṣṭho dīkṣe mā mā hāsīr iti //
BaudhDhS, 1, 16, 15.1 saptamo 'vikṛtabījaḥ samabījaḥ sama ity eṣāṃ saṃjñāḥ krameṇa nipatanti //
BaudhDhS, 1, 18, 16.1 abrāhmaṇasya pranaṣṭasvāmikaṃ rikthaṃ saṃvatsaraṃ paripālya rājā haret //
BaudhDhS, 1, 18, 17.1 avadhyo vai brāhmaṇaḥ sarvāparādheṣu //
BaudhDhS, 1, 19, 12.2 sapta jātān ajātāṃś ca sākṣī sākṣyaṃ mṛṣā vadan //
BaudhDhS, 1, 20, 14.0 ayantritakalatrā hi vaiśyaśūdrā bhavanti //
BaudhDhS, 2, 1, 3.4 alabdhvopavāsaḥ //
BaudhDhS, 2, 1, 18.2 aśāsanāt tu tad rājā stenād āpnoti kilbiṣam iti //
BaudhDhS, 2, 1, 25.1 etad evāsaṃskṛte //
BaudhDhS, 2, 2, 28.1 tṛṇakāṣṭham avikṛtaṃ vikreyam //
BaudhDhS, 2, 2, 29.3 etad brāhmaṇa te paṇyaṃ tantuś cārajanīkṛta iti //
BaudhDhS, 2, 2, 38.1 tryahaṃ prātas tathā sāyam ayācitaṃ parāka iti kṛcchraḥ //
BaudhDhS, 2, 2, 39.1 prātaḥ sāyam ayācitaṃ parāka iti trayaś catūrātrāḥ sa eṣa strībālavṛddhānāṃ kṛcchraḥ //
BaudhDhS, 2, 3, 24.1 asaṃskṛtām anatisṛṣṭāṃ yām upagacchet tasyāṃ yo jātaḥ sa kānīnaḥ //
BaudhDhS, 2, 3, 25.1 yā garbhiṇī saṃskriyate vijñātā vāvijñātā vā tasyāṃ yo jātaḥ sa sahoḍhaḥ //
BaudhDhS, 2, 3, 36.1 apramattā rakṣata tantum etaṃ mā vaḥ kṣetre parabījāni vāpsuḥ /
BaudhDhS, 2, 3, 47.1 nirindriyā hy adāyāś ca striyo matā iti śrutiḥ //
BaudhDhS, 2, 4, 1.1 abrāhmaṇasya śārīro daṇḍaḥ saṃgrahaṇe bhavet //
BaudhDhS, 2, 4, 14.3 ajñānāt patito vipro jñānāt tu samatāṃ vrajet //
BaudhDhS, 2, 4, 16.1 adhyāpanayājanapratigrahair aśaktaḥ kṣatradharmeṇa jīvet pratyanantaratvāt //
BaudhDhS, 2, 4, 21.1 asyūtanāsikābhyāṃ samuṣkābhyām atudann ārayā muhurmuhur abhyucchandayan //
BaudhDhS, 2, 4, 21.1 asyūtanāsikābhyāṃ samuṣkābhyām atudann ārayā muhurmuhur abhyucchandayan //
BaudhDhS, 2, 4, 26.3 athāhaṃ stūyamānasya dadato 'pratigṛhṇataḥ /
BaudhDhS, 2, 4, 26.4 dadato 'pratigṛhṇata iti //
BaudhDhS, 2, 5, 4.2 sravantīṣv aniruddhāsu trayo varṇā dvijātayaḥ /
BaudhDhS, 2, 5, 8.1 bahupratigrāhyasyāpratigrāhyasya vā pratigṛhyāyājyaṃ vā yājayitvānāśyānnasya vānnam aśitvā taratsamandīyaṃ japed iti //
BaudhDhS, 2, 5, 8.1 bahupratigrāhyasyāpratigrāhyasya vā pratigṛhyāyājyaṃ vā yājayitvānāśyānnasya vānnam aśitvā taratsamandīyaṃ japed iti //
BaudhDhS, 2, 5, 17.1 na tv eva kadācid adattvā bhuñjīta //
BaudhDhS, 2, 5, 18.2 yo mām adattvā pitṛdevatābhyo bhṛtyātithīnāṃ ca suhṛjjanasya /
BaudhDhS, 2, 5, 22.1 suprakṣālitapādapāṇir ācāntaḥ śucau saṃvṛte deśe 'nnam upahṛtam upasaṃgṛhya kāmakrodhadrohalobhamohān apahatya sarvābhir aṅgulībhiḥ śabdam akurvan prāśnīyāt //
BaudhDhS, 2, 6, 18.1 nādhenum adhenur iti brūyāt //
BaudhDhS, 2, 6, 18.1 nādhenum adhenur iti brūyāt //
BaudhDhS, 2, 6, 30.1 panthā deyo brāhmaṇāya gave rājñe hy acakṣuṣe /
BaudhDhS, 2, 6, 31.1 prabhūtaidhodakayavasasamitkuśamālyopaniṣkramaṇam āḍhyajanākulam analasasamṛddham āryajanabhūyiṣṭham adasyupraveśyaṃ grāmam āvasituṃ yateta dhārmikaḥ //
BaudhDhS, 2, 6, 34.2 apraśastaṃ samūhanyāḥ śvājāvikharavāsasām //
BaudhDhS, 2, 8, 2.2 śmaśānam āpo devagṛhaṃ goṣṭhaṃ yatra ca brāhmaṇā aprakṣālya pādau tan na praveṣṭavyam iti //
BaudhDhS, 2, 8, 13.5 etenānuvākena mārjayitvāntarjalagato 'ghamarṣaṇena trīn prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvā prakṣālitopavātāny akliṣṭāni vāsāṃsi paridhāyāpa ācamya darbheṣv āsīno darbhān dhārayamāṇaḥ prāṅmukhaḥ sāvitrīṃ sahasrakṛtva āvartayecchatakṛtvo 'parimitakṛtvo vā daśāvaram //
BaudhDhS, 2, 11, 9.2 adṛṣṭatvāt /
BaudhDhS, 2, 11, 11.3 teṣāṃ yo ajyānim ajītim āvahāt tasmai no devāḥ pari datteha sarva iti //
BaudhDhS, 2, 11, 15.1 vaikhānaso vane mūlaphalāśī tapaḥśīlaḥ savaneṣūdakam upaspṛśañśrāmaṇakenāgnim ādhāyāgrāmyabhojī devapitṛbhūtamanuṣyaṛṣipūjakaḥ sarvātithiḥ pratiṣiddhavarjaṃ bhaikṣam apy upayuñjīta /
BaudhDhS, 2, 11, 16.1 parivrājakaḥ parityajya bandhūn aparigrahaḥ pravrajed yathāvidhi //
BaudhDhS, 2, 11, 23.1 vāṅmanaḥkarmadaṇḍair bhūtānām adrohī //
BaudhDhS, 2, 11, 27.1 aikāśramyaṃ tv ācāryā aprajananatvād itareṣām //
BaudhDhS, 2, 11, 29.1 adṛṣṭatvāt /
BaudhDhS, 2, 11, 31.3 nāvedavin manute taṃ bṛhantaṃ sarvānubhūm ātmānaṃ saṃparāya iti //
BaudhDhS, 2, 11, 32.2 ta ete vācam abhipadya pāpayā sirīs tantraṃ tanvate aprajajñaya iti //
BaudhDhS, 2, 12, 3.1 nyastam annaṃ mahāvyāhṛtibhiḥ pradakṣiṇam udakaṃ pariṣicya savyena pāṇināvimuñcan /
BaudhDhS, 2, 12, 3.5 śivo māviśāpradāhāya /
BaudhDhS, 2, 12, 3.8 śivo mā viśāpradāhāya /
BaudhDhS, 2, 12, 3.11 śivo mā viśāpradāhāya /
BaudhDhS, 2, 12, 3.14 śivo mā viśāpradāhāya /
BaudhDhS, 2, 12, 3.17 śivo mā viśāpradāhāya /
BaudhDhS, 2, 12, 7.2 āsīnaḥ prāṅmukho 'śnīyād vāgyato 'nnam akutsayan /
BaudhDhS, 2, 12, 7.3 askandayaṃs tanmanāś ca bhuktvā cāgnim upaspṛśed iti //
BaudhDhS, 2, 13, 6.1 adattvā tu ya etebhyaḥ pūrvaṃ bhuṅkte yathāvidhi /
BaudhDhS, 2, 14, 6.1 caraṇavato 'nūcānān yonigotramantrāsaṃbaddhāñ śucīn mantravatas tryavarān ayujaḥ pūrvedyuḥ prātar eva vā nimantrya sadarbhopakᄆpteṣv āsaneṣu prāṅmukhān upaveśayaty udaṅmukhān vā //
BaudhDhS, 2, 14, 12.1 pṛthivīsamantasya te 'gnir upadraṣṭarcas te mahimā dattasyāpramādāya pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā pitṝṇāṃ kṣeṣṭhā amutrāmuṣmiṃl loka iti /
BaudhDhS, 2, 14, 12.2 antarikṣasamantasya te vāyur upaśrotā yajūṃṣi te mahimā dattasyāpramādāya pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā pitāmahānāṃ kṣeṣṭhā amutrāmuṣmiṃl loka iti /
BaudhDhS, 2, 14, 12.3 dyusamantasya ta ādityo 'nukhyātā sāmāni te mahimā dattasyāpramādāya pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā prapitāmahānāṃ kṣeṣṭhā amutrāmuṣmiṃl loka iti //
BaudhDhS, 2, 15, 4.2 tiladāne hy adāyāś ca tathā krodhavaśe 'surāḥ //
BaudhDhS, 2, 17, 24.1 āhavanīye 'gnihotrapātrāṇi prakṣipaty amṛnmayāny anaśmamayāni //
BaudhDhS, 2, 17, 43.1 nāta ūrdhvam anuddhṛtābhir adbhir aparisrutābhir aparipūtābhir vācāmet //
BaudhDhS, 2, 17, 43.1 nāta ūrdhvam anuddhṛtābhir adbhir aparisrutābhir aparipūtābhir vācāmet //
BaudhDhS, 2, 18, 2.2 ahiṃsā satyam astainyaṃ maithunasya ca varjanam /
BaudhDhS, 2, 18, 12.1 ayācitam asaṃkᄆptam upapannaṃ yadṛcchayā /
BaudhDhS, 2, 18, 12.1 ayācitam asaṃkᄆptam upapannaṃ yadṛcchayā /
BaudhDhS, 2, 18, 19.2 aṣṭau tāny avrataghnāni āpo mūlaṃ ghṛtaṃ payaḥ /
BaudhDhS, 2, 18, 22.1 anagnir aniketaḥ syād aśarmāśaraṇo muniḥ /
BaudhDhS, 2, 18, 22.1 anagnir aniketaḥ syād aśarmāśaraṇo muniḥ /
BaudhDhS, 2, 18, 22.1 anagnir aniketaḥ syād aśarmāśaraṇo muniḥ /
BaudhDhS, 3, 1, 23.1 tad yathā sarpirmiśraṃ dadhimiśram akṣāralavaṇam apiśitam aparyuṣitam //
BaudhDhS, 3, 1, 23.1 tad yathā sarpirmiśraṃ dadhimiśram akṣāralavaṇam apiśitam aparyuṣitam //
BaudhDhS, 3, 1, 23.1 tad yathā sarpirmiśraṃ dadhimiśram akṣāralavaṇam apiśitam aparyuṣitam //
BaudhDhS, 3, 2, 3.1 prāk prātarāśāt karṣī syād asyūtanāsikābhyāṃ samuṣkābhyām atudann ārayā muhurmuhur abhyucchandayan //
BaudhDhS, 3, 2, 3.1 prāk prātarāśāt karṣī syād asyūtanāsikābhyāṃ samuṣkābhyām atudann ārayā muhurmuhur abhyucchandayan //
BaudhDhS, 3, 2, 10.1 vṛtter vṛtter avārttāyāṃ tayaiva tasya dhruvaṃ vartanād dhruveti parikīrtitā //
BaudhDhS, 3, 2, 12.2 avāritasthāneṣu pathiṣu vā kṣetreṣu vāpratihatāvakāśeṣu vā yatra yatrauṣadhayo vidyante tatra tatra samūhanyā samuhya tābhir vartayatīti samūhā //
BaudhDhS, 3, 2, 12.2 avāritasthāneṣu pathiṣu vā kṣetreṣu vāpratihatāvakāśeṣu vā yatra yatrauṣadhayo vidyante tatra tatra samūhanyā samuhya tābhir vartayatīti samūhā //
BaudhDhS, 3, 2, 14.2 avāritasthāneṣu pathiṣu vā kṣetreṣu vāpratihatāvakāśeṣu vā yatra yatrauṣadhayo vidyante tatra tatraikaikaṃ kaṇiśam uñchayitvā kāle kāle śilair vartayatīti śiloñchā //
BaudhDhS, 3, 2, 14.2 avāritasthāneṣu pathiṣu vā kṣetreṣu vāpratihatāvakāśeṣu vā yatra yatrauṣadhayo vidyante tatra tatraikaikaṃ kaṇiśam uñchayitvā kāle kāle śilair vartayatīti śiloñchā //
BaudhDhS, 3, 2, 15.2 avāritasthāneṣu pathiṣu vā kṣetreṣu vāpratihatāvakāśeṣu vā yatra yatrauṣadhayo vidyante tatra tatrāṅgulībhyām ekaikām oṣadhim uñchayitvā saṃdaṃśanāt kapotavad iti kāpotā //
BaudhDhS, 3, 2, 15.2 avāritasthāneṣu pathiṣu vā kṣetreṣu vāpratihatāvakāśeṣu vā yatra yatrauṣadhayo vidyante tatra tatrāṅgulībhyām ekaikām oṣadhim uñchayitvā saṃdaṃśanāt kapotavad iti kāpotā //
BaudhDhS, 3, 3, 2.1 pacamānakā apacamānakāś ceti //
BaudhDhS, 3, 3, 9.1 pañcaivāpacamānakā unmajjakāḥ pravṛttāśino mukhenādāyinas toyāhārā vāyubhakṣāś ceti //
BaudhDhS, 3, 6, 4.1 aśṛtaṃ śrapyamāṇaṃ śṛtaṃ cābhimantrayeta //
BaudhDhS, 3, 6, 5.8 mātāpitror aśuśrūṣāṃ sarvaṃ punīta me yavāḥ /
BaudhDhS, 3, 7, 1.1 kūśmāṇḍair juhuyād yo 'pūta iva manyeta //
BaudhDhS, 3, 7, 10.3 yad adīvyann ṛṇam ahaṃ babhūva /
BaudhDhS, 3, 7, 16.3 yad adīvyann ṛṇam ahaṃ babhūva /
BaudhDhS, 3, 8, 18.2 abaddhaṃ mano daridraṃ cakṣuḥ sūryo jyotiṣāṃ śreṣṭho dīkṣe mā mā hāsīr iti //
BaudhDhS, 3, 9, 8.1 apratibhāyāṃ yāvatā kālena na veda tāvantaṃ kālaṃ tad adhīyīta sa yadā jānīyād ṛkto yajuṣṭaḥ sāmata iti //
BaudhDhS, 3, 9, 17.1 ṣaṇ māsān yāvakabhakṣaś caturo māsān udakasaktubhakṣo dvau māsau phalabhakṣo māsam abbhakṣo dvādaśarātraṃ vāprāśnan kṣipram antardhīyate jñātīn punāti saptāvarān sapta pūrvān ātmānaṃ pañcadaśaṃ paṅktiṃ ca punāti //
BaudhDhS, 3, 10, 2.1 atha khalv ayaṃ puruṣo yāpyena karmaṇā mithyā vā caraty ayājyaṃ vā yājayaty apratigrāhyasya vā pratigṛhṇāty anāśyānnasya vānnam aśnāty acaraṇīyena vā carati //
BaudhDhS, 3, 10, 2.1 atha khalv ayaṃ puruṣo yāpyena karmaṇā mithyā vā caraty ayājyaṃ vā yājayaty apratigrāhyasya vā pratigṛhṇāty anāśyānnasya vānnam aśnāty acaraṇīyena vā carati //
BaudhDhS, 3, 10, 2.1 atha khalv ayaṃ puruṣo yāpyena karmaṇā mithyā vā caraty ayājyaṃ vā yājayaty apratigrāhyasya vā pratigṛhṇāty anāśyānnasya vānnam aśnāty acaraṇīyena vā carati //
BaudhDhS, 3, 10, 13.1 ahiṃsā satyam astainyaṃ savaneṣūdakopasparśanaṃ guruśuśrūṣā brahmacaryam adhaḥśayanam ekavastratānāśaka iti tapāṃsi //
BaudhDhS, 4, 1, 6.1 abhakṣyābhojyāpeyānādyaprāśaneṣu tathāpaṇyavikrayeṣu madhumāṃsaghṛtatailakṣāralavaṇāvarānnavarjeṣu yac cānyad apy evaṃ yuktaṃ dvādaśāhaṃ dvādaśa dvādaśa prāṇāyāmān dhārayet //
BaudhDhS, 4, 1, 6.1 abhakṣyābhojyāpeyānādyaprāśaneṣu tathāpaṇyavikrayeṣu madhumāṃsaghṛtatailakṣāralavaṇāvarānnavarjeṣu yac cānyad apy evaṃ yuktaṃ dvādaśāhaṃ dvādaśa dvādaśa prāṇāyāmān dhārayet //
BaudhDhS, 4, 1, 6.1 abhakṣyābhojyāpeyānādyaprāśaneṣu tathāpaṇyavikrayeṣu madhumāṃsaghṛtatailakṣāralavaṇāvarānnavarjeṣu yac cānyad apy evaṃ yuktaṃ dvādaśāhaṃ dvādaśa dvādaśa prāṇāyāmān dhārayet //
BaudhDhS, 4, 1, 6.1 abhakṣyābhojyāpeyānādyaprāśaneṣu tathāpaṇyavikrayeṣu madhumāṃsaghṛtatailakṣāralavaṇāvarānnavarjeṣu yac cānyad apy evaṃ yuktaṃ dvādaśāhaṃ dvādaśa dvādaśa prāṇāyāmān dhārayet //
BaudhDhS, 4, 1, 14.3 avidyamāne sadṛśe guṇahīnam api śrayet //
BaudhDhS, 4, 1, 19.2 tulyam āhus tayor doṣam ayonau yaś ca siñcati //
BaudhDhS, 4, 2, 5.1 abhojyānāṃ tu sarveṣām abhojyānnasya bhojane /
BaudhDhS, 4, 2, 5.1 abhojyānāṃ tu sarveṣām abhojyānnasya bhojane /
BaudhDhS, 4, 2, 12.1 yo 'pūta iva manyeta ātmānam upapātakaiḥ /
BaudhDhS, 4, 2, 13.1 api vānādyāpeyapratiṣiddhabhojaneṣu doṣavac ca karma kṛtvābhisaṃdhipūrvam anabhisaṃdhipūrvaṃ vā śūdrāyāṃ ca retaḥ siktvāyonau vābliṅgābhir vāruṇībhiś copaspṛśya prayato bhavati //
BaudhDhS, 4, 2, 14.2 anādyāpeyapratiṣiddhabhojane viruddhadharmācarite ca karmaṇi /
BaudhDhS, 4, 3, 1.1 prāyaścittāni vakṣyāmo 'vikhyātāni viśeṣataḥ /
BaudhDhS, 4, 3, 6.8 yad vidvāṃsaś cāvidvāṃsaś cainaś cakṛma tasyāvayajanam asi svāhā /
BaudhDhS, 4, 4, 1.1 prāyaścittāni vakṣyāmo 'vikhyātāni viśeṣataḥ /
BaudhDhS, 4, 4, 9.1 tad etad dharmaśāstraṃ nāputrāya nāśiṣyāya nāsaṃvatsaroṣitāya dadyāt //
BaudhDhS, 4, 4, 9.1 tad etad dharmaśāstraṃ nāputrāya nāśiṣyāya nāsaṃvatsaroṣitāya dadyāt //
BaudhDhS, 4, 4, 9.1 tad etad dharmaśāstraṃ nāputrāya nāśiṣyāya nāsaṃvatsaroṣitāya dadyāt //
BaudhDhS, 4, 5, 5.1 goviprapitṛdevebhyo namaskuryād divāsvapan /
BaudhDhS, 4, 5, 6.1 prājāpatyo bhavet kṛcchro divā rātrāv ayācitam /
BaudhDhS, 4, 5, 15.1 yat ātmano 'pramattasya dvādaśāham abhojanam /
BaudhDhS, 4, 6, 7.1 retomūtrapurīṣāṇāṃ prāśane 'bhojyabhojane /
BaudhDhS, 4, 6, 8.1 apātakāni karmāṇi kṛtvaiva subahūny api /
BaudhDhS, 4, 8, 10.2 hāvanīyā hy aśaktena nāvasādyaḥ śarīradhṛk //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 24.1 puṣpaphalākṣatamiśrair yavais tilārtham upalipya dadhy odanaṃ saṃprakīrya dakṣiṇaṃ jānuṃ bhūmau nidhāya savyam uddhṛtya iḍā devahūḥ iti japitvā nāndīmukhāḥ pitaraḥ priyantām iti vācayitvā adya vivāhaḥ iti brāhmaṇān annena pariviṣya puṇyāhaṃ svasti ṛddhim ity oṅkārapūrvaṃ tristrir ekaikām āśiṣo vācayitvā snāto 'hatavāso gandhānuliptaḥ sragvī bhuktavān pratodapāṇir apadātir gatvā vadhūjñātibhir atithivad arcitaḥ snātām ahatavāsasāṃ gandhānuliptāṃ sragviṇīṃ bhuktavatīm iṣuhastāṃ dattāṃ vadhūṃ samīkṣate abhrātṛghnīṃ varuṇāpatighnīṃ bṛhaspate indrāputraghnīṃ lakṣmyaṃ tām asyai savitas suva iti //
BaudhGS, 1, 1, 24.1 puṣpaphalākṣatamiśrair yavais tilārtham upalipya dadhy odanaṃ saṃprakīrya dakṣiṇaṃ jānuṃ bhūmau nidhāya savyam uddhṛtya iḍā devahūḥ iti japitvā nāndīmukhāḥ pitaraḥ priyantām iti vācayitvā adya vivāhaḥ iti brāhmaṇān annena pariviṣya puṇyāhaṃ svasti ṛddhim ity oṅkārapūrvaṃ tristrir ekaikām āśiṣo vācayitvā snāto 'hatavāso gandhānuliptaḥ sragvī bhuktavān pratodapāṇir apadātir gatvā vadhūjñātibhir atithivad arcitaḥ snātām ahatavāsasāṃ gandhānuliptāṃ sragviṇīṃ bhuktavatīm iṣuhastāṃ dattāṃ vadhūṃ samīkṣate abhrātṛghnīṃ varuṇāpatighnīṃ bṛhaspate indrāputraghnīṃ lakṣmyaṃ tām asyai savitas suva iti //
BaudhGS, 1, 1, 25.1 tayekṣyamāṇo japati aghoracakṣur apatighny edhi śivā patibhyaḥ sumanāḥ suvarcāḥ /
BaudhGS, 1, 4, 21.2 aśūnyopasthā jīvatām astu mātā pautram ānandam abhiprabudhyatām iyaṃ svāhā //
BaudhGS, 1, 5, 7.1 atha jāyām ānīya svān gṛhān prapādayati bhadrān gṛhān sumanasaḥ prapadye 'vīraghnī vīravataḥ suvīrān /
BaudhGS, 1, 5, 31.2 saṃ tvā kāmasya yāktreṇa yuñjaty avimocanāya iti //
BaudhGS, 1, 7, 9.1 atha yadi kāmayeta śrotriyaṃ janayeyam ity ārundhatyupasthānāt kṛtvā trirātram akṣāralavaṇāśināv adhaḥśāyinau brahmacāriṇāvāsāte //
BaudhGS, 2, 2, 8.2 punar dadatāghnatā jānatā saṃgamemahi //
BaudhGS, 2, 5, 35.1 atha pālāśīś catasraḥ samidha ārdrāḥ sapalāśāḥ saprārohāḥ prādeśamātrīr apariśuṣkāgrā ghṛtānvaktā abhyādhāpayan vācayati yājñikānāṃ vā vṛkṣāṇāṃ anyatamasya //
BaudhGS, 2, 5, 47.1 athāsmā ariktaṃ pātraṃ prayacchannāha mātaramevāgre bhikṣasva iti //
BaudhGS, 2, 5, 66.1 atha pālāśīś catasraḥ samidha ārdrāḥ sapalāśāḥ saprārohāḥ prādeśamātrīr apariśuṣkāgrā ghṛtānvaktā abhyādhāpayan vācayati yājñikānāṃ vā vṛkṣāṇām anyatamasya //
BaudhGS, 2, 9, 9.1 dvyahaṃ tryahaṃ vāpi pramādād akṛteṣu tu /
BaudhGS, 2, 9, 24.1 teṣāṃ grahaṇe tu dvādaśarātram akṣāralavaṇabhojanam adhaḥśayanaṃ brahmacaryam /
BaudhGS, 2, 11, 29.2 tad vo ahaṃ punar āveśayāmy ariṣṭāḥ sarvair aṅgaiḥ sambhavatha pitaraḥ svadhā namaḥ svāhā iti //
BaudhGS, 2, 11, 37.1 athaitāni brāhmaṇebhya upanikṣipya brāhmaṇānām aṅguṣṭhenānakhenānudiśati amuṣmai svadhā namo 'muṣmai svadhā namaḥ iti //
BaudhGS, 2, 11, 42.2 ye 'gnidagdhā jātā jīvā ye ye tv adagdhāḥ kule mama /
BaudhGS, 3, 1, 26.1 atha kārīrīvrataṃ catūrātram akṣāralavaṇaṃ bhūmau bhuñjīta paśuvat //
BaudhGS, 3, 2, 10.1 atha pālāśīś catasraḥ samidha ārdrāḥ sapalāśāḥ saprarohāḥ prādeśamātrā apariśuṣkāgrā ghṛtānvaktā abhyādhāpayan vācayati //
BaudhGS, 3, 2, 23.1 atha pālāśīś catasraḥ samidha ārdrāḥ sapalāśāḥ saprarohāḥ pradeśamātrā apariśuṣkāgrā ghṛtānvaktā abhyādhāpayan vācayati //
BaudhGS, 3, 2, 35.1 atha pālāśīś catasraḥ samidha ārdrāḥ sapalāśāḥ saprarohāḥ prādeśamātrā apariśuṣkāgrā ghṛtānvaktā abhyādhāpayan vācayati //
BaudhGS, 3, 2, 48.1 atha pālāśīś catasraḥ samidha ārdrāḥ sapalāśāḥ saprarohāḥ prādeśamātrā apariśuṣkāgrā ghṛtānvaktā abhyādhāpayan vācayati //
BaudhGS, 3, 3, 5.1 atha yady abrahmacārī syāt keśaśmaśrulomanakhāni vāpayitvā tīrthaṃ gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir vyāhṛtibhir iti mārjayitvāntarjalagato 'ghamarṣaṇena ṣoḍaśa prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamya devayajanam udānayati //
BaudhGS, 3, 3, 12.1 atha catasra audumbarīḥ samidho 'pariśuṣkāgrā ghṛtānvaktā abhyādhāpayan vācayati //
BaudhGS, 3, 3, 16.2 adhonābhy uparijānv ācchādya triṣavaṇam udakam upaspṛśan anagnipakvavṛttir acchāyopayogo nāgāraṃ praviśed anyatra guruniyogāt //
BaudhGS, 3, 3, 28.1 api vā yo 'nūcānaḥ śrotriyaḥ sa dvādaśarātraṃ parākaṃ vā vrataṃ caren na tv evāsaṃmitī syāt //
BaudhGS, 3, 4, 2.1 udagayana āpūryamāṇapakṣe puṇye nakṣatre keśaśmaśru vāpayitvā pūrvavad upākṛtya grāmāt prācīṃ vodīcīṃ vā diśām upaniṣkramyākhale 'chadirdarśe 'gnim upasamādhāya saṃparistīrya madantīr adhiśritya prathamenānuvākena śāntiṃ kṛtvā darbhaiḥ pravargyadevatābhyaḥ āsanāni kalpayati //
BaudhGS, 3, 4, 2.1 udagayana āpūryamāṇapakṣe puṇye nakṣatre keśaśmaśru vāpayitvā pūrvavad upākṛtya grāmāt prācīṃ vodīcīṃ vā diśām upaniṣkramyākhale 'chadirdarśe 'gnim upasamādhāya saṃparistīrya madantīr adhiśritya prathamenānuvākena śāntiṃ kṛtvā darbhaiḥ pravargyadevatābhyaḥ āsanāni kalpayati //
BaudhGS, 3, 4, 6.1 atha dakṣiṇataḥ prācīnāvītī pitṛbhyo 'gharmapebhyaḥ kalpayāmi /
BaudhGS, 3, 4, 15.1 atha catasra audumbarīḥ samidho 'pariśuṣkāgrā ghṛtābhyaktā abhyādhāpayan vācayati pṛthivī samid ity etaiḥ pratimantram //
BaudhGS, 3, 4, 22.1 atha prātar udita āditye grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramyākhale 'chadirdarśe 'gnim upasamādhāya saṃparistīrya madantīr adhiśritya prathamenānuvākena śāntiṃ kṛtvā darbhaiḥ pravargyadevatābhya āsanāni kalpayitvā vayaḥ suparṇāḥ iti vāso vimucyāthāsya ṣaṭtayam abhinidarśayati agnim apa ādityaṃ gāṃ brāhmaṇaṃ hiraṇyamiti //
BaudhGS, 3, 4, 22.1 atha prātar udita āditye grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramyākhale 'chadirdarśe 'gnim upasamādhāya saṃparistīrya madantīr adhiśritya prathamenānuvākena śāntiṃ kṛtvā darbhaiḥ pravargyadevatābhya āsanāni kalpayitvā vayaḥ suparṇāḥ iti vāso vimucyāthāsya ṣaṭtayam abhinidarśayati agnim apa ādityaṃ gāṃ brāhmaṇaṃ hiraṇyamiti //
BaudhGS, 3, 4, 26.1 amedhyaṃ dṛṣṭvā japati abaddhaṃ mano daridraṃ cakṣuḥ sūryo jyotiṣāṃ śreṣṭho dīkṣe mā mā hāsīḥ iti //
BaudhGS, 3, 4, 30.1 pūrvavad upākṛtya grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramyākhale 'chadirdarśe 'gnim upasamādhāya saṃparistīrya madantīr adhiśritya prathamenānuvākena śāntiṃ kṛtvā darbhaiḥ pravargyadevatābhya āsanāni kalpayitvāthāvratyaprāyaścitte juhoti yan ma ātmano mindābhūt punar agniś cakṣur adāt iti dvābhyām //
BaudhGS, 3, 4, 30.1 pūrvavad upākṛtya grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramyākhale 'chadirdarśe 'gnim upasamādhāya saṃparistīrya madantīr adhiśritya prathamenānuvākena śāntiṃ kṛtvā darbhaiḥ pravargyadevatābhya āsanāni kalpayitvāthāvratyaprāyaścitte juhoti yan ma ātmano mindābhūt punar agniś cakṣur adāt iti dvābhyām //
BaudhGS, 3, 4, 31.0 pradakṣiṇam agniṃ pariṣicya vyāhṛtibhir vaikaṅkatīḥ samidho 'bhyādhāya madantībhiḥ pravargyadevatābhyaḥ tarpayitvā catasra audumbarīḥ samidho 'pariśuṣkāgrā ghṛtābhyaktā abhyādhāpayan vācayati dyauḥ samid ity etaiḥ pratimantram //
BaudhGS, 3, 4, 35.1 atha yadi laukikam anuvyāhared yatra kvacid yady aśāntikṛtaṃ paśyet punar eva śāntiṃ kṛtvādhīyīta cottamena pravargyāyopaniṣkramya nāpraviśya kāmam anyad adhīyītānyad adhīyīta //
BaudhGS, 3, 4, 35.1 atha yadi laukikam anuvyāhared yatra kvacid yady aśāntikṛtaṃ paśyet punar eva śāntiṃ kṛtvādhīyīta cottamena pravargyāyopaniṣkramya nāpraviśya kāmam anyad adhīyītānyad adhīyīta //
BaudhGS, 3, 11, 3.2 sthātuś ca satyaṃ jagataś ca dharmaṇi putrasya pāthaḥ padam advayāvinaḥ //
BaudhGS, 3, 12, 7.2 taddhutam ahutaṃ ca bhavati //
BaudhGS, 4, 1, 5.1 atha yadi praṇītāpātraṃ bhidyeta tad abhimantrayate abhinno gharmo jīradānur yata āttas tad agan punar iti //
BaudhGS, 4, 1, 7.1 atha yadi praṇītāḥ praṇīyamānāḥ praṇītā vā parāsicyeraṃs tā abhimantrayate akṣito 'sy akṣityai tvā mā me kṣeṣṭhā amutrāmuṣmin loke iti //
BaudhGS, 4, 2, 11.3 anuhūtaṃ parihūtaṃ śakune yad aśākunaṃ mṛgasya sṛtam akṣṇayā tad dviṣadbhyo diśāmy aham iti //
BaudhGS, 4, 9, 6.0 vyāpannam ājyam avyāpannam antarhitam anājñātaprāyaścittaṃ yajñasamṛddhīr juhoti //
BaudhGS, 4, 11, 1.1 atha gṛhamedhino brahmacāriṇaś cānugate 'gnau kālātikrame homayor darśapūrṇamāsayoś cāgrayaṇenāniṣṭvā navānnaprāśanājyaskannāvadhūtahīnamantrādhikakarmaṇaś cākṛtasīmantāyāṃ prasūtāyāṃ bhāryāyāṃ strīṣu goṣu yamalajanane rajasvalābhigamane patitasambhāṣaṇe divāmaithune śūdrābhigamane svapnānte retaḥskandane udake mūtrapurīṣakaraṇe kumārasya jātasyāsaṃskāre 'kṛtāgnisaṃsarge devatāviparyāse mantraviparyāse karmaviparyāse brahmacāriṇaś ca vrataviparyāse mekhalāyajñopavītasyocchedane kṛṣṇājinasyādhāraṇe kamaṇḍalvadhāraṇe daṇḍabhaṅge sandhyālope 'gnikāryalopa udakumbhalope bhikṣācaraṇasvādhyāyalope śuśrūṣālope etaiś cānyaiś cānāmnāteṣu prāyaścittam //
BaudhGS, 4, 11, 1.1 atha gṛhamedhino brahmacāriṇaś cānugate 'gnau kālātikrame homayor darśapūrṇamāsayoś cāgrayaṇenāniṣṭvā navānnaprāśanājyaskannāvadhūtahīnamantrādhikakarmaṇaś cākṛtasīmantāyāṃ prasūtāyāṃ bhāryāyāṃ strīṣu goṣu yamalajanane rajasvalābhigamane patitasambhāṣaṇe divāmaithune śūdrābhigamane svapnānte retaḥskandane udake mūtrapurīṣakaraṇe kumārasya jātasyāsaṃskāre 'kṛtāgnisaṃsarge devatāviparyāse mantraviparyāse karmaviparyāse brahmacāriṇaś ca vrataviparyāse mekhalāyajñopavītasyocchedane kṛṣṇājinasyādhāraṇe kamaṇḍalvadhāraṇe daṇḍabhaṅge sandhyālope 'gnikāryalopa udakumbhalope bhikṣācaraṇasvādhyāyalope śuśrūṣālope etaiś cānyaiś cānāmnāteṣu prāyaścittam //
BaudhGS, 4, 11, 1.1 atha gṛhamedhino brahmacāriṇaś cānugate 'gnau kālātikrame homayor darśapūrṇamāsayoś cāgrayaṇenāniṣṭvā navānnaprāśanājyaskannāvadhūtahīnamantrādhikakarmaṇaś cākṛtasīmantāyāṃ prasūtāyāṃ bhāryāyāṃ strīṣu goṣu yamalajanane rajasvalābhigamane patitasambhāṣaṇe divāmaithune śūdrābhigamane svapnānte retaḥskandane udake mūtrapurīṣakaraṇe kumārasya jātasyāsaṃskāre 'kṛtāgnisaṃsarge devatāviparyāse mantraviparyāse karmaviparyāse brahmacāriṇaś ca vrataviparyāse mekhalāyajñopavītasyocchedane kṛṣṇājinasyādhāraṇe kamaṇḍalvadhāraṇe daṇḍabhaṅge sandhyālope 'gnikāryalopa udakumbhalope bhikṣācaraṇasvādhyāyalope śuśrūṣālope etaiś cānyaiś cānāmnāteṣu prāyaścittam //
BaudhGS, 4, 11, 1.1 atha gṛhamedhino brahmacāriṇaś cānugate 'gnau kālātikrame homayor darśapūrṇamāsayoś cāgrayaṇenāniṣṭvā navānnaprāśanājyaskannāvadhūtahīnamantrādhikakarmaṇaś cākṛtasīmantāyāṃ prasūtāyāṃ bhāryāyāṃ strīṣu goṣu yamalajanane rajasvalābhigamane patitasambhāṣaṇe divāmaithune śūdrābhigamane svapnānte retaḥskandane udake mūtrapurīṣakaraṇe kumārasya jātasyāsaṃskāre 'kṛtāgnisaṃsarge devatāviparyāse mantraviparyāse karmaviparyāse brahmacāriṇaś ca vrataviparyāse mekhalāyajñopavītasyocchedane kṛṣṇājinasyādhāraṇe kamaṇḍalvadhāraṇe daṇḍabhaṅge sandhyālope 'gnikāryalopa udakumbhalope bhikṣācaraṇasvādhyāyalope śuśrūṣālope etaiś cānyaiś cānāmnāteṣu prāyaścittam //
BaudhGS, 4, 11, 1.1 atha gṛhamedhino brahmacāriṇaś cānugate 'gnau kālātikrame homayor darśapūrṇamāsayoś cāgrayaṇenāniṣṭvā navānnaprāśanājyaskannāvadhūtahīnamantrādhikakarmaṇaś cākṛtasīmantāyāṃ prasūtāyāṃ bhāryāyāṃ strīṣu goṣu yamalajanane rajasvalābhigamane patitasambhāṣaṇe divāmaithune śūdrābhigamane svapnānte retaḥskandane udake mūtrapurīṣakaraṇe kumārasya jātasyāsaṃskāre 'kṛtāgnisaṃsarge devatāviparyāse mantraviparyāse karmaviparyāse brahmacāriṇaś ca vrataviparyāse mekhalāyajñopavītasyocchedane kṛṣṇājinasyādhāraṇe kamaṇḍalvadhāraṇe daṇḍabhaṅge sandhyālope 'gnikāryalopa udakumbhalope bhikṣācaraṇasvādhyāyalope śuśrūṣālope etaiś cānyaiś cānāmnāteṣu prāyaścittam //
BaudhGS, 4, 11, 3.1 purastāc copariṣṭāc ca sānukramaṇaṃ yathānupūrvakaraṇam avicchinnaṃ saṃtataṃ bhavatīti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 1, 6.0 candramasaṃ vānirjñāya sampūrṇaṃ vā vijñāyāgnīn anvādadhāti //
BaudhŚS, 1, 1, 11.0 sā yā prācī vodīcī vā bahuparṇā bahuśākhāpratiśuṣkāgrā bhavati tām ācchinatti iṣe tvā ūrje tvā iti //
BaudhŚS, 1, 3, 29.1 athainad udanvatā kaṃsena vā camasena vāpidadhāti adastam asi viṣṇave tvā yajñāyāpidadhāmy aham /
BaudhŚS, 1, 4, 3.1 yady u vā aparistīrṇā bhavanty āhavanīyam evāgre purastāt paristṛṇāty atha dakṣiṇato 'tha paścād athottarataḥ //
BaudhŚS, 1, 4, 10.1 atha barhiṣaḥ pavitre kurute prādeśamātre same apraticchinnāgre anakhachinne imau prāṇāpānau yajñasyāṅgāni sarvaśaḥ /
BaudhŚS, 1, 4, 10.1 atha barhiṣaḥ pavitre kurute prādeśamātre same apraticchinnāgre anakhachinne imau prāṇāpānau yajñasyāṅgāni sarvaśaḥ /
BaudhŚS, 1, 4, 14.1 prasūtaḥ samaṃ prāṇair dhārayamāṇo 'viṣiñcan hṛtvottareṇāhavanīyaṃ darbheṣu sādayitvā darbhaiḥ pracchādya //
BaudhŚS, 1, 5, 16.0 agnīṣomābhyām iti paurṇamāsyām indrāya vaimṛdhāyeti ca indrāgnibhyām ity amāvāsyāyām asaṃnayata indrāyeti saṃnayato mahendrāyeti vā yadi mahendrayājī bhavati //
BaudhŚS, 1, 7, 11.0 haviḥpeṣyai prayacchann āha asaṃvapantī piṃṣāṇūni kurutād iti //
BaudhŚS, 1, 10, 1.0 atha tiraḥ pavitram ājyasthālyām ājyaṃ nirvapati mahīnāṃ payo 'sy oṣadhīnāṃ rasas tasya te 'kṣīyamāṇasya nirvapāmi devayajyāyā iti //
BaudhŚS, 1, 10, 13.0 avidahanta śrapayateti vācaṃ visṛjate //
BaudhŚS, 1, 11, 16.0 apahato 'raruḥ pṛthivyā adevayajana ity ādatte //
BaudhŚS, 1, 15, 17.0 athāsaṃsparśayan srucāv udaṅṅ atyākrāmañ japati pāhi māgne duścaritāt ā mā sucarite bhajeti //
BaudhŚS, 1, 16, 21.0 athopastīryottarasya puroḍāśasyāparārdhād avadyann āhāgnīṣomābhyām iti paurṇamāsyām indrāya vaimṛdhāyeti ca indrāgnibhyām ity amāvāsyāyām asaṃnayata indrāyeti saṃnayato mahendrāyeti vā yadi mahendrayājī bhavati //
BaudhŚS, 1, 17, 27.0 atha yathāyatanaṃ srucau sādayitvā prāśitram avadyati dakṣiṇasya puroḍāśasyottarārdhād yavamātram ajyāyo yavamātrād āvyādhāt kṛtyatām idaṃ mā rūrupāma yajñasya śuddhaṃ sviṣṭam idaṃ havir iti //
BaudhŚS, 1, 18, 2.0 tam antarvedi nidhāya tasminn upastīrya dakṣiṇasya puroḍāśasya dakṣiṇārdhāt prarujyāvadadhāti manunā dṛṣṭāṃ ghṛtapadīm mitrāvaruṇasamīritāṃ dakṣiṇārdhād asaṃbhindan avadyāmy ekatomukhām iti //
BaudhŚS, 1, 19, 3.0 athaiṣa āgnīdhro 'sphyair evedhmasaṃnahanaiḥ paridhīn saṃmārṣṭi sakṛn madhyaṃ sakṛd dakṣiṇārdhyaṃ sakṛd uttarārdhyam //
BaudhŚS, 1, 19, 38.0 atha pradakṣiṇam āvṛtya pratyaṅṅ ādrutya dhuri srucau vimuñcaty agner vām apannagṛhasya sadasi sādayāmi sumnāya sumninī sumne mā dhattam dhuri dhuryau pātam iti //
BaudhŚS, 1, 20, 25.0 aparaṃ caturgṛhītaṃ gṛhītvānvāhāryapacana evedhmapravraścanāny abhyādhāya phalīkaraṇān opya phalīkaraṇahomaṃ juhoty agne 'dabdhāyo 'śītatano pāhi mādya divaḥ pāhi prasityai pāhi duriṣṭyai pāhi duradmanyai pāhi duścaritād aviṣaṃ naḥ pituṃ kṛṇu suṣadā yoniṃ svāheti //
BaudhŚS, 1, 20, 25.0 aparaṃ caturgṛhītaṃ gṛhītvānvāhāryapacana evedhmapravraścanāny abhyādhāya phalīkaraṇān opya phalīkaraṇahomaṃ juhoty agne 'dabdhāyo 'śītatano pāhi mādya divaḥ pāhi prasityai pāhi duriṣṭyai pāhi duradmanyai pāhi duścaritād aviṣaṃ naḥ pituṃ kṛṇu suṣadā yoniṃ svāheti //
BaudhŚS, 2, 3, 2.0 vijñāyate brāhmaṇā ṛtvijo yonigotraśrutavṛttasampannā aviguṇāṅgā atrikiṇinaḥ //
BaudhŚS, 2, 3, 2.0 vijñāyate brāhmaṇā ṛtvijo yonigotraśrutavṛttasampannā aviguṇāṅgā atrikiṇinaḥ //
BaudhŚS, 2, 3, 8.0 tāṃś ced vṛṇītāvyāpannāṅgān eva vṛṇītākunakhinam adhvaryum akilāsinaṃ brahmāṇam akhaṇḍaṃ hotāram akarālam udgātāram aśipiviṣṭaṃ sadasyam //
BaudhŚS, 2, 3, 8.0 tāṃś ced vṛṇītāvyāpannāṅgān eva vṛṇītākunakhinam adhvaryum akilāsinaṃ brahmāṇam akhaṇḍaṃ hotāram akarālam udgātāram aśipiviṣṭaṃ sadasyam //
BaudhŚS, 2, 3, 8.0 tāṃś ced vṛṇītāvyāpannāṅgān eva vṛṇītākunakhinam adhvaryum akilāsinaṃ brahmāṇam akhaṇḍaṃ hotāram akarālam udgātāram aśipiviṣṭaṃ sadasyam //
BaudhŚS, 2, 3, 8.0 tāṃś ced vṛṇītāvyāpannāṅgān eva vṛṇītākunakhinam adhvaryum akilāsinaṃ brahmāṇam akhaṇḍaṃ hotāram akarālam udgātāram aśipiviṣṭaṃ sadasyam //
BaudhŚS, 2, 3, 8.0 tāṃś ced vṛṇītāvyāpannāṅgān eva vṛṇītākunakhinam adhvaryum akilāsinaṃ brahmāṇam akhaṇḍaṃ hotāram akarālam udgātāram aśipiviṣṭaṃ sadasyam //
BaudhŚS, 2, 3, 15.0 asvapradhānā ity eke //
BaudhŚS, 2, 5, 73.0 apehi pāpman punar apanāśito bhava ā naḥ pāpman sukṛtasya loke pāpman dhehy avihṛto yo naḥ pāpman na jahāti tam u tvā jahimo vayam //
BaudhŚS, 2, 6, 20.0 śākhā ārdrāḥ sapalāśāḥ saprārohāḥ prādeśamātrīr apratiśuṣkāgrā āharati //
BaudhŚS, 2, 6, 23.1 citriyasyāśvatthasya tisraḥ samidha ārdrāḥ sapalāśāḥ saprārohāḥ prādeśamātrīr apratiśuṣkāgrā āharati citriyād aśvatthāt saṃbhṛtā bṛhatyaḥ śarīram abhisaṃskṛtā stha /
BaudhŚS, 2, 6, 25.0 athāsmā araṇī āharaty āśvatthīṃ śamīgarbhīm apy aśamīgarbhīṃ vā caturaṅgulam utsedhāṃ dvādaśāṅgulaṃ vistīrṇāṃ ṣoḍaśāṅgulam āyatām api vā prādeśamātrīṃ sarvataḥ samāṃ caturaṅgulam evotsedhām //
BaudhŚS, 4, 1, 2.0 sa upakalpayate pautudravān paridhīn gulgulu sugandhitejanaṃ śuklām ūrṇāstukāṃ yā petvasyāntarā śṛṅge dve raśane dviguṇāṃ ca triguṇāṃ ca dve vapāśrapaṇī viśākhāṃ cāviśākhāṃ ca hṛdayaśūlaṃ kārṣmaryamayān paridhīn audumbaraṃ maitrāvaruṇadaṇḍaṃ mukhena saṃmitam idhmābarhir idhmaṃ praṇayanīyaṃ plakṣaśākhām iḍasūnaṃ yavān yavamatībhyaḥ saktūn saktuhomāya pṛṣadājyāya dadhi hiraṇyam iti //
BaudhŚS, 4, 1, 8.0 sa yaḥ same bhūmyai svād yone rūḍho bahuparṇo bahuśākho 'pratiśuṣkāgraḥ pratyaṅṅ upanatas tam upatiṣṭhate aty anyān agāṃ nānyān upāgām arvāk tvā parair avidaṃ paro 'varais taṃ tvā juṣe vaiṣṇavaṃ devayajyāyā iti //
BaudhŚS, 4, 1, 13.0 tam aparibhindann anakṣasaṅgaṃ vṛścati //
BaudhŚS, 4, 1, 20.0 taṃ pariṣvaṅgaparamaṃ prādeśāvamaṃ caṣālasya kāle parivāsayati acchinno rāyaḥ suvīra iti //
BaudhŚS, 4, 3, 17.0 acyutakṣid asi divaṃ dṛṃhety uttaram //
BaudhŚS, 4, 4, 35.0 anyūnam anatiriktaṃ parinyasyodapātram upaninīya //
BaudhŚS, 4, 6, 7.0 athāsaṃsparśayan srucāv udaṅṅ atyākramya juhvā paśuṃ samanakti //
BaudhŚS, 4, 6, 15.0 yady atrātyāśrāvayati o śrāvaya astu śrauṣaṭ agnir ha daivīnāṃ viśāṃ puraetāyaṃ yajamāno manuṣyāṇām tayor asthūri gārhapatyaṃ dīdayac chataṃ himā dvā yū rādhāṃsīt saṃpṛñcānāv asaṃpṛñcānau tanva iti //
BaudhŚS, 4, 6, 15.0 yady atrātyāśrāvayati o śrāvaya astu śrauṣaṭ agnir ha daivīnāṃ viśāṃ puraetāyaṃ yajamāno manuṣyāṇām tayor asthūri gārhapatyaṃ dīdayac chataṃ himā dvā yū rādhāṃsīt saṃpṛñcānāv asaṃpṛñcānau tanva iti //
BaudhŚS, 4, 6, 37.1 tad etaṃ paśuṃ pratīcīnaśirasam udīcīnapādaṃ nighnanti akṛṇvantaṃ māyuṃ saṃjñapayata ity uktvaitenaiva yathetam etya pṛṣadājyāvakāśa āsate iha prajā viśvarūpā ramantām asmin yajñe viśvavido ghṛtācīḥ /
BaudhŚS, 4, 6, 42.0 aviśākhayopasajyemāṃ diśaṃ nirasyati arātīyantam adharaṃ kṛṇomi yaṃ dviṣmas tasmin pratimuñcāmi pāśam iti //
BaudhŚS, 4, 6, 67.0 aviśākhayopatṛdyādhastāt parivāsayati acchinno rāyaḥ suvīra iti //
BaudhŚS, 4, 6, 67.0 aviśākhayopatṛdyādhastāt parivāsayati acchinno rāyaḥ suvīra iti //
BaudhŚS, 4, 7, 17.0 atra vapāśrapaṇī anupraharati prācīṃ viśākhāṃ pratīcīm aviśākhāṃ svāhordhvanabhasaṃ mārutaṃ gacchatam iti //
BaudhŚS, 4, 11, 3.0 athāpratīkṣam āyanti varuṇasyāntarhityai //
BaudhŚS, 4, 11, 9.0 hastau pradhvaṃsayate agdhād eko 'hutād ekaḥ samanasād ekas te naḥ kṛṇvantu bheṣajam sadaḥ saho vareṇyam iti //
BaudhŚS, 4, 11, 11.0 hastau pradhvaṃsayate agdhād eko 'hutād ekaḥ samanasād ekas te naḥ kṛṇvantu bheṣajam sadaḥ saho vareṇyam iti //
BaudhŚS, 4, 11, 13.0 hastau pradhvaṃsayate agdhād eko 'hutād ekaḥ samanasād ekas te naḥ kṛṇvantu bheṣajam sadaḥ saho vareṇyam iti //
BaudhŚS, 16, 6, 18.0 sa u ced avidvān anuṣṭubham abhivyāharati atyakramiṣam iti hotre prāha //
BaudhŚS, 16, 9, 8.0 tad u vā āhuḥ parāṅ iva vā eṣo 'śāntaḥ panthā yad vaṣaṭkārapathaḥ //
BaudhŚS, 16, 13, 6.0 iti nu yadi samām avijñāya dīkṣante //
BaudhŚS, 16, 19, 10.0 tasya navāhāny apaśūny atiricyante //
BaudhŚS, 16, 27, 8.0 yas tām avidvān pratigṛhṇāti tāṃ pratigṛhṇīyād ekāsi na sahasram ekāṃ tvā bhūtāṃ pratigṛhṇāmi na sahasram ekā mā bhūtāviśa mā sahasram iti //
BaudhŚS, 16, 27, 26.0 sa ha saṃsthām adṛṣṭvovāca nanu mata ekāhā3ṃ iti //
BaudhŚS, 16, 33, 18.0 sa uv evābrāhmaṇaḥ ṣoḍaśarātraḥ //
BaudhŚS, 16, 33, 32.0 sa uv evābrāhmaṇo 'ṣṭādaśarātraḥ //
BaudhŚS, 16, 34, 4.0 sa uv evābrāhmaṇaḥ pañcaviṃśatirātraḥ //
BaudhŚS, 16, 35, 35.0 sa uv evābrāhmaṇaś catustriṃśadrātraḥ //
BaudhŚS, 16, 36, 7.0 sa uv evābrāhmaṇaḥ saptatriṃśadrātraḥ //
BaudhŚS, 18, 2, 10.0 apratyavarohī ha bhavatīti //
BaudhŚS, 18, 5, 9.0 tasyā asamudite yajamānāyatane kṛṣṇājinaṃ prācīnagrīvam uttaralomopastṛṇāti //
BaudhŚS, 18, 6, 9.0 tasyā asamudite yajamānāyatane rohitaṃ carmānaḍuhaṃ prācīnagrīvam uttaralomopastṛṇāti //
BaudhŚS, 18, 8, 8.0 athaitāṃ pātrīṃ nirṇijyopastīrya tasyām enam asaṃghnann ivoddharati //
Bhāradvājagṛhyasūtra
BhārGS, 1, 2, 8.0 apareṇāgniṃ prāṅmukha upaviśya samāv apracchinnāgrau darbhau prādeśamātrau pavitre kṛtvānyena nakhācchittvādbhir anumṛjya //
BhārGS, 1, 3, 1.0 pavitrāntarhite pātre 'pa ānīyopabilaṃ pātraṃ pūrayitvodagagrābhyāṃ pavitrābhyāṃ trir utpūya samaṃ prāṇair dhārayamāṇo 'viṣiñcan harati //
BhārGS, 1, 9, 14.0 ādityam udīkṣayati taccakṣurdevahitaṃ purastācchukram uccarat paśyema śaradaḥ śataṃ jīvema śaradaḥ śataṃ nandāma śaradaḥ śataṃ modāma śaradaḥ śataṃ bhavāma śaradaḥ śataṃ śṛṇavāma śaradaḥ śataṃ prabravāma śaradaḥ śatam ajītāḥ syāma śaradaḥ śataṃ jyokca sūryaṃ dṛśa iti //
BhārGS, 1, 10, 4.0 trirātram akṣāralavaṇāśyadhaḥśāyī bhavati //
BhārGS, 1, 14, 1.4 aśūnyopasthā jīvatām astu mātā pautram ānandam abhiprabudhyatām iyaṃ svāhā /
BhārGS, 1, 15, 7.5 aghoracakṣur apatighny edhi śivā paśubhyaḥ śantamā prajāyai /
BhārGS, 1, 19, 8.1 trirātram akṣāralavaṇāśināvadhaḥśāyinau brahmacāriṇau bhavataḥ //
BhārGS, 1, 20, 4.0 athāsyā ācāntodakāyai pāṇī prakṣālyābhimṛśati karad dadhacchivena tvā pañcaśākhena hastenāvidviṣāvatā sāhasreṇa yaśasvinābhimṛśāmi suprajāstvāyeti bhasaddeśam //
BhārGS, 1, 22, 11.3 sa ṛtūn upaśeṣva daśamāso 'vīraheti //
BhārGS, 1, 23, 8.3 grāmaṃ sajānayo gacchantīcchanto 'paridākṛtān svāhā /
BhārGS, 2, 1, 11.0 tata etā dhānā asametyāvagiranti yāvanto havirucchiṣṭāśā bhavanti //
BhārGS, 2, 4, 5.1 ahataṃ vāsa ācchādya tadvāstu parimāpayet ṛtaṃ vṛṇīṣva māvāryaṃ mā no hiṃsīḥ kadācana /
BhārGS, 2, 10, 4.0 apratīkṣam etyāthānvāsāribhyo juhoty anvāsāriṇa upaspṛśatānvāsāribhyaḥ svāheti dve palāśe //
BhārGS, 2, 11, 2.5 asuṃgamāḥ satyayujo 'vṛkāsaḥ /
BhārGS, 2, 12, 3.1 avācīnapāṇis tasmin dakṣiṇāpavargāṃs trīn piṇḍān nidadhāty etat te tatāsau madhumad annaṃ sarasvato yāvān agniś ca pṛthivī ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathāgnir akṣito 'nupadasta evaṃ mahyaṃ pitre 'kṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu /
BhārGS, 2, 12, 3.1 avācīnapāṇis tasmin dakṣiṇāpavargāṃs trīn piṇḍān nidadhāty etat te tatāsau madhumad annaṃ sarasvato yāvān agniś ca pṛthivī ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathāgnir akṣito 'nupadasta evaṃ mahyaṃ pitre 'kṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu /
BhārGS, 2, 12, 3.1 avācīnapāṇis tasmin dakṣiṇāpavargāṃs trīn piṇḍān nidadhāty etat te tatāsau madhumad annaṃ sarasvato yāvān agniś ca pṛthivī ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathāgnir akṣito 'nupadasta evaṃ mahyaṃ pitre 'kṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu /
BhārGS, 2, 12, 3.2 etat te pitāmahāsau madhumad annaṃ sarasvato yāvān vāyuś cāntarikṣaṃ ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathā vāyur akṣito 'nupadasta evaṃ mahyaṃ pitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu //
BhārGS, 2, 12, 3.2 etat te pitāmahāsau madhumad annaṃ sarasvato yāvān vāyuś cāntarikṣaṃ ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathā vāyur akṣito 'nupadasta evaṃ mahyaṃ pitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu //
BhārGS, 2, 12, 3.2 etat te pitāmahāsau madhumad annaṃ sarasvato yāvān vāyuś cāntarikṣaṃ ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathā vāyur akṣito 'nupadasta evaṃ mahyaṃ pitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu //
BhārGS, 2, 13, 1.1 etat te prapitāmahāsau madhumad annaṃ sarasvato yāvān ādityaś ca dyauś ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathādityo 'kṣito 'nupadasta evaṃ mahyaṃ prapitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu /
BhārGS, 2, 13, 1.1 etat te prapitāmahāsau madhumad annaṃ sarasvato yāvān ādityaś ca dyauś ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathādityo 'kṣito 'nupadasta evaṃ mahyaṃ prapitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu /
BhārGS, 2, 13, 1.1 etat te prapitāmahāsau madhumad annaṃ sarasvato yāvān ādityaś ca dyauś ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathādityo 'kṣito 'nupadasta evaṃ mahyaṃ prapitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu /
BhārGS, 2, 13, 3.1 vyāvṛtta ūṣmaṇy abhiparyāvartate 'vyāvṛtte vā //
BhārGS, 2, 13, 5.5 ity apratīkṣam etya //
BhārGS, 2, 14, 1.2 te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayor juhomy akṣitam asi maiṣāṃ kṣeṣṭhā amutrāmuṣmin loke pṛthivī samā tasyāgnir upadraṣṭarcas te mahimā /
BhārGS, 2, 14, 1.3 pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayor juhomy akṣitam asi maiṣāṃ kṣeṣṭhā amutrāmuṣmin loke antarikṣaṃ samaṃ tasya vāyur upadraṣṭā sāmāni te mahimā /
BhārGS, 2, 14, 1.4 pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayor juhomy akṣitam asi maiṣāṃ kṣeṣṭhā amutrāmuṣmin loke dyauḥ samā tasyāditya upadraṣṭā yajūṃṣi te mahimeti //
BhārGS, 2, 18, 6.3 bhadrā hi naḥ pramatir asya saṃsady agne sakhye mā riṣāmā vayaṃ tava svāheti //
BhārGS, 2, 21, 2.1 udapātre 'vadhāya pradakṣiṇaṃ paryāplāvayatīyam oṣadhe trāyamāṇā sahamānā sahasvatī sā mā hiraṇyavarcasaṃ brahmavarcasinaṃ mā karotv ity uddhṛtyākṣṇayaiva paryāhṛtya pratimuñcate 'pāśo 'sīti //
BhārGS, 2, 27, 1.4 yadi mām atimanyadhvam adevā devavattaram /
BhārGS, 2, 31, 3.5 ahiṃsann agna āgahi śriyaṃ mayi paripālaya svāheti //
BhārGS, 2, 31, 5.3 anubhūtaṃ paribhūtaṃ śakunair yad aśākunam /
BhārGS, 2, 31, 5.6 akṣispando duḥsvapna iṣṭir asaṃpad yo no dveṣṭi tam ṛcchatv ity etaṃ mantraṃ japaty upabādha upabādhe ca yathāliṅgaṃ //
BhārGS, 3, 6, 2.0 parvaṇy udagayana āpūryamāṇapakṣe puṇye nakṣatre 'parāhṇe keśaśmaśrū vāpayitvā prācīm udīcīṃ vā diśam upaniṣkramya khile 'chadirdarśe 'gnim upasamādhāya saṃparistīrya pūrvavad upākṛtya madantīr upaspṛśya prathamenānuvākena śāntiṃ kṛtvā catasra audumbarīḥ samidho ghṛtānvaktā ādadhāti pṛthivī samid ity etair mantraiḥ //
BhārGS, 3, 6, 10.0 śvo bhūte khile 'chadirdarśe 'gnim upasamādhāya saṃparistīryāthāsya ṣaṭtrayam abhividarśayati saptatayam ity eke 'gnim ādityam udakumbham aśmānaṃ vatsaṃ mahānagnāṃ hiraṇyaṃ saptamam //
BhārGS, 3, 7, 2.0 saṃvatsare paryavete khile 'chadirdarśe 'gner upasamādhānādyājyabhāgānte dve mindāhutī hutvā pūrvavat pradhānāhutīr juhuyāt //
BhārGS, 3, 14, 15.3 teṣām ahaṃ tu bhūtānāṃ piṇḍaṃ dāsyāmy ayācitaḥ /
BhārGS, 3, 15, 10.0 dvyahaṃ tryahaṃ vāpi pramādād akṛteṣu tisras tantumatīr hutvā catasro vāruṇīr japet //
BhārGS, 3, 19, 1.0 ahaviṣya āgamanam anyasya //
BhārGS, 3, 19, 3.0 etenāśṛtaduḥśṛte vyākhyāte //
BhārGS, 3, 19, 6.0 rudrāya tvety aśṛtam abhimantrya yamāya tveti duḥśṛtam //
Bhāradvājaśrautasūtra
BhārŚS, 1, 2, 9.0 sā yā prācyudīcī prācī vodīcī vā bahuparṇā bahuśākhāpratiśuṣkāgrāsuṣirā tām ācchinatti iṣe tveti //
BhārŚS, 1, 2, 9.0 sā yā prācyudīcī prācī vodīcī vā bahuparṇā bahuśākhāpratiśuṣkāgrāsuṣirā tām ācchinatti iṣe tveti //
BhārŚS, 1, 2, 11.3 bahuparṇām aśuṣkāgrāṃ harāmi paśupām aham iti //
BhārŚS, 1, 4, 5.0 ayupito yonir iti śulbam āveṣṭayati //
BhārŚS, 1, 4, 10.0 alubhito yonir ity uttame nidhane prastaram atyādadhāti //
BhārŚS, 1, 5, 11.1 samūlānām amūlānāṃ vā darbhāṇām ayugdhātu tathaiva śulbaṃ karoti //
BhārŚS, 1, 7, 5.1 kṛṣṇājina ulūkhalaṃ pratiṣṭhāpya dakṣiṇāprācī patnī tiṣṭhantī parāpāvam avivekam avahanti //
BhārŚS, 1, 9, 4.1 vyāvṛtta ūṣmaṇy abhiparyāvartate 'vyāvṛtte vā amīmadanta pitaraḥ somyā iti //
BhārŚS, 1, 14, 9.3 adastam asi viṣṇave tvā yajñāyāpidadhāmy aham /
BhārŚS, 1, 15, 8.1 nāsomayājī saṃnayed iti vijñāyate //
BhārŚS, 1, 17, 2.1 vāraṇāny ahomārthāni syuḥ //
BhārŚS, 1, 17, 6.1 barhiṣaḥ samāv apracchinnāgrau darbhau prādeśamātrau pavitre kurute pavitre stho vaiṣṇavī vāyur vāṃ manasā punātv iti //
BhārŚS, 1, 18, 6.1 prasūto brahmaṇā samaṃ prāṇair dhārayamāṇo 'viṣiñcan sphyenopasaṃgṛhya haraty anupasaṃgṛhya vā /
BhārŚS, 1, 19, 13.0 evam evottaraṃ puroḍāśaṃ nirvapaty agnīṣomābhyām iti paurṇamāsyām indrāgnibhyām iti amāvāsyāyām asaṃnayataḥ //
BhārŚS, 1, 23, 10.1 haviṣkṛtaṃ preṣyaty asaṃvapantī piṃṣāṇūni kurutād iti //
BhārŚS, 1, 25, 8.1 athābhimṛśaty agnaye tveti dakṣiṇaṃ piṇḍam agniṣomābhyāṃ tvety uttaraṃ paurṇamāsyām indrāgnibhyām ity amāvāsyāyām asaṃnayataḥ //
BhārŚS, 1, 26, 2.1 atuṅgam anapūpākṛtiṃ kūrmasyeva pratikṛtim aśvaśaphamātraṃ karoti //
BhārŚS, 1, 26, 8.1 avidahantaḥ śrapayateti vācaṃ visṛjate //
BhārŚS, 1, 26, 10.1 athāṅguliprakṣālanaṃ pātrīnirṇejanam ity ulmukenābhitapya sphyenāntarvedi tisraḥ prācīr udīcīr vā lekhā likhitvāsaṃsyandayan pratyag apavargaṃ trir ninayati ekatāya svāhety etaiḥ pratimantram //
BhārŚS, 7, 1, 9.1 yaṃ kāmayetāpratiṣṭhitaḥ syād ity ārohaṃ tasmai vṛścet /
BhārŚS, 7, 1, 9.2 yaṃ kāmayetāpaśuḥ syād ity aparṇaṃ tasmai śuṣkāgraṃ vṛścet /
BhārŚS, 7, 1, 9.2 yaṃ kāmayetāpaśuḥ syād ity aparṇaṃ tasmai śuṣkāgraṃ vṛścet /
BhārŚS, 7, 2, 9.0 mūlata uparam ataṣṭaṃ bhavati //
BhārŚS, 7, 3, 12.1 uttaravedyā antān kalpayati vibhrāḍ bṛhat pibatu somyaṃ madhvāyur dadhad yajñapatāv avihrutam /
BhārŚS, 7, 5, 2.1 nābhyāṃ saṃbhārān nivapati gulgulu sugandhitejanaṃ śvetāmūrṇāstukāṃ yā petvasyāntarā śṛṅge śvetasyācchinnastukasya /
BhārŚS, 7, 5, 2.2 nācchinnastukasyety ekeṣām /
BhārŚS, 7, 9, 7.0 athainaṃ paśuṃ snāpayanty anaṅgahīnam apannadantam ajaṃ lohaṃ tūparaṃ dvirūpaṃ pīvānam //
BhārŚS, 7, 13, 3.0 amāyuṃ kṛṇvantaṃ saṃjñapayatety uktvā parāṅ āvartate 'dhvaryuḥ paśoḥ saṃjñapyamānāt //
BhārŚS, 7, 14, 15.1 acchinno rāyaḥ suvīraḥ /
BhārŚS, 7, 19, 15.0 abhighārya yāni cāvattāni yāni cānavattāni śṛtaṃ cāśṛtaṃ ca sarvaṃ paśuṃ saṃnidhāyābhimṛśati aindraḥ prāṇo aṅge aṅge nidedhyad iti //
BhārŚS, 7, 20, 2.0 athainām etenaiva pārśvenāpidadhāti svāhoṣmaṇo 'vyathiṣyai iti //
BhārŚS, 7, 22, 15.0 bāhuṃ śamitre taṃ sa brāhmaṇāya dadāti yady abrāhmaṇo bhavati //
BhārŚS, 7, 23, 4.0 samidhaḥ kṛtvāpratīkṣam āyanti //
BhārŚS, 7, 23, 11.0 yady atīyād amāṃsakhādaḥ syāt //
BhārŚS, 7, 23, 13.0 sa yadi bhakṣayed etayā bhakṣayet manasāgnibhyaḥ prahiṇomi bhakṣaṃ mama vācā taṃ saha bhakṣayantv apramādyann apramattaś carāmi śivena manasā saha bhakṣayata //
BhārŚS, 7, 23, 13.0 sa yadi bhakṣayed etayā bhakṣayet manasāgnibhyaḥ prahiṇomi bhakṣaṃ mama vācā taṃ saha bhakṣayantv apramādyann apramattaś carāmi śivena manasā saha bhakṣayata //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 7.1 taddhedaṃ tarhy avyākṛtam āsīt /
BĀU, 1, 4, 7.6 akṛtsno hi saḥ prāṇann eva prāṇo nāma bhavati /
BĀU, 1, 4, 7.10 akṛtsno hy eṣo 'ta ekaikena bhavati /
BĀU, 1, 4, 14.5 atho abalīyān balīyāṃsam āśaṃsate dharmeṇa /
BĀU, 1, 4, 15.5 atha yo ha vā asmāl lokāt svaṃ lokam adṛṣṭvā praiti sa enam avidito na bhunakti yathā vedo vānanūkto 'nyad vā karmākṛtam /
BĀU, 1, 4, 15.5 atha yo ha vā asmāl lokāt svaṃ lokam adṛṣṭvā praiti sa enam avidito na bhunakti yathā vedo vānanūkto 'nyad vā karmākṛtam /
BĀU, 1, 4, 15.5 atha yo ha vā asmāl lokāt svaṃ lokam adṛṣṭvā praiti sa enam avidito na bhunakti yathā vedo vānanūkto 'nyad vā karmākṛtam /
BĀU, 1, 5, 2.15 atha vatsaṃ jātam āhur atṛṇāda iti /
BĀU, 1, 5, 8.1 vijñātaṃ vijijñāsyam avijñātam eta eva /
BĀU, 1, 5, 10.1 yat kiñcāvijñātaṃ prāṇasya tad rūpam /
BĀU, 1, 5, 10.2 prāṇo hy avijñātaḥ /
BĀU, 1, 5, 20.2 sa vai daivaḥ prāṇo yaḥ saṃcaraṃś cāsaṃcaraṃś ca na vyathate 'tho na riṣyati /
BĀU, 1, 5, 21.16 ayaṃ vai naḥ śreṣṭho yaḥ saṃcaraṃś cāsaṃcaraṃś ca na vyathate 'tho na riṣyati /
BĀU, 2, 1, 5.3 pūrṇam apravartīti vā aham etam upāsa iti /
BĀU, 2, 1, 8.4 sa ya etam evam upāste pratirūpaṃ haivainam upagacchati nāpratirūpam /
BĀU, 3, 7, 1.15 tac cet tvaṃ yājñavalkya sūtram avidvāṃs taṃ cāntaryāmiṇaṃ brahmagavīr udajase mūrdhā te vipatiṣyati /
BĀU, 3, 7, 23.2 adṛṣṭo draṣṭāśrutaḥ śrotāmato mantāvijñāto vijñātā /
BĀU, 3, 7, 23.2 adṛṣṭo draṣṭāśrutaḥ śrotāmato mantāvijñāto vijñātā /
BĀU, 3, 7, 23.2 adṛṣṭo draṣṭāśrutaḥ śrotāmato mantāvijñāto vijñātā /
BĀU, 3, 7, 23.2 adṛṣṭo draṣṭāśrutaḥ śrotāmato mantāvijñāto vijñātā /
BĀU, 3, 8, 8.1 sa hovāca etad vai tad akṣaraṃ gārgi brāhmaṇā abhivadanty asthūlam anaṇv ahrasvam adīrgham alohitam asneham acchāyam atamo 'vāyv anākāśam asaṅgam arasam agandham acakṣuṣkam aśrotram avāg amano 'tejaskam aprāṇam amukham agātram anantaram abāhyam /
BĀU, 3, 8, 8.1 sa hovāca etad vai tad akṣaraṃ gārgi brāhmaṇā abhivadanty asthūlam anaṇv ahrasvam adīrgham alohitam asneham acchāyam atamo 'vāyv anākāśam asaṅgam arasam agandham acakṣuṣkam aśrotram avāg amano 'tejaskam aprāṇam amukham agātram anantaram abāhyam /
BĀU, 3, 8, 8.1 sa hovāca etad vai tad akṣaraṃ gārgi brāhmaṇā abhivadanty asthūlam anaṇv ahrasvam adīrgham alohitam asneham acchāyam atamo 'vāyv anākāśam asaṅgam arasam agandham acakṣuṣkam aśrotram avāg amano 'tejaskam aprāṇam amukham agātram anantaram abāhyam /
BĀU, 3, 8, 8.1 sa hovāca etad vai tad akṣaraṃ gārgi brāhmaṇā abhivadanty asthūlam anaṇv ahrasvam adīrgham alohitam asneham acchāyam atamo 'vāyv anākāśam asaṅgam arasam agandham acakṣuṣkam aśrotram avāg amano 'tejaskam aprāṇam amukham agātram anantaram abāhyam /
BĀU, 3, 8, 8.1 sa hovāca etad vai tad akṣaraṃ gārgi brāhmaṇā abhivadanty asthūlam anaṇv ahrasvam adīrgham alohitam asneham acchāyam atamo 'vāyv anākāśam asaṅgam arasam agandham acakṣuṣkam aśrotram avāg amano 'tejaskam aprāṇam amukham agātram anantaram abāhyam /
BĀU, 3, 8, 8.1 sa hovāca etad vai tad akṣaraṃ gārgi brāhmaṇā abhivadanty asthūlam anaṇv ahrasvam adīrgham alohitam asneham acchāyam atamo 'vāyv anākāśam asaṅgam arasam agandham acakṣuṣkam aśrotram avāg amano 'tejaskam aprāṇam amukham agātram anantaram abāhyam /
BĀU, 3, 8, 8.1 sa hovāca etad vai tad akṣaraṃ gārgi brāhmaṇā abhivadanty asthūlam anaṇv ahrasvam adīrgham alohitam asneham acchāyam atamo 'vāyv anākāśam asaṅgam arasam agandham acakṣuṣkam aśrotram avāg amano 'tejaskam aprāṇam amukham agātram anantaram abāhyam /
BĀU, 3, 8, 8.1 sa hovāca etad vai tad akṣaraṃ gārgi brāhmaṇā abhivadanty asthūlam anaṇv ahrasvam adīrgham alohitam asneham acchāyam atamo 'vāyv anākāśam asaṅgam arasam agandham acakṣuṣkam aśrotram avāg amano 'tejaskam aprāṇam amukham agātram anantaram abāhyam /
BĀU, 3, 8, 8.1 sa hovāca etad vai tad akṣaraṃ gārgi brāhmaṇā abhivadanty asthūlam anaṇv ahrasvam adīrgham alohitam asneham acchāyam atamo 'vāyv anākāśam asaṅgam arasam agandham acakṣuṣkam aśrotram avāg amano 'tejaskam aprāṇam amukham agātram anantaram abāhyam /
BĀU, 3, 8, 8.1 sa hovāca etad vai tad akṣaraṃ gārgi brāhmaṇā abhivadanty asthūlam anaṇv ahrasvam adīrgham alohitam asneham acchāyam atamo 'vāyv anākāśam asaṅgam arasam agandham acakṣuṣkam aśrotram avāg amano 'tejaskam aprāṇam amukham agātram anantaram abāhyam /
BĀU, 3, 8, 8.1 sa hovāca etad vai tad akṣaraṃ gārgi brāhmaṇā abhivadanty asthūlam anaṇv ahrasvam adīrgham alohitam asneham acchāyam atamo 'vāyv anākāśam asaṅgam arasam agandham acakṣuṣkam aśrotram avāg amano 'tejaskam aprāṇam amukham agātram anantaram abāhyam /
BĀU, 3, 8, 8.1 sa hovāca etad vai tad akṣaraṃ gārgi brāhmaṇā abhivadanty asthūlam anaṇv ahrasvam adīrgham alohitam asneham acchāyam atamo 'vāyv anākāśam asaṅgam arasam agandham acakṣuṣkam aśrotram avāg amano 'tejaskam aprāṇam amukham agātram anantaram abāhyam /
BĀU, 3, 8, 8.1 sa hovāca etad vai tad akṣaraṃ gārgi brāhmaṇā abhivadanty asthūlam anaṇv ahrasvam adīrgham alohitam asneham acchāyam atamo 'vāyv anākāśam asaṅgam arasam agandham acakṣuṣkam aśrotram avāg amano 'tejaskam aprāṇam amukham agātram anantaram abāhyam /
BĀU, 3, 8, 8.1 sa hovāca etad vai tad akṣaraṃ gārgi brāhmaṇā abhivadanty asthūlam anaṇv ahrasvam adīrgham alohitam asneham acchāyam atamo 'vāyv anākāśam asaṅgam arasam agandham acakṣuṣkam aśrotram avāg amano 'tejaskam aprāṇam amukham agātram anantaram abāhyam /
BĀU, 3, 8, 8.1 sa hovāca etad vai tad akṣaraṃ gārgi brāhmaṇā abhivadanty asthūlam anaṇv ahrasvam adīrgham alohitam asneham acchāyam atamo 'vāyv anākāśam asaṅgam arasam agandham acakṣuṣkam aśrotram avāg amano 'tejaskam aprāṇam amukham agātram anantaram abāhyam /
BĀU, 3, 8, 8.1 sa hovāca etad vai tad akṣaraṃ gārgi brāhmaṇā abhivadanty asthūlam anaṇv ahrasvam adīrgham alohitam asneham acchāyam atamo 'vāyv anākāśam asaṅgam arasam agandham acakṣuṣkam aśrotram avāg amano 'tejaskam aprāṇam amukham agātram anantaram abāhyam /
BĀU, 3, 8, 8.1 sa hovāca etad vai tad akṣaraṃ gārgi brāhmaṇā abhivadanty asthūlam anaṇv ahrasvam adīrgham alohitam asneham acchāyam atamo 'vāyv anākāśam asaṅgam arasam agandham acakṣuṣkam aśrotram avāg amano 'tejaskam aprāṇam amukham agātram anantaram abāhyam /
BĀU, 3, 8, 8.1 sa hovāca etad vai tad akṣaraṃ gārgi brāhmaṇā abhivadanty asthūlam anaṇv ahrasvam adīrgham alohitam asneham acchāyam atamo 'vāyv anākāśam asaṅgam arasam agandham acakṣuṣkam aśrotram avāg amano 'tejaskam aprāṇam amukham agātram anantaram abāhyam /
BĀU, 3, 8, 10.1 yo vā etad akṣaram gārgy aviditvāsmiṃlloke juhoti yajate tapas tapyate bahūni varṣasahasrāṇy antavad evāsya tad bhavati /
BĀU, 3, 8, 10.2 yo vā etad akṣaram aviditvā gārgy aviditvāsmāllokāt praiti sa kṛpaṇaḥ /
BĀU, 3, 8, 10.2 yo vā etad akṣaram aviditvā gārgy aviditvāsmāllokāt praiti sa kṛpaṇaḥ /
BĀU, 3, 8, 11.1 tad vā etad akṣaraṃ gārgy adṛṣṭaṃ draṣṭraśrutaṃ śrotramataṃ mantravijñātaṃ vijñātṛ /
BĀU, 3, 8, 11.1 tad vā etad akṣaraṃ gārgy adṛṣṭaṃ draṣṭraśrutaṃ śrotramataṃ mantravijñātaṃ vijñātṛ /
BĀU, 3, 8, 11.1 tad vā etad akṣaraṃ gārgy adṛṣṭaṃ draṣṭraśrutaṃ śrotramataṃ mantravijñātaṃ vijñātṛ /
BĀU, 3, 8, 11.1 tad vā etad akṣaraṃ gārgy adṛṣṭaṃ draṣṭraśrutaṃ śrotramataṃ mantravijñātaṃ vijñātṛ /
BĀU, 3, 9, 26.12 agṛhyo na hi gṛhyate /
BĀU, 3, 9, 26.13 aśīryo na hi śīryate /
BĀU, 3, 9, 26.14 asaṅgo na sajyate /
BĀU, 3, 9, 26.15 asito na vyathate /
BĀU, 4, 1, 2.4 avadato hi kiṃ syād iti /
BĀU, 4, 1, 3.5 aprāṇato hi kiṃ syād iti /
BĀU, 4, 1, 3.14 prāṇasya vai samrāṭ kāmāyāyājyaṃ yājayati /
BĀU, 4, 1, 3.15 apratigṛhyasya pratigṛhṇāti /
BĀU, 4, 1, 4.5 apaśyato hi kiṃ syād iti /
BĀU, 4, 1, 5.5 aśṛṇvato hi kiṃ syād iti /
BĀU, 4, 1, 6.4 amanaso hi kiṃ syād iti /
BĀU, 4, 1, 7.5 ahṛdayasya hi kiṃ syād iti /
BĀU, 4, 2, 4.9 agṛhyo na hi gṛhyate /
BĀU, 4, 2, 4.10 aśīryo na hi śīryate /
BĀU, 4, 2, 4.11 asaṅgo na hi sajyate /
BĀU, 4, 2, 4.12 asito na vyathate /
BĀU, 4, 3, 11.2 svapnena śārīram abhiprahatyāsuptaḥ suptān abhicākaśīti /
BĀU, 4, 3, 15.3 asaṅgo hy ayaṃ puruṣa iti /
BĀU, 4, 3, 16.3 asaṅgo hy ayaṃ puruṣa iti /
BĀU, 4, 3, 22.1 atra pitāpitā bhavati mātāmātā lokā alokā devā adevā vedā avedāḥ /
BĀU, 4, 3, 22.1 atra pitāpitā bhavati mātāmātā lokā alokā devā adevā vedā avedāḥ /
BĀU, 4, 3, 22.1 atra pitāpitā bhavati mātāmātā lokā alokā devā adevā vedā avedāḥ /
BĀU, 4, 3, 22.1 atra pitāpitā bhavati mātāmātā lokā alokā devā adevā vedā avedāḥ /
BĀU, 4, 3, 22.1 atra pitāpitā bhavati mātāmātā lokā alokā devā adevā vedā avedāḥ /
BĀU, 4, 3, 22.2 atra steno 'steno bhavati bhrūṇahābhrūṇahā cāṇḍālo 'caṇḍālaḥ paulkaso 'paulkasaḥ śramaṇo 'śramaṇas tāpaso 'tāpasaḥ /
BĀU, 4, 3, 22.2 atra steno 'steno bhavati bhrūṇahābhrūṇahā cāṇḍālo 'caṇḍālaḥ paulkaso 'paulkasaḥ śramaṇo 'śramaṇas tāpaso 'tāpasaḥ /
BĀU, 4, 3, 22.2 atra steno 'steno bhavati bhrūṇahābhrūṇahā cāṇḍālo 'caṇḍālaḥ paulkaso 'paulkasaḥ śramaṇo 'śramaṇas tāpaso 'tāpasaḥ /
BĀU, 4, 3, 22.2 atra steno 'steno bhavati bhrūṇahābhrūṇahā cāṇḍālo 'caṇḍālaḥ paulkaso 'paulkasaḥ śramaṇo 'śramaṇas tāpaso 'tāpasaḥ /
BĀU, 4, 3, 22.2 atra steno 'steno bhavati bhrūṇahābhrūṇahā cāṇḍālo 'caṇḍālaḥ paulkaso 'paulkasaḥ śramaṇo 'śramaṇas tāpaso 'tāpasaḥ /
BĀU, 4, 3, 22.2 atra steno 'steno bhavati bhrūṇahābhrūṇahā cāṇḍālo 'caṇḍālaḥ paulkaso 'paulkasaḥ śramaṇo 'śramaṇas tāpaso 'tāpasaḥ /
BĀU, 4, 3, 33.6 yaś ca śrotriyo 'vṛjino 'kāmahataḥ /
BĀU, 4, 3, 33.6 yaś ca śrotriyo 'vṛjino 'kāmahataḥ /
BĀU, 4, 3, 33.8 yaś ca śrotriyo 'vṛjino 'kāmahataḥ /
BĀU, 4, 3, 33.8 yaś ca śrotriyo 'vṛjino 'kāmahataḥ /
BĀU, 4, 3, 33.10 yaś ca śrotriyo 'vṛjino 'kāmahataḥ /
BĀU, 4, 3, 33.10 yaś ca śrotriyo 'vṛjino 'kāmahataḥ /
BĀU, 4, 4, 1.5 athārūpajño bhavati //
BĀU, 4, 4, 5.1 sa vā ayam ātmā brahma vijñānamayo manomayo prāṇamayaś cakṣurmayaḥ śrotramayaḥ pṛthivīmaya āpomayo vāyumaya ākāśamayas tejomayo 'tejomayaḥ kāmamayo 'kāmamayaḥ krodhamayo 'krodhamayo dharmamayo 'dharmamayaḥ sarvamayaḥ /
BĀU, 4, 4, 5.1 sa vā ayam ātmā brahma vijñānamayo manomayo prāṇamayaś cakṣurmayaḥ śrotramayaḥ pṛthivīmaya āpomayo vāyumaya ākāśamayas tejomayo 'tejomayaḥ kāmamayo 'kāmamayaḥ krodhamayo 'krodhamayo dharmamayo 'dharmamayaḥ sarvamayaḥ /
BĀU, 4, 4, 5.1 sa vā ayam ātmā brahma vijñānamayo manomayo prāṇamayaś cakṣurmayaḥ śrotramayaḥ pṛthivīmaya āpomayo vāyumaya ākāśamayas tejomayo 'tejomayaḥ kāmamayo 'kāmamayaḥ krodhamayo 'krodhamayo dharmamayo 'dharmamayaḥ sarvamayaḥ /
BĀU, 4, 4, 5.1 sa vā ayam ātmā brahma vijñānamayo manomayo prāṇamayaś cakṣurmayaḥ śrotramayaḥ pṛthivīmaya āpomayo vāyumaya ākāśamayas tejomayo 'tejomayaḥ kāmamayo 'kāmamayaḥ krodhamayo 'krodhamayo dharmamayo 'dharmamayaḥ sarvamayaḥ /
BĀU, 4, 4, 6.6 athākāmayamāno yo 'kāmo niṣkāma āptakāma ātmakāmo na tasya prāṇā utkrāmanti /
BĀU, 4, 4, 21.11 eṣa setur vidharaṇa eṣāṃ lokānām asaṃbhedāya /
BĀU, 4, 4, 22.10 vipāpo virajo 'vicikitso brāhmaṇo bhavati /
BĀU, 4, 5, 15.5 agṛhyo na hi gṛhyate /
BĀU, 4, 5, 15.6 aśīryo na hi śīryate /
BĀU, 4, 5, 15.7 asaṅgo na hi sajyate /
BĀU, 4, 5, 15.8 asito na vyathate na riṣyati /
BĀU, 5, 14, 7.3 apad asi /
BĀU, 6, 1, 8.3 te hocuḥ yathā kalā avadanto vācā prāṇantaḥ prāṇena paśyantaś cakṣuṣā śṛṇvantaḥ śrotreṇa vidvāṃso manasā prajāyamānā retasaivam ajīviṣmeti /
BĀU, 6, 1, 9.3 te hocuḥ yathāndhā apaśyantaś cakṣuṣā prāṇantaḥ prāṇena vadanto vācā śṛṇvantaḥ śrotreṇa vidvāṃso manasā prajāyamānā retasaivam ajīviṣmeti /
BĀU, 6, 1, 10.3 te hocuḥ yathā badhirā aśṛṇvantaḥ śrotreṇa prāṇantaḥ prāṇena vadanto vācā paśyantaś cakṣuṣā vidvāṃso manasā prajāyamānā retasaivam ajīviṣmeti /
BĀU, 6, 1, 11.3 te hocuḥ yathā mugdhā avidvāṃso manasā prāṇantaḥ prāṇena vadanto vācā paśyantaś cakṣuṣā śṛṇvantaḥ śrotreṇa prajāyamānā retasaivam ajīviṣmeti /
BĀU, 6, 1, 12.3 te hocuḥ yathā klībā aprajāyamānā retasā prāṇantaḥ prāṇena vadanto vācā paśyantaś cakṣuṣā śṛṇvantaḥ śrotreṇa vidvāṃso manasaivam ajīviṣmeti /
BĀU, 6, 1, 14.11 etam eva tad anam anagnaṃ kurvanto manyante //
BĀU, 6, 4, 3.5 atha ya idam avidvān adhopahāsaṃ caraty āsya striyaḥ sukṛtaṃ vṛñjate //
BĀU, 6, 4, 4.3 etaddha sma vai tad vidvān kumārahārita āha bahavo maryā brāhmaṇāyanā nirindriyā visukṛto 'smāllokāt prayanti ya idam avidvāṃso 'dhopahāsaṃ carantīti /
BĀU, 6, 4, 10.3 aretā eva bhavati //
Chāndogyopaniṣad
ChU, 1, 2, 4.3 tasmāt tenobhayaṃ paśyati darśanīyaṃ cādarśanīyaṃ ca /
ChU, 1, 2, 5.3 tasmāt tenobhayaṃ śṛṇoti śravaṇīyaṃ cāśravaṇīyaṃ ca /
ChU, 1, 2, 6.3 tasmāt tenobhayaṃ saṃkalpayate saṃkalpanīyaṃ cāsaṃkalpanīyaṃ ca /
ChU, 1, 2, 9.4 etam u evāntato 'vittvotkrāmati /
ChU, 1, 3, 3.6 tasmād aprāṇann anapānan vācam abhivyāharati //
ChU, 1, 3, 4.2 tasmād aprāṇann anapānann ṛcam abhivyāharati /
ChU, 1, 3, 4.4 tasmād aprāṇann anapānan sāma gāyati /
ChU, 1, 3, 4.6 tasmād aprāṇann anapānann udgāyati //
ChU, 1, 3, 5.1 ato yāny anyāni vīryavanti karmāṇi yathāgner manthanam ājeḥ saraṇaṃ dṛḍhasya dhanuṣa āyamanam aprāṇann anapānaṃs tāni karoti /
ChU, 1, 3, 12.1 ātmānam antata upasṛtya stuvīta kāmaṃ dhyāyann apramattaḥ /
ChU, 1, 8, 6.1 taṃ ha śilakaḥ śālāvatyaś caikitāyanaṃ dālbhyam uvācāpratiṣṭhitaṃ vai kila te dālbhya sāma /
ChU, 1, 10, 4.2 na vā ajīviṣyam imān akhādann iti hovāca /
ChU, 1, 10, 9.1 prastotar yā devatā prastāvam anvāyattā tāṃ ced avidvān prastoṣyasi mūrdhā te vipatiṣyatīti //
ChU, 1, 10, 10.2 udgātar yā devatodgītham anvāyattā tāṃ ced avidvān udgāsyasi mūrdhā te vipatiṣyatīti //
ChU, 1, 10, 11.2 pratihartar yā devatā pratihāram anvāyattā tāṃ ced avidvān pratihariṣyasi mūrdhā te vipatiṣyatīti /
ChU, 2, 22, 2.2 svadhāṃ pitṛbhya āśāṃ manuṣyebhyas tṛṇodakaṃ paśubhyaḥ svargaṃ lokaṃ yajamānāyānnam ātmana āgāyānīty etāni manasā dhyāyann apramattaḥ stuvīta //
ChU, 2, 22, 5.2 sarva ūṣmāṇo 'grastā anirastā vivṛtā vaktavyāḥ prajāpater ātmānaṃ paridadānīti /
ChU, 2, 22, 5.2 sarva ūṣmāṇo 'grastā anirastā vivṛtā vaktavyāḥ prajāpater ātmānaṃ paridadānīti /
ChU, 3, 12, 9.2 tad etat pūrṇam apravarti /
ChU, 3, 12, 9.3 pūrṇām apravartinīṃ śriyaṃ labhate ya evaṃ veda //
ChU, 4, 4, 5.7 nāsahasreṇāvarteyeti /
ChU, 5, 1, 9.4 yathāndhā apaśyantaḥ prāṇantaḥ prāṇena vadanto vācā śṛṇvantaḥ śrotreṇa dhyāyanto manasaivam iti /
ChU, 5, 10, 2.5 tat puruṣo 'mānavaḥ /
ChU, 6, 1, 3.2 uta tam ādeśam aprākṣyaḥ yenāśrutaṃ śrutaṃ bhavaty amataṃ matam avijñātaṃ vijñātam iti /
ChU, 6, 1, 3.2 uta tam ādeśam aprākṣyaḥ yenāśrutaṃ śrutaṃ bhavaty amataṃ matam avijñātaṃ vijñātam iti /
ChU, 6, 1, 3.2 uta tam ādeśam aprākṣyaḥ yenāśrutaṃ śrutaṃ bhavaty amataṃ matam avijñātaṃ vijñātam iti /
ChU, 6, 8, 2.1 sa yathā śakuniḥ sūtreṇa prabaddho diśaṃ diśaṃ patitvānyatrāyatanam alabdhvā bandhanam evopaśrayate /
ChU, 6, 8, 2.2 evam eva khalu somya tan mano diśaṃ diśaṃ patitvānyatrāyatanam alabdhvā prāṇam evopaśrayate /
ChU, 7, 2, 1.2 vāg vā ṛgvedaṃ vijñāpayati yajurvedaṃ sāmavedam ātharvaṇaṃ caturtham itihāsapurāṇaṃ pañcamaṃ vedānāṃ vedaṃ pitryaṃ rāśiṃ daivaṃ nidhiṃ vākovākyam ekāyanaṃ devavidyāṃ brahmavidyāṃ bhūtavidyāṃ kṣatravidyāṃ nakṣatravidyāṃ sarpadevajanavidyāṃ divaṃ ca pṛthivīṃ ca vāyuṃ cākāśaṃ cāpaś ca tejaś ca devāṃś ca manuṣyāṃś ca paśūṃś ca vayāṃsi ca tṛṇavanaspatīñ śvāpadāny ā kīṭapataṅgapipīlakaṃ dharmaṃ cādharmaṃ ca satyaṃ cānṛtaṃ ca sādhu cāsādhu ca hṛdayajñaṃ cāhṛdayajñaṃ ca /
ChU, 7, 2, 1.3 yad vai vāṅ nābhaviṣyan na dharmo nādharmo vyajñāpayiṣyan na satyaṃ nānṛtaṃ na sādhu nāsādhu na hṛdayajño nāhṛdayajñaḥ /
ChU, 7, 4, 3.1 sa yaḥ saṃkalpaṃ brahmety upāste kᄆptān vai sa lokān dhruvān dhruvaḥ pratiṣṭhitān pratiṣṭhito 'vyathamānān avyathamāno 'bhisidhyati /
ChU, 7, 4, 3.1 sa yaḥ saṃkalpaṃ brahmety upāste kᄆptān vai sa lokān dhruvān dhruvaḥ pratiṣṭhitān pratiṣṭhito 'vyathamānān avyathamāno 'bhisidhyati /
ChU, 7, 5, 3.2 cittān vai sa lokān dhruvān dhruvaḥ pratiṣṭhitān pratiṣṭhito 'vyathamānān avyathamāno 'bhisidhyati /
ChU, 7, 5, 3.2 cittān vai sa lokān dhruvān dhruvaḥ pratiṣṭhitān pratiṣṭhito 'vyathamānān avyathamāno 'bhisidhyati /
ChU, 7, 18, 1.2 nāmatvā vijānāti /
ChU, 7, 21, 1.2 nākṛtvā nistiṣṭhati /
ChU, 8, 1, 6.2 tad ya ihātmānam ananuvidya vrajanty etāṃś ca satyān kāmāṃs teṣāṃ sarveṣu lokeṣv akāmacāro bhavati /
ChU, 8, 3, 2.3 tad yathāpi hiraṇyanidhiṃ nihitam akṣetrajñā upary upari saṃcaranto na vindeyuḥ /
ChU, 8, 4, 1.1 atha ya ātmā sa setur dhṛtir eṣāṃ lokānām asaṃbhedāya /
ChU, 8, 4, 2.2 viddhaḥ sann aviddho bhavati /
ChU, 8, 6, 4.1 atha yatraitad abalimānaṃ nīto bhavati /
ChU, 8, 6, 5.5 etad vai khalu lokadvāraṃ viduṣāṃ prapadanaṃ nirodho 'viduṣām //
ChU, 8, 7, 1.1 ya ātmā apahatapāpmā vijaro vimṛtyur viśoko vijighatso 'pipāsaḥ satyakāmaḥ satyasaṃkalpaḥ so 'nveṣṭavyaḥ sa vijijñāsitavyaḥ /
ChU, 8, 7, 2.4 tau hāsaṃvidānāv eva samitpāṇī prajāpatisakāśam ājagmatuḥ //
ChU, 8, 7, 3.4 tau hocatur ya ātmā apahatapāpmā vijaro vimṛtyur viśoko vijighatso 'pipāsaḥ satyakāmaḥ satyasaṃkalpaḥ so 'nveṣṭavyaḥ sa vijijñāsitavyaḥ /
ChU, 8, 8, 5.1 tasmād apyadyehādadānam aśraddadhānam ayajamānam āhur āsuro bateti /
ChU, 8, 8, 5.1 tasmād apyadyehādadānam aśraddadhānam ayajamānam āhur āsuro bateti /
ChU, 8, 8, 5.1 tasmād apyadyehādadānam aśraddadhānam ayajamānam āhur āsuro bateti /
ChU, 8, 9, 1.1 atha hendro 'prāpyaiva devān etad bhayaṃ dadarśa /
ChU, 8, 10, 1.4 sa hāprāpyaiva devān etad bhayaṃ dadarśa /
ChU, 8, 10, 1.5 tad yady apīdaṃ śarīram andhaṃ bhavaty anandhaḥ sa bhavati yadi srāmam asrāmaḥ /
ChU, 8, 10, 3.5 tad yady apīdaṃ bhagavaḥ śarīram andhaṃ bhavaty anandhaḥ sa bhavati yadi srāmam asrāmaḥ /
ChU, 8, 11, 1.4 sa hāprāpyaiva devān etad bhayaṃ dadarśa /
ChU, 8, 15, 1.2 ācāryakulād vedam adhītya yathāvidhānaṃ guroḥ karmātiśeṣeṇābhisamāvṛtya kuṭumbe śucau deśe svādhyāyam adhīyāno dhārmikān vidadhad ātmani sarvendriyāṇi saṃpratiṣṭhāpyāhiṃsan sarvabhūtāny anyatra tīrthebhyaḥ /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 1, 18.0 udasya harivad aharikāsu cet stuvīran //
DrāhŚS, 7, 1, 23.0 aindraṃ saha iti camasasyāsatre //
DrāhŚS, 7, 1, 32.0 acchandasā vā //
DrāhŚS, 7, 2, 1.0 āhitāgnir asomayājī paraṃ somena yājayitvā paribhakṣaṃ kurvīta //
DrāhŚS, 7, 3, 15.0 nādhiṣṇya uttaperan //
DrāhŚS, 7, 4, 6.0 teṣāṃ cet kaścit preyād atīrthena nirhṛtyāhāryeṇānāhitāgniṃ daheyuḥ patnīṃ caivam //
DrāhŚS, 8, 1, 9.0 caturviṃśam arathantaram eke //
DrāhŚS, 8, 4, 28.0 adhvaryubahvṛcaiḥ samayaṃ kṛtvā dīkṣerann evam avilopo bhavatīti bhavatīti //
DrāhŚS, 9, 2, 7.0 ṣaṣṭhe 'hani saṃsthite 'bahuvādinaḥ syuḥ //
DrāhŚS, 9, 4, 7.0 trikeṇa stomenāstomayogāyajamānavācanākuśāvidhānena //
DrāhŚS, 9, 4, 7.0 trikeṇa stomenāstomayogāyajamānavācanākuśāvidhānena //
DrāhŚS, 9, 4, 7.0 trikeṇa stomenāstomayogāyajamānavācanākuśāvidhānena //
DrāhŚS, 9, 4, 7.0 trikeṇa stomenāstomayogāyajamānavācanākuśāvidhānena //
DrāhŚS, 10, 1, 2.0 pratigṛhya tṛṇe 'yuktveti gautamaśāṇḍilyau dhānaṃjayyaśca //
DrāhŚS, 11, 4, 4.0 caturviṃśena vā stutvā madhyamām ahiṃkṛtāṃ tṛcasya prastuyāt //
DrāhŚS, 11, 4, 18.0 yeneto gaccheyur anyena pratyāvrajeyuḥ pāpmano 'vyatiṣaṅgāya //
DrāhŚS, 12, 3, 13.0 asaṃkhādaṃ nigiret //
DrāhŚS, 12, 3, 24.0 tatraiva yajamānaṃ vācayet prajāpatiṃ tvayā samakṣam ṛdhyāsam ā mā gamyā anvāhāryaṃ dadāni brahman brahmāsi brahmaṇe tvāhutādya mā mā hiṃsīr ahuto mahyaṃ śivo bhaveti //
DrāhŚS, 12, 3, 24.0 tatraiva yajamānaṃ vācayet prajāpatiṃ tvayā samakṣam ṛdhyāsam ā mā gamyā anvāhāryaṃ dadāni brahman brahmāsi brahmaṇe tvāhutādya mā mā hiṃsīr ahuto mahyaṃ śivo bhaveti //
DrāhŚS, 13, 1, 16.0 ṛṣabhe 'ruvati brahmaiva brūyājjuhudhīti //
DrāhŚS, 14, 1, 17.0 praveśyamānaṃ rājānam anupraviśed avyavayannagninā //
DrāhŚS, 15, 1, 9.0 etau tveva brahmaṇo gatikalpāvaharato 'pi //
DrāhŚS, 15, 2, 4.0 vasatīvarīṣu parihriyamāṇāsu dakṣiṇotkramya tiṣṭhed adīkṣitaś ced ā tāsāṃ pariharaṇāt //
DrāhŚS, 15, 2, 17.0 adīkṣitaścedā tayor homāt //
Gautamadharmasūtra
GautDhS, 1, 1, 13.0 ā ṣoḍaśād brāhmaṇasyāpatitā sāvitrī //
GautDhS, 1, 1, 26.0 apīḍitā yūpavakrāḥ saśalkāḥ //
GautDhS, 1, 1, 29.0 dravyahasta ucchiṣṭo 'nidhāyācāmet //
GautDhS, 1, 3, 19.1 nāviprayuktam oṣadhivanaspatīnām aṅgam upādadīta //
GautDhS, 1, 4, 2.1 asamānapravarair vivāhaḥ //
GautDhS, 1, 4, 11.1 asaṃvijñātopasaṃgamāt paiśācaḥ //
GautDhS, 1, 5, 21.1 kruddhahṛṣṭabhītārtalubdhabālasthaviramūḍhamattonmattavākyāny anṛtāny apātakāni //
GautDhS, 1, 6, 7.1 nāviproṣya strīṇām amātṛpitṛvyabhāryābhaginīnām //
GautDhS, 1, 6, 7.1 nāviproṣya strīṇām amātṛpitṛvyabhāryābhaginīnām //
GautDhS, 1, 6, 13.1 rājñaś cājapaḥ preṣyaḥ //
GautDhS, 1, 8, 13.1 avadhyaś cābandhyaś cādaṇḍyaś cābahiṣkāryaścāparivādyaś cāparihāryaś ceti //
GautDhS, 2, 1, 5.1 kṛṣivāṇijye vāsvayaṃkṛte //
GautDhS, 2, 1, 22.1 uddhāraś cāpṛthagjaye //
GautDhS, 2, 1, 44.1 abrāhmaṇo 'pyākhyātā ṣaṣṭhaṃ labhetetyeke //
GautDhS, 2, 6, 5.1 dravyadeśabrāhmaṇasaṃnidhāne vākālaniyamaḥ //
GautDhS, 2, 6, 18.1 kuṇḍāśisomavikrayyagāradāhigaradāvakīrṇigaṇapreṣyāgamyāgāmihiṃsraparivittiparivettṛparyāhitaparyādhātṛtyaktātmadurvālakunakhiśyāvadantaśvitripaunarbhavakitavājaparājapreṣyaprātirūpikaśūdrāpatinirākṛtikilāsikusīdivaṇijśilpopajīvijyāvāditratālanṛtyagītaśīlān //
GautDhS, 2, 6, 31.1 akṛtānnaśrāddhe caivaṃ caivam //
GautDhS, 2, 9, 7.1 nādevarād ityeke //
GautDhS, 2, 9, 22.1 aprayacchan doṣī //
GautDhS, 2, 9, 27.1 sahasragoś cāsomapāt //
GautDhS, 2, 9, 28.1 saptamīṃ cābhuktvānicayāya //
GautDhS, 2, 9, 28.1 saptamīṃ cābhuktvānicayāya //
GautDhS, 2, 9, 32.1 dharmatantrapīḍāyām tasyākaraṇe doṣo doṣaḥ //
GautDhS, 3, 4, 11.1 sṛṣṭaś ced brāhmaṇavadhe 'hatvāpi //
GautDhS, 3, 4, 13.1 garbhe cāvijñāte //
GautDhS, 3, 5, 10.1 liṅgaṃ vā savṛṣaṇam utkṛtya añjalāv ādhāya dakṣiṇāpratīcīṃ vrajed ajihmam ā śarīranipātāt //
GautDhS, 3, 5, 20.1 retaḥskandane bhaye roge svapne 'gnīndhanabhaikṣacaraṇāni saptarātram akṛtvājyahomaḥ samidho vāretasyābhyām //
GautDhS, 3, 6, 1.1 rahasyaṃ prāyaścittam avikhyātadoṣasya //
GautDhS, 3, 6, 2.1 caturṛcaṃ taratsamandīty apsu japed apratigrāhyaṃ pratijighṛkṣan pratigṛhya vā //
GautDhS, 3, 10, 18.1 tatsaṃśayān nopayacched abhrātṛkām //
GautDhS, 3, 10, 21.1 devaravatyām anyajātam abhāgam //
Gobhilagṛhyasūtra
GobhGS, 1, 2, 15.0 nāpraṇataḥ //
GobhGS, 1, 2, 17.0 nātīrthena //
GobhGS, 1, 3, 6.0 atha haviṣyasyānnasyāgnau juhuyāt kṛtasya vākṛtasya vā //
GobhGS, 1, 3, 7.0 akṛtaṃ cet prakṣālya juhuyāt prodakaṃ kṛtvā //
GobhGS, 1, 5, 24.0 abahuvādī syāt //
GobhGS, 1, 6, 1.0 mānatantavyo hovācāhutā vā etasya mānuṣy āhutir bhavati ya aupavasathikaṃ nāśnāti //
GobhGS, 1, 6, 2.0 anīśvaro ha kṣodhuko bhavaty akāmyo janānāṃ pāpavasīyasī hāsya prajā bhavati //
GobhGS, 1, 6, 3.0 ya aupavasathikaṃ bhuṅkta īśvaro ha bhavaty akṣodhukaḥ kāmyo janānāṃ vasīyasī hāsya prajā bhavati //
GobhGS, 1, 6, 18.0 nāyajñiyāṃ vācaṃ vadet //
GobhGS, 1, 9, 7.0 kaṃsaṃ camasaṃ vānnasya pūrayitvā kṛtasya vākṛtasya vāpi vā phalānām evaitaṃ pūrṇapātram ity ācakṣate //
GobhGS, 1, 9, 18.0 ahutasya prāyaścittaṃ bhavatīti //
GobhGS, 2, 1, 21.0 svayaṃ japed ajapantyāṃ prāsyā iti //
GobhGS, 2, 2, 6.0 taṃ sopastīrṇābhighāritam agnau juhoty avicchindaty añjalim iyaṃ nāry upabrūta iti //
GobhGS, 2, 6, 6.0 prāgudīcyāṃ diśi nyagrodhaśuṅgām ubhayataḥphalām asrāmām akṛmiparisṛptāṃ triḥsaptair yavair māṣair vā parikrīyotthāpayet //
GobhGS, 2, 6, 6.0 prāgudīcyāṃ diśi nyagrodhaśuṅgām ubhayataḥphalām asrāmām akṛmiparisṛptāṃ triḥsaptair yavair māṣair vā parikrīyotthāpayet //
GobhGS, 2, 6, 9.0 dṛṣadaṃ prakṣālya brahmacārī vratavatī vā brahmabandhuḥ kumārī vāpratyāharantī pinaṣṭi //
GobhGS, 2, 7, 23.0 ata ūrdhvam asamālambhanam ā daśarātrāt //
GobhGS, 2, 8, 15.0 etad ataddhitam //
GobhGS, 2, 9, 16.0 yena pūṣā bṛhaspater iti triḥ prāñcaṃ prohaty apracchindan sakṛd yajuṣā dvis tūṣṇīm //
GobhGS, 2, 10, 47.0 trirātram akṣārālavaṇāśī bhavati //
GobhGS, 2, 10, 47.0 trirātram akṣārālavaṇāśī bhavati //
GobhGS, 3, 1, 13.0 nācariṣyantaṃ saṃvatsaram upanayet //
GobhGS, 3, 1, 33.0 nāpo 'bhyavayanty ūrdhvaṃ jānubhyām aguruprayuktāḥ //
GobhGS, 3, 2, 16.0 apanthadāyī //
GobhGS, 3, 5, 27.0 nādṛṣṭaṃ dṛṣṭato bruvīta //
GobhGS, 3, 5, 28.0 nāśrutaṃ śrutataḥ //
GobhGS, 3, 7, 15.0 savyaṃ bāhum anvāvṛtya camasadarvyāv abhyukṣya pratāpyaivaṃ dakṣiṇaivaṃ pratīcy evam udīcī yathāliṅgam avyāvartamānaḥ //
GobhGS, 3, 8, 16.0 asaṃsvādaṃ nigired bhadrān naḥ śreya iti //
GobhGS, 3, 10, 11.0 aṣṭau cāpūpān kapāle 'parivartayan //
GobhGS, 4, 5, 24.0 ardhamāsam abhuktvā //
GobhGS, 4, 6, 1.0 bhūr ity anakāmamāraṃ nityaṃ prayuñjīta //
GobhGS, 4, 7, 4.0 akṣīriṇyo 'kaṇṭakā akaṭukā yatrauṣadhayaḥ syuḥ //
GobhGS, 4, 7, 4.0 akṣīriṇyo 'kaṇṭakā akaṭukā yatrauṣadhayaḥ syuḥ //
GobhGS, 4, 7, 8.0 sthirāghātam ekavarṇam aśuṣkam anūṣaram amaruparihitam akilinam //
GobhGS, 4, 7, 8.0 sthirāghātam ekavarṇam aśuṣkam anūṣaram amaruparihitam akilinam //
GobhGS, 4, 7, 25.0 tān asvasthānasthān kurvīta //
GobhGS, 4, 7, 40.0 ānupūrvyeṇāvyatiharan //
GobhGS, 4, 8, 18.0 vṛttyavicchittikāmo haritagomayān sāyaṃ prātar juhuyāt //
GobhGS, 4, 9, 1.0 puruṣādhipatyakāmo 'ṣṭarātram abhuktvā //
GobhGS, 4, 9, 15.0 vṛttyavicchittikāmaḥ kambūkān sāyaṃ prātar juhuyāt kṣudhe svāhā kṣutpipāsābhyāṃ svāheti //
Gopathabrāhmaṇa
GB, 1, 1, 3, 7.0 tāsām anyatarā atilavaṇā apeyā asvādvyaḥ //
GB, 1, 1, 3, 7.0 tāsām anyatarā atilavaṇā apeyā asvādvyaḥ //
GB, 1, 1, 22, 3.0 sa tu khalu mantrāṇām atapasāśuśrūṣānadhyāyādhyayanena yad ūnaṃ ca viriṣṭaṃ ca yātayāmaṃ ca karoti tad atharvaṇāṃ tejasā pratyāpyāyayet //
GB, 1, 1, 22, 3.0 sa tu khalu mantrāṇām atapasāśuśrūṣānadhyāyādhyayanena yad ūnaṃ ca viriṣṭaṃ ca yātayāmaṃ ca karoti tad atharvaṇāṃ tejasā pratyāpyāyayet //
GB, 1, 1, 25, 14.0 udāttodātta dvipada a u ity ardhacatasro mātrā makāre vyañjanam ity āhuḥ //
GB, 1, 1, 28, 1.0 asamīkṣyapravalhitāni śrūyante //
GB, 1, 1, 34, 19.0 aśūnyo bhavaty avicchinno bhavaty avicchinno 'sya tantur avicchinnaṃ jīvanaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etaṃ sāvitryāḥ prathamaṃ pādaṃ vyācaṣṭe //
GB, 1, 1, 34, 19.0 aśūnyo bhavaty avicchinno bhavaty avicchinno 'sya tantur avicchinnaṃ jīvanaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etaṃ sāvitryāḥ prathamaṃ pādaṃ vyācaṣṭe //
GB, 1, 1, 34, 19.0 aśūnyo bhavaty avicchinno bhavaty avicchinno 'sya tantur avicchinnaṃ jīvanaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etaṃ sāvitryāḥ prathamaṃ pādaṃ vyācaṣṭe //
GB, 1, 1, 34, 19.0 aśūnyo bhavaty avicchinno bhavaty avicchinno 'sya tantur avicchinnaṃ jīvanaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etaṃ sāvitryāḥ prathamaṃ pādaṃ vyācaṣṭe //
GB, 1, 1, 35, 15.0 aśūnyo bhavaty avicchinno bhavaty avicchinno 'sya tantur avicchinnaṃ jīvanaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etaṃ sāvitryā dvitīyaṃ pādaṃ vyācaṣṭe //
GB, 1, 1, 35, 15.0 aśūnyo bhavaty avicchinno bhavaty avicchinno 'sya tantur avicchinnaṃ jīvanaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etaṃ sāvitryā dvitīyaṃ pādaṃ vyācaṣṭe //
GB, 1, 1, 35, 15.0 aśūnyo bhavaty avicchinno bhavaty avicchinno 'sya tantur avicchinnaṃ jīvanaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etaṃ sāvitryā dvitīyaṃ pādaṃ vyācaṣṭe //
GB, 1, 1, 35, 15.0 aśūnyo bhavaty avicchinno bhavaty avicchinno 'sya tantur avicchinnaṃ jīvanaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etaṃ sāvitryā dvitīyaṃ pādaṃ vyācaṣṭe //
GB, 1, 1, 36, 15.0 aśūnyo bhavaty avicchinno bhavaty avicchinno 'sya tantur avicchinnaṃ jīvanaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etaṃ sāvitryās tṛtīyaṃ pādaṃ vyācaṣṭe //
GB, 1, 1, 36, 15.0 aśūnyo bhavaty avicchinno bhavaty avicchinno 'sya tantur avicchinnaṃ jīvanaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etaṃ sāvitryās tṛtīyaṃ pādaṃ vyācaṣṭe //
GB, 1, 1, 36, 15.0 aśūnyo bhavaty avicchinno bhavaty avicchinno 'sya tantur avicchinnaṃ jīvanaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etaṃ sāvitryās tṛtīyaṃ pādaṃ vyācaṣṭe //
GB, 1, 1, 36, 15.0 aśūnyo bhavaty avicchinno bhavaty avicchinno 'sya tantur avicchinnaṃ jīvanaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etaṃ sāvitryās tṛtīyaṃ pādaṃ vyācaṣṭe //
GB, 1, 1, 38, 1.0 taṃ ha smaitam evaṃ vidvāṃso manyante vidmainam iti yāthātathyam avidvāṃsaḥ //
GB, 1, 2, 6, 11.0 kim asyā vṛñjītādadatyā iti //
GB, 1, 2, 6, 15.0 samidbhaikṣe saptarātram acaritavān brahmacārī punarupaneyo bhavati //
GB, 1, 2, 7, 8.0 yad atrāpi madhor ahaṃ niraṣṭhaviṣam asmṛtam agniś ca tat savitā ca punar me jaṭhare dhattāṃ yad atrāpi rasasya me parāpapātāsmṛtaṃ tad ihopahvayāmahe tan ma āpyāyatāṃ punar iti //
GB, 1, 2, 7, 8.0 yad atrāpi madhor ahaṃ niraṣṭhaviṣam asmṛtam agniś ca tat savitā ca punar me jaṭhare dhattāṃ yad atrāpi rasasya me parāpapātāsmṛtaṃ tad ihopahvayāmahe tan ma āpyāyatāṃ punar iti //
GB, 1, 2, 11, 1.0 bhūmer ha vā etad vicchinnaṃ devayajanaṃ yad aprākpravaṇaṃ yad anudakpravaṇaṃ yatkṛtrimaṃ yat samaviṣamam //
GB, 1, 2, 11, 2.0 idaṃ ha tv eva devayajanaṃ yat samaṃ samūlam avidagdhaṃ pratiṣṭhitaṃ prāgudakpravaṇaṃ samaṃ samāstīrṇam iva bhavati yatra brāhmaṇasya brāhmaṇatāṃ vidyād brahmā brahmatvaṃ karotīti //
GB, 1, 2, 13, 7.0 tad yena ha vā idaṃ vidyamānaṃ cāvidyamānaṃ cābhinidadhāti tad brahma //
GB, 1, 2, 14, 19.0 yat samaṃ samūlam avidagdhaṃ pratiṣṭhitaṃ prāgudakpravaṇaṃ samaṃ samāstīrṇam iva bhavati yasya śvabhra ūrmo vṛkṣaḥ parvato nadī panthā vā purastāt syāt //
GB, 1, 3, 1, 9.0 nānyo 'bhṛgvaṅgirovido vṛto yajñam āgacchet //
GB, 1, 3, 1, 11.0 nānyo 'bhṛgvaṅgirovido vṛto yajñam āgacchen ned yajñaṃ parimuṣṇīyād iti //
GB, 1, 3, 7, 9.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmāt pumāṃsaḥ śmaśruvanto 'śmaśruvaḥ striyaḥ //
GB, 1, 3, 8, 3.0 atha yaḥ apaṅktiṃ pañcapadāṃ saptadaśākṣarāṃ sarvair yajñair yajamānaṃ svargaṃ lokam abhivahantīṃ vidyāt //
GB, 1, 3, 9, 5.0 yat prayājā apuronuvākyāvanto bhavanti tasmād imāḥ prajā adantikā jāyante //
GB, 1, 3, 9, 7.0 yad anuyājā apuronuvākyāvanto bhavanti tasmād āsāṃ saptavarṣāṣṭavarṣāṇāṃ prabhidyante //
GB, 1, 3, 9, 9.0 yat samiṣṭayajur apuronuvākyāvad bhavati tasmād antataḥ sarva eva prabhidyante //
GB, 1, 3, 9, 15.0 yaj japaṃ japitvābhihiṅkṛṇoti tasmāt pumāṃsaḥ śmaśruvanto 'śmaśruva striyaḥ //
GB, 1, 3, 10, 14.0 tad yad ādityaṃ purastāt paryantaṃ na paśyanti tasmād ajyotiṣka utkaro bhavati //
GB, 1, 3, 11, 37.0 kiṃdevatyam aprakṣālitayodakaṃ srucā nyanaiṣīḥ //
GB, 1, 3, 11, 43.0 etac ced vettha gautama hutaṃ te yady u na vetthāhutaṃ ta iti brāhmaṇam //
GB, 1, 3, 12, 37.0 yad aprakṣālitayodakaṃ srucā nyanaiṣaṃ sarpetarajanāṃs tenāpraiṣam //
GB, 1, 3, 13, 5.0 kṣipram asya patnī praiti yo 'vidvāñ juhoti //
GB, 1, 3, 13, 12.0 kṣipram asya putraḥ praiti yo 'vidvāñ juhoti //
GB, 1, 3, 13, 19.0 kṣipraṃ gṛhapatiḥ praiti yo 'vidvāñ juhoti //
GB, 1, 3, 13, 26.0 kṣipraṃ gṛhapatiḥ sarvajyāniṃ jīyate yo 'vidvāñ juhoti //
GB, 1, 3, 13, 33.0 mogham asyeṣṭaṃ ca hutaṃ ca bhavati yo 'vidvāñ juhoti //
GB, 1, 3, 19, 6.0 kasya sviddhetor dīkṣito 'pratyutthāyiko bhavaty anabhivādukaḥ pratyuttheyo 'bhivādyaḥ //
GB, 1, 3, 19, 21.0 tasyājātasyāvijñātasyākrītasomasyābhojanīyaṃ bhavatīty āhuḥ //
GB, 1, 3, 19, 21.0 tasyājātasyāvijñātasyākrītasomasyābhojanīyaṃ bhavatīty āhuḥ //
GB, 1, 3, 19, 21.0 tasyājātasyāvijñātasyākrītasomasyābhojanīyaṃ bhavatīty āhuḥ //
GB, 1, 3, 19, 21.0 tasyājātasyāvijñātasyākrītasomasyābhojanīyaṃ bhavatīty āhuḥ //
GB, 1, 3, 20, 5.0 ko hīd avijñāyamānena saha dīkṣiṣyatīti //
GB, 1, 4, 3, 8.0 avarṣukā ha syuḥ //
GB, 1, 4, 23, 19.0 evaṃ haivaite praplavante ye 'vidvāṃsa upayanti //
GB, 1, 5, 8, 21.0 so 'hīnair adakṣiṇāvadbhir iṣṭvāntam evāpaśyat //
GB, 1, 5, 8, 27.0 yo hyaniṣṭvā pṛṣṭhaśamanīyena praityātmānaṃ so 'niṣkrīya praitīti brāhmaṇam //
GB, 1, 5, 11, 5.0 ete ha vā avidvāṃso yatrānṛgviddhotā bhavaty ayajurvid adhvaryur asāmavid udgātābhṛgvaṅgirovid brahmā //
GB, 1, 5, 11, 5.0 ete ha vā avidvāṃso yatrānṛgviddhotā bhavaty ayajurvid adhvaryur asāmavid udgātābhṛgvaṅgirovid brahmā //
GB, 1, 5, 11, 5.0 ete ha vā avidvāṃso yatrānṛgviddhotā bhavaty ayajurvid adhvaryur asāmavid udgātābhṛgvaṅgirovid brahmā //
GB, 1, 5, 21, 5.0 sa dadhyaṅṅ āṅgiraso 'bravīn na vayaṃ vidmo yadi brāhmaṇāḥ smo yady abrāhmaṇāḥ smo yadi tasyarṣeḥ smo vānyasyeti //
GB, 1, 5, 22, 13.0 aśavāgnibhir itare yajamānā āsata iti vadantaḥ //
GB, 1, 5, 24, 3.2 grahair havirbhiś ca kṛtākṛtaś ca yajūṃṣi bhāgāṃś caturo vahanti //
GB, 1, 5, 24, 10.1 sāmnodgātā chādayann apramatta audumbaryāṃ stobhadeyaḥ sagadgadaḥ /
GB, 1, 5, 25, 3.2 moghāśiṣo yanty anivartamānā aniṣṭayajñā na taranti lokān //
GB, 2, 1, 1, 10.0 tad etad aśūnyaṃ karoti //
GB, 2, 1, 1, 13.0 tad evaitad aśūnyaṃ karoti //
GB, 2, 1, 4, 10.0 yat tūṣṇīm āsītāsaṃpratto yajñaḥ syāt //
GB, 2, 1, 6, 1.0 dvayā vai devā yajamānasya gṛham āgacchanti somapā anye 'somapā anye //
GB, 2, 1, 6, 2.0 hutādo 'nye 'hutādo 'nye //
GB, 2, 1, 6, 3.0 ete vai devā ahutādo yad brāhmaṇāḥ //
GB, 2, 1, 6, 6.0 te 'syāprītā iṣam ūrjam ādāyāpakrāmanti //
GB, 2, 1, 7, 11.0 sa etam odanam abhaktam apaśyat //
GB, 2, 1, 8, 5.0 tad yathā ha vā idam aspaṣṭāvasāne nehāvasāsyasi nehāvasāsyasīti nonudyanta evaṃ haivaite 'muṣmāṃl lokān nonudyante //
GB, 2, 1, 10, 5.0 yat pūrṇo 'nyāṃ vasaty apūrṇo 'nyāṃ tan mithunam //
GB, 2, 1, 17, 21.0 yad akṛtvāgrayaṇaṃ navasyāśnīyād devānāṃ bhāgaṃ pratikᄆptam adyāt //
GB, 2, 1, 17, 27.0 reta eva hy eṣo 'prajātaḥ //
GB, 2, 1, 21, 2.0 tāḥ sṛṣṭā aprasūtā varuṇasya yavāñ jakṣuḥ //
GB, 2, 2, 5, 7.0 api vaiṣāṃ vyapekṣayā mantrakalpabrāhmaṇānām aprayogād yathoktānāṃ vā dakṣiṇānām apradānāddhīnād vātiriktād votpātādbhuteṣu prāyaścittavyatikramād iti //
GB, 2, 2, 5, 7.0 api vaiṣāṃ vyapekṣayā mantrakalpabrāhmaṇānām aprayogād yathoktānāṃ vā dakṣiṇānām apradānāddhīnād vātiriktād votpātādbhuteṣu prāyaścittavyatikramād iti //
GB, 2, 2, 5, 9.0 brahmaiva vidvān yad bhṛgvaṅgirovit samyag adhīyānaś caritabrahmacaryo 'nyūnānatiriktāṅgo 'pramatto yajñaṃ rakṣati //
GB, 2, 2, 5, 11.0 evaṃ khalv api yajñaś chinnabhinno 'padhvasta utpātādbhuto bahulo 'tharvabhir asaṃskṛto 'suragandharvayakṣarākṣasapiśācānāṃ bhāgadheyaṃ bhavaty evamādīnāṃ cānyeṣāṃ vinaṣṭopajīvināṃ //
GB, 2, 2, 5, 15.2 hīnāṅgo rakṣasāṃ bhāgo brahmavedād asaṃskṛtaḥ //
GB, 2, 2, 6, 34.0 apaśirasā ha vā eṣa yajñena yajate yo 'pravargyeṇa yajate //
GB, 2, 2, 6, 36.0 tasmāt pravargyavataiva yājayen nāpravargyeṇa //
GB, 2, 2, 8, 6.0 tisro 'gniṣṭomasyopasadaḥ syuḥ śāntyā anirmārgāya //
GB, 2, 2, 11, 15.0 ayajña itaraḥ //
GB, 2, 2, 16, 9.0 yajñam evāparājitya punas tanvānā āyanti //
GB, 2, 2, 17, 2.0 akṛtsnā vā eṣā devayajyā yaddhaviryajñaḥ //
GB, 2, 2, 17, 15.0 tad yo 'vidvānt saṃcaraty ārtim ārchati //
GB, 2, 2, 19, 18.0 sa ya evam etānt sadasyān gandharvān avidvānt sadaḥ prasarpati sa sadasyām ārtim ārchati //
GB, 2, 3, 5, 2.0 sa u eṣa prahṛto 'śānto dīdāya tasya ha na sarva eva śāntiṃ veda no pratiṣṭhām //
GB, 2, 3, 6, 8.0 īśvaro vā eṣo 'pratyabhimṛṣṭo yajamānasyāyuḥ pratyavahartum anarhan mā bhakṣayed iti //
GB, 2, 3, 7, 19.0 yo 'trānuvaṣaṭkuryād asaṃsthitān ṛtūn saṃsthāpayet //
GB, 2, 3, 7, 20.0 yas taṃ tatra brūyād asaṃsthitān ṛtūn samatiṣṭhipad duḥṣamaṃ bhaviṣyatīti śaśvat tathā syāt //
GB, 2, 3, 9, 4.0 hiṃkāreṇa vā etat prajāpatir hatam abhijighrati yajñasyāhatatāyai yajñasyāptyai yajñasya vīryavattāyā iti //
GB, 2, 3, 13, 16.0 na hy anārāśaṃsāḥ sīdanti //
GB, 2, 3, 14, 18.0 na hy anārāśaṃsāḥ sīdanti //
GB, 2, 3, 15, 16.0 na hy anārāśaṃsāḥ sīdanti //
GB, 2, 3, 18, 14.0 yām aprasṛptāya dadāti vanaspatayas tayā prathante //
GB, 2, 3, 23, 26.0 eta evāsmai tadṛṣayo 'harahar namagā apramattā yajñaṃ rakṣanti ya evaṃ veda ya evaṃ veda //
GB, 2, 4, 1, 11.0 na hy anārāśaṃsāḥ sīdanti //
GB, 2, 4, 2, 26.0 na hy anārāśaṃsāḥ sīdanti //
GB, 2, 4, 3, 13.0 na hy anārāśaṃsāḥ sīdanti //
GB, 2, 4, 8, 7.0 yajamānasyāparābhāvāya //
GB, 2, 4, 10, 5.0 tenāsaṃtvaramāṇāś careyuḥ //
GB, 2, 4, 10, 6.0 yaddha vā idaṃ pūrvayoḥ savanayor asaṃtvaramāṇāś caranti tasmāddhedaṃ prācyo grāmatā bahulāviṣṭāḥ //
GB, 2, 4, 10, 9.0 evam u ha yajamāno 'pramāyuko bhavati //
GB, 2, 4, 10, 10.0 tenāsaṃtvaramāṇāś careyuḥ //
GB, 2, 4, 15, 25.0 nāpyāyayanti na hy anārāśaṃsāḥ sīdanti //
GB, 2, 4, 16, 29.0 na hy anārāśaṃsāḥ sīdanti //
GB, 2, 4, 17, 22.0 na hy anārāśaṃsāḥ sīdanti //
GB, 2, 4, 18, 11.0 apratibhūtam iva hi prātaḥsavane marutvatīye tṛtīyasavane ca hotrakāṇāṃ śastram //
GB, 2, 4, 18, 13.0 atha haitad adhītarasaṃ śukriyaṃ chando yat triṣṭub ayātayāma //
GB, 2, 6, 15, 22.0 abhūtodyam evaitad yac caturthīṃ śaṃset //
GB, 2, 6, 16, 36.0 asamāyī vai svargo lokaḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 1, 23.0 samāvapracchinnāgrau darbhau prādeśamātrau pavitre kṛtvānyena nakhāc chittvādbhir anumṛjya pavitrāntarhite pātre 'pa ānīyopabilaṃ pūrayitvodagagrābhyāṃ pavitrābhyāṃ trir utpūyottareṇāgniṃ darbheṣu sādayitvā darbhair apidadhāti //
HirGS, 1, 4, 6.0 athāsmā ajinam uttarīyaṃ karoti mitrasya cakṣurdharuṇaṃ dharīyas tejo yaśasvi sthaviraṃ samiddham anāhanasyaṃ vasanaṃ jariṣṇu parīdaṃ vājyajinaṃ dhatsvāsāv aditiste kakṣāṃ badhnātu vedasyānuvaktavai medhāyai śraddhāyā anūktasyānirākaraṇāya brahmaṇe brahmavarcasāyeti //
HirGS, 1, 7, 1.0 atha sapta pālāśīḥ samidha ārdrā apracchinnāgrāḥ prādeśamātrīr ghṛtānvaktā ābhyādhāpayati //
HirGS, 1, 8, 2.0 akṣāram alavaṇam aśamīdhānyaṃ bhuñjāno 'dhaḥśāyy amṛnmayapāyy aśūdrocchiṣṭy amadhumāṃsāśy adivāsvāpy ubhau kālau bhikṣācaryam udakumbham ity āharann aharahaḥ kāṣṭhakalāpam ubhau kālau sāyaṃ sāyaṃ vā samidho 'bhyādadhāti //
HirGS, 1, 8, 2.0 akṣāram alavaṇam aśamīdhānyaṃ bhuñjāno 'dhaḥśāyy amṛnmayapāyy aśūdrocchiṣṭy amadhumāṃsāśy adivāsvāpy ubhau kālau bhikṣācaryam udakumbham ity āharann aharahaḥ kāṣṭhakalāpam ubhau kālau sāyaṃ sāyaṃ vā samidho 'bhyādadhāti //
HirGS, 1, 8, 2.0 akṣāram alavaṇam aśamīdhānyaṃ bhuñjāno 'dhaḥśāyy amṛnmayapāyy aśūdrocchiṣṭy amadhumāṃsāśy adivāsvāpy ubhau kālau bhikṣācaryam udakumbham ity āharann aharahaḥ kāṣṭhakalāpam ubhau kālau sāyaṃ sāyaṃ vā samidho 'bhyādadhāti //
HirGS, 1, 8, 2.0 akṣāram alavaṇam aśamīdhānyaṃ bhuñjāno 'dhaḥśāyy amṛnmayapāyy aśūdrocchiṣṭy amadhumāṃsāśy adivāsvāpy ubhau kālau bhikṣācaryam udakumbham ity āharann aharahaḥ kāṣṭhakalāpam ubhau kālau sāyaṃ sāyaṃ vā samidho 'bhyādadhāti //
HirGS, 1, 8, 2.0 akṣāram alavaṇam aśamīdhānyaṃ bhuñjāno 'dhaḥśāyy amṛnmayapāyy aśūdrocchiṣṭy amadhumāṃsāśy adivāsvāpy ubhau kālau bhikṣācaryam udakumbham ity āharann aharahaḥ kāṣṭhakalāpam ubhau kālau sāyaṃ sāyaṃ vā samidho 'bhyādadhāti //
HirGS, 1, 10, 7.0 etaireva pañcabhir asvāhākārais triḥ pradakṣiṇam udapātre 'nupariplāvya //
HirGS, 1, 11, 3.2 sā mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotv apāśo 'sīti grīvāyāṃ maṇiṃ pratimuñcate //
HirGS, 1, 11, 5.4 iti traikakudenāñjanenāṅkte tasminn avidyamāne yenaiva kenacit //
HirGS, 1, 14, 2.4 śaśvat parikupilena saṃkrāmeṇāvicchidā /
HirGS, 1, 14, 3.1 anigupte jīvaśṛṅgaṃ nidadhāti //
HirGS, 1, 16, 6.3 iti japed yadyenam avijñāto 'pāṃ stoko 'bhicchādayet //
HirGS, 1, 16, 7.3 iti japed yadyenam avijñātaṃ phalamabhipatet //
HirGS, 1, 16, 17.1 anihūtaṃ parihūtaṃ pariṣṭutaṃ śakunai ruditaṃ ca yat /
HirGS, 1, 18, 5.6 abibhrad agna āgahi śriyā mā paripātaya /
HirGS, 1, 19, 2.1 tābhyām anujñāto bhāryām upayacchet sajātāṃ nagnikāṃ brahmacāriṇīm asagotrām //
HirGS, 1, 19, 7.6 aśūnyopasthā jīvatām astu mātā pautram ānandam abhiprabudhyatām iyam /
HirGS, 1, 20, 2.2 aghoracakṣur apatighny edhi śivā paśubhyaḥ sumanāḥ suvarcāḥ /
HirGS, 1, 20, 2.2 aghoracakṣur apatighny edhi śivā paśubhyaḥ sumanāḥ suvarcāḥ /
HirGS, 1, 23, 1.4 avyathamānaṃ tvā brahma veda māham asmāl lokād asmāc ca janapadād vyathiṣi dviṣan me bhrātṛvyo 'smāl lokād asmāc ca janapadād vyathatām /
HirGS, 1, 23, 10.1 trirātram akṣārālavaṇāśināv adhaḥśāyināv alaṃkurvāṇau brahmacāriṇau vasataḥ //
HirGS, 1, 23, 10.1 trirātram akṣārālavaṇāśināv adhaḥśāyināv alaṃkurvāṇau brahmacāriṇau vasataḥ //
HirGS, 1, 24, 3.2 abhi tvā pañcaśākhena śivenāvidviṣāvatā /
HirGS, 1, 24, 4.3 saṃ tvā kāmasya yoktreṇa yuñjāny avimocanāya /
HirGS, 1, 25, 1.14 anūnaḥ pūrṇo jāyatām anandho 'śloṇo 'piśācadhīraḥ /
HirGS, 1, 25, 1.14 anūnaḥ pūrṇo jāyatām anandho 'śloṇo 'piśācadhīraḥ /
HirGS, 1, 29, 2.3 gṛhānahaṃ sumanasaḥ prapadye avīraghno vīratamaḥ suśevān /
HirGS, 2, 2, 7.3 sa ṛtūnupaveśya daśa māso avīrahā /
HirGS, 2, 3, 2.2 aśmā bhava paraśur bhava hiraṇyam astṛtaṃ bhava /
HirGS, 2, 11, 4.4 pṛthivī samā tasyāgnirupadraṣṭā dattasyāpramādāya /
HirGS, 2, 11, 4.7 antarikṣaṃ samaṃ tasya vāyurupadraṣṭā dattasyāpramādāya /
HirGS, 2, 11, 4.10 dyauḥ samā tasyāditya upadraṣṭā dattasyāpramādāya /
Jaiminigṛhyasūtra
JaimGS, 1, 2, 1.0 prastarāt pavitre gṛhṇāti prādeśamātre same apraśīrṇāgre anantargarbhe //
JaimGS, 1, 8, 7.0 athāsya mūrdhānam upajighratyaśmā bhava paraśur bhava hiraṇyam astṛtaṃ bhava paśūnāṃ tvā hiṃkāreṇābhijighrāmīti //
JaimGS, 1, 9, 5.0 anunakṣatram anudaivatam anunāmātaddhitam ākārāntaṃ striyai //
JaimGS, 1, 12, 51.0 athainaṃ saṃśāsti brahmacāryācāryādhīnaḥ praśānto 'dhaḥśāyī daṇḍamekhalājinajaṭādhārī stryanṛtamadhumāṃsagandhamālyavarjī bhaveti trirātram akṣārālavaṇāśī //
JaimGS, 1, 12, 51.0 athainaṃ saṃśāsti brahmacāryācāryādhīnaḥ praśānto 'dhaḥśāyī daṇḍamekhalājinajaṭādhārī stryanṛtamadhumāṃsagandhamālyavarjī bhaveti trirātram akṣārālavaṇāśī //
JaimGS, 1, 19, 42.0 nājātalomnyopahāsam icchet //
JaimGS, 1, 19, 56.0 nānarmaṇi haset //
JaimGS, 1, 20, 3.0 tābhyām anujñāto jāyāṃ vindetānagnikāṃ samānajātīyām asagotrāṃ mātur asapiṇḍāṃ jyāyasaḥ kanīyasīm //
JaimGS, 1, 20, 3.0 tābhyām anujñāto jāyāṃ vindetānagnikāṃ samānajātīyām asagotrāṃ mātur asapiṇḍāṃ jyāyasaḥ kanīyasīm //
JaimGS, 1, 20, 6.2 aśūnyopasthā jīvatām astu mātā pautram ānandam abhi prabudhyatām iyam iti //
JaimGS, 1, 20, 14.0 ajapatyāṃ svayaṃ japet prāsyā iti //
JaimGS, 1, 21, 6.2 uttarapurastād agner bhāryayā samprekṣyamāṇo japatyaghoracakṣur apatighnī ma edhi śivā paśubhyaḥ sumanāḥ suvarcāḥ /
JaimGS, 1, 21, 21.0 arundhatīm arundhatyaruddhāhaṃ patyā bhūyāsam amuneti patināma gṛhṇīyād asāvityātmanaḥ //
JaimGS, 1, 21, 21.0 arundhatīm arundhatyaruddhāhaṃ patyā bhūyāsam amuneti patināma gṛhṇīyād asāvityātmanaḥ //
JaimGS, 1, 22, 3.2 enā patyā tanvaṃ saṃsṛjasvāthājīvrī vidatham āvadāsīti //
JaimGS, 1, 22, 8.0 trirātram akṣārālavaṇāśinau brahmacāriṇāvadhaḥ saṃveśināv asaṃvartamānau saha śayātām //
JaimGS, 1, 22, 8.0 trirātram akṣārālavaṇāśinau brahmacāriṇāvadhaḥ saṃveśināv asaṃvartamānau saha śayātām //
JaimGS, 1, 22, 8.0 trirātram akṣārālavaṇāśinau brahmacāriṇāvadhaḥ saṃveśināv asaṃvartamānau saha śayātām //
JaimGS, 2, 1, 6.2 akṣīyamāṇam upajīvatainan mayā prattaṃ svadhayā madadhvam iti //
JaimGS, 2, 1, 18.2 akṣīyamāṇam upajīvatainan mayā prattaṃ svadhayā madadhvam /
JaimGS, 2, 1, 20.0 yanme 'prakāmā iti bhuñjato 'numantrayate //
JaimGS, 2, 1, 21.1 yanme 'prakāmā uta vā prakāmā samṛddhe brāhmaṇe 'brāhmaṇe vā /
JaimGS, 2, 1, 21.1 yanme 'prakāmā uta vā prakāmā samṛddhe brāhmaṇe 'brāhmaṇe vā /
JaimGS, 2, 2, 6.1 nāmāny ajānataḥ pitar etat te pitāmahaitat te prapitāmahaitat te iti //
JaimGS, 2, 2, 7.1 bandhv ajānata idaṃ pitṛbhyaḥ pṛthivīṣadbhya idaṃ pitāmahebhyo 'ntarikṣasadbhya idaṃ prapitāmahebhyo diviṣadbhya iti //
JaimGS, 2, 2, 15.4 akṣīyamāṇam upajīvatainan mayā prattaṃ svadhayā madadhvam iti //
JaimGS, 2, 3, 3.2 tvayā vayaṃ sumatau yajñiyānāṃ jyog ajītā ahatāḥ syāma svāheti //
JaimGS, 2, 3, 3.2 tvayā vayaṃ sumatau yajñiyānāṃ jyog ajītā ahatāḥ syāma svāheti //
JaimGS, 2, 5, 6.0 akūle kūpaṃ khātvā //
JaimGS, 2, 5, 17.0 tṛtīyāyāṃ gandhauṣadhībhiḥ saṃsṛjya śamīśākhayā palāśaśākhayā vāsaṃhlādayan kumbhyām avadadhyāt //
JaimGS, 2, 9, 2.1 aśraddadhānam aśucikaraṇam ajāpyaṃ tyaktamaṅgalaṃ /
JaimGS, 2, 9, 2.1 aśraddadhānam aśucikaraṇam ajāpyaṃ tyaktamaṅgalaṃ /
JaimGS, 2, 9, 2.1 aśraddadhānam aśucikaraṇam ajāpyaṃ tyaktamaṅgalaṃ /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 8, 10.1 imam u vai trayaṃ vedam marīmṛśitvā tasminn etad evākṣaram apīᄆitam avindann om iti yad etat //
JUB, 1, 9, 5.3 ṛtaṃ satyaṃ vijñānaṃ vivācanam aprativācyam /
JUB, 1, 18, 8.1 tān asyām ṛcy asvarāyām mṛtyur nirajānād yathā maṇau maṇisūtram paripaśyed evam //
JUB, 1, 30, 2.1 tad etat sarvatodvāram aniṣedhaṃ sāma /
JUB, 1, 30, 3.1 atha ya etad evaṃ veda sa evaitat sarvatodvāram aniṣedhaṃ sāma veda //
JUB, 1, 37, 5.4 avyāsiktām ekasthāṃ śriyam ṛdhnoti ya evaṃ veda //
JUB, 1, 50, 3.3 punīta nv enām apūtā vā iti //
JUB, 1, 52, 8.3 apadhvāntaṃ sāmno vṛṇe 'paśavyam iti /
JUB, 1, 52, 8.4 sa ya etad gāyād apaśur eva so 'san mām u sa devānām ṛchād ya etad gāyād iti //
JUB, 1, 52, 9.1 tāni vā etāny aṣṭau gītāgītāni sāmnaḥ /
JUB, 1, 52, 9.3 atheyam eva vāruṇy āgāgītā //
JUB, 1, 53, 7.4 apūtā vā asīti //
JUB, 1, 56, 7.1 sāvittvā nyaplavata /
JUB, 1, 58, 7.2 yathā hiraṇyam avikṛtaṃ lelāyad evam //
JUB, 1, 60, 3.4 darśanīyaṃ cainena paśyaty adarśanīyaṃ ca //
JUB, 1, 60, 4.4 śravaṇīyaṃ cainena śṛṇoty aśravaṇīyaṃ ca //
JUB, 2, 3, 7.5 darśanīyaṃ ca hy enena paśyaty adarśanīyaṃ ca //
JUB, 2, 3, 8.5 śravaṇīyaṃ cainena śṛṇoty aśravaṇīyaṃ ca //
JUB, 2, 12, 7.1 tasmād u haivaṃ vidvān naivāgṛhatāyai bibhīyān nālokatāyai /
JUB, 2, 12, 7.1 tasmād u haivaṃ vidvān naivāgṛhatāyai bibhīyān nālokatāyai /
JUB, 2, 12, 8.1 tasmād u haivaṃ vidvān naivāgṛhatāyai bibhīyān nālokatāyai /
JUB, 2, 12, 8.1 tasmād u haivaṃ vidvān naivāgṛhatāyai bibhīyān nālokatāyai /
JUB, 2, 12, 9.1 tasmād u haivaṃ vidvān naivāgṛhatāyai bibhīyān nālokatāyai /
JUB, 2, 12, 9.1 tasmād u haivaṃ vidvān naivāgṛhatāyai bibhīyān nālokatāyai /
JUB, 2, 15, 2.1 tan na vratyam adadāno 'śnīyāt /
JUB, 3, 10, 6.2 sa haivāsya tatra mṛtyor īśe //
JUB, 3, 10, 8.2 sa u haivāsya tatra mṛtyor īśe //
JUB, 3, 13, 10.2 sa yathā pakṣy abibhyad āsītaivam eva svarge loke 'bibhyad āste 'thācarati //
JUB, 3, 13, 10.2 sa yathā pakṣy abibhyad āsītaivam eva svarge loke 'bibhyad āste 'thācarati //
JUB, 3, 14, 8.1 ajāto ha vai tāvat puruṣo yāvan na yajate /
JUB, 3, 14, 10.1 atha yasyaitad avidvān udgāyati na haivainaṃ devalokaṃ gamayati no enam annādyena samardhayati //
JUB, 3, 14, 11.1 sa yathāṇḍaṃ vidigdhaṃ śayītānnādyam alabhamānam evam eva vidigdhaḥ śete 'nnādyam alabhamānaḥ //
JUB, 3, 14, 11.1 sa yathāṇḍaṃ vidigdhaṃ śayītānnādyam alabhamānam evam eva vidigdhaḥ śete 'nnādyam alabhamānaḥ //
JUB, 3, 20, 2.1 mahināsi bahulāsi bṛhaty asi rohiṇy asy apannāsi //
JUB, 3, 37, 1.1 apaśyaṃ gopām anipadyamānam ā ca parā ca pathibhiś carantam /
JUB, 3, 37, 2.1 apaśyaṃ gopām anipadyamānam iti /
JUB, 3, 37, 2.3 sa hīdaṃ sarvam anipadyamāno gopāyati //
JUB, 4, 1, 2.1 yad abhyavacaraṇo 'bhyavaiṣi svapantam puruṣam akovidam aśmamayena varmaṇā varuṇo 'ntardadhātu mā //
JUB, 4, 1, 3.1 yad abhyavacaraṇo 'bhyavaiṣi svapantam puruṣam akovidam ayasmayena varmaṇā varuṇo 'ntardadhātu mā //
JUB, 4, 1, 4.1 yad abhyavacaraṇo 'bhyavaiṣi svapantam puruṣam akovidaṃ lohamayena varmaṇā varuṇo 'ntardadhātu mā //
JUB, 4, 1, 5.1 yad abhyavacaraṇo 'bhyavaiṣi svapantam puruṣam akovidaṃ rajatamayena varmaṇā varuṇo 'ntardadhātu mā //
JUB, 4, 1, 6.1 yad abhyavacaraṇo 'bhyavaiṣi svapantam puruṣam akovidaṃ suvarṇamayena varmaṇā varuṇo 'ntardadhātu mā //
JUB, 4, 13, 4.1 ety agner amṛtam apahatapāpma śuddham akṣaram /
JUB, 4, 13, 6.1 ety ādityasyāmṛtam apahatapāpma śuddham akṣaram /
JUB, 4, 13, 8.1 ety annasyāmṛtam apahatapāpma śuddham akṣaram /
JUB, 4, 18, 4.1 anyad eva tad viditād atho aviditād adhi /
JUB, 4, 19, 1.2 atha nu mīmāṃsyam eva te manye 'viditam //
JUB, 4, 19, 3.1 yasyāmataṃ tasya matam mataṃ yasya na veda saḥ /
JUB, 4, 19, 3.2 avijñātaṃ vijānatāṃ vijñātam avijānatām //
JUB, 4, 19, 3.2 avijñātaṃ vijānatāṃ vijñātam avijānatām //
JUB, 4, 21, 9.1 yo vā etām evaṃ vedāpahatya pāpmānam anante svarge loke 'jyeye pratitiṣṭhati //
JUB, 4, 22, 7.1 tad idam ekam eva sadhamādyam āsīd aviviktam //
JUB, 4, 22, 12.1 tasyedaṃ sṛṣṭaṃ śithilam bhuvanam āsīd aparyāptam //
JUB, 4, 22, 13.3 dṛḍhaṃ ha vā asyedaṃ sṛṣṭam aśithilam bhuvanam paryāptam bhavati ya evaṃ veda //
Jaiminīyabrāhmaṇa
JB, 1, 2, 2.0 sa eṣo 'nakāmamāra imān hi prāṇān abhivardhayamānas teṣu juhvad āste //
JB, 1, 5, 11.0 dvau samudrāvacaryau vitatau mahāntāvāvarīvartete patheva padāviti //
JB, 1, 5, 12.0 dvau haiva samudrāv acaryāv ahaś caiva rātriś ca //
JB, 1, 8, 9.0 atho hekṣate 'yaṃ vāva mām anuṣṭhyā saṃbharati hantāyaṃ sāṅgaḥ satanur avihruto jarasaṃ gacchatv iti //
JB, 1, 8, 10.0 sa ha sāṅga eva satanur avihruto jarasaṃ gacchati //
JB, 1, 17, 19.0 ekātmā haivaikayonir etad avidvān //
JB, 1, 18, 13.2 ekātmā haivaikadāya etad avidvān agnihotraṃ juhoti //
JB, 1, 21, 6.0 yad apradīptāyāṃ samidhi juhoti sa sthāṇuḥ //
JB, 1, 38, 13.0 svayam ahatavāsā yajamāno 'gnihotraṃ juhuyād ajasreṣv agniṣv apravasan //
JB, 1, 42, 16.0 puruṣa eva puruṣaṃ tūṣṇīm avyāharantaṃ jaghāsa //
JB, 1, 43, 20.0 puruṣa eva puruṣaṃ tūṣṇīm avyāharantam aghad iti //
JB, 1, 43, 22.0 ye vā asmin loke 'gnihotraṃ juhvato naivaṃvido vrīhiyavāṃs tūṣṇīm avyāharataḥ pacante tān vā amuṣmin loke vrīhiyavāḥ puruṣarūpaṃ kṛtvā pratyadanti //
JB, 1, 43, 29.0 ye vā asmin loke 'gnihotraṃ juhvato naivaṃvido 'śraddadhānā yajante tad aśraddhāṃ gacchati yacchraddadhānās tac chraddhām //
JB, 1, 46, 9.0 sa kim avidvān pravṛñjyāt //
JB, 1, 51, 11.0 kāmaṃ vā eṣu lokeṣu yuktaṃ cāyuktaṃ ca vayāṃsi saṃcaranti //
JB, 1, 54, 16.0 tad u haika upeva labhante 'hutaṃ tasya yasyāgnihotrocchiṣṭena juhvati yātayāmaṃ hy etad iti vadantaḥ //
JB, 1, 55, 7.0 tan na hutaṃ nāhutam //
JB, 1, 55, 13.0 tan na hutaṃ nāhutam //
JB, 1, 55, 19.0 tan na hutaṃ nāhutam //
JB, 1, 55, 20.0 yad ahainat teṣu ninayati tena hutaṃ yad v enāṃs teno evānugamayati teno ahutam //
JB, 1, 56, 2.0 tad u haike hotavyam eva manyante pretam etan naitasyāhomaḥ kalpata iti vadantaḥ //
JB, 1, 56, 8.0 tan na hutaṃ nāhutam //
JB, 1, 59, 1.0 tad u hovāca vājasaneyo 'śraddadhānebhyo haibhyo gaur apakrāmati //
JB, 1, 62, 10.0 te hāsmai sarva evākruddhā bhavanti //
JB, 1, 67, 1.0 asthūrir vā eṣa yajñaḥ puruṣasammitaḥ //
JB, 1, 67, 3.0 asthūriṇā hi tatra gacchati yatra jigamiṣati //
JB, 1, 73, 6.0 sa bṛhaspatir abravīt sa vā ayaṃ krūra ivāpūto 'medhyo 'śṛtaṃkṛta iti //
JB, 1, 82, 11.0 tayāparigṛhītayā yajñaṃ tanute //
JB, 1, 83, 11.0 ya in nu mānuṣaṃ vājinam aśāntam asaṃmṛṣṭam ārohati tam in nu sa hinasti vā pra vā kṣiṇoti //
JB, 1, 83, 11.0 ya in nu mānuṣaṃ vājinam aśāntam asaṃmṛṣṭam ārohati tam in nu sa hinasti vā pra vā kṣiṇoti //
JB, 1, 83, 12.0 atha kiṃ yo daivyaṃ vājinam aśāntam asaṃmṛṣṭam ārohāt //
JB, 1, 83, 12.0 atha kiṃ yo daivyaṃ vājinam aśāntam asaṃmṛṣṭam ārohāt //
JB, 1, 84, 5.0 ya in nu mānuṣāya kṣetrapataye 'procyāvasyati tam in nu sa hinasti vā pra vā yāpayati //
JB, 1, 84, 6.0 atha kiṃ yo daivyāya kṣetrapataye 'procyāvasyāt //
JB, 1, 84, 15.0 tān yo 'vidvān abhyavaiti devapāśān pratimuñcate //
JB, 1, 85, 4.0 svargasyaiva lokasya saṃtatyā avyavacchedāya //
JB, 1, 89, 7.0 kapivano ha smāha bhauvāyanaḥ kiṃ te yajñaṃ gacchanti ye devasomasyābhakṣayitvā pra vā sarpanti pra vā dhāvayantīti //
JB, 1, 92, 20.0 apūtā iva vā ete 'medhyā manyante yeṣāṃ dīkṣitānāṃ pramīyate //
JB, 1, 103, 12.0 yady anuṣṭubhaṃ na śaknoti vigātum ajihva ātmanā bhavaty ajihvā garbhā jāyante //
JB, 1, 103, 12.0 yady anuṣṭubhaṃ na śaknoti vigātum ajihva ātmanā bhavaty ajihvā garbhā jāyante //
JB, 1, 108, 3.0 tasyāpagamanam agatasyākṣo 'cchidyata //
JB, 1, 109, 8.0 te paśavo 'prāṇanta ādhmāyamānā aśerata //
JB, 1, 109, 9.0 tad ābhyām ācakṣatāpa mitrāvaruṇau prāṇāpānau paśubhyo 'kramiṣṭāṃ ta ime 'prāṇanta ādhmāyamānāḥ śerata iti //
JB, 1, 111, 2.0 tā aprāṇā asṛjata //
JB, 1, 113, 13.0 atha yo 'dugdhād dugdham upaiti sa āpyāyate //
JB, 1, 118, 8.0 tad ye 'sya svā avaśīkṛtā iva syur etad evaiṣāṃ madhya āsīno 'dhīyīta //
JB, 1, 118, 10.0 uttarakuravo hāhur avaṣaṭkṛtasyaiva somasya kurupañcālā bhakṣayantīti //
JB, 1, 120, 15.0 na bṛhatyā vaṣaṭkuryāt paśūnām apravargāya //
JB, 1, 121, 1.0 devā vā asurān hatvāpūtā ivāmedhyā amanyanta //
JB, 1, 124, 1.0 dve u ha vāva sāmanī stobhavac caivāstobhaṃ ca //
JB, 1, 124, 3.0 atha yad astobhaṃ tad brahma //
JB, 1, 124, 19.0 atho ha so 'kᄆpta eva pavamāno yasmin nādhi triṇidhanaṃ bhavati //
JB, 1, 133, 7.0 svar dṛśaṃ prati vipaśyec cakṣuṣo 'pravarhāya //
JB, 1, 138, 19.0 anejann udgāyet paśūnām aparāvāpāya //
JB, 1, 142, 4.0 tad ekadhā bhūtvāsṛjamānam atiṣṭhad ṛcaḥ sāmāni yajūṃṣi gām aśvam ajām aviṃ vrīhiṃ yavaṃ brāhmaṇaṃ rājanyaṃ vaiśyaṃ śūdraṃ yad idaṃ kiṃcit tat sarvam //
JB, 1, 142, 5.0 tad ebhya ācakṣatedaṃ vai vas tad vāmaṃ vasv ekadhā bhūtvāsṛjamānaṃ tiṣṭhatīti //
JB, 1, 144, 10.0 atha yāny astutāni purastvaṃ teṣām //
JB, 1, 147, 2.0 nodhā vai kākṣīvato jyog apratiṣṭhitaś caran so 'kāmayata pratitiṣṭheyam iti //
JB, 1, 147, 4.0 sa hovācarṣir asmi mantrakṛt sa jyog apratiṣṭhito 'cārṣaṃ tasmai ma enad datta yena pratitiṣṭheyam iti //
JB, 1, 151, 8.0 tau hāsādhv iva kṛtvā menāte //
JB, 1, 152, 13.0 tad eṣopagītātimātram avardhanta nod iva divam aspṛśan bhṛguṃ hiṃsitvā māhenā asaṃheyaṃ parābhavann iti //
JB, 1, 152, 14.0 asaṃheyaṃ ha vai sa parābhavati ya evaṃ vidvāṃsaṃ hinasti //
JB, 1, 165, 5.0 tad yathā vā adaḥ samudraṃ prasnāya dvīpaṃ vittvopotsnāya viśrāmyann āsta evaṃ ha vā etan nidhanam upetya kāmaṃ viśrāmyanta āsīrann astuvānāḥ //
JB, 1, 166, 3.0 tā aprāṇā asṛjata //
JB, 1, 167, 15.0 taddhāpi chāyāṃ paryavekṣetātmano 'praṇāśāya //
JB, 1, 171, 5.0 taddha yajñāyajñīyenaivāstutam āsa //
JB, 1, 173, 18.0 apa upanidhāya stuvanty agnir vā eṣa vaiśvānaro yad yajñāyajñīyaṃ tasya śāntyā apradāhāya //
JB, 1, 174, 5.0 tad āhuḥ prāvṛta udgāyed agnir vā eṣa vaiśvānaro yad yajñāyajñīyaṃ tasya śāntyā apradāhāyeti //
JB, 1, 174, 13.0 aprāvṛta evodgāyed iti //
JB, 1, 182, 16.0 satrāsāhīyaṃ kurvīta yasya tvad ivājitaṃ syāt //
JB, 1, 189, 2.0 ehīḍaṃ bhavaty apravarhāya //
JB, 1, 189, 9.0 abhy ajitaṃ jayati na jitaṃ parājayate ya evaṃ veda //
JB, 1, 190, 16.0 taṃ hovāca maivaṃ kuruthā avalupteḍaḥ svaraḥ parastād apratiṣṭhitaḥ pāricaryasya rūpam iti //
JB, 1, 191, 8.0 so 'bibhed astotriye me sāmanī bhaviṣyata iti //
JB, 1, 201, 2.0 yad vai praṣṭir aniyukto vahaty apa vā vai sa chinatti nir vā mārṣṭi //
JB, 1, 201, 4.0 sa yathā praṣṭiṃ praṣṭiyugāya niyuñjyād evam evaitat pūrveṣu stotreṣu ṣoḍaśinam anuniyunakty anirmārgāya //
JB, 1, 201, 8.0 antyena stotreṇa samastomo bhavaty ajāmitāyai //
JB, 1, 201, 11.0 yad ukthānām antataḥ ṣoḍaśinā stuvanti vajreṇaiva tat paśūn parigṛhṇanty aparāvāpāya //
JB, 1, 203, 14.0 sa yad astṛtvā vyanadat tan nānadam abhavat //
JB, 1, 206, 9.0 tad yat pāntaṃ bhavati tenaiva yajñaḥ kriyate 'hnaś ca saṃlambo rātreś ca saṃtatyā avyavacchedāya //
JB, 1, 206, 16.0 tān saṃdhinābhipalāyanta āśvinenāsaṃheyam agamayan //
JB, 1, 206, 17.0 asaṃheyaṃ ha vai dviṣantaṃ bhrātṛvyaṃ gamayati ya evaṃ veda //
JB, 1, 209, 15.0 tad yad etā uṣṇiho 'ntataḥ kriyante vajro vā uṣṇiho vajreṇaiva tat paśūn parigṛhṇanty aparāvāpāya //
JB, 1, 211, 16.0 āśvinenāsaṃheyam agamayan //
JB, 1, 211, 17.0 asaṃheyaṃ ha vai dviṣantaṃ bhrātṛvyaṃ gamayati ya evaṃ veda //
JB, 1, 216, 2.0 kaṇvo vai nārṣado jyog apratiṣṭhitaś caran so 'kāmayata pratitiṣṭheyam iti //
JB, 1, 216, 6.0 arata iva vā eṣa bhavati yo na pratitiṣṭhati //
JB, 1, 221, 5.0 taṃ hākhalatiṃ cakāra //
JB, 1, 223, 3.0 tān avidvāṃso 'girann annam eva manyamānāḥ //
JB, 1, 223, 11.0 sa yo garagīr manyetāpratigṛhyasya pratigṛhyānāśyānnasyānnam aśitvā sa etena stuvīta //
JB, 1, 227, 2.0 devā vā asurān hatvāpūtā ivāmedhyā amanyanta //
JB, 1, 229, 7.0 tasmād evam eva kāryaṃ prāṇavyānodānānāṃ saṃtatyā avyavacchedāyeti //
JB, 1, 234, 1.0 puraś cakraṃ patho bile taṃ cakram abhivartate yo 'sampannena yajate 'pāko yajñena devair yad dadāti tad evāsya na lokam abhigacchatīti //
JB, 1, 234, 2.0 pākāḥ santo 'vijānanto 'devāyata iti haināṃs tad uvāca ye virājam atyayajadhvam iti //
JB, 1, 234, 2.0 pākāḥ santo 'vijānanto 'devāyata iti haināṃs tad uvāca ye virājam atyayajadhvam iti //
JB, 1, 238, 9.0 tān avindamānān abravīt stuta meti //
JB, 1, 240, 3.0 ta u evāparyuṣitā bhavitāraḥ //
JB, 1, 245, 13.0 tisro vā imā virājo 'tṛṣyantīḥ sarvakāmā annābhidhānāḥ //
JB, 1, 248, 15.0 atha ha smāhāruṇiḥ kiṃ so 'bhicaret kiṃ vābhicāryamāṇa ādriyeta ya etaṃ trivṛtaṃ vajraṃ tribhṛṣṭim acchidram acchambaṭkāriṇam ahar ahar imān lokān anuvartamānaṃ veda //
JB, 1, 248, 17.0 eṣa u evainaṃ trivṛd vajras tribhṛṣṭir acchidro 'cchambaṭkāry ahar ahar imān lokān anuvartamāno 'bhivartate //
JB, 1, 254, 69.0 yady enaṃ dvidevatya ājye 'nuvyāhared yajñasya pratiṣṭhām acīkᄆpaṃ yajñamāro 'pratiṣṭhito bhaviṣyasīty enaṃ brūyāt //
JB, 1, 261, 21.0 atha yaś cakṣus triṣṭub iti vidvān udgāyaty ahrītamukhī paśyo draṣṭāsmād ājāyate darśanīyaḥ //
JB, 1, 262, 12.0 tad āhur vigeyā dhurā3 'vigeyā3 iti //
JB, 1, 265, 23.0 atha yarhy etā na vijagur ajyeyā ha brāhmaṇā āsuḥ //
JB, 1, 269, 10.0 prāṇena surabhi cāsurabhi ca vijānāti //
JB, 1, 269, 11.0 cakṣuṣā darśanīyaṃ cādarśanīyaṃ ca vijānāti //
JB, 1, 269, 12.0 śrotreṇa śravaṇīyaṃ cāśravaṇīyaṃ ca vijānāti //
JB, 1, 269, 13.0 vācā svādu cāsvādu ca vijānāti //
JB, 1, 274, 15.0 tair acchannaiḥ pratyakṣaṃ niruktair udgāyet //
JB, 1, 274, 16.0 acchannā iva hi pratyakṣaṃ niruktā iva manuṣyāḥ //
JB, 1, 275, 4.0 atha ya etair asaṃsiddhair aśaknuvann anupahanyamāna udgāyed yathāyantaṃ pratimīved yathā yad yācet tan na dadyāt tādṛg u tat //
JB, 1, 275, 4.0 atha ya etair asaṃsiddhair aśaknuvann anupahanyamāna udgāyed yathāyantaṃ pratimīved yathā yad yācet tan na dadyāt tādṛg u tat //
JB, 1, 275, 7.0 yo vā atihāryām asaṃvīto 'tigāhate mṛdā vai sa lipyate nāyati vai //
JB, 1, 275, 10.0 tad āhur yad anyāni stotrāṇi stotriyapratipado 'tha kasmāt pavamānā astotriyapratipada iti //
JB, 1, 281, 1.0 tad u ha smāheyapiḥ saumāpaḥ sa vādya yajeta sa vānyaṃ yājayed yo yathā mahati tīrthe 'sikate gā asaṃbādhamānāḥ saṃtarpayed evaṃ sarvā devatā anusavanaṃ chandassv akṣaram akṣaram anv asaṃbādhamānāḥ saṃtṛpyantīr vidyād iti //
JB, 1, 281, 1.0 tad u ha smāheyapiḥ saumāpaḥ sa vādya yajeta sa vānyaṃ yājayed yo yathā mahati tīrthe 'sikate gā asaṃbādhamānāḥ saṃtarpayed evaṃ sarvā devatā anusavanaṃ chandassv akṣaram akṣaram anv asaṃbādhamānāḥ saṃtṛpyantīr vidyād iti //
JB, 1, 281, 1.0 tad u ha smāheyapiḥ saumāpaḥ sa vādya yajeta sa vānyaṃ yājayed yo yathā mahati tīrthe 'sikate gā asaṃbādhamānāḥ saṃtarpayed evaṃ sarvā devatā anusavanaṃ chandassv akṣaram akṣaram anv asaṃbādhamānāḥ saṃtṛpyantīr vidyād iti //
JB, 1, 281, 5.0 tat te prātassavane chandassv akṣaram akṣaram anv asambādhamānāḥ saṃtṛpyanti //
JB, 1, 281, 9.0 tat te mādhyaṃdine savane chandassv akṣaram akṣaram anv asambādhamānāḥ saṃtṛpyanti //
JB, 1, 281, 13.0 tat te tṛtīyasavane chandassv akṣaramakṣaram anv asambādhamānāḥ saṃtṛpyanti //
JB, 1, 285, 30.0 atha ha saṃgamanaḥ kṣaimiḥ satyayajñaṃ pauluṣiṃ papracchācāryeṇa prahita āruṇinā satyayajña pauluṣe yat stutā gāyatrī bhavati stūyate triṣṭub astutā jagatī kathaṃ tāḥ sarvāḥ sampadya mādhyaṃdinaṃ savanam udyacchantīti //
JB, 1, 287, 10.0 caturakṣarāṇi ha vā agre chandāṃsy āsur ayajñavāhāni //
JB, 1, 291, 5.0 ko viditād aviditam upeyāt //
JB, 1, 293, 10.0 abhi tvā śūra nonumo 'dugdhā iva dhenava īśānam asya jagataḥ svardṛśam īśānam indra tasthuṣa iti stomyāḥ //
JB, 1, 296, 4.0 tam u hāntevāsina īkṣāṃcakrire 'medhayedam itthaṃ pratyavocat //
JB, 1, 296, 13.0 tad yad rathantarasyarcaivāpariṣṭubhyordhvam iva prastauti tasmād ayam ūrdhvo loka ūrdhvo 'yam agnir dīpyata ūrdhvā oṣadhaya ūrdhvā vanaspatayaḥ sarvam evordhvam //
JB, 1, 297, 7.0 tad yad rathantarasyarcaivāpariṣṭubhya prastauti tasmād rāthantarāḥ paśavo 'sthipratiṣṭhānā ādyāḥ //
JB, 1, 300, 25.0 amithunaṃ hi tad aprajananaṃ yaj jāmi //
JB, 1, 300, 25.0 amithunaṃ hi tad aprajananaṃ yaj jāmi //
JB, 1, 300, 34.0 ta etad ātmanobhayataḥ prajāḥ paśavaḥ parigṛhītā aparāvāpāya //
JB, 1, 305, 33.0 atha yan nidhanena bṛhatīṃ paricakṣate yuvāna ivaitarhi paśavo bhavanty ajīrṇā iva //
JB, 1, 310, 17.0 aiḍaṃ madhyenidhanam anuṣṭubhy akāma evaite trivṛti stoma ekarcayoḥ kuryāt //
JB, 1, 311, 6.0 catvāry u ha vai sāmāny ekarcebhyo 'tatsthānāni bṛhadrathantare vāmadevyaṃ yajñāyajñīyam iti //
JB, 1, 311, 9.0 avīrya iva vā eṣa yad ekarcaḥ //
JB, 1, 315, 3.0 retasaḥ saṃtatyā avyavacchedāya //
JB, 1, 315, 4.0 ahiṃkṛtāṃ gāyati //
JB, 1, 315, 7.0 sa yady ekāhaḥ syāt tasminn ahiṃkṛtāṃ gāyet //
JB, 1, 315, 9.0 yadi dvyaha ubhayor ahnor ahiṃkṛtāṃ gāyet //
JB, 1, 315, 13.0 taddhaika āhuḥ kāmam evāpy anvahaṃ saṃvatsaraṃ retasyām ahiṃkṛtāṃ gāyet //
JB, 1, 315, 18.0 tasmād u prathamāhann eva retasyām ahiṃkṛtāṃ gītvā hiṃkṛtām uttareṣv ahassu gāyet //
JB, 1, 318, 7.0 tāṃ haitām eke paṅktiṃ vigāyanti nāvikṛtā garbhā jāyanta iti vadantaḥ sāṃjagmāno dāyivā kovā pavasvā sūryā iti //
JB, 1, 322, 5.0 tad etat trayasya vedasyāpīḍitam akṣaram //
JB, 1, 330, 1.0 tat pūrṇamukhenāpradhūnvan kṣipraṃ gāyet //
JB, 1, 330, 14.0 tad u hovāca śāṭyāyanir amithunam etad aprajananaṃ yad ekarūpam //
JB, 1, 330, 14.0 tad u hovāca śāṭyāyanir amithunam etad aprajananaṃ yad ekarūpam //
JB, 1, 335, 2.0 vistṛṇann iva vyavasāyayann ivāsaṃrundhann iva gāyet //
JB, 1, 336, 5.0 tad etat trayasya vedasyāpīḍitam akṣaram //
JB, 1, 337, 12.0 yo hainaṃ chādayantaṃ brūyād adhakṣan vā ayam udgātātmānaṃ ca yajamānaṃ ceti tathā haiva syāt //
JB, 1, 345, 5.0 abhiṣutya somam anyad agṛhītvā grahān yā dakṣiṇāḥ sraktīs tad asthāni nidhāya mārjālīye stuvīran //
JB, 1, 345, 18.0 aprastutam apratihṛtaṃ sāma bhavati //
JB, 1, 345, 18.0 aprastutam apratihṛtaṃ sāma bhavati //
JB, 1, 345, 20.0 tad yad aprastutam apratihṛtaṃ sāma bhavaty amuṣminn evainaṃ tal loke pratiṣṭhāpayanti //
JB, 1, 345, 20.0 tad yad aprastutam apratihṛtaṃ sāma bhavaty amuṣminn evainaṃ tal loke pratiṣṭhāpayanti //
JB, 1, 346, 3.0 asaṃmitaṃ sarvaṃ stotraṃ bhavati //
JB, 1, 346, 4.0 asaṃmito hy asau lokaḥ //
JB, 1, 348, 10.0 yady ekasmin paryāye 'stute 'bhivyucchet pañcadaśabhir hotre stuyuḥ pañcabhiḥ pañcabhir itarebhyaḥ //
JB, 1, 348, 11.0 yadi dvayoḥ paryāyayor astutayor abhivyuccheddhotre ca maitrāvaruṇāya ca pūrve stuyur brahmaṇe cācchāvākāya cottare //
JB, 1, 348, 12.0 yadi sarveṣu paryāyeṣv astuteṣv abhivyucchet ṣaḍbhir hotre stuyus tisṛbhis tisṛbhir itarebhyaḥ //
JB, 1, 353, 8.0 yadi śvāvalihyād ahaviṣyaṃ vā syāt tad uttaravedyāṃ ninīya mārjayitvā srucam anyad gṛhṇīyāt //
JB, 1, 353, 11.0 hutasya cāhutasya cāhutasya hutasya ca pītāpītasya somasyendrāgnī pibataṃ sutaṃ svāheti yajuṣā haike ninayanti //
JB, 1, 353, 11.0 hutasya cāhutasya cāhutasya hutasya ca pītāpītasya somasyendrāgnī pibataṃ sutaṃ svāheti yajuṣā haike ninayanti //
JB, 1, 353, 11.0 hutasya cāhutasya cāhutasya hutasya ca pītāpītasya somasyendrāgnī pibataṃ sutaṃ svāheti yajuṣā haike ninayanti //
JB, 1, 354, 1.0 yady akrītaṃ rājānam apahareyur ā vettor iccheyuḥ //
JB, 1, 356, 1.0 yad arvāk stutam astutaṃ tat //
JB, 1, 357, 4.0 tato yāḥ prajāḥ srakṣye tā etad eva pratiṣṭhāsyanti nāpratiṣṭhitāś carantīḥ pradaghiṣyanta iti //
JB, 1, 358, 19.0 atha yasyaitad avidvān prāyaścittiṃ karoti yathā śīrṇena śīrṇaṃ saṃdadhyācchīrṇe vā garam adhyādadhyāt tādṛk tat //
JB, 1, 359, 3.0 kathaṃ teṣāṃ tad asaṃsutaṃ bhavatīti //
JB, 1, 360, 4.0 tad āhur yad rathāhnyaṃ vā nadīṃ vā giribhidam asaṃsavaṃ manyante 'tha sattriṇaḥ sāmānyāṃ śālāyāṃ bahavaḥ sunvanta āsate yadi vai te manyante nānedaṃ yajāmahā iti saṃ tarhi sunvanti //
JB, 1, 360, 6.0 kathaṃ teṣāṃ tan nāneṣṭaṃ bhavati katham asaṃsutam iti //
JB, 1, 361, 3.0 atho yad evaiṣā samānā satī devatā nānā prajāsu pratiṣṭhitā teno asaṃsutam iti //
JB, 1, 361, 11.0 saiva sā nadī giribhid bhavaty asaṃsavāya //
JB, 1, 362, 4.0 athāśukraḥ pariśiṣyate //
JB, 1, 364, 1.0 adugdhā anantā apārā iti //
JB, 1, 364, 1.0 adugdhā anantā apārā iti //
JB, 1, 364, 9.0 sa hovāca tad ahāhaṃ vasīyān bhūyāsaṃ yad aham anvabruvy asamājñātasya prāyaścittim ā vā hara juhomi veti //
JB, 2, 41, 7.0 eteṣu haivāsyāgniṣu hutam askannaṃ bhavati //
JB, 3, 124, 4.0 tau tvaṃ brūtād yuvaṃ vā asarvau stho yau devau santāv asomapau sthaḥ //
JB, 3, 124, 10.0 sā hovāca yuvaṃ vā asarvau stho yau devau santāv asomapau sthaḥ //
Jaiminīyaśrautasūtra
JaimŚS, 1, 27.0 sa yady adīkṣitaṃ yakṣyamāṇaṃ gacched uttarata upaviśya pravācayeta //
JaimŚS, 6, 15.0 athaināṃ vāsasā paridadhāty anagnatvāya //
JaimŚS, 11, 13.0 ahiṃkṛtā retasyā bhavati hiṃkṛtānītarāṇi gāyatrāṇi //
JaimŚS, 11, 19.0 athaitad udapātraṃ cātvāle 'vanayati samudraṃ vaḥ prahiṇomy akṣitā svāṃ yonim apigacchatāriṣṭā asmākaṃ vīrāḥ santu mā parāseci na svam iti //
JaimŚS, 13, 7.0 asaṃmṛṣṭo 'si havyasūdana iti śāmitram //
JaimŚS, 14, 3.0 hutasya bhakṣayanti nāhutasya //
JaimŚS, 15, 3.0 gaṇāṃś ca parihāpya vicakṣaṇaṃ ca nārāśaṃseṣv anārāśaṃseṣu ca gaṇān //
JaimŚS, 15, 7.0 tad asarvabhakṣeṣu saṃ te payāṃsi sam u yantu vājā ity etayā triṣṭubhā mādhyandine savane //
JaimŚS, 18, 3.0 rathaṃtaraṃ pibatu somyaṃ madhv āyur dadhad yajñapatāv avihrutam //
JaimŚS, 20, 7.0 taddhāpi chāyāṃ paryavekṣeta ātmano 'praṇāśāya //
Kauśikasūtra
KauśS, 1, 1, 41.0 darbhāvaprachinnāntau prakṣālyānulomam anumārṣṭi viṣṇor manasā pūte sthaḥ iti //
KauśS, 1, 2, 28.0 nāprokṣitaṃ yajñāṅgam //
KauśS, 1, 2, 39.0 adārasṛt ityavekṣate //
KauśS, 1, 4, 17.0 yāṃ dhūme juhoti sā tamasi hūyate so 'rocako yajamāno bhavati //
KauśS, 1, 6, 22.0 nādakṣiṇaṃ haviḥ kurvīta yaḥ kurute kṛtyām ātmanaḥ kurute iti brāhmaṇam //
KauśS, 2, 5, 7.0 vidmā śarasya mā no vidan adārasṛd svastidā ava manyur nirhastaḥ pari vartmāny abhibhūr indro jayāti abhi tvendra iti sāṃgrāmikāni //
KauśS, 3, 2, 27.0 akṣitās ta iti yavamaṇim //
KauśS, 3, 4, 17.0 ardham ardhena ity ārdrapāṇir asaṃjñātvā prayacchati //
KauśS, 3, 5, 2.0 abhṛṣṭaṃ plakṣodumbarasyottarato 'gnes triṣu camaseṣu pūrvāhṇasya tejasāgram annasya prāśiṣam iti pūrvāhṇe //
KauśS, 3, 7, 20.0 retodhāyai tvātisṛjāmi vayodhāyai tvātisṛjāmi yūthatvāyai tvātisṛjāmi gaṇatvāyai tvātisṛjāmi sahasrapoṣāyai tvātisṛjāmy aparimitapoṣāyai tvātisṛjāmi //
KauśS, 4, 1, 27.0 amāvāsyāyāṃ sakṛdgṛhītān yavān anapahatān apratīhārapiṣṭān ābhicārikaṃ paristīrya tārṣṭāghedhma āvapati //
KauśS, 4, 1, 29.0 tathākurvann anādye hnuvāne //
KauśS, 4, 3, 10.0 prāṅmukhaṃ vyādhitam pratyaṅmukham avyādhitaṃ śākhāsūpaveśya vaitase camasa upamanthanībhyāṃ tṛṣṇāgṛhītasya śirasi mantham upamathyātṛṣitāya prayacchati //
KauśS, 4, 3, 10.0 prāṅmukhaṃ vyādhitam pratyaṅmukham avyādhitaṃ śākhāsūpaveśya vaitase camasa upamanthanībhyāṃ tṛṣṇāgṛhītasya śirasi mantham upamathyātṛṣitāya prayacchati //
KauśS, 4, 4, 13.0 kuṣṭhaliṅgābhir navanītamiśreṇāpratīhāraṃ pralimpati //
KauśS, 4, 7, 11.0 idam id vā ity akṣataṃ mūtraphenenābhyudya //
KauśS, 4, 7, 20.0 glaur ity akṣatena //
KauśS, 4, 7, 21.0 vīhi svām ity ajñātāruḥ śāntyudakena saṃprokṣya manasā saṃpātavatā //
KauśS, 4, 8, 16.0 uṣṇāḥ saṃpātavatīr asaṃpātāḥ //
KauśS, 4, 8, 26.0 oṣadhivanaspatīnām anūktāny apratiṣiddhāni bhaiṣajyānām //
KauśS, 4, 12, 24.0 asaṃmṛdnan //
KauśS, 5, 1, 5.0 anatīkāśam avacchādyārajovitte kumāryau yena haretāṃ tato naṣṭam //
KauśS, 5, 2, 16.0 asaṃtāpe jyotirāyatanasyaikato 'nyaṃ śayāno bhaumaṃ japati //
KauśS, 5, 3, 7.0 dūṣyā dūṣir asi ye purastād īśānāṃ tvā samaṃ jyotir uto asy abandhukṛt suparṇas tvā yāṃ te cakrur ayaṃ pratisaro yāṃ kalpayantīti mahāśāntim āvapate //
KauśS, 5, 3, 23.0 agoṣpadam //
KauśS, 5, 6, 8.0 āyātaḥ samidha ādāyorjaṃ bibhrad ity asaṃkalpayann etya sakṛd ādadhāti //
KauśS, 5, 6, 18.0 trirātram arasāśī snātavrataṃ carati //
KauśS, 5, 10, 15.0 trirātram aparyāvartamānaḥ śayīta //
KauśS, 5, 10, 18.0 aparyavetavrataḥ pratyupeyāt //
KauśS, 5, 10, 24.0 yad asmṛtīti saṃdeśam aparyāpya //
KauśS, 6, 1, 17.0 bhaktasyāhutena mekhalāyā granthim ālimpati //
KauśS, 6, 1, 30.0 paścād agneḥ karṣvāṃ kūdyupastīrṇāyāṃ dvādaśarātram aparyāvartamānaḥ śayīta //
KauśS, 7, 2, 5.0 madhye pañcamam anirdiṣṭam //
KauśS, 7, 5, 1.0 atha nāpitaṃ samādiśatyakṣaṇvan vapa keśaśmaśrur oma parivapa nakhāni kurviti //
KauśS, 7, 6, 4.0 yenāvapad iti śakṛd apiñjūli //
KauśS, 7, 7, 3.2 suśravaḥ suśravasaṃ mā kurv avakro 'vithuro 'haṃ bhūyāsam iti pratigṛhṇāti //
KauśS, 7, 7, 3.2 suśravaḥ suśravasaṃ mā kurv avakro 'vithuro 'haṃ bhūyāsam iti pratigṛhṇāti //
KauśS, 7, 8, 15.0 vastraṃ cāpyakāṣāyam //
KauśS, 7, 8, 32.0 yathākāmaṃ dvādaśarātram arasāśī bhavati //
KauśS, 7, 9, 12.1 nir durarmaṇya iti sarvasurabhicūrṇair araṇye 'pratīhāraṃ pralimpati //
KauśS, 7, 9, 14.1 ā rabhasvemām ity avichinnām udakadhārām ālambhayati //
KauśS, 8, 1, 12.0 parāśiṣo 'numantraṇam anirdiṣṭāśiṣaś ca //
KauśS, 8, 1, 18.0 tad yat samaṃ samūlam avidagdhaṃ pratiṣṭhitaṃ prāgudakpravaṇam ākṛtiloṣṭavalmīkenāstīrya darbhaiś ca lomabhiḥ paśūnām //
KauśS, 8, 3, 21.6 atūrṇadattā prathamedam āgan vatsena gāṃ saṃ sṛja viśvarūpām iti //
KauśS, 8, 4, 16.0 atathotpatter yathāliṅgam //
KauśS, 8, 4, 25.0 prayuktānāṃ punar aprayogam //
KauśS, 8, 8, 2.0 ṛṣim ārṣeyaṃ sudhātudakṣiṇam anaimittikam //
KauśS, 8, 8, 19.0 yad devā devaheḍanaṃ yad vidvāṃso yad avidvāṃso 'pamityam apratīttam ity etais tribhiḥ sūktair anvārabdhe dātari pūrṇahomaṃ juhuyāt //
KauśS, 8, 8, 25.0 darbhāv apracchinnaprāntau prakṣālyānulomam anumārṣṭi //
KauśS, 8, 9, 1.2 ūrjam akṣitam akṣīyamāṇam upajīvyāsam iti dātāraṃ vācayati //
KauśS, 8, 9, 1.2 ūrjam akṣitam akṣīyamāṇam upajīvyāsam iti dātāraṃ vācayati //
KauśS, 8, 9, 2.4 ūrjam akṣitam akṣīyamāṇam upajīvyāsam iti dātāraṃ vācayati //
KauśS, 8, 9, 2.4 ūrjam akṣitam akṣīyamāṇam upajīvyāsam iti dātāraṃ vācayati //
KauśS, 9, 1, 1.1 pitryam agniṃ śamayiṣyañ jyeṣṭhasya cāvibhaktina ekāgnim ādhāsyan //
KauśS, 9, 1, 8.1 agne akravyād iti bhraṣṭrād dīpaṃ dhārayati //
KauśS, 9, 3, 8.1 naḍam ā roheti catasro 'gne akravyād imaṃ kravyād yo no aśveṣv anyebhyas tvā hiraṇyapāṇim iti śamayati //
KauśS, 9, 4, 12.1 ime jīvā avidhavāḥ sujāmaya iti puṃbhya ekaikasmai tisras tisras tā adhy adhy udadhānaṃ paricṛtya prayacchati //
KauśS, 9, 4, 32.1 ghṛtāhutir no bhavāgne akravyāhutir ghṛtāhutiṃ tvā vayam akravyāhutim upaniṣadema jātaveda iti catura udapātre saṃpātān ānīya //
KauśS, 9, 4, 32.1 ghṛtāhutir no bhavāgne akravyāhutir ghṛtāhutiṃ tvā vayam akravyāhutim upaniṣadema jātaveda iti catura udapātre saṃpātān ānīya //
KauśS, 9, 5, 14.1 yathāśakti yathābalaṃ hutādo 'nye ahutādo 'nye /
KauśS, 9, 5, 17.1 apratibhuktau śucikāryau ca nityaṃ vaiśvadevau jānatā yajñaśreṣṭhau /
KauśS, 9, 5, 17.2 nāśrotriyo nānavaniktapāṇir nāmantravij juhuyān nāvipaścit //
KauśS, 9, 5, 17.2 nāśrotriyo nānavaniktapāṇir nāmantravij juhuyān nāvipaścit //
KauśS, 9, 5, 17.2 nāśrotriyo nānavaniktapāṇir nāmantravij juhuyān nāvipaścit //
KauśS, 9, 5, 18.1 bībhatsavaḥ śucikāmā hi devā nāśraddadhānasya havir juṣante /
KauśS, 9, 5, 19.2 devatājñānam āvṛta āśiṣaś ca karma striyā apratiṣiddham āhuḥ //
KauśS, 10, 2, 18.1 trir avichindatīṃ caturthīṃ kāmāya //
KauśS, 10, 2, 32.1 udyacchadhvaṃ bhagas tatakṣābhrātṛghnīm ity ekaikayotthāpayati //
KauśS, 11, 1, 12.0 śāntyudakaṃ karoty asakalaṃ cātanānāṃ cānvāvapate //
KauśS, 11, 3, 33.1 syonāsmai bhaveti bhūmau trirātram arasāśinaḥ karmāṇi kurvate //
KauśS, 11, 4, 10.0 tad yat samaṃ samūlam avidagdhaṃ pratiṣṭhitaṃ prāgudakpravaṇam //
KauśS, 11, 4, 11.0 yatrākaṇṭakā vṛkṣāś cauṣadhayaś ca //
KauśS, 11, 4, 21.0 avidanto deśāt pāṃsūn //
KauśS, 11, 7, 14.0 akalmāṣāṇāṃ kāṇḍānām aṣṭāṅgulīṃ tejanīm antarhitam agham iti grāmadeśād ucchrayati //
KauśS, 11, 9, 8.1 dyaur darvir akṣitāparimitānupadastā sā yathā dyaur darvir akṣitāparimitānupadastaivā pratatāmahasyeyaṃ darvir akṣitāparimitānupadastā //
KauśS, 11, 9, 8.1 dyaur darvir akṣitāparimitānupadastā sā yathā dyaur darvir akṣitāparimitānupadastaivā pratatāmahasyeyaṃ darvir akṣitāparimitānupadastā //
KauśS, 11, 9, 8.1 dyaur darvir akṣitāparimitānupadastā sā yathā dyaur darvir akṣitāparimitānupadastaivā pratatāmahasyeyaṃ darvir akṣitāparimitānupadastā //
KauśS, 11, 9, 8.1 dyaur darvir akṣitāparimitānupadastā sā yathā dyaur darvir akṣitāparimitānupadastaivā pratatāmahasyeyaṃ darvir akṣitāparimitānupadastā //
KauśS, 11, 9, 8.1 dyaur darvir akṣitāparimitānupadastā sā yathā dyaur darvir akṣitāparimitānupadastaivā pratatāmahasyeyaṃ darvir akṣitāparimitānupadastā //
KauśS, 11, 9, 8.1 dyaur darvir akṣitāparimitānupadastā sā yathā dyaur darvir akṣitāparimitānupadastaivā pratatāmahasyeyaṃ darvir akṣitāparimitānupadastā //
KauśS, 11, 9, 9.1 antarikṣaṃ darvir akṣitāparimitānupadastā sā yathāntarikṣam darvir akṣitāparimitānupadastaivā tatāmahasyeyaṃ darvir akṣitāparimitānupadastā //
KauśS, 11, 9, 9.1 antarikṣaṃ darvir akṣitāparimitānupadastā sā yathāntarikṣam darvir akṣitāparimitānupadastaivā tatāmahasyeyaṃ darvir akṣitāparimitānupadastā //
KauśS, 11, 9, 9.1 antarikṣaṃ darvir akṣitāparimitānupadastā sā yathāntarikṣam darvir akṣitāparimitānupadastaivā tatāmahasyeyaṃ darvir akṣitāparimitānupadastā //
KauśS, 11, 9, 9.1 antarikṣaṃ darvir akṣitāparimitānupadastā sā yathāntarikṣam darvir akṣitāparimitānupadastaivā tatāmahasyeyaṃ darvir akṣitāparimitānupadastā //
KauśS, 11, 9, 9.1 antarikṣaṃ darvir akṣitāparimitānupadastā sā yathāntarikṣam darvir akṣitāparimitānupadastaivā tatāmahasyeyaṃ darvir akṣitāparimitānupadastā //
KauśS, 11, 9, 9.1 antarikṣaṃ darvir akṣitāparimitānupadastā sā yathāntarikṣam darvir akṣitāparimitānupadastaivā tatāmahasyeyaṃ darvir akṣitāparimitānupadastā //
KauśS, 11, 9, 10.1 pṛthivī darvir akṣitāparimitānupadastā sā yathā pṛthivī darvir akṣitāparimitānupadastaivā tatasyeyaṃ darvir akṣitāparimitānupadasteti //
KauśS, 11, 9, 10.1 pṛthivī darvir akṣitāparimitānupadastā sā yathā pṛthivī darvir akṣitāparimitānupadastaivā tatasyeyaṃ darvir akṣitāparimitānupadasteti //
KauśS, 11, 9, 10.1 pṛthivī darvir akṣitāparimitānupadastā sā yathā pṛthivī darvir akṣitāparimitānupadastaivā tatasyeyaṃ darvir akṣitāparimitānupadasteti //
KauśS, 11, 9, 10.1 pṛthivī darvir akṣitāparimitānupadastā sā yathā pṛthivī darvir akṣitāparimitānupadastaivā tatasyeyaṃ darvir akṣitāparimitānupadasteti //
KauśS, 11, 9, 10.1 pṛthivī darvir akṣitāparimitānupadastā sā yathā pṛthivī darvir akṣitāparimitānupadastaivā tatasyeyaṃ darvir akṣitāparimitānupadasteti //
KauśS, 11, 9, 10.1 pṛthivī darvir akṣitāparimitānupadastā sā yathā pṛthivī darvir akṣitāparimitānupadastaivā tatasyeyaṃ darvir akṣitāparimitānupadasteti //
KauśS, 12, 2, 3.1 ayuto 'ham devasya tvā savitur iti pratigṛhya puromukhaṃ prāgdaṇḍaṃ nidadhāti //
KauśS, 12, 2, 20.3 mābrāhmaṇāyocchiṣṭaṃ dāta mā somaṃ pātv asomapa iti //
KauśS, 12, 2, 20.3 mābrāhmaṇāyocchiṣṭaṃ dāta mā somaṃ pātv asomapa iti //
KauśS, 13, 15, 2.10 ariṣṭo asya vastā prendra vāsa utodira //
KauśS, 13, 17, 1.0 atha yatraitad ayamasūr yamau janayati tāṃ śāntyudakenābhyukṣya dohayitvā //
KauśS, 13, 23, 5.2 teṣām īśānaṃ vaśinī no adya pradattā dyāvāpṛthivī ahṛṇīyamānā //
KauśS, 13, 27, 2.1 yad ajñātam anāmnātam arthasya karmaṇo mithaḥ /
KauśS, 13, 30, 2.2 akṣitāya svāhā /
KauśS, 13, 30, 2.3 aparimitāya svāhā /
KauśS, 13, 32, 2.2 sa me karotv aviparītam asmān anupūrvaṃ kalpayatām ihaiva /
KauśS, 13, 32, 3.2 sa me karotv aviparītam asmān anupūrvaṃ kalpayatām ihaiva /
KauśS, 13, 34, 1.0 atha yatraitad divolkā patati tad ayogakṣemāśaṅkaṃ bhavatyavṛṣṭyāśaṅkaṃ vā //
KauśS, 13, 35, 1.1 atha yatraitad dhūmaketuḥ saptarṣīn upadhūpayati tad ayogakṣemāśaṅkam ity uktam //
KauśS, 13, 36, 4.5 utāvidvān niṣkṛdayāthosraghnī yathāyatham /
KauśS, 14, 1, 4.1 apṛthusaṃmitāṃ vediṃ vidadhyāt //
KauśS, 14, 3, 22.1 abhuktvā pūrvarātre 'dhīyāna ity eke //
KauśS, 14, 5, 13.1 prāṇi cāprāṇi ca //
KauśS, 14, 5, 30.1 atha śiṣyaṃ sahādhyāyinam apradhānaguruṃ copasannam ahorātraṃ varjayet //
KauśS, 14, 5, 33.1 aviśeṣartukālena sarve nirghātādayaḥ smṛtāḥ /
KauśS, 14, 5, 40.1 aniktena ca vāsasā caritaṃ yena maithunam /
KauśS, 14, 5, 44.1 trirātraṃ sthānāsanaṃ brahmacaryam arasāśaṃ copayeyuḥ //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 12, 21.1 nāprāpyaṃ tasya kiṃcit //
Kauṣītakagṛhyasūtra, 3, 12, 25.1 acoraharaṇīyaṃ ca brahma //
Kauṣītakagṛhyasūtra, 3, 15, 5.7 yanme mātā pralulobha caraty apativratā /
Kauṣītakagṛhyasūtra, 4, 1, 1.0 athātaḥ śāntiṃ kariṣyan rogārto vā bhayārto vā ayājyaṃ vā yājayitvā apratigrāhyaṃ vā pratigṛhya trirātram upoṣyāhorātraṃ vā sāvitrīṃ cābhyāvartayitvā yāvacchaknuyād gaurasarṣapakalkaiḥ snātvā śuklam ahataṃ vā vāsaḥ paridhāya sravantībhir adbhir udakumbhaṃ navaṃ bhūr bhuvaḥ svaḥ iti pūrayitvetarābhir vā gaurasarṣapadūrvāvrīhiyavān avanīya gandhamālyānāṃ ca yathopapādam agnaye sthālīpākasya hutvā sāvitryā sahasrād ūrdhvam ā dvādaśāt sahasrāt svaśaktitaḥ saṃpātam abhijuhoti //
Kauṣītakagṛhyasūtra, 4, 1, 5.0 vyādhitaś cet tad aśaktaś cet pitā bhrātā vācāryaputraśiṣyāṇām anyatamo vānvārabdhe kuryāt //
Kauṣītakibrāhmaṇa
KauṣB, 2, 7, 5.0 ajuhvata evāsyāgnihotraṃ hutaṃ bhavati //
KauṣB, 3, 1, 8.0 pūrvāṃ paurṇamāsīm upavased anirjñāya purastād amāvāsyāyāṃ candramasam //
KauṣB, 3, 2, 22.0 yajñasyaiva tad barsau nahyati sthemne avisraṃsāya //
KauṣB, 3, 3, 11.0 sa vā achandaskṛto bhavati //
KauṣB, 3, 3, 12.0 dvayaṃ vā idaṃ sarvaṃ chandaskṛtaṃ cāchandaskṛtaṃ ca //
KauṣB, 3, 5, 13.0 ardhaṃ ha vai yajñasya samiṣṭaṃ syād ardham asamiṣṭam //
KauṣB, 3, 8, 6.0 atha yad asaṃnayan puroḍāśāvantareṇopāṃśvājyasya yajaty ajāmitāyai //
KauṣB, 4, 4, 4.0 tasmāt tasyām adīkṣitāyanāni prayujyante //
KauṣB, 4, 4, 27.0 tasmād adīkṣito dīkṣitavrato bhavati //
KauṣB, 4, 10, 5.0 api vā paurṇamāse vāmāvāsye vā havīṃṣyanuvartayed devatānām aparihāṇāya //
KauṣB, 4, 10, 7.0 api vā sthālīpākam eva gārhapatye śrapayitvā navānām etābhya āgrayaṇadevatābhya āhavanīye juhuyāt sviṣṭakṛccaturthībhyo 'muṣyai svāhā amuṣyai svāheti devatānām aparihāṇāya //
KauṣB, 5, 3, 2.0 tāḥ sṛṣṭā aprasūtā varuṇasya yavān jakṣuḥ //
KauṣB, 6, 1, 18.0 na vā idam avihitena nāmnā annam atsyāmīti //
KauṣB, 6, 8, 4.0 tad evaitad aśūnyaṃ karoti //
KauṣB, 6, 8, 7.0 tad evaitad aśūnyaṃ karoti //
KauṣB, 7, 5, 4.0 adīkṣito vā asi dīkṣām ahaṃ veda tāṃ te bravāṇi //
KauṣB, 7, 10, 7.0 pratiṣṭhāyām apracyutyām //
KauṣB, 7, 10, 9.0 prāṇān eva tad ātman vyatiṣajaty avivarhāya //
KauṣB, 7, 11, 12.0 devatānām asamarāya //
KauṣB, 8, 6, 11.0 atho ubhe 'sampannakārī //
KauṣB, 8, 7, 14.0 atho ubhe asampannakārī //
KauṣB, 8, 12, 21.0 athāsamaram abhyudaity athāsamaram abhyudaiti //
KauṣB, 8, 12, 21.0 athāsamaram abhyudaity athāsamaram abhyudaiti //
KauṣB, 9, 3, 35.0 yajñasyaiva tad barsau nahyati sthemne 'visraṃsāya //
KauṣB, 10, 7, 26.0 triḥ paridadhāty aparāktvāya //
KauṣB, 10, 9, 26.0 tad vanaspatir acyutaḥ //
KauṣB, 10, 10, 1.0 tasmād acyuto bhavati //
KauṣB, 11, 4, 6.0 tad akartaskandyaṃ lohasya rūpaṃ svargyam //
KauṣB, 11, 9, 5.0 āpīnāṃ vācam avyāsiktāṃ prathamata ṛdhnavānīti //
KauṣB, 12, 3, 2.0 aprāptāny ukthāny āsan //
KauṣB, 12, 5, 4.0 na ha vai tā āhutayo devān gacchanti yā avaṣaṭkṛtā vāsvāhākṛtā vā bhavanti //
KauṣB, 12, 5, 4.0 na ha vai tā āhutayo devān gacchanti yā avaṣaṭkṛtā vāsvāhākṛtā vā bhavanti //
KauṣB, 12, 5, 8.0 na ha vai tā āhutayo devān gacchanti yā avaṣaṭkṛtā vāsvāhākṛtā vā bhavanti //
KauṣB, 12, 5, 8.0 na ha vai tā āhutayo devān gacchanti yā avaṣaṭkṛtā vāsvāhākṛtā vā bhavanti //
KauṣB, 12, 6, 15.0 kathaṃ tatrāparibhakṣito bhavatīti //
Kauṣītakyupaniṣad
KU, 2, 1.10 tasmai vā etasmai prāṇāya brahmaṇa etāḥ sarvā devatā ayācamānāya baliṃ haranti /
KU, 2, 1.11 evaṃ haivāsmai sarvāṇi bhūtāny ayācamānāyaiva baliṃ haranti ya evaṃ veda /
KU, 2, 1.13 tad yathā grāmaṃ bhikṣitvālabdhvopaviśen nāham ato dattam aśnīyām iti /
KU, 2, 1.15 eṣa dharmo 'yācato bhavati /
Kaṭhopaniṣad
KaṭhUp, 2, 25.1 nāvirato duścaritān nāśānto nāsamāhitaḥ /
KaṭhUp, 2, 25.1 nāvirato duścaritān nāśānto nāsamāhitaḥ /
KaṭhUp, 2, 25.1 nāvirato duścaritān nāśānto nāsamāhitaḥ /
KaṭhUp, 2, 25.2 nāśāntamānaso vāpi prajñānenainam āpnuyāt //
KaṭhUp, 3, 5.1 yas tv avijñānavān bhavaty ayuktena manasā sadā /
KaṭhUp, 3, 7.1 yas tv avijñānavān bhavaty amanaskaḥ sadāśuciḥ /
KaṭhUp, 3, 15.1 aśabdam asparśam arūpam avyayaṃ tathārasaṃ nityam agandhavacca yat /
Khādiragṛhyasūtra
KhādGS, 1, 1, 28.0 avyāvṛttiṃ yajñāṅgair avyavāyaṃ cecchet //
KhādGS, 1, 1, 28.0 avyāvṛttiṃ yajñāṅgair avyavāyaṃ cecchet //
KhādGS, 1, 2, 10.0 aprakṛṣya vā //
KhādGS, 1, 3, 22.1 taṃ sāgnau juhuyād avicchidyāñjaliṃ iyaṃ nārīti //
KhādGS, 1, 5, 10.0 haviṣyasyānnasyākṛtaṃ cet prakṣālya juhuyātpāṇinā //
KhādGS, 2, 1, 3.0 akurvan paurṇamāsīmākāṅkṣedityeke //
KhādGS, 2, 2, 10.0 avidyamāne havye yajñiyānāṃ phalāni juhuyāt //
KhādGS, 2, 2, 14.0 prāyaścittam ahutasya //
KhādGS, 2, 2, 20.0 athāparaṃ nyagrodhaśuṅgām ubhayataḥphalām asrāmām akrimiparisṛptāṃ triḥsaptair yavaiḥ parikrīyotthāpayenmāṣairvā sarvatrauṣadhayaḥ sumanaso bhūtvā 'syāṃ vīryaṃ samādhatteyaṃ karma kariṣyatīti //
KhādGS, 2, 2, 20.0 athāparaṃ nyagrodhaśuṅgām ubhayataḥphalām asrāmām akrimiparisṛptāṃ triḥsaptair yavaiḥ parikrīyotthāpayenmāṣairvā sarvatrauṣadhayaḥ sumanaso bhūtvā 'syāṃ vīryaṃ samādhatteyaṃ karma kariṣyatīti //
KhādGS, 2, 2, 22.0 kumārī brahmacārī vratavatī vā brāhmaṇī peṣayed apratyāharantī //
KhādGS, 2, 5, 7.0 nācariṣyantaṃ saṃvatsaram //
KhādGS, 2, 5, 8.0 aniyuktaṃ tvahatam //
KhādGS, 2, 5, 11.0 amadhumāṃsāśī syāt //
KhādGS, 2, 5, 30.0 yathā mā na pradhakṣyatīti taṃ prātar abhivīkṣayanti yāny apradhakṣyanti manyante 'po 'gniṃ vatsamādityam //
KhādGS, 3, 3, 13.0 bhadrānna ity asaṃkhādya pragiret tristriḥ //
KhādGS, 3, 3, 30.0 tān aparivartayan kapāle śrapayet //
KhādGS, 4, 1, 18.0 anakāmamāraṃ nityaṃ japet bhūriti //
KhādGS, 4, 1, 21.0 akṣeme pathyapehīti japet parāhṇeṣu //
KhādGS, 4, 2, 6.0 gaure bhūmibhāge brāhmaṇo lohite kṣatriyaḥ kṛṣṇe vaiśyo 'vasānaṃ joṣayet samaṃ lomaśam aniriṇam aśuṣkam //
KhādGS, 4, 2, 8.0 akṣīriṇaḥ kaṇṭakinaḥ kaṭukāścātrauṣadhayo na syuḥ //
KhādGS, 4, 2, 14.0 asaṃlokī syāt //
KhādGS, 4, 3, 14.0 akṣeme pathi vastradaśānāṃ granthīnkuryāt sahāyināṃ ca svastyayanāni //
KhādGS, 4, 4, 22.0 evam ayajñe //
Kātyāyanaśrautasūtra
KātyŚS, 1, 2, 4.0 yajatayaś cāphalayuktās tadaṅgam //
KātyŚS, 1, 3, 28.0 aprakaraṇotpattir anārabhyavāda āśrayitvāt sarvaguṇaḥ //
KātyŚS, 1, 3, 36.0 vāraṇāny ahomasaṃyuktāni //
KātyŚS, 1, 4, 4.0 doṣaś cāsamāptau syāt sāmānyāt //
KātyŚS, 1, 4, 9.0 śabde 'vipratipattiḥ //
KātyŚS, 1, 4, 11.0 ājye cādarśanāt //
KātyŚS, 1, 6, 3.0 acoditatvāc ca //
KātyŚS, 1, 6, 14.0 ekakalpānām avaiguṇyāt //
KātyŚS, 1, 6, 17.0 sahasrasaṃvatsaram amanuṣyāṇām asambhavāt //
KātyŚS, 1, 6, 22.0 nādarśanāt //
KātyŚS, 1, 7, 15.0 apradhānakālaṃ sakṛd asaṃnipātāt //
KātyŚS, 1, 7, 15.0 apradhānakālaṃ sakṛd asaṃnipātāt //
KātyŚS, 1, 8, 12.0 nāśruteḥ //
KātyŚS, 1, 8, 33.0 na vācoditatvāt //
KātyŚS, 1, 8, 47.0 avaṣaṭkārātirekāc ca //
KātyŚS, 1, 9, 6.0 madhyāt pūrvārdhāc cāsaṃbhindann aṅguṣṭhaparvamātram avadānam //
KātyŚS, 5, 1, 13.0 apiṣṭo vā devatānyatvāt //
KātyŚS, 5, 3, 2.0 pūrvedyur dakṣiṇāgnau nistuṣām abhṛṣṭayavānāṃ karambhapātrakaraṇam //
KātyŚS, 5, 4, 5.0 prakṛter vānāmatvāt //
KātyŚS, 5, 4, 22.0 vratopāyanaṃ vākṛtaṃ cet //
KātyŚS, 5, 4, 29.0 priyeṇa dhāmneti vāviśeṣopadeśāt //
KātyŚS, 5, 5, 6.0 saṃmārjanāya preṣite 'saṃmṛṣṭe pratiprasthātā patnīm āneṣyann āha kena carasīti //
KātyŚS, 5, 5, 31.0 jāyāpatī snāto 'majjantau //
KātyŚS, 5, 6, 22.0 apratyabhighāraṇaṃ ca //
KātyŚS, 5, 6, 36.0 prātar hutvāhutvā vā sthālyāṃ darvyādatte pūrṇā darvīti //
KātyŚS, 5, 6, 39.0 avyāharati brahmā juhudhītyāha //
KātyŚS, 5, 8, 19.0 agrahaṇaṃ manthasya tato 'rdhāḥ piṃṣantīti śruteḥ //
KātyŚS, 5, 8, 31.0 taṃ stṛṇāty avidhṛtim //
KātyŚS, 5, 8, 39.0 asamānayanaṃ vā barhiḥsaṃyogāt //
KātyŚS, 5, 10, 7.0 avaṣaṭkārān //
KātyŚS, 5, 10, 18.0 raudrān yajamāno 'ñjalinodasyaty agoḥprāpaṇam //
KātyŚS, 5, 11, 25.0 yathoktam aviruddham //
KātyŚS, 6, 1, 8.0 pālāśaṃ bahulaparṇam aśuṣkāgram ūrdhvaśakalaśākhaṃ madhyāgropanatam avraṇam //
KātyŚS, 6, 1, 8.0 pālāśaṃ bahulaparṇam aśuṣkāgram ūrdhvaśakalaśākhaṃ madhyāgropanatam avraṇam //
KātyŚS, 6, 3, 22.0 avyaṅgam //
KātyŚS, 6, 3, 24.0 nācoditatvāt //
KātyŚS, 6, 4, 3.0 pravṛtya hotāram āśrāvyāhāgnir ha daivīnāṃ viśāṃ puraetāyaṃ yajamāno manuṣyāṇāṃ sunvann iti sutye tayor asthūri gārhapatyaṃ dīdayacchataṃ himā dvā yū rādhāṃsīt saṃpṛñcānāv asaṃpṛñcānau tanva iti //
KātyŚS, 6, 5, 7.0 pratiprasthātānvārabhata enaṃ vapāśrapaṇībhyāṃ kārṣmaryamayībhyāṃ viśākhāviśākhābhyām //
KātyŚS, 6, 5, 18.0 saṃgṛhya mukhaṃ tamayanty avāśyamānam //
KātyŚS, 6, 5, 23.0 saṃjñaptaḥ paśur iti prokte śetāṃ nu muhūrtam ity āhāsome //
KātyŚS, 6, 7, 2.0 ṛtvijāṃ vaiko 'prakᄆptatvācchāmitre //
KātyŚS, 6, 7, 5.0 aṅgāny avadyaty abhañjan //
KātyŚS, 6, 10, 22.0 aprayājāḥ //
KātyŚS, 6, 10, 24.0 asāmidhenīkāḥ //
KātyŚS, 6, 10, 25.0 anigadāḥ //
KātyŚS, 6, 10, 29.0 pākayajñeṣv avattasyāsarvahomaḥ //
KātyŚS, 10, 1, 11.0 ardhaṃ vāviśeṣopadeśāt //
KātyŚS, 10, 1, 26.0 prāṇabhakṣaṃ vādīkṣitāḥ //
KātyŚS, 10, 2, 8.0 ayaṃ na ity aparām aśvaṃ ced yuktaṃ dadyād ayuktaṃ vā //
KātyŚS, 10, 2, 21.0 ātreyāya cāgnīdhravat sadasaḥ purastād upaviṣṭāya ka ātreyaṃ ka ātreyam iti trir uktvā sakṛccheṣam ahāleyam avāleyam akaudreyam aśaubhreyam avāmarathyam agaupavanam iti //
KātyŚS, 10, 2, 21.0 ātreyāya cāgnīdhravat sadasaḥ purastād upaviṣṭāya ka ātreyaṃ ka ātreyam iti trir uktvā sakṛccheṣam ahāleyam avāleyam akaudreyam aśaubhreyam avāmarathyam agaupavanam iti //
KātyŚS, 10, 2, 21.0 ātreyāya cāgnīdhravat sadasaḥ purastād upaviṣṭāya ka ātreyaṃ ka ātreyam iti trir uktvā sakṛccheṣam ahāleyam avāleyam akaudreyam aśaubhreyam avāmarathyam agaupavanam iti //
KātyŚS, 10, 2, 21.0 ātreyāya cāgnīdhravat sadasaḥ purastād upaviṣṭāya ka ātreyaṃ ka ātreyam iti trir uktvā sakṛccheṣam ahāleyam avāleyam akaudreyam aśaubhreyam avāmarathyam agaupavanam iti //
KātyŚS, 10, 2, 21.0 ātreyāya cāgnīdhravat sadasaḥ purastād upaviṣṭāya ka ātreyaṃ ka ātreyam iti trir uktvā sakṛccheṣam ahāleyam avāleyam akaudreyam aśaubhreyam avāmarathyam agaupavanam iti //
KātyŚS, 10, 2, 21.0 ātreyāya cāgnīdhravat sadasaḥ purastād upaviṣṭāya ka ātreyaṃ ka ātreyam iti trir uktvā sakṛccheṣam ahāleyam avāleyam akaudreyam aśaubhreyam avāmarathyam agaupavanam iti //
KātyŚS, 10, 2, 36.0 jñātaye cāśrotriyāya //
KātyŚS, 10, 3, 2.0 adānam ataḥ //
KātyŚS, 10, 3, 18.0 savanīyā apayasyāḥ //
KātyŚS, 10, 6, 2.0 abhakṣitena mahāvaiśvadevagrahaṇam upayāmagṛhīto 'si suśarmāsīti //
KātyŚS, 10, 7, 13.0 tṛtīyasavane 'prasavaḥ //
KātyŚS, 15, 2, 13.0 aliṅgagrahaṇe gauḥ sarvatra //
KātyŚS, 15, 2, 20.0 ṛṣabhaḥ pūrvasya dakṣiṇā kṛṣṇaṃ vāsa uttarasyābhāve 'kṛṣṇam //
KātyŚS, 15, 9, 8.0 payasyāyā vaśābhāve 'pravītādhvaryubhyām //
KātyŚS, 15, 9, 28.0 vrīhīn virūḍhāvirūḍhān kṣauma upanahya krīṇāti klībāt sīsena //
KātyŚS, 15, 10, 10.0 avedirdakṣiṇaḥ //
KātyŚS, 20, 2, 14.0 brāhmaṇo 'śvamedhe 'vidvān vṛttiḥ sa vaḥ //
KātyŚS, 20, 3, 21.0 mṛtādarśanayoḥ //
KātyŚS, 20, 4, 6.0 prākṛtavrato 'kṛtatvāt //
KātyŚS, 20, 5, 16.0 abhraṃśyamānān maṇīnt sauvarṇān ekaśatamekaśataṃ kesarāpuccheṣv āvayanti bhūr bhuvaḥ svar iti pratimahāvyāhṛti //
KātyŚS, 20, 5, 19.0 apsv avaharaṇam akhādati //
KātyŚS, 20, 8, 17.0 utkrānte yajamāne pāpakṛto 'bhyavayanty acaritvā vratāni //
KātyŚS, 21, 4, 10.0 pradarāt purīṣam āhṛtya parikṛṣya vā sarvato 'purastāt //
Kāṭhakagṛhyasūtra
KāṭhGS, 1, 9.0 ācāryasyāpratikūlaḥ //
KāṭhGS, 1, 32.1 bhaikṣasyācaraṇe doṣaḥ pāvakasyāsamindhane /
KāṭhGS, 1, 32.1 bhaikṣasyācaraṇe doṣaḥ pāvakasyāsamindhane /
KāṭhGS, 1, 32.2 saptarātram akṛtvaitad avakīrṇivrataṃ caret //
KāṭhGS, 3, 11.0 vaiṇavadaṇḍadhārī nityaṃ chatradhāry apanthadāyī //
KāṭhGS, 3, 12.0 adattaharaṇaṃ pratiṣiddham //
KāṭhGS, 4, 11.0 asaṃcayavān //
KāṭhGS, 5, 8.0 madhumāṃsalavaṇaśrāddhāni varjayed avicārayan //
KāṭhGS, 5, 11.1 tryahaṃ sāyaṃ tryahaṃ prātas tryahaṃ bhuñjītāyācitam /
KāṭhGS, 24, 20.0 nāmāṃso madhuparkaḥ syād iti ha vijñāyate //
KāṭhGS, 25, 4.2 śaṃ naḥ samudriyā āpaḥ śam u naḥ santu yā imā ity akevalābhir adbhiḥ snātāṃ yā akṛntan yā avayan yā atanvata yāś ca devīr antāṁ abhito 'dadanta /
KāṭhGS, 25, 20.1 hutvā hutvā kanyāyā mūrdhani saṃpātān avanayed yā te patighnī tanūr apatighnīṃ te tāṃ karomi svāhā /
KāṭhGS, 25, 20.2 yā te 'putriyā tanūḥ putriyāṃ te tāṃ karomi svāhā /
KāṭhGS, 25, 20.3 yā te 'paśavyā tanūḥ paśavyāṃ te tāṃ karomi svāheti tribhiḥ //
KāṭhGS, 25, 30.1 tān avicchindatī juhoty aryamaṇaṃ nu devam iti /
KāṭhGS, 27, 2.3 saṃdhātā sandhiṃ maghavā purūvasur niṣkartāvihrutaṃ punar iti //
KāṭhGS, 28, 4.5 ariktopasthā jīvatām astu mātā pautram ānandam abhivibudhyatāṃ iyaṃ svāhā /
KāṭhGS, 41, 23.2 smṛtaṃ ca me 'smṛtaṃ ca me tan me ubhayavratam /
KāṭhGS, 41, 23.8 śrutaṃ ca me aśrutaṃ ca me tan me ubhayavratam /
KāṭhGS, 41, 23.9 vrataṃ ca me avrataṃ ca me tan me ubhayavratam /
KāṭhGS, 52, 5.0 gavāṃ madhya uttarato grāmasya vedyākṛtiṃ kṛtvā śākhābhiḥ parivāryātaṣṭaṃ yūpaṃ tūṣṇīm ucchrayanti //
KāṭhGS, 73, 3.0 devatā aprajñāyamānā āgneyyā yajed vaiśvadevyā vā //
Kāṭhakasaṃhitā
KS, 6, 2, 34.0 nahi taddhutān nāhutād ajāyata //
KS, 6, 3, 8.0 tasmād atrapv ayaspātraṃ pratidhuk krūḍayati //
KS, 6, 3, 17.0 cakravṛttam anyad acakravṛttam anyat //
KS, 6, 3, 19.0 yad acakravṛttaṃ tad devapātram //
KS, 6, 3, 20.0 tasmād acakravṛttām agnihotratapanīṃ kurvīta //
KS, 6, 3, 23.0 yat kṣīreṇa pratiṣiñced apratiṣiktaṃ syāt //
KS, 6, 3, 33.0 tad asyāskannaṃ bhavati //
KS, 6, 3, 41.0 yady unnīyamānaṃ yady unnītaṃ yadi pura upasannam ahute skandet punar avanīyānyām abhiduhyādhiśrityonnīya juhuyāt //
KS, 6, 3, 46.0 pratiṣiktam anyad apratiṣiktam anyat //
KS, 6, 3, 47.0 pratiṣiktaṃ paśukāmasyāpratiṣiktaṃ brahmavarcasakāmasya //
KS, 6, 3, 49.0 yad apratiṣiktena juhoti //
KS, 6, 3, 52.0 taddhy apratiṣekyam apaśavyam //
KS, 6, 4, 29.0 apūtaṃ vā etad yad agnihotram //
KS, 6, 5, 39.0 yan niruktaṃ cāniruktaṃ ca tan mithunam //
KS, 6, 6, 28.0 yadi sāyam ahute 'gnihotre pūrvo 'gnir anugacched agnihotram adhiśrityonnīyāgninā pūrveṇoddrutyāgnihotreṇānūddravet //
KS, 6, 6, 32.0 yat purā dhanam adāyī syāt tad dadyāt //
KS, 6, 6, 33.0 acyutenaivainaṃ cyāvayati //
KS, 6, 6, 34.0 yadi prātar ahute 'gnihotre 'paro 'gnir anugacched anugamayitvā pūrvaṃ mathitvāparam uddhṛtya juhuyāt //
KS, 6, 6, 57.0 avratyo hi sa hanti //
KS, 6, 7, 42.0 no aśṛtam //
KS, 7, 7, 31.0 apratrāsāya //
KS, 7, 9, 39.0 acchinno daivyas tantur mā manuṣyaś chedīti //
KS, 7, 10, 35.0 nāstuto vīryaṃ kartum arhāmīti //
KS, 7, 15, 22.0 abhaktartur vai puruṣaḥ //
KS, 8, 6, 2.0 yo vā asyaitā avyākṛtyādhatte na pāpmanā vyāvartate ghātuko 'sya rudraḥ paśūn bhavati //
KS, 8, 6, 4.0 tā evāsyaitad vyākṛtya yathāyoni pratiṣṭhāpyādhatte vi pāpmanāvartate 'ghātuko 'sya rudraḥ paśūn bhavati //
KS, 8, 7, 1.0 niruptaṃ havir upasannam aprokṣitaṃ bhavati //
KS, 8, 7, 36.0 tasmād āmantraṇaṃ nāhuta eyāt //
KS, 8, 8, 82.0 śithilaṃ vā etad yajñasya kriyate 'sayoni yat saṃvatsare 'nunirvapati //
KS, 8, 8, 84.0 aśithilatvāya sayonitvāya //
KS, 8, 10, 73.0 anirādhānāya //
KS, 8, 11, 5.0 ayathāpūrvaṃ kuryāt //
KS, 8, 11, 22.0 apramāyuko bhavati //
KS, 8, 11, 35.0 eṣa vā ahutādyo 'lam agnyādheyāya sann anāhitāgniḥ //
KS, 9, 11, 48.0 tān devatābhyo 'nayan yamāyāśvam agnaye hiraṇyaṃ rudrāya gāṃ bṛhaspataye vāsa uttānāyāṅgirasāyāprāṇat prajāpataye puruṣam //
KS, 9, 12, 5.0 ya etad avidvān pratigṛhṇāty ardham asyendriyasyāpakrāmati //
KS, 9, 12, 10.0 ya etad avidvān pratigṛhṇāti tṛtīyam asyendriyasyāpakrāmati //
KS, 9, 12, 15.0 ya etad avidvān pratigṛhṇāti caturtham asyendriyasyāpakrāmati //
KS, 9, 12, 20.0 ya etad avidvān pratigṛhṇāti pañcamam asyendriyasyāpakrāmati //
KS, 9, 12, 21.0 tasyottānasyāṅgirasasyāprāṇat pratijagṛhuṣaḥ ṣaṣṭham indriyasyāpākrāmat //
KS, 9, 12, 24.0 ya etad vidvān aprāṇat pratigṛhṇāti ṣaṣṭham indriyasyopadhatte //
KS, 9, 12, 25.0 ya etad avidvān pratigṛhṇāti ṣaṣṭham asyendriyasyāpakrāmati //
KS, 9, 12, 30.0 ya etad avidvān pratigṛhṇāti saptamam asyendriyasyāpakrāmati //
KS, 9, 14, 3.0 amithuno hi vā eṣo 'tha na prabhavati //
KS, 9, 15, 18.0 aprayuktā vā ete 'navaruddhā yac caturhotāraḥ //
KS, 9, 15, 42.0 sayajño bhavaty ayajña itaraḥ //
KS, 9, 16, 63.0 yo 'brāhmaṇo vidyām anūcya neva roceta sa etāṃś caturhotṝn araṇyaṃ paretya darbhastambam udgrathya brāhmaṇaṃ dakṣiṇato niṣādya vyācakṣīta //
KS, 10, 2, 10.0 athendro 'dhṛtaś śithila ivāmanyata //
KS, 10, 6, 38.0 agnaye surabhimate 'ṣṭākapālaṃ nirvaped yam apramītaṃ pramītaṃ śṛṇuyuḥ //
KS, 10, 6, 42.0 agnaye surabhimate 'ṣṭākapālaṃ nirvaped yam ajaghnivāṃsam abhiśaṃseyuḥ //
KS, 10, 6, 43.0 śamalagṛhīto vā eṣa yam ajaghnivāṃsam abhiśaṃsanti //
KS, 10, 7, 24.0 na vo 'bhāgadheyaḥ kṣamiṣya iti //
KS, 10, 10, 5.0 vajro me 'śānto grīvā apidhakṣyatīti //
KS, 10, 10, 64.0 te 'surā bhūyāṃso 'jitamanasa āsan //
KS, 10, 11, 12.0 apakrāntā vā etasmāt paśavo yo 'paśuḥ //
KS, 10, 11, 60.0 asaṃsargāya //
KS, 11, 1, 37.0 adhṛto vā etasmin somapītho yas somaṃ vamiti //
KS, 11, 1, 60.0 indro vā adhṛtaś śithila ivāmanyata //
KS, 11, 2, 20.0 ātmano 'hiṃsāyai //
KS, 11, 5, 15.0 aśāntyai //
KS, 11, 5, 52.0 rudro 'gnir adhipatir vadhyasya cāvadhyasya ceśe //
KS, 11, 6, 56.0 tasmād eṣo 'dhṛtas sarvāhā parṇam ejayaṃs tiṣṭhati //
KS, 11, 10, 34.0 asomapītha iva hy eṣa //
KS, 11, 10, 66.0 apy avarṣiṣyan varṣaty eva ṣaḍ etāni havīṃṣi //
KS, 12, 1, 47.0 varuṇagṛhīta eṣa yo 'laṃ sajātebhyas sann asajāto bhavati //
KS, 12, 1, 62.0 varuṇagṛhīta eṣa yo 'laṃ paśubhyas sann apaśur bhavati //
KS, 12, 2, 28.0 so 'syāpaśuḥ parābhavati //
KS, 12, 2, 59.0 evam iva hi vanaspatayo 'dhruvā iva carācarā iva //
KS, 12, 2, 63.0 evam iva hīyaṃ dhruveva pratiṣṭhitevācarācareva //
KS, 12, 3, 32.0 hato vṛtro 'stṛtas tv iti //
KS, 12, 3, 64.0 menir hy adakṣiṇaḥ //
KS, 12, 4, 11.0 acchambaṭkāram //
KS, 12, 5, 18.0 anirdāhāya //
KS, 12, 5, 35.0 anirmārgāya //
KS, 12, 5, 62.0 etayā yajeta yam ajaghnivāṃsam abhiśaṃseyuḥ //
KS, 12, 5, 63.0 devatā vā etasyānnaṃ nādanti yam ajaghnivāṃsam abhiśaṃsanti //
KS, 12, 6, 28.0 ayonir vā aśvo 'psujāḥ //
KS, 12, 7, 43.0 reta eva hy eṣo 'prajātaḥ //
KS, 12, 8, 4.0 paṣṭhauhy apravītā dakṣiṇā //
KS, 12, 8, 47.0 īśvarāṇi vā enam etāni cchandāṃsy aśāntāni nirmṛjaḥ //
KS, 12, 8, 50.0 anirmārgāya //
KS, 12, 8, 52.0 avīrasthā anye //
KS, 12, 8, 54.0 ye paścātpuroḍāśās te 'vīrasthāḥ //
KS, 12, 8, 56.0 ye 'vīrasthāḥ parā te bhavanti //
KS, 12, 12, 27.0 atho iḍāyā avidohāya //
KS, 12, 12, 28.0 yad vai sautrāmaṇyāvyṛddhaṃ tad asyās samṛddham //
KS, 12, 13, 29.0 apannadatī bhavati //
KS, 12, 13, 65.0 anirmārgāya //
KS, 13, 1, 25.0 apratiṣṭhito vā eṣa yaṃ paryamanti //
KS, 13, 2, 12.0 yo 'yam avaruṇagṛhītas tenainā varuṇān muñcānīti //
KS, 13, 3, 13.0 asaṃsargāya //
KS, 13, 6, 28.0 aśvinau vai devānām asomapā āstām //
KS, 13, 6, 49.0 sārasvatīṃ dhenuṣṭarīm ālabheta yam ajaghnivāṃsam abhiśaṃseyuḥ //
KS, 13, 6, 50.0 aśāntā vā etaṃ vāg ṛcchati yam ajaghnivāṃsam abhiśaṃsanti //
KS, 13, 10, 15.0 askandāya //
KS, 13, 10, 26.0 acchambaṭkāram //
KS, 13, 12, 98.0 aprajātaiva tarhi //
KS, 14, 5, 44.0 ā ha vā enam apratikhyātād gacchati ya evaṃ veda //
KS, 14, 5, 53.0 yadā hi so 'matto bhavaty atha taṃ tat tupati //
KS, 14, 9, 42.0 yad vai vidvān yajñasya na karoti yad vāvidvān antareti tac chidram //
KS, 14, 10, 8.0 yad aniruktāḥ prātassavāḥ //
KS, 14, 10, 10.0 aniruktāḥ prātassavāḥ //
KS, 14, 10, 11.0 aniruktaḥ prajāpatiḥ //
KS, 15, 3, 6.0 paṣṭhauhy apravītā dakṣiṇā //
KS, 15, 6, 13.0 aprahāvarīs stha //
KS, 15, 6, 33.0 anibhṛṣṭam asi vāco bandhus tapojāḥ //
KS, 15, 9, 4.0 paṣṭhauhy apravītā dakṣiṇā //
KS, 19, 2, 8.0 yad aśvena yanti rakṣasām atīrtyai //
KS, 19, 3, 31.0 arakṣasā manasā taj juṣethā iti rakṣasām apahatyai //
KS, 19, 4, 11.0 yajñenaiva yajñaṃ saṃbharaty askandāya //
KS, 19, 5, 47.0 pracyuto vā eṣa etarhy āyatanād agataḥ pratiṣṭhāṃ sa yajamānaṃ caivādhvaryuṃ ca dhyāyati //
KS, 19, 6, 39.0 ayajuṣā hi manuṣyāḥ kurvanti //
KS, 19, 7, 2.0 adityaivādityāṃ khanaty asyā akrūraṃkārāya //
KS, 19, 7, 12.0 janayas tvācchinnapatrā iti devānāṃ vai patnīr janayas tā etām agre 'pacan //
KS, 19, 7, 23.0 avyathamānā pṛthivyām āśā diśa āpṛṇeti tasmād agnis sarvā diśo vibhāti //
KS, 19, 8, 10.0 ekena saṃsthāpayati yajñasya saṃtatyā avicchedāya //
KS, 19, 9, 16.0 yo 'yonim agniṃ cinute yajamānasya yonim anu praviśati //
KS, 19, 10, 22.0 ariṣṭā tvam udihi yajñe asminn iti samaṣṭyai //
KS, 19, 10, 52.0 na ha sma vai purāgnir aparaśuvṛkṇaṃ dahati //
KS, 19, 10, 58.0 rātrīṃ rātrīm aprayāvaṃ bharanta ity āśiṣam evāśāste //
KS, 19, 11, 76.0 upari sādayati garbhāṇāṃ dhṛtyā aprapādāya //
KS, 20, 1, 2.0 yo vā asyā adhipatiṃ devayajanam aniryācyāgniṃ cinute yamāya te 'gnayaś cīyante //
KS, 20, 3, 20.0 saitad dviguṇaṃ kṛṣṭaṃ cākṛṣṭaṃ cākuruta //
KS, 20, 3, 21.0 yat kṛṣṭaṃ cākṛṣṭaṃ ca bhavaty asyā anatidāhāya //
KS, 20, 4, 40.0 aparimitya śarkarās sikatā vyūhed yaṃ kāmayetāpaśus syād iti //
KS, 20, 4, 41.0 aparigṛhītam evāsya retaḥ parāsiñcati //
KS, 20, 5, 2.0 anirukto vā etarhy agnir yarhy avyāvṛttaḥ //
KS, 20, 6, 1.0 yāṃ vā avidvān adhvaryur iṣṭakāṃ prathamām upadadhāti tayā yajamānasya prāṇam apidadhāti prajāyāś ca paśūnāṃ ca //
KS, 20, 7, 19.0 yo 'nābhim agniṃ cinute yajamānasya nābhim anupraviśati //
KS, 20, 7, 43.0 akṣodhuko yajamāno bhavati //
KS, 20, 10, 41.0 paśūnām evāsaṃjñāne 'gniṃ cinute //
KS, 20, 11, 1.0 indrāgnī avyathamānām iṣṭakāṃ dṛṃhataṃ yuvam ity ojo vai vīryam indrāgnī //
KS, 21, 2, 32.0 tānīmāni chandāṃsi yāny ayajñavāhāni //
KS, 21, 7, 4.0 sa enaṃ tṛptaḥ prīto 'kṣudhyann upatiṣṭhate //
KS, 21, 7, 9.0 triḥ punar apariṣiñcan paryeti //
KS, 21, 7, 13.0 yady abhicaret triḥ punar apariṣiñcan parītya yā dakṣiṇā śroṇis tasyāṃ prakṣiṇīyāt //
KS, 21, 7, 59.0 hutādo vā anye devā ahutādo 'nye //
KS, 21, 7, 65.0 tenāsya na hutaṃ bhavati nāhutam //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 2, 5.1 ayupitā yonir adityā rāsnāsīndrāṇyāḥ saṃnahanaṃ pūṣā te granthiṃ grathnātu sa te mā sthād indrasya tvā bāhubhyām udyacche bṛhaspater mūrdhnāharāmy urv antarikṣaṃ vīhy adityās tvā pṛṣṭhe sādayāmi //
MS, 1, 1, 6, 2.2 yad vo 'śuddha ālebhe taṃ śundhadhvam /
MS, 1, 1, 10, 1.25 apāraruṃ pṛthivyā adevayajanam /
MS, 1, 2, 8, 2.1 vibhrāḍ bṛhat pibatu somyaṃ madhv āyur dadhad yajñapatā avihrutam /
MS, 1, 2, 9, 6.1 suvāg āvada deva duryaṃ ariṣyann ariṣyataḥ //
MS, 1, 2, 9, 6.1 suvāg āvada deva duryaṃ ariṣyann ariṣyataḥ //
MS, 1, 2, 10, 1.21 idam ahaṃ tān valagān udvapāmi yān me sajanyo yān asajanyo nicakhāna ye śīrṣadaghne /
MS, 1, 2, 17, 1.6 vātasya tvā dhrājyai pūṣṇo raṃhyā ūṣmaṇo 'vyathiṣe 'pām oṣadhīnāṃ rasaḥ /
MS, 1, 3, 1, 2.1 agner vo 'pannagṛhasya sadasi sādayāmi /
MS, 1, 3, 12, 1.1 apanuttau śaṇḍāmarkau saha tena yaṃ dviṣmo 'chinnasya te deva soma dakṣasya rāyaspoṣasya suvīryasyābhigrahītāraḥ syāma //
MS, 1, 3, 21, 1.1 marutvantaṃ vṛṣabhaṃ vāvṛdhānam akavāriṃ divyaṃ śāsam indram /
MS, 1, 3, 34, 1.1 indram iddharī vahato 'pratidhṛṣṭaśavasam /
MS, 1, 3, 35, 1.15 asate tvā /
MS, 1, 3, 35, 2.1 tisro jihvasya samidhaḥ parijmano 'gner akṛṇvann uśijo amṛtyave /
MS, 1, 3, 39, 1.2 apade pādā pratidhātave 'kar utāpavaktā hṛdayāvidhaś cit //
MS, 1, 4, 2, 32.0 rādhāṃsi saṃpṛñcānā asaṃpṛñcānau tanvaḥ //
MS, 1, 4, 2, 33.0 asā anu mā tanvachinno divyas tantuḥ //
MS, 1, 4, 5, 32.0 tā yathā dhenavo 'dugdhā apakrāmanty evam asmād āśiṣo 'dugdhā apakrāmanti ya evaṃ na veda //
MS, 1, 4, 5, 32.0 tā yathā dhenavo 'dugdhā apakrāmanty evam asmād āśiṣo 'dugdhā apakrāmanti ya evaṃ na veda //
MS, 1, 4, 6, 11.0 achinnaṃ srāvayitavyā adbhir vā etad yajamāno 'gner ātmānam antardhatte //
MS, 1, 4, 6, 12.0 dvayā vai devā yajamānasya gṛham āgacchanti somapā anye 'somapā anye hutādo 'nye 'hutādo 'nye //
MS, 1, 4, 6, 12.0 dvayā vai devā yajamānasya gṛham āgacchanti somapā anye 'somapā anye hutādo 'nye 'hutādo 'nye //
MS, 1, 4, 6, 13.0 ete vai devā ahutādo yad brāhmaṇāḥ //
MS, 1, 4, 6, 16.0 te 'syāprītā iṣam ūrjam ādāyāpakrāmanti //
MS, 1, 4, 7, 15.0 aghātukaḥ paśupatiḥ paśūn //
MS, 1, 4, 7, 17.0 aghātukaḥ paśupatiḥ paśūn //
MS, 1, 4, 7, 32.0 agne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsaṃ sugṛhapatis tvaṃ mayā gṛhapatinā bhūyā ity agrahaṇau saṃjīryataḥ //
MS, 1, 4, 7, 39.0 yad āhāchinno divyas tantur mā mānuṣaś chedīti divyaṃ caiva mānuṣaṃ ca samatānīt //
MS, 1, 4, 8, 33.0 anirdāhuko 'syāḥ prajāṃ bhavati //
MS, 1, 4, 9, 13.0 tenāsya pṛṣṭhavantau darśapūrṇamāsau saṃtatā avicchinnau bhavataḥ //
MS, 1, 4, 10, 13.0 ahutāsu vā aham āhutiṣu devatā havyaṃ gamayāmi //
MS, 1, 4, 10, 15.0 tad ya evaṃ vedāhutāsv evāsyāhutiṣu devatā havyaṃ gacchati saṃsthitena yajñena saṃsthāṃ gacchati //
MS, 1, 4, 10, 36.0 apratijagdhena vai devā havyena vasīyobhūyam agacchan //
MS, 1, 4, 10, 38.0 tad apratijagdhena vā etaddhavyena yajamāno vasīyobhūyaṃ gacchati //
MS, 1, 4, 11, 12.0 akṣodhuko yajamāno bhavati //
MS, 1, 4, 12, 51.0 tato yajamāno 'rocuko bhavati //
MS, 1, 4, 12, 57.0 yām abrāhmaṇaḥ prāśnāti sā skannāhutiḥ //
MS, 1, 4, 12, 61.0 bhajatāṃ bhāgī mābhāgo bhakta brāhmaṇānām idaṃ haviḥ somyānāṃ somapānāṃ nehābrāhmaṇasyāpy asti //
MS, 1, 4, 12, 61.0 bhajatāṃ bhāgī mābhāgo bhakta brāhmaṇānām idaṃ haviḥ somyānāṃ somapānāṃ nehābrāhmaṇasyāpy asti //
MS, 1, 4, 12, 64.0 iti dakṣiṇīyeṣv eva yajñaṃ pratiṣṭhāpayaty askannam avikṣubdham //
MS, 1, 4, 12, 64.0 iti dakṣiṇīyeṣv eva yajñaṃ pratiṣṭhāpayaty askannam avikṣubdham //
MS, 1, 4, 12, 65.0 uta yām abrāhmaṇaḥ prāśnāti sāsya hutaiva bhavati //
MS, 1, 4, 13, 15.0 atha yo 'dakṣiṇena yajñena yajate taṃ yajamānaṃ vidyāt //
MS, 1, 4, 13, 16.0 adakṣiṇena hi vā ayaṃ yajñena yajate //
MS, 1, 4, 13, 47.0 uttarārdhapūrvārdhe hotavyam āhutīnām asaṃsṛṣṭyai //
MS, 1, 5, 5, 2.0 ayajño vā eṣa yatra stomo na yujyate //
MS, 1, 5, 5, 19.0 ubhā vām indrāgnī āhuvadhyā ity ubhau hy etau sahāmuṃ vā ayaṃ divā bhūte praviśati tasmād asau divā rocata imām asau naktaṃ tasmād ayaṃ naktaṃ yad ubhā vām ity āhobhā evainā achambaṭkāram upatiṣṭhata ubhayor lokayo rocate 'smiṃś cāmuṣmiṃś ca //
MS, 1, 5, 7, 7.0 tasmāt sāyam ahute 'gnihotre 'gnihotriṇā nāśitavyam //
MS, 1, 5, 7, 8.0 tasmād u prātar ahute nāśitavyam //
MS, 1, 5, 8, 12.0 utārājanyā upatiṣṭheta //
MS, 1, 5, 10, 9.0 agne tvaṃ no antamā ity eṣā vā agner astaryā priyā tanūr varūthyā //
MS, 1, 5, 13, 11.0 nāyukteṣv ayataṃ kriyate //
MS, 1, 5, 14, 4.2 avinaṣṭān avihrutān pūṣainān abhirakṣatv āsmākaṃ punar āgamāt //
MS, 1, 5, 14, 4.2 avinaṣṭān avihrutān pūṣainān abhirakṣatv āsmākaṃ punar āgamāt //
MS, 1, 5, 14, 12.0 agne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsaṃ sugṛhapatis tvaṃ mayā gṛhapatinā bhūyā ity agrahaṇau saṃjīryataḥ //
MS, 1, 5, 14, 17.2 avinaṣṭān avihrutān pūṣainān abhirakṣatv āsmākaṃ punar āgamāt /
MS, 1, 5, 14, 17.2 avinaṣṭān avihrutān pūṣainān abhirakṣatv āsmākaṃ punar āgamāt /
MS, 1, 5, 14, 29.2 avinaṣṭān avihrutān pūṣainān abhyarakṣīd āsmākaṃ punar āgamāt //
MS, 1, 5, 14, 29.2 avinaṣṭān avihrutān pūṣainān abhyarakṣīd āsmākaṃ punar āgamāt //
MS, 1, 6, 3, 45.0 akṣudhyatāṃ svānāṃ puraḥsthātā bhavati ya evaṃ veda //
MS, 1, 6, 4, 7.0 avibhakto vā etasyāgnir anāhito yo 'śvam agnyādheye na dadāti //
MS, 1, 6, 4, 26.0 aghātuko 'sya paśupatiḥ paśūn bhavati //
MS, 1, 6, 4, 53.0 ayajñiyo vai amedhya āhanasyāj jāyate //
MS, 1, 6, 4, 63.0 ajāto vai tāvat puruṣo yāvad agniṃ nādhatte //
MS, 1, 6, 4, 76.0 ananudhyāyy akṣodhuko bhavati //
MS, 1, 6, 5, 4.0 yad etam abhāgadheyam utsādayeta tasmā āvṛśceta //
MS, 1, 6, 5, 9.0 ananudhyāyy akṣodhuko bhavati //
MS, 1, 6, 5, 17.0 akṣudhyatāṃ svānāṃ puraḥsthātā bhavati ya evaṃ veda //
MS, 1, 6, 5, 58.0 agnir vai sṛṣṭo bibibābhavann atiṣṭhad asamidhyamānaḥ //
MS, 1, 6, 6, 16.0 asṛṣṭo vā agnir āsīt //
MS, 1, 6, 6, 33.0 tam anidhāyaivātha jānudaghnam udgṛhṇīyād atha nābhidaghnam athāṃsadaghnam //
MS, 1, 6, 8, 4.0 yacchucaye yad evāsyāpūtaṃ tad etena punāti //
MS, 1, 6, 10, 9.0 tad yasyertsed aparimita eva tasyādadhyāt //
MS, 1, 6, 10, 11.0 aparimitam evāsmai jīvanam avarunddhe //
MS, 1, 6, 10, 18.0 ayataṃ tat kuṇḍyāgrīyam //
MS, 1, 6, 10, 19.2 yad yoneḥ param avaraṃ kuryāt aprajaniṣṇuḥ syāt //
MS, 1, 6, 10, 35.0 tasmād rājanyasyāgnihotram ahotavyam //
MS, 1, 6, 10, 40.0 tenāsya darśapūrṇamāsau saṃtatā avichinnau bhavataḥ //
MS, 1, 6, 11, 11.0 yaḥ somenāyakṣyamāṇo 'gnim ādadhīta na purā saṃvatsarāddhavīṃṣi nirvapet //
MS, 1, 6, 11, 19.0 ananudhyāyy akṣodhuko bhavati //
MS, 1, 6, 12, 35.0 yo vā etebhyo 'procyāgnim ādhatte tam ete svargāl lokāt pratinudante //
MS, 1, 7, 3, 9.0 etenāśiṣṭam āpyate //
MS, 1, 8, 2, 13.0 tasmād etad ṛtūnām aśāntaṃ krūram //
MS, 1, 8, 2, 14.0 ahutāddhi samabhavat //
MS, 1, 8, 2, 15.0 ahutād asṛjyata //
MS, 1, 8, 2, 25.0 etaddha sma vā āha nārado yatra gāṃ śayānāṃ nirjānāti mṛtām enām avidvān manyatā iti //
MS, 1, 8, 2, 53.0 tasmād ayo 'trapu pratidhuk kṣīraṃ vidahati //
MS, 1, 8, 2, 61.0 amedhyam aśṛtam //
MS, 1, 8, 3, 3.0 nahīmām ito netaḥ skandaty askannatvāya //
MS, 1, 8, 3, 19.0 apratiṣekyaṃ syāt tejaskāmasya brahmavarcasakāmasya //
MS, 1, 8, 3, 22.0 apratiṣikto vai gharmas tejo brahmavarcasam //
MS, 1, 8, 3, 26.0 ājyena hotavyaṃ yasyāpratiṣekyaṃ syāt //
MS, 1, 8, 3, 27.0 etad vā apratiṣiktam //
MS, 1, 8, 3, 32.0 tejo 'śāntaṃ paśūn nirdahati //
MS, 1, 8, 4, 19.0 agrahaṇau saṃjīryataḥ //
MS, 1, 8, 5, 32.0 yat purastād yājuṣaṃ vadati dhṛtyā anirmārgāya //
MS, 1, 8, 5, 33.0 yo vā agnihotrasya vaiśvadevaṃ vedāghātuka enaṃ paśupatir bhavaty aghātuko 'sya paśupatiḥ paśūn //
MS, 1, 8, 5, 33.0 yo vā agnihotrasya vaiśvadevaṃ vedāghātuka enaṃ paśupatir bhavaty aghātuko 'sya paśupatiḥ paśūn //
MS, 1, 8, 5, 44.0 aṅgulyā prāśnāty adattvāya //
MS, 1, 8, 5, 51.0 aśānto vā eṣo 'prītaḥ //
MS, 1, 8, 5, 51.0 aśānto vā eṣo 'prītaḥ //
MS, 1, 8, 5, 53.1 yad agnihotrahavaṇīṃ niṣṭapaty aśāntas tena /
MS, 1, 8, 5, 67.0 atho tenaivainam ananudhyāyinam arūkṣaṃ karoti //
MS, 1, 8, 5, 70.0 atho tenaivainam ananudhyāyinam arūkṣaṃ karoti //
MS, 1, 8, 5, 73.0 atho tenaivainam ananudhyāyinam arūkṣaṃ karoti //
MS, 1, 8, 5, 76.0 atho tenaivainam ananudhyāyinam arūkṣaṃ karoti //
MS, 1, 8, 7, 75.0 tasmād rājanyasyāgnihotram ahotavyam //
MS, 1, 8, 8, 6.0 yasyāhute 'gnihotre pūrvo 'gnir anugacched agninā ca sahāgnihotreṇa coddravet //
MS, 1, 8, 8, 17.0 agnaye jyotiṣmate 'ṣṭākapālaṃ nirvaped vāruṇaṃ yavamayaṃ caruṃ yasyāhute 'gnihotre pūrvo 'gnir anugacchet //
MS, 1, 8, 8, 18.0 tamo vā etasya yajñaṃ yuvate yasyāhute 'gnihotre pūrvo 'gnir anugacchati //
MS, 1, 8, 8, 22.0 yasyāhute 'gnihotre 'paro 'gnir anugacchet tata eva prāñcam uddhṛtyānvavasāyāgnihotraṃ juhuyāt //
MS, 1, 8, 9, 1.3 ity abhimantrayeta yasyāhutam agnihotraṃ sūryo 'bhyudiyāt //
MS, 1, 8, 9, 8.0 maitraṃ caruṃ nirvapet sauryam ekakapālaṃ yasyāhutam agnihotraṃ sūryo 'bhyudiyāt //
MS, 1, 8, 9, 9.0 mitro vā etasya yajñaṃ yuvate yasyāhutam agnihotraṃ sūryo 'bhyudeti //
MS, 1, 8, 9, 13.0 yasyāhutam agnihotraṃ sūryo 'bhyudiyād agniṃ samādhāya vācaṃ yatvā daṃpatī sarvāhṇam upāsīyātām //
MS, 1, 8, 9, 35.0 aśucitara iva vā eṣa yad abhyādāvyaḥ //
MS, 1, 8, 9, 41.0 adāhuko 'syāparam agnir gṛhān bhavati //
MS, 1, 9, 4, 27.0 atha yo 'vidvān pratigṛhṇāty ardham asyendriyasyāpakrāmati //
MS, 1, 9, 4, 36.0 atha yo 'vidvān pratigṛhṇāti tṛtīyam asyendriyasyāpakrāmati //
MS, 1, 9, 4, 45.0 atha yo 'vidvān pratigṛhṇāti caturtham asyendriyasyāpakrāmati //
MS, 1, 9, 4, 57.0 atha yo 'vidvān pratigṛhṇāti pañcamam asyendriyasyāpakrāmati //
MS, 1, 9, 4, 58.0 uttānāyāṅgirasāyāprāṇad anayan //
MS, 1, 9, 4, 65.0 ṣaṣṭham indriyasyopadhatte ya evaṃ vidvān aprāṇat pratigṛhṇāti //
MS, 1, 9, 4, 66.0 atha yo 'vidvān pratigṛhṇāti ṣaṣṭham asyendriyasyāpakrāmati //
MS, 1, 9, 6, 3.0 avihito hi vā eṣo 'mithunaḥ //
MS, 1, 9, 6, 3.0 avihito hi vā eṣo 'mithunaḥ //
MS, 1, 9, 7, 22.0 etad vā asyaitarhy aprayuktam //
MS, 1, 9, 8, 20.0 ayajñā itare //
MS, 1, 10, 2, 7.2 apāmityam iva saṃbhara ko ambādadate dadat //
MS, 1, 10, 5, 11.0 sṛṣṭā vā anyāḥ prajā āsann asṛṣṭā anyāḥ //
MS, 1, 10, 5, 31.0 anirukto hi saṃvatsaraḥ //
MS, 1, 10, 7, 18.0 abhuñjanta enaṃ paśavā upatiṣṭheyuḥ //
MS, 1, 10, 7, 29.0 yad uttānaḥ patet parjanyo 'varṣukaḥ syāt //
MS, 1, 10, 9, 12.0 tanūnapād vai yajño 'prasṛtaḥ //
MS, 1, 10, 9, 15.0 aprasṛto hi tarhi yajñaḥ //
MS, 1, 10, 9, 32.0 asaṃsthitā hy ete sadadi prajāyante //
MS, 1, 10, 9, 35.0 yad avyavānaṃ yajati tena yajñaḥ kriyate //
MS, 1, 10, 10, 27.0 tā aprāṇatīr varuṇo 'gṛhṇāt //
MS, 1, 10, 12, 3.0 yā evāvaruṇagṛhītau tābhyām evainā varuṇān muñcati //
MS, 1, 10, 13, 29.2 asaṃbhinne bhavataḥ sarvasyāṃhaso 'veṣṭyai //
MS, 1, 10, 15, 12.0 te 'bruvan māhutam aśiṣmeti //
MS, 1, 10, 15, 19.0 sā deveṣu lokam avittvā punar asurān prāviśat //
MS, 1, 10, 16, 9.0 yat strī nāśnīyād asākamedhāḥ syuḥ //
MS, 1, 10, 19, 11.0 tad apariṣiñcan punaḥ paryeti //
MS, 1, 10, 19, 15.0 atha yad apariṣiñcan punaḥ paryety amuṃ vā etaṃ lokaṃ punar upāvartante //
MS, 1, 10, 20, 34.0 taddhyarakṣohatam //
MS, 1, 10, 20, 62.0 yasya vai havir apratiṣṭhitam apratiṣṭhitaḥ so 'pratiṣṭhitā asya tryambakāḥ //
MS, 1, 10, 20, 62.0 yasya vai havir apratiṣṭhitam apratiṣṭhitaḥ so 'pratiṣṭhitā asya tryambakāḥ //
MS, 1, 10, 20, 62.0 yasya vai havir apratiṣṭhitam apratiṣṭhitaḥ so 'pratiṣṭhitā asya tryambakāḥ //
MS, 1, 11, 4, 7.4 aditsantaṃ dāpayatu prajānan rayiṃ ca naḥ sarvavīraṃ niyacchatu //
MS, 1, 11, 5, 41.0 tad ya evaṃ vedā ha vā enam apratikśātaṃ gacchati //
MS, 2, 1, 3, 28.0 apūto vā eṣa yam abhiśaṃsanti //
MS, 2, 1, 6, 10.0 saumāraudraṃ caruṃ nirvaped udaśvity avicitānāṃ vrīhīṇāṃ yaḥ kāmayeta dvitīyam asya loke janeyam iti //
MS, 2, 1, 6, 13.0 nemaṃ śaramayaṃ barhir bhavati nemam aśaramayam //
MS, 2, 1, 6, 14.0 nemo vaibhīdaka idhmo nemo 'vaibhīdakaḥ //
MS, 2, 1, 8, 27.0 nirvīratāṃ vai puruṣo yamo jāta āśāste 'paśutāṃ gauḥ //
MS, 2, 1, 9, 6.0 anukām asmai viśam avivādinīṃ karoti //
MS, 2, 1, 9, 11.0 yadi kāmayetātṛṃhyaṃ syād iti pūrvārdhe 'nyāṃ janatāyā gāṃ nidadhyāj jaghanārdhe 'nyām api //
MS, 2, 1, 9, 13.0 tāvad atṛṃhyaṃ bhavati //
MS, 2, 2, 3, 38.0 draḍhimne 'śithiratvāya //
MS, 2, 2, 6, 1.5 devā anyonyasya śraiṣṭhye 'tiṣṭhamānāś caturdhā vyudakrāman /
MS, 2, 3, 1, 7.0 śāntyā anirmārgāya //
MS, 2, 3, 1, 10.0 śāntyā anirmārgāya //
MS, 2, 3, 3, 28.0 ayonir aśvo 'psujāḥ //
MS, 2, 3, 7, 20.0 anirdāhāya //
MS, 2, 3, 8, 25.1 ayajñiyān yajñiyān manyamānaḥ prāṇasya vidvānt samare na dhīraḥ /
MS, 2, 4, 2, 27.0 atho iḍāyā avidohāya //
MS, 2, 4, 5, 10.0 adakṣiṇas tu syāt //
MS, 2, 4, 5, 12.0 menir hy adakṣiṇaḥ //
MS, 2, 4, 5, 25.0 acchambaṭkārāya //
MS, 2, 5, 1, 22.0 abhāgā anyāḥ //
MS, 2, 5, 1, 58.0 tad āhur adhṛtā devateśvarā nirmṛja īśvarainam ārtiṃ ninetor iti //
MS, 2, 5, 2, 44.0 apratiṣṭhito vā eṣa yam abhiśaṃsanti //
MS, 2, 5, 6, 9.0 ayaṃ vāvāsāṃ prajānām avaruṇagṛhītaḥ //
MS, 2, 5, 6, 37.0 saṃvatsaram evāptvāvaruṇaṃ kāmam abhidruhyati //
MS, 2, 5, 8, 23.0 anukām asmai viśam avivādinīṃ karoti //
MS, 2, 5, 9, 10.0 aśvo 'vyuptavaho dakṣiṇā //
MS, 2, 5, 9, 18.0 śatam avyuptavahā dakṣiṇā //
MS, 2, 5, 11, 19.0 yad alūnaḥ samṛddhas tena //
MS, 2, 6, 7, 10.0 aprahāvarīḥ stha //
MS, 2, 6, 8, 2.3 anibhṛṣṭam asi vāco bandhus tapojāḥ /
MS, 2, 7, 2, 19.3 śivaṃ prajābhyo 'hiṃsantaṃ pṛthivyāḥ sadhasthe agniṃ purīṣyam aṅgirasvat khanāmaḥ //
MS, 2, 7, 3, 9.2 adabdhavratapramatir vasiṣṭhaḥ sahasraṃbharaḥ śucijihvo agniḥ //
MS, 2, 7, 3, 13.2 bhadrā hi naḥ pramatir asya saṃsady agne sakhye mā riṣāmā vayaṃ tava //
MS, 2, 7, 4, 1.1 apo devīr upasṛjā madhumatīr ayakṣmāya prajābhyaḥ /
MS, 2, 7, 5, 7.2 sujātaṃ jātavedasam ayakṣmāya tvā saṃsṛjāmi prajābhyaḥ //
MS, 2, 7, 6, 34.0 janayas tvācchinnapatrā devīr viśvadevyavatīḥ pṛthivyāḥ sadhasthe aṅgirasvat pacantūkhe //
MS, 2, 7, 6, 40.0 avyathamānā pṛthivy āśā diśā āpṛṇa //
MS, 2, 7, 6, 41.0 mitraitāṃ ta ukhāṃ paridadāmy abhittyai //
MS, 2, 7, 7, 9.1 rātrīṃ rātrīm aprayāvaṃ bharanto 'śvāyeva tiṣṭhate ghāsam asmai /
MS, 2, 7, 8, 5.5 ā tvāhārṣam antar abhūr dhruvas tiṣṭhāvicācalat /
MS, 2, 7, 9, 10.2 adveṣye dyāvāpṛthivī huve devā dhatta rayim asme suvīram //
MS, 2, 7, 12, 1.1 asunvantam ayajamānam iccha stenasyetyām anvihi taskarasya /
MS, 2, 7, 12, 1.1 asunvantam ayajamānam iccha stenasyetyām anvihi taskarasya /
MS, 2, 7, 12, 3.2 yaṃ te devī nirṛtir ābabandha pāśaṃ grīvāsv avicartyam /
MS, 2, 7, 15, 1.2 sa budhnyā upamā asya viṣṭhāḥ sataś ca yonim asataś ca vivaḥ //
MS, 2, 7, 15, 8.2 tapobhir agne juhvā pataṅgān asaṃdito visṛja viṣvag ulkāḥ //
MS, 2, 7, 15, 15.4 astṛtā viśvakarmaṇā sudhṛtā /
MS, 2, 7, 15, 15.6 avyathamānā pṛthivīṃ dṛṃha /
MS, 2, 7, 16, 7.6 acchinnapatraḥ prajā anuvīkṣasva /
MS, 2, 8, 3, 1.1 indrāgnī avyathamānām iṣṭakāṃ dṛṃhataṃ yuvam /
MS, 2, 8, 6, 49.0 yavāś cāyavāś cādhipataya āsan //
MS, 2, 8, 7, 1.1 agne jātān praṇudā naḥ sapatnān praty ajātān jātavedo nudasva /
MS, 2, 8, 7, 1.2 adhi no brūhi sumanā aheḍañ śarmaṃs te syāma trivarūthā udbhau //
MS, 2, 8, 7, 2.1 sahasā jātān praṇudā naḥ sapatnān praty ajātān jātavedo nudasva /
MS, 2, 8, 9, 6.0 ājyam uktham avyathāyai stabhnotu //
MS, 2, 8, 9, 16.0 praugam uktham avyathāyai stabhnotu //
MS, 2, 8, 9, 26.0 marutvatīyam uktham avyathāyai stabhnotu //
MS, 2, 8, 9, 36.0 niṣkevalyam uktham avyathāyai stabhnotu //
MS, 2, 8, 9, 46.0 vaiśvadevāgnimārute ukthe avyathāyai stabhnutām //
MS, 2, 8, 14, 2.20 imā me agnā iṣṭakā dhenavaḥ santu ṣaṣṭiḥ sahasram ayutam akṣīyamāṇāḥ /
MS, 2, 9, 2, 2.1 yā te rudra śivā tanūr aghorāpāpakāśinī /
MS, 2, 9, 2, 2.1 yā te rudra śivā tanūr aghorāpāpakāśinī /
MS, 2, 9, 3, 15.0 namaḥ sūtāyāhantvāya //
MS, 2, 9, 7, 7.0 namo varṣyāya cāvarṣyāya ca //
MS, 2, 9, 9, 5.2 avatatya dhanuṣ ṭvam akruddhaḥ sumanā bhava /
MS, 2, 9, 9, 8.1 asaṃkhyātā sahasrāṇi ye rudrā adhi bhūmyām /
MS, 2, 10, 1, 8.2 ahutādo haviṣo yajñe asmint svayaṃ pibantu madhuno ghṛtasya //
MS, 2, 10, 4, 8.2 duścyavanaḥ pṛtanāṣāḍ ayodhyo 'smākaṃ senā avatu pra yutsu //
MS, 2, 11, 5, 57.0 pūtabhṛc ca me 'pūtabhṛc ca me //
MS, 2, 12, 5, 4.2 kṣatram agne suyamam astu tubhyam upasattā vardhatāṃ te aniṣṭṛtaḥ //
MS, 2, 12, 5, 7.1 anādhṛṣyo jātavedā aniṣṭṛto virāḍ agne kṣatrabhṛd dīdihīha /
MS, 2, 13, 6, 10.2 vavakṣa ugro astṛtaḥ //
MS, 2, 13, 9, 4.1 abhi tvā śūra nonumo 'dugdhā iva dhenavaḥ /
MS, 2, 13, 10, 1.2 ekā satī bahudhoṣo vyucchājīrṇā tvaṃ jaraya sarvam anyat //
MS, 2, 13, 22, 1.1 svayaṃ kṛṇvānaḥ sugam aprayāvaṃ tigmaśṛṅgo vṛṣabhaḥ śośucānaḥ /
MS, 3, 1, 8, 21.0 janayas tvāchinnapatrā devīr viśvadevyavatīḥ pṛthivyāḥ sadhasthe aṅgirasvat pacantūkhā iti //
MS, 3, 1, 8, 22.0 nakṣatrāṇi vai janayo 'chinnapatrā devīr viśvadevyavatīḥ //
MS, 3, 1, 8, 38.0 avyathamānā pṛthivyām āśā diśā āpṛṇeti //
MS, 3, 1, 8, 40.0 mitraitāṃ ta ukhāṃ paridadāmy abhittyai //
MS, 3, 1, 8, 43.0 abhittyai //
MS, 3, 1, 8, 44.0 yaddhi mitrāyāparittā bhidyeta punaḥ kāryā syāt //
MS, 3, 10, 3, 25.0 atho evam asya sarvasya paśor avattaṃ bhavati //
MS, 3, 11, 6, 9.1 vedena rūpe vyapibat sutāsutau prajāpatiḥ /
MS, 3, 16, 3, 3.1 ketuṃ kṛṇvann aketave peśo maryā apeśase /
MS, 3, 16, 3, 3.1 ketuṃ kṛṇvann aketave peśo maryā apeśase /
MS, 3, 16, 4, 1.2 agnir devo duṣṭarītur adabdha idaṃ kṣatraṃ rakṣatu pātv asmān //
MS, 3, 16, 4, 11.2 revat sāmāticchandā u chando 'jātaśatruḥ syonā no astu //
MS, 4, 4, 1, 13.0 yāś ca samudriyā yāś cāsamudriyā īśvarā vā etam etā srotasyā āpo 'śāntā nirmṛjaḥ //
MS, 4, 4, 1, 13.0 yāś ca samudriyā yāś cāsamudriyā īśvarā vā etam etā srotasyā āpo 'śāntā nirmṛjaḥ //
MS, 4, 4, 1, 14.0 yat sthāvarāṇāṃ gṛhṇāti śāntyā anirmārgāya //
MS, 4, 4, 2, 1.30 yad enam etebhyo 'procyābhiṣiñceyur aparodhukā enaṃ syuḥ /
MS, 4, 4, 2, 1.48 mitreṇa vā etat kṣatraṃ vyavatanoti draḍhimne 'śithiratvāya //
Muṇḍakopaniṣad
MuṇḍU, 1, 1, 6.1 yat tad adreśyam agrāhyam agotram avarṇam acakṣuḥśrotraṃ tad apāṇipādam /
MuṇḍU, 1, 1, 6.1 yat tad adreśyam agrāhyam agotram avarṇam acakṣuḥśrotraṃ tad apāṇipādam /
MuṇḍU, 1, 1, 6.1 yat tad adreśyam agrāhyam agotram avarṇam acakṣuḥśrotraṃ tad apāṇipādam /
MuṇḍU, 1, 2, 3.1 yasyāgnihotram adarśam apaurṇamāsam acāturmāsyam anāgrayaṇam atithivarjitaṃ ca /
MuṇḍU, 1, 2, 3.1 yasyāgnihotram adarśam apaurṇamāsam acāturmāsyam anāgrayaṇam atithivarjitaṃ ca /
MuṇḍU, 1, 2, 3.1 yasyāgnihotram adarśam apaurṇamāsam acāturmāsyam anāgrayaṇam atithivarjitaṃ ca /
MuṇḍU, 1, 2, 3.2 ahutam avaiśvadevam avidhinā hutam ā saptamāṃstasya lokān hinasti //
MuṇḍU, 1, 2, 3.2 ahutam avaiśvadevam avidhinā hutam ā saptamāṃstasya lokān hinasti //
MuṇḍU, 1, 2, 12.1 parīkṣya lokān karmacitān brāhmaṇo nirvedam āyān nāsty akṛtaḥ kṛtena /
MuṇḍU, 2, 1, 2.2 aprāṇo hyamanāḥ śubhro hy akṣarāt parataḥ paraḥ //
MuṇḍU, 2, 1, 2.2 aprāṇo hyamanāḥ śubhro hy akṣarāt parataḥ paraḥ //
MuṇḍU, 2, 2, 1.2 ejat prāṇan nimiṣacca yad etajjānatha sadasadvareṇyam /
MuṇḍU, 3, 2, 9.1 sa yo ha vai tatparamaṃ brahma veda brahmaiva bhavati nāsyābrahmavit kule bhavati /
MuṇḍU, 3, 2, 11.1 tad etat satyam ṛṣiraṅgirāḥ purovāca naitad acīrṇavrato 'dhīte namaḥ paramarṣibhyo namaḥ paramarṣibhyaḥ //
Mānavagṛhyasūtra
MānGS, 1, 1, 2.0 mārgavāsāḥ saṃhatakeśo bhaikṣācāryavṛttiḥ saśalkadaṇḍaḥ saptamuñjāṃ mekhalāṃ dhārayed ācāryasyāpratikūlaḥ sarvakārī //
MānGS, 1, 3, 4.1 yady acaraṇīyān vācared anākrośyān vākrośed abhojyasya vānnam aśnīyād akṣi vā spandet karṇo vākrośed agniṃ vā citim ārohet smaśānaṃ vā gacched yūpaṃ vopaspṛśedretaso vā skanded etābhyām eva mantrābhyām āhutīr juhuyāt /
MānGS, 1, 3, 5.1 evam adharmam ācaryāsthūlam //
MānGS, 1, 3, 6.1 sthūle veṣaṇayā vihared avastro lomatvagācchādo 'gnim ārohet saṃgrāme vā ghātayed api vāgnimindhānaṃ tapasātmānam upayojayīta //
MānGS, 1, 4, 15.1 gavāṃ tu na sakāśe gonāmāni garbhiṇīnām asakāśe 'ṣṭāpadīṃ reto mūtramiti ca //
MānGS, 1, 7, 8.1 bandhumatīṃ kanyām aspṛṣṭamaithunām upayaccheta samānavarṇām asamānapravarāṃ yavīyasīṃ nagnikāṃ śreṣṭhām //
MānGS, 1, 7, 8.1 bandhumatīṃ kanyām aspṛṣṭamaithunām upayaccheta samānavarṇām asamānapravarāṃ yavīyasīṃ nagnikāṃ śreṣṭhām //
MānGS, 1, 8, 3.0 teṣāṃ madhye prāktūlān darbhān āstīrya kāṃsyam akṣatodakena pūrayitvāvidhavāsmai prayacchati //
MānGS, 1, 9, 2.1 aprākaraṇikān vā parisaṃvatsarād arhayanti //
MānGS, 1, 9, 22.1 paśvaṅgaṃ pāyasaṃ vā kārayen nāmāṃso madhuparka iti śrutiḥ //
MānGS, 1, 9, 29.1 prāksviṣṭakṛtaś catasro 'vidhavā nandīr upavādayanti //
MānGS, 1, 10, 6.2 aghoracakṣur apatighnyedhi śivā paśubhyaḥ sumanāḥ suvarcāḥ /
MānGS, 1, 10, 15.2 prāṅmukhyāḥ pratyaṅmukha ūrdhvas tiṣṭhann āsīnāyā dakṣiṇam uttānaṃ dakṣiṇena nīcāriktam ariktena /
MānGS, 1, 10, 15.2 prāṅmukhyāḥ pratyaṅmukha ūrdhvas tiṣṭhann āsīnāyā dakṣiṇam uttānaṃ dakṣiṇena nīcāriktam ariktena /
MānGS, 1, 11, 3.1 mātre prayacchati sajātāyā avidhavāyai //
MānGS, 1, 11, 12.1 upastaraṇābhighāraṇaiḥ saṃpātaṃ tā avicchinnair juhutaḥ /
MānGS, 1, 12, 4.2 samasya keśān avṛjinān aghorān śikhā sakhībhyo bhava sarvābhyaḥ /
MānGS, 1, 13, 9.1 amaṅgalyaṃ ced atikrāmati anu mā yantv iti japati //
MānGS, 1, 14, 10.1 acyutā dhruvā dhruvapatnī dhruvaṃ paśyema sarvataḥ /
MānGS, 1, 21, 11.1 arikte patny āśleṣayed iti śrutiḥ //
MānGS, 1, 22, 5.1 nāmadheye prokte devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmy asāv iti hastaṃ gṛhṇan nāma gṛhṇāti prāṅmukhasya pratyaṅmukha ūrdhvas tiṣṭhann āsīnasya dakṣiṇam uttānaṃ dakṣiṇena nīcāriktam ariktena /
MānGS, 1, 22, 5.1 nāmadheye prokte devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmy asāv iti hastaṃ gṛhṇan nāma gṛhṇāti prāṅmukhasya pratyaṅmukha ūrdhvas tiṣṭhann āsīnasya dakṣiṇam uttānaṃ dakṣiṇena nīcāriktam ariktena /
MānGS, 1, 22, 11.6 adīnāḥ syāma śaradaḥ śataṃ bhūyaśca śaradaḥ śatāt /
MānGS, 2, 5, 2.0 prāgudīcyāṃ diśi grāmasyāsakāśe niśi gavāṃ madhye taṣṭo yūpaḥ //
MānGS, 2, 5, 4.0 nāśṛtaṃ grāmamāharet //
MānGS, 2, 5, 6.0 ayūpān eke pākayajñapaśūn āhuḥ //
MānGS, 2, 9, 10.0 anuguptamannaṃ brāhmaṇān bhojayen nāvedavid bhuñjīteti śrutiḥ //
MānGS, 2, 11, 11.2 prāpyaivaṃ mānuṣān kāmān yad aśīrṣṇī tal lapsyasi /
MānGS, 2, 14, 24.1 caturbhyaḥ prasravaṇebhyaś caturudakumbhān avyaṅgān āharet //
MānGS, 2, 14, 28.1 ata ūrdhvaṃ grāmacatuṣpathe nagaracatuṣpathe nigamacatuṣpathe vā sarvatomukhān darbhān āstīrya nave śūrpe balim upaharati phalīkṛtāṃs taṇḍulān aphalīkṛtāṃs taṇḍulānāmaṃ māṃsaṃ pakvaṃ māṃsam āmān matsyān pakvān matsyān āmān apūpān pakvān apūpān piṣṭān gandhān apiṣṭān gandhān gandhapānaṃ madhupānaṃ maireyapānaṃ surāpānaṃ muktaṃ mālyaṃ grathitaṃ mālyaṃ raktaṃ mālyaṃ śuklaṃ mālyaṃ raktapītaśuklakṛṣṇanīlaharitacitravāsāṃsi māṣakalmāṣamūlaphalamiti //
MānGS, 2, 14, 28.1 ata ūrdhvaṃ grāmacatuṣpathe nagaracatuṣpathe nigamacatuṣpathe vā sarvatomukhān darbhān āstīrya nave śūrpe balim upaharati phalīkṛtāṃs taṇḍulān aphalīkṛtāṃs taṇḍulānāmaṃ māṃsaṃ pakvaṃ māṃsam āmān matsyān pakvān matsyān āmān apūpān pakvān apūpān piṣṭān gandhān apiṣṭān gandhān gandhapānaṃ madhupānaṃ maireyapānaṃ surāpānaṃ muktaṃ mālyaṃ grathitaṃ mālyaṃ raktaṃ mālyaṃ śuklaṃ mālyaṃ raktapītaśuklakṛṣṇanīlaharitacitravāsāṃsi māṣakalmāṣamūlaphalamiti //
MānGS, 2, 15, 6.4 svasti nas tārkṣyo ariṣṭanemiḥ svasti no bṛhaspatir dadhātu /
MānGS, 2, 17, 1.1 ayūthike bhayārte kapote gṛhān praviṣṭe tasyāgnau padaṃ dṛśyeta dadhani saktuṣu ghṛte vā devāḥ kapota iti pratyṛcaṃ japej juhuyād vā /
MānGS, 2, 18, 2.16 abhinnāṇḍā vṛddhagarbhā ariṣṭā jīvasūkarī /
MānGS, 2, 18, 2.16 abhinnāṇḍā vṛddhagarbhā ariṣṭā jīvasūkarī /
Nirukta
N, 1, 2, 10.0 vipariṇamata ity apracyavamānasya tattvād vikāram //
N, 1, 5, 20.0 evaṃ śaśvad ityasvayaṃ pṛṣṭe //
N, 1, 6, 7.0 kastadveda yadadbhutam kastadveda yad abhūtam //
N, 1, 6, 8.0 idam apītaradadbhutam abhūtam iva //
N, 1, 6, 11.0 utādhītaṃ vinaśyati ity apy adhyātaṃ vinaśyaty adhyātam abhipretam //
N, 1, 6, 11.0 utādhītaṃ vinaśyati ity apy adhyātaṃ vinaśyaty adhyātam abhipretam //
Pañcaviṃśabrāhmaṇa
PB, 1, 2, 8.0 pavitraṃ te vitataṃ brahmaṇaspate prabhur gātrāṇi paryeṣi viśvato 'taptatanūr na tad āmo aśnute śṛtāsa id vahantaḥ saṃ tad āśata //
PB, 1, 5, 17.0 āyur me prāṇe manasi me prāṇa āyupatnyām ṛci yan me mano yamaṃ gataṃ yad vā me aparāgataṃ rājñā somena tad vayaṃ punar asmāsu dadhmasi //
PB, 1, 6, 10.0 devakṛtasyainaso 'vayajanam asi pitṛkṛtasyainaso 'vayajanam asi manuṣyakṛtasyainaso 'vayajanam asy asmatkṛtasyainaso 'vayajanam asi yad divā ca naktaṃ cainaś cakṛma tasyāvayajanam asi yat svapantaś ca jāgrataś cainaś cakṛma tasyāvayajanam asi yad vidvāṃsaś cāvidvāṃsaś cainaś cakṛma tasyāvayajanam asy enasa enaso 'vayajanam asi //
PB, 1, 8, 11.0 varuṇas tvā nayatu devi dakṣiṇe uttānāyāṅgirasāyāprāṇat tenāmṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 2, 10, 1.2 ānujāvara stuvītāloko vā eṣa yad ānujāvaro yat sapta prathamāḥ saptottamās tisro madhye tryakṣaraḥ puruṣo lokam evāsmai tan madhyataḥ karoti tasmiṃlloke pratitiṣṭhati /
PB, 2, 10, 1.5 etām evābhicaryamāṇāya kuryāt prajāpatir vai saptadaśaḥ prajāpatim eva madhyataḥ praviśanty astṛtyai //
PB, 2, 17, 3.0 apaśavyeva tu vā īśvarā paśūn nirdahaḥ kilāsatvān nūbhayamati hi niṣṭapataḥ //
PB, 3, 9, 3.0 astomā vā ete yacchandomā ayujo hi stomā yugmanti chandāṃsi yad eṣā yujinī catuścatvāriṃśasya viṣṭutis tenāstomāḥ //
PB, 3, 9, 3.0 astomā vā ete yacchandomā ayujo hi stomā yugmanti chandāṃsi yad eṣā yujinī catuścatvāriṃśasya viṣṭutis tenāstomāḥ //
PB, 4, 3, 13.0 brahmavādino vadanti yātayāmāḥ saṃvvatsarā3 ayātayāmā3 iti tenāyātayāmeti vaktavyaṃ punar anyāni stotrāṇi nivartanta ūrdhvam eva brahmasāmaiti //
PB, 4, 3, 13.0 brahmavādino vadanti yātayāmāḥ saṃvvatsarā3 ayātayāmā3 iti tenāyātayāmeti vaktavyaṃ punar anyāni stotrāṇi nivartanta ūrdhvam eva brahmasāmaiti //
PB, 4, 8, 12.0 ye rathantareṇa stutvottiṣṭhanti te yata uttiṣṭhanti tān brūyād apratiṣṭhānā bhaviṣyantīti ye bṛhatā stutyottiṣṭhanti te sthitād uttiṣṭhanti tān brūyāt sthāyukaiṣāṃ śrīr bhaviṣyati na vasīyāṃso bhaviṣyantīti //
PB, 4, 9, 9.0 manasā hiṃkaroti manasā prastauti manasodgāyati manasā pratiharati manasā nidhanam upayanty asamāptasya samāptyai //
PB, 5, 2, 4.0 tad āhur apṛṣṭhaṃ vai vāmadevyam anidhanaṃ hīti //
PB, 5, 2, 4.0 tad āhur apṛṣṭhaṃ vai vāmadevyam anidhanaṃ hīti //
PB, 5, 2, 5.0 anāyatanaṃ vā etat sāma yad anidhanam //
PB, 5, 4, 14.0 indraṃ sarvāṇi bhūtāny astuvaṃs tasyarśya ekam aṅgam astutam acāyat tad asyaitenāstaut tenāsya priyaṃ dhāmopāgacchat priyam evāsyaitena dhāmopagacchanti //
PB, 5, 5, 7.0 ekasyāṃ stotrīyāyām astutāyāṃ pādāv upāharati //
PB, 5, 6, 3.0 tad yady evaṃ kuryur ekaikayā stotrīyayāstutayodgātāram abhisameyuḥ //
PB, 5, 8, 5.0 samudraṃ vā ete prasnānti ye saṃvvatsaram upayanti yo vā aplavaḥ samudraṃ prasnāti na sa tata udeti yat plavo bhavati svargasya lokasya samaṣṭyai //
PB, 5, 10, 2.0 yathā vai dṛtir ādhmāta evaṃ saṃvvatsaro 'nutsṛṣṭo yan notsṛjeyur amehena pramāyukāḥ syuḥ //
PB, 6, 1, 3.0 tasmāt prajā daśa māso garbhaṃ bhṛtvaikādaśam anu prajāyante tasmād dvādaśaṃ nābhyatiharanti dvādaśena hi parigṛhītās tad ya evaṃ veda pari jātāḥ prajā gṛhṇāti prājātā janayati //
PB, 6, 1, 5.0 tasmād v adakṣiṇīyāti hi sā yajñam aricyatātiriktasya dakṣiṇā syāt salomatvāya ṣoḍaśinaḥ stotre deyātirikto vai ṣoḍaśy atirikta evātiriktāṃ dadāti //
PB, 6, 5, 10.0 vāg vai devebhyo 'pakrāmat sāpaḥ prāviśat tāṃ devāḥ punar ayācaṃs tā abruvan yat punar dadyāma kiṃ nas tataḥ syād iti yat kāmayadhva ity abruvaṃs tā abruvan yad evāsmāsu manuṣyā apūtaṃ praveśayāṃs tenāsaṃsṛṣṭā asāmeti //
PB, 6, 5, 10.0 vāg vai devebhyo 'pakrāmat sāpaḥ prāviśat tāṃ devāḥ punar ayācaṃs tā abruvan yat punar dadyāma kiṃ nas tataḥ syād iti yat kāmayadhva ity abruvaṃs tā abruvan yad evāsmāsu manuṣyā apūtaṃ praveśayāṃs tenāsaṃsṛṣṭā asāmeti //
PB, 6, 5, 16.0 yan nv ity āhur vācānyān ṛtvijo vṛṇate kasmād udgātāro 'vṛtā ārtvijyaṃ kurvantīti //
PB, 6, 5, 21.0 yannvityāhur antarāśvaḥ prāsevau yujyate 'ntarā śamye anaḍvān ka udgātṝṇāṃ yoga iti yad droṇakalaśam upasīdanti sa eṣāṃ yogas tasmād yuktair evopasadyaṃ na hy ayukto vahati //
PB, 6, 6, 19.0 achinnaṃ pāvayanti yajñaṃ caiva prāṇāṃś ca saṃtanvanti saṃtataṃ pāvayanti yajñasya saṃtatyai //
PB, 6, 7, 5.0 vāg vai devebhyo 'pākrāmat tāṃ devā anvamantrayanta sābravīd abhāgāsmi bhāgadheyaṃ me 'stv iti kas te bhāgadheyaṃ kuryād ity udgātāra ity abravīd udgātāro vai vāce bhāgadheyaṃ kurvanti //
PB, 6, 7, 10.0 prakkāṇā iva sarpanti pratikūlam iva hītaḥ svargo lokaḥ tsaranta iva sarpanti mṛgadharmo vai yajño yajñasya śāntyā apratrāsāya //
PB, 6, 7, 14.0 yady udgātāvacchidyate yajñena yajamāno vyṛdhyate 'dakṣiṇaḥ sa yajñakratuḥ saṃsthāpyo 'thānya āhṛtyas tasmin deyaṃ yāvad dāsyan syāt //
PB, 6, 7, 18.0 yajño vai devebhyo 'śvo bhūtvāpākrāmat taṃ devāḥ prastareṇāramayaṃs tasmād aśvaḥ prastareṇa saṃmṛjyamāna upāvaramate yad adhvaryuḥ prastaraṃ harati yajñasya śāntyā apratrāsāya //
PB, 6, 7, 21.0 prastaram āsadyodgāyeddhaviṣo 'skandāya //
PB, 6, 7, 23.0 aṣṭhīvatopaspṛśatodgeyaṃ tenāsya havir askannaṃ bhavati na yajamānaṃ svargāl lokād avagṛhṇāti //
PB, 6, 8, 10.0 apariśrite stuvanti tasmād aparigṛhītā āraṇyāḥ paśavaḥ //
PB, 6, 8, 10.0 apariśrite stuvanti tasmād aparigṛhītā āraṇyāḥ paśavaḥ //
PB, 6, 9, 9.0 viṣeṇa vai tāṃ samām oṣadhayo 'ktā bhavanti yāṃ samāṃ mahādevaḥ paśūn hanti yacchaṃ rājann oṣadhībhya ity āhauṣadhīr evāsmai svadayaty ubhayyo 'smai svaditāḥ pacyante 'kṛṣṭapacyāś ca kṛṣṭapacyāś ca //
PB, 6, 9, 23.0 vyṛddhaṃ vā etad apaśavyaṃ yat prātaḥsavanam aniḍaṃ hi yad iḍām asmabhyaṃ saṃyatam ity āha prātaḥsavanam eva tad iḍāvat paśumat karoti //
PB, 6, 10, 2.0 apūtā iva vā ete yeṣāṃ dīkṣitānāṃ pramīyate yady eṣāgnipāvamānī pratipad bhavaty agnir evainān niṣṭapati pavamānaḥ punāti //
PB, 6, 10, 18.0 ojasā vā etad vīryeṇa pradīyate yad aprattaṃ bhavati yad vṛṣṇaḥ sutasyaujasa ity āhaujasaivāsmai vīryeṇa divo vṛṣṭiṃ prayacchati //
PB, 7, 1, 4.0 yo vai gāyatreṇāpratihṛtenodgāyaty apratiṣṭhāno bhavati hiṅkāro vai gāyatrasya pratihāraḥ //
PB, 7, 1, 4.0 yo vai gāyatreṇāpratihṛtenodgāyaty apratiṣṭhāno bhavati hiṅkāro vai gāyatrasya pratihāraḥ //
PB, 7, 1, 8.0 aniruktaṃ geyam etad vai gāyatrasya krūraṃ yan niruktaṃ yad aniruktaṃ gāyati krūram evāsya parivṛṇakti //
PB, 7, 1, 8.0 aniruktaṃ geyam etad vai gāyatrasya krūraṃ yan niruktaṃ yad aniruktaṃ gāyati krūram evāsya parivṛṇakti //
PB, 7, 1, 9.0 prāṇo gāyatraṃ na vyavānyāt prāṇasyāvicchedāya yadi vyavāniti pramāyuko bhavati yadi na vyavāniti sarvam āyur eti //
PB, 7, 3, 5.0 gāyatraṃ nidhanavad anidhanam aiḍam //
PB, 7, 3, 8.0 prāṇāpānā vā etāni chandāṃsi prāṇo gāyatrī vyāno bṛhaty apānas triṣṭub yad etaiś chandobhiḥ stuvanti prāṇāpānānām avicchedāya //
PB, 7, 3, 9.0 ime vai lokā etāni chandāṃsy ayam eva gāyatry ayaṃ madhyamo bṛhaty asāv uttamas triṣṭub yad etaiś chandobhiḥ saṃhitaiḥ stuvanty eṣāṃ lokānām avicchedāya //
PB, 7, 3, 12.0 yad anidhanenāgre stuyur anāyatano yajamānaḥ syāt //
PB, 7, 3, 18.0 abaliṣṭha iva vā ayaṃ madhyamo lokas tasyaiva tad āyatanaṃ kriyate //
PB, 7, 3, 21.0 triṇidhanaṃ bhavaty etena vai mādhyandinaṃ savanaṃ pratiṣṭhitaṃ yat triṇidhanaṃ yat triṇidhanaṃ na syād apratiṣṭhitaṃ mādhyandinaṃ savanaṃ syāt //
PB, 7, 3, 23.0 anidhanam antato bhavati svargasya lokasyānatipādāya //
PB, 7, 5, 1.0 prajāpatir akāmayata bahu syāṃ prajāyeyeti sa śocann amahīyamāno 'tiṣṭhat sa etad āmahīyavam apaśyat tenemāḥ prajā asṛjata tāḥ sṛṣṭā amahīyanta yad amahīyanta tasmād āmahīyavam //
PB, 7, 7, 16.0 prajananaṃ vai rathantaraṃ yat tasthuṣa ity āhāsthāyukodgātur vāg bhavaty api prajananaṃ hanty asthuṣa iti vaktavyaṃ susthuṣa iti vā sthāyukodgātur vāg bhavati na prajananam api hanti //
PB, 7, 9, 9.0 antarikṣaṃ vai vāmadevyam adhūnvatevodgeyam adhūtam ivāntarikṣaṃ paśavo vai vāmadevyam ahiṃsatevodgeyaṃ paśūnām ahiṃsāyai //
PB, 7, 9, 9.0 antarikṣaṃ vai vāmadevyam adhūnvatevodgeyam adhūtam ivāntarikṣaṃ paśavo vai vāmadevyam ahiṃsatevodgeyaṃ paśūnām ahiṃsāyai //
PB, 7, 9, 9.0 antarikṣaṃ vai vāmadevyam adhūnvatevodgeyam adhūtam ivāntarikṣaṃ paśavo vai vāmadevyam ahiṃsatevodgeyaṃ paśūnām ahiṃsāyai //
PB, 7, 9, 11.0 yathāṅkulī putrān saṃdaśyāsaṃbhindantī harati yathā vāto 'psu śanair vāti //
PB, 7, 9, 17.0 aniruktaṃ geyam //
PB, 8, 5, 12.0 athaitad āndhīgavam andhīgur vā etat paśukāmaḥ sāmāpaśyat tena sahasraṃ paśūn asṛjata yad etat sāma bhavati paśūnāṃ puṣṭyai madhye nidhanam aiḍaṃ bhavaty etena vai tṛtīyasavanaṃ pratiṣṭhitaṃ yan madhye nidhanam aiḍaṃ na syād apratiṣṭhitaṃ tṛtīyasavanaṃ syāt //
PB, 8, 6, 10.0 airaṃ kṛtvodgeyam irāyāṃ yajñaṃ pratiṣṭhāpayaty apramāyuka udgātā bhavati //
PB, 8, 7, 7.0 na ha tu vai pitaraḥ prāvṛtaṃ jānanti yajñāyajñīyasya vai stotre pitaro yathāyathaṃ jijñāsanta ākarṇābhyāṃ prāvṛtyaṃ tad eva prāvṛtaṃ tad aprāvṛtaṃ jānanti pitaro na vaiśvānaro hinasti //
PB, 8, 8, 12.0 yadi rathantarasāmnā saubharaṃ kuryād ajāmitāyai //
PB, 8, 9, 21.0 aṣṭādaṃṣṭro vairūpo 'putro 'prajā ajīryat sa imāṃ lokān vicichidivān amanyata sa ete jarasi sāmanī apaśyat tayor aprayogād abibhet so 'bravīd ṛdhnavad yobhe sāmabhyāṃ stavātā iti //
PB, 8, 9, 21.0 aṣṭādaṃṣṭro vairūpo 'putro 'prajā ajīryat sa imāṃ lokān vicichidivān amanyata sa ete jarasi sāmanī apaśyat tayor aprayogād abibhet so 'bravīd ṛdhnavad yobhe sāmabhyāṃ stavātā iti //
PB, 9, 1, 21.0 tān āśvinenāsaṃhāyyam agamayan //
PB, 9, 1, 22.0 asaṃhāyyaṃ bhrātṛvyaṃ gamayati ya evaṃ veda //
PB, 9, 2, 1.0 pāntam ā vo andhasa iti vaitahavyam anyakṣetraṃ vā ete prayanti ye rātrim upayanti yad okonidhanaṃ rātrer mukhe bhavaty okaso 'pracyāvāya //
PB, 9, 3, 3.0 yadi paryāyair astutam abhivyucchet pañcadaśabhir hotre stuyuḥ pañcabhiḥ pañcabhir itarebhyaḥ //
PB, 9, 3, 7.0 yad arvāk stuvanti tad astutaṃ yat samprati stuvanti tat stutaṃ yad atiṣṭuvanti tat suṣṭutam //
PB, 9, 5, 1.0 yadi somam akrītam apahareyur anyaḥ kretavyaḥ //
PB, 9, 6, 2.0 avaṣaṭkṛto vā etasya somaḥ parāsicyate yasya kalaśo dīryate yad vaṣaṭkāraṇidhanaṃ brahmasāma bhavati vaṣaṭkṛta evāsya somo bhavati //
PB, 9, 8, 2.0 etad anyat kuryur abhiṣutyānyat somam agṛhītvā grahān yāsau dakṣiṇā sraktis tad vā stuyur mārjālīye vā //
PB, 9, 8, 14.0 asaṃmitaṃ stotraṃ syād asaṃmito hyasau lokas trivṛtaḥ pavamānāḥ syuḥ saptadaśam itarat sarvam //
PB, 9, 8, 14.0 asaṃmitaṃ stotraṃ syād asaṃmito hyasau lokas trivṛtaḥ pavamānāḥ syuḥ saptadaśam itarat sarvam //
PB, 9, 9, 8.0 yadi pītāpītau somau saṃgaccheyātām antaḥparidhyaṅgārān nirvartya juhuyāddhutasya cāhutasya cāhutasya hutasya ca pītāpītasya somasyendrāgnī pibataṃ sutaṃ svāheti saiva tasya prāyaścittiḥ //
PB, 9, 9, 8.0 yadi pītāpītau somau saṃgaccheyātām antaḥparidhyaṅgārān nirvartya juhuyāddhutasya cāhutasya cāhutasya hutasya ca pītāpītasya somasyendrāgnī pibataṃ sutaṃ svāheti saiva tasya prāyaścittiḥ //
PB, 9, 9, 8.0 yadi pītāpītau somau saṃgaccheyātām antaḥparidhyaṅgārān nirvartya juhuyāddhutasya cāhutasya cāhutasya hutasya ca pītāpītasya somasyendrāgnī pibataṃ sutaṃ svāheti saiva tasya prāyaścittiḥ //
PB, 9, 9, 8.0 yadi pītāpītau somau saṃgaccheyātām antaḥparidhyaṅgārān nirvartya juhuyāddhutasya cāhutasya cāhutasya hutasya ca pītāpītasya somasyendrāgnī pibataṃ sutaṃ svāheti saiva tasya prāyaścittiḥ //
PB, 9, 9, 9.0 prajāpataye svāhety abhakṣaṇīyasya juhuyād uttarārdhyapūrvārdhya uparavaḥ //
PB, 10, 4, 4.0 tad āhuḥ ko 'svaptum arhati yad vāva prāṇo jāgāra tad eva jāgaritam iti //
PB, 10, 5, 6.0 tantraṃ vā etad vitāyate yad eṣa dvādaśāhas tasyaite mayūkhā yad gāyatry asaṃvyāthāya //
PB, 10, 5, 7.0 girikṣidauccāmanyaveti hovācābhipratārī kākṣaseniḥ kathaṃ dvādaśāha iti yathārān nemiḥ paryety evam enaṃ gāyatrī paryeti avisraṃsāya yathārā nābhau dhṛtā evam asyāṃ dvādaśāho dhṛtaḥ //
PB, 10, 5, 16.0 gṛhā vai devānāṃ dvādaśāho nāgṛhatāyā bhayyam //
PB, 10, 7, 3.0 aprativādy enaṃ bhrātṛvyo bhavati ya evaṃ veda //
PB, 11, 5, 12.0 januṣaikarcau bhavato 'hno dhṛtyai yad vā etasyāhno 'dhṛtaṃ tad etābhyāṃ dādhāra //
PB, 11, 6, 2.0 pavasveti rāthantaraṃ rūpam agriya iti bārhatam ubhe rūpe samārabhate dvirātrasyāvisraṃsāya //
PB, 11, 9, 3.0 tvām idā hyo nara ity adya caiva hyaś ca samārabhate dvirātrasyāvisraṃsāya //
PB, 11, 10, 11.0 śaṅku bhavaty ahno dhṛtyai yad vā adhṛtaṃ śaṅkunā tad dādhāra //
PB, 12, 1, 2.0 davidyutatī vai gāyatrī pariṣṭobhantī triṣṭub gavāśīr jagatī trīṇi rūpāṇi samārabhate trirātrasyāvisraṃsāya //
PB, 12, 3, 13.0 ahar vā etad avlīyamānaṃ tad rakṣāṃsy anvasacanta tasmād devāḥ paurūmadgena rakṣāṃsyapāghnann apa pāpmānaṃ hate paurūmadgena tuṣṭuvānaḥ //
PB, 12, 4, 16.0 yathā maṇḍūka āṭ karoty evaṃ nidhanam upayanty ayātayāmatāyai //
PB, 12, 9, 16.0 yad vā adhṛtam abhīśunā tad dādhāra //
PB, 12, 9, 21.0 yad vā asurāṇām asoḍham āsīt tad devāḥ sattrāsāhīyenāsahanta satrainān asakṣmahīti tat sattrāsāhīyasya sattrāsāhīyatvam //
PB, 12, 10, 13.0 upākṛte 'hiṅkṛte manthanti jātam abhihiṅkaroti //
PB, 12, 13, 4.0 indraḥ prajāpatim upādhāvad vṛtraṃ hanānīti tasmā etām anuṣṭubham apaharasaṃ prāyacchat tayā nāstṛṇuta yad astṛto vyanadat tan nānadasya nānadatvam //
PB, 13, 4, 6.0 asaṃśliṣṭā gāyati tasmād asaṃśliṣṭāḥ paśavaḥ //
PB, 13, 4, 6.0 asaṃśliṣṭā gāyati tasmād asaṃśliṣṭāḥ paśavaḥ //
PB, 13, 4, 13.0 paśavo vai śakvaryo goṣṭhaḥ purīṣaṃ goṣṭham eva tat paśubhyaḥ paryasyanti tam evainān pravartayanty avisraṃsāya //
PB, 13, 7, 12.0 dhvasre vai puruṣantī tarantapurumīḍhābhyāṃ vaidadaśvibhyāṃ sahasrāṇy aditsatāṃ tāv aikṣetāṃ kathaṃ nāv idam āttam apratigṛhītaṃ syād iti tau praty etāṃ dhvasrayoḥ puruṣantyor ā sahasrāṇi dadmahe tarat sa mandī dhāvatīti tato vai tat tayor āttam apratigṛhītam abhavat //
PB, 13, 7, 12.0 dhvasre vai puruṣantī tarantapurumīḍhābhyāṃ vaidadaśvibhyāṃ sahasrāṇy aditsatāṃ tāv aikṣetāṃ kathaṃ nāv idam āttam apratigṛhītaṃ syād iti tau praty etāṃ dhvasrayoḥ puruṣantyor ā sahasrāṇi dadmahe tarat sa mandī dhāvatīti tato vai tat tayor āttam apratigṛhītam abhavat //
PB, 13, 7, 13.0 āttam asyāpratigṛhītaṃ bhavati ya evaṃ veda //
PB, 13, 9, 16.0 āpo vai revatyas tā yat pṛṣṭhaṃ kuryur apaśur yajamānaḥ syāt paśūn asya nirdaheyur yatra vā āpo vivartante tad oṣadhayo jāyante 'tha yatrāvatiṣṭhante nirmṛtukās tatra bhavanti tasmāt pavamāne kurvanti parācā hi pavamānena stuvate //
PB, 13, 9, 25.0 paśavo vai revatyo goṣṭham eva tat paśubhyaḥ paryasyanti tam evainān pravartayanty avisraṃsāya //
PB, 13, 10, 1.0 yātayāmāny anyāni chandāṃsy ayātayāmā gāyatrī tasmād gāyatrīṣu stuvanti //
PB, 13, 10, 8.0 keśine vā etad dālbhyāya sāmāvirabhavat tad enam abravīd agātāro mā gāyanti mā mayodgāsiṣur iti kathaṃ ta āgā bhagava ity abravīd āgeyam evāsmy āgāyann iva gāyet pratiṣṭhāyai tad alammaṃ pārijānataṃ paścādakṣaṃ śayānam etām āgāṃ gāyantam ajānāt tam abravīt puras tvā dadhā iti tam abruvan ko nv ayaṃ kasmā alam ity alaṃ nu vai mahyam iti tad alammasyālammatvam //
PB, 13, 11, 5.0 yad etau vālakhilyau tṛcau bhavato 'hnor eva vyatiṣaṅgāyāvyavasraṃsāya santatyai //
PB, 14, 1, 13.0 ye vai vidvāṃsas te pakṣiṇo ye 'vidvāṃsas te 'pakṣās trivṛtpañcadaśāv eva stomau pakṣau kṛtvā svargaṃ lokaṃ prayanti //
PB, 14, 2, 6.0 tam īḍiṣva yo arciṣety aniruktam aindrāgnaṃ devatānām anabhidharṣāyottamārdhe nirāha devatānām apraṇāśāya stomaḥ //
PB, 14, 5, 4.0 sakhāya āniṣīdateti vālakhilyā vālakhilyāv etau tṛcau ṣaṣṭhe cāhani saptame ca yad etau vālakhilyau tṛcau bhavato 'hnor eva vyatiṣaṅgāyāvyavasraṃsāya santatyai //
PB, 14, 5, 17.0 samudraṃ vā ete prasnāntīty āhur ye dvādaśāham upayantīti yo vā aplavaḥ samudraṃ prasnāti na sa tata udeti yat plavo bhavati svargasya lokasya samaṣṭyai //
PB, 14, 6, 6.0 vatsaś ca vai medhātithiś ca kāṇvāv āstāṃ taṃ vatsaṃ medhātithir ākrośad abrāhmaṇo 'si śūdrāputra iti so 'bravīd ṛtenāgniṃ vyayāva yataro nau brahmīyān iti vātsena vatso vyain maidhātithena medhātithis tasya na loma ca nauṣat tad vāva sa tarhy akāmayata kāmasani sāma vātsaṃ kāmam evaitenāvarunddhe //
PB, 14, 7, 4.0 harivatyo bhavanti chandomānām ayātayāmatāyai //
PB, 14, 8, 4.0 ugragādham iva vā etad yacchandomās tad yathāta ugragādhe vyatiṣajya gāhanta evam evaitad rūpe vyatiṣajati chandomānām asaṃvyāthāya //
PB, 14, 8, 8.0 ugragādham iva vā etad yacchandomās tad yathāta ugragādhe vyatiṣajya gāhanta evam evaitad rūpe vyatiṣajati chandomānām asaṃvyāthāya stomaḥ //
PB, 14, 9, 4.0 dhartā divaḥ pavate kṛtvyo rasa ity adhṛta iva vā eṣas tryaho yad dharteti dhṛtyā eva //
PB, 14, 9, 27.0 trirātro yad vyaśīryata tam etaiḥ sāmabhir abhiṣajyan gāyatrapārśvenopāyacchan santaninā samatanvan saṃkṛtinā samaskurvan pratiṣṭhitau pūrvau trirātrāv apratiṣṭhita eṣa yad etāny eva sāmāni kriyanta etasyaiva pratiṣṭhityai //
PB, 15, 2, 6.0 ugragādham iva vā etad yacchandomās tad yathāta ugragādhe vyatiṣajya gāhanta evam evaitad rūpe vyatiṣajati chandomānām asaṃvyāthāya //
PB, 15, 2, 9.0 ugragādham iva vā etad yacchandomās tad yathāta ugragādhe vyatiṣajya gāhanta evam evaitad rūpe vyatiṣajati chandomānām asaṃvyāthāya stomaḥ //
PB, 15, 3, 7.0 divodāsaṃ vai bharadvājapurohitaṃ nānājanāḥ paryayatanta sa upāsīdad ṛṣe gātuṃ me vindeti tasmā etena sāmnā gātum avindad gātuvid vā etatsāmānena dāre nāsṛnmeti tad adārasṛto 'dārasṛttvaṃ vindate gātuṃ na dāre dhāvaty adārasṛtā tuṣṭuvānaḥ //
Pāraskaragṛhyasūtra
PārGS, 1, 3, 24.0 prāg vāsaṃcare ninayet //
PārGS, 1, 3, 29.0 na tvevāmāṃso 'rghaḥ syāt //
PārGS, 1, 3, 31.0 yady apy asakṛt saṃvatsarasya somena yajeta kṛtārghyā evainaṃ yājayeyur nākṛtārghyā iti śruteḥ //
PārGS, 1, 4, 16.2 aghoracakṣur apatighny edhi śivā paśubhyaḥ sumanāḥ suvarcāḥ /
PārGS, 1, 5, 11.4 aśūnyopasthā jīvatām astu mātā pautram ānandam abhivibudhyatām iyaṃ svāhā /
PārGS, 1, 8, 21.1 trirātram akṣārālavaṇāśinau syātām adhaḥ śayīyātāṃ saṃvatsaraṃ na mithunam upeyātāṃ dvādaśarātraṃ ṣaḍrātraṃ trirātram antataḥ //
PārGS, 1, 8, 21.1 trirātram akṣārālavaṇāśinau syātām adhaḥ śayīyātāṃ saṃvatsaraṃ na mithunam upeyātāṃ dvādaśarātraṃ ṣaḍrātraṃ trirātram antataḥ //
PārGS, 1, 15, 8.3 avimuktacakra āsīraṃstīre tubhyamasāviti yāṃ nadīm upāvasitā bhavati tasyā nāma gṛhṇāti //
PārGS, 1, 16, 3.0 jātasya kumārasyācchinnāyāṃ nāḍyāṃ medhājananāyuṣye karoti //
PārGS, 1, 16, 16.0 svayam vā kuryād anuparikrāmam avidyamāneṣu //
PārGS, 1, 16, 18.1 athainam abhimṛśaty aśmā bhava paraśur bhava hiraṇyam asrutaṃ bhava /
PārGS, 2, 1, 2.0 tṛtīye vāpratihate //
PārGS, 2, 1, 24.0 saṃvatsaraṃ brahmacaryam avapanaṃ ca keśānte dvādaśarātraṃ ṣaḍrātraṃ trirātram antataḥ //
PārGS, 2, 4, 3.2 yathā tvamagne samidhā samidhyasa evam ahamāyuṣā medhayā varcasā prajayā paśubhirbrahmavarcasena samindhe jīvaputro mamācāryo medhāvyaham asāny anirākāriṣṇur yaśasvī tejasvī brahmavarcasyannādo bhūyāsaṃ svāheti //
PārGS, 2, 5, 5.0 tisro 'pratyākhyāyinyaḥ //
PārGS, 2, 5, 9.0 ahiṃsann araṇyāt samidha āhṛtya tasminn agnau pūrvavad ādhāya vācaṃ visṛjate //
PārGS, 2, 5, 10.0 adhaḥśāyy akṣārālavaṇāśī syāt //
PārGS, 2, 5, 10.0 adhaḥśāyy akṣārālavaṇāśī syāt //
PārGS, 2, 5, 12.0 madhumāṃsamajjanoparyāsanastrīgamanānṛtādattādānāni varjayet //
PārGS, 2, 5, 32.0 samāpya vedam asamāpya vrataṃ yaḥ samāvartate sa vidyāsnātakaḥ //
PārGS, 2, 5, 33.0 samāpya vratam asamāpya vedaṃ yaḥ samāvartate sa vratasnātakaḥ //
PārGS, 2, 6, 20.1 ahataṃ vāso dhautaṃ vāmautreṇāchādayīta /
PārGS, 2, 7, 7.0 varṣaty aprāvṛto vrajet ayaṃ me vajraḥ pāpmānamapahanaditi //
PārGS, 2, 7, 9.0 ajātalomnīṃ vipuṃsīṃ ṣaṇḍhaṃ ca nopahaset //
PārGS, 2, 8, 2.0 amāṃsāśy amṛṇmayapāyī //
PārGS, 2, 8, 2.0 amāṃsāśy amṛṇmayapāyī //
PārGS, 2, 8, 3.0 strīśūdraśavakṛṣṇaśakuniśunāṃ cādarśanam asaṃbhāṣā ca taiḥ //
PārGS, 2, 8, 3.0 strīśūdraśavakṛṣṇaśakuniśunāṃ cādarśanam asaṃbhāṣā ca taiḥ //
PārGS, 2, 10, 15.0 śaṃ no bhavantv ity akṣatadhānā akhādantaḥ prāśnīyuḥ //
PārGS, 2, 10, 24.0 lomanakhānām anikṛntanam //
PārGS, 2, 11, 9.0 ekarātram asabrahmacāriṇi //
PārGS, 2, 13, 6.0 agryam abhiṣicyākṛṣṭaṃ tadā kṛṣeyuḥ //
PārGS, 2, 14, 25.0 dhānāḥ prāśnanty asaṃsyūtāḥ //
PārGS, 2, 15, 3.0 prāśanānte marudbhyo baliṃ haraty ahutādo maruta iti śruteḥ //
PārGS, 2, 17, 7.0 grāme vobhayasaṃprayogād avirodhāt //
PārGS, 2, 17, 9.7 aśvāvatī gomatī sūnṛtāvatī bibharti yā prāṇabhṛto atandritā /
PārGS, 2, 17, 13.2 te tvā purastād gopāyantv apramattā anapāyino nama eṣāṃ karomyahaṃ balimebhyo harāmīmamiti //
PārGS, 2, 17, 15.2 te tvā paścād gopāyantv apramattā anapāyino nama eṣāṃ karomyahaṃ balimebhyo harāmīmamiti //
PārGS, 2, 17, 16.2 te tvottarataḥ kṣetre khale gṛhe 'dhvani gopāyantv apramattā anapāyino nama eṣāṃ karomyahaṃ balimebhyo harāmīmamiti //
PārGS, 3, 1, 2.5 teṣāṃ yo 'jyānim ajījim āvahāt tasmai no devāḥ paridhatteha sarve svāheti //
PārGS, 3, 2, 2.7 teṣāṃ vayaṃ sumatau yajñiyānāṃ jyogjītā ahatāḥ syāma svāhā /
PārGS, 3, 3, 5.21 ekā satī bahudhoṣo vyaucchat sājīrṇā tvaṃ jarayasi sarvamanyatsvāheti //
PārGS, 3, 9, 6.2 mā naḥ sāptajanuṣāsubhagā rāyaspoṣeṇa sam iṣā mademety etayaivotsṛjeran //
PārGS, 3, 10, 2.0 advivarṣe prete mātāpitrorāśaucam //
PārGS, 3, 10, 5.0 śarīram adagdhvā nikhananti //
PārGS, 3, 10, 14.0 kurudhvaṃ mā caivaṃ punar ity aśatavarṣe prete //
PārGS, 3, 10, 26.0 krītvā labdhvā vā divaivānnamaśnīyur amāṃsam //
PārGS, 3, 11, 1.0 paśuś ced āplāvyāgām agreṇāgnīn parītya palāśaśākhāṃ nihanti //
PārGS, 3, 14, 8.0 aprāpya devatāḥ pratyavarohetsaṃprati brāhmaṇān madhye gā abhikramya pitṝn //
PārGS, 3, 15, 23.1 athāto 'dhītyādhītyānirākaraṇaṃ pratīkaṃ me vicakṣaṇaṃ jihvā me madhu yadvacaḥ /
PārGS, 3, 15, 23.3 brahmaṇaḥ pravacanamasi brahmaṇaḥ pratiṣṭhānamasi brahmakośo 'si sanir asi śāntir asy anirākaraṇam asi brahmakośaṃ me viśa /
Sāmavidhānabrāhmaṇa
SVidhB, 1, 1, 19.1 teṣām ahīyantājāḥ pṛśnayo vaikhānasā vasurociṣo ye cāpūtā ye ca kāmepsvas te 'bruvan kathaṃ nu vayaṃ svargaṃ lokam iyāmeti tebhya etat svādhyāyādhyayanaṃ prāyacchat tapaś caitābhyāṃ svargaṃ lokam eṣyatheti /
SVidhB, 1, 3, 7.5 tathā hāsyāgnihotram aviluptaṃ sadā hutaṃ sadarśapūrṇamāsaṃ bhavati //
SVidhB, 1, 3, 9.2 vrīhiyavau bhojanam asauhityam /
SVidhB, 1, 3, 9.4 kāmyānāṃ cāvipratiṣedhaḥ /
SVidhB, 1, 4, 1.8 kāmyānāṃ cāpratiṣedhaḥ //
SVidhB, 1, 5, 11.1 ayājyayājane dakṣiṇās tyaktvā māsaṃ caturthe kāle bhuñjānaḥ kānīty etad gāyet //
SVidhB, 1, 7, 2.0 anyasyāpratigrāhyasya kṛcchraṃ caraṃs trikadrukeṣv ity etat //
SVidhB, 1, 7, 3.0 adattādāna ekarātram upavasann agnis tigmeneti dvitīyam //
SVidhB, 1, 8, 4.0 adattāṃ kanyāṃ prakṛtya kṛcchraṃ carann abhrātṛvyo anā tvam ity etad gāyet //
SVidhB, 1, 8, 4.0 adattāṃ kanyāṃ prakṛtya kṛcchraṃ carann abhrātṛvyo anā tvam ity etad gāyet //
SVidhB, 1, 8, 13.0 manuṣyeṣv abhivāteṣu ghṛtāktānāṃ yavānām āḍhakaṃ juhuyād agne tvaṃ no antama iti caturvargeṇa sāmānteṣu svāhākārair agnaye svāhā vāyave svāhā sūryāya svāhā candrāya svāheti ca snehavad amāṃsam annaṃ brāhmaṇān bhojayitvā svasti vācayitvā svasti haiṣāṃ bhavati //
SVidhB, 2, 4, 5.1 amānuṣe bhaye kayānīyātṛtīyam āvartayen nainaṃ hiṃsanti //
SVidhB, 2, 6, 4.1 apāmārgaṃ dantapāvanaṃ ghṛtamadhuliptaṃ bhadro no agnir āhuta ity etenāniṣṭhīvan saṃvatsaraṃ bhakṣayan subhago bhavati //
SVidhB, 2, 6, 11.1 gojarāyukam ahastaspṛṣṭaṃ śoṣayitvā priyaṅgukāṃ sahāṃ sahadevāmadhyaṇḍāṃ bhūmipāśakāṃ sacāṅkācapuṣpīm ity etā utthāpya tad ahaś cūrṇāni kārayed ā no viśvāsu havyam ity etena triḥ saṃpātāṃścūrṇeṣu kṛtvāgna āyāhi vītaya iti rahasyena adbhiḥ saṃyūya tāni nāśuciḥ paśyed vopaspṛśed vā tad anulepanam /
SVidhB, 2, 6, 12.1 gamyāṃ nāsnāta upaspṛśet //
SVidhB, 2, 7, 13.1 vacāṃ madhukam ity ete āsye 'vadhāyāpāṃ phenenety etan manasānudrutyānte svāhākāreṇa nigīrya rājanvān aham arājakas tvam asīty uktvā vivadet /
SVidhB, 3, 1, 2.1 śuklavāsasā prayogaḥ snānam avalekhanam aniṣṭhīvanaṃ sadā cāñjanaṃ satyavacanaṃ sumanasāṃ dhāraṇaṃ keśaśmaśrulomanakhānāṃ tu nānyatra vratād dārān evopeyāt kāle /
SVidhB, 3, 1, 12.2 siddhe sauvarṇāny asiddhe rājatāni //
SVidhB, 3, 1, 13.1 naiyagrodhaṃ dantapavanaṃ ghṛtamadhuliptaṃ gavyo ṣu ṇa ity etābhyām aniṣṭhīvant saṃvatsaraṃ bhakṣayant sahasraṃ labhate sahasraṃ labhate //
SVidhB, 3, 4, 1.1 athāto 'dṛṣṭadarśanam //
SVidhB, 3, 4, 4.1 kanyāṃ vopavāsayed adṛṣṭarajasam ādarśaṃ cāyam agniḥ śreṣṭhatama ity etena /
SVidhB, 3, 5, 2.1 vrīhiyavais tilamāṣair dadhimadhusumanojātarūpair yaśasvinībhyo nadībhyaḥ samudrāc codakāny āhṛtyaudumbare bhadrāsane vaiyāghre carmaṇy uttaralomny āsīnaṃ jīvantīnāṃ gavāṃ śṛṅgakośair abhiṣiñced abhrātṛvya iti rahasyena //
SVidhB, 3, 7, 1.1 atha yaḥ kāmayetāmuhyant sarvāṇy ā janitrāṇi parikrāmeyam iti mahe no adya bodhayety etat sadā prayuñjītāntavelāyāṃ caitat smared amuhyant sarvāṇy ā janitrāṇi parikrāmati //
SVidhB, 3, 7, 1.1 atha yaḥ kāmayetāmuhyant sarvāṇy ā janitrāṇi parikrāmeyam iti mahe no adya bodhayety etat sadā prayuñjītāntavelāyāṃ caitat smared amuhyant sarvāṇy ā janitrāṇi parikrāmati //
SVidhB, 3, 7, 4.1 ayācitam etena kalpena dvitīyaṃ prayuñjānaḥ pitṝn paśyati //
SVidhB, 3, 7, 6.1 ayācitam etena kalpena dvitīyaṃ prayuñjāno devān paśyati //
SVidhB, 3, 7, 8.1 māsam upavased ekam ekam ayācitaṃ bhuñjīta mayi varca ity etena kalpena catvāri varṣāṇi prayuñjīta /
SVidhB, 3, 7, 9.4 mūlam aśūnyaṃ kuryāt //
SVidhB, 3, 8, 5.0 rātris tu mā punātu rātriḥ kham etat puṣpāntaṃ yat purāṇam ākāśaṃ tatra me sthānaṃ kurv apunarbhavāyāpunarjanmana etāvad eva rātrau rātrer vrataṃ ca rātrer vrataṃ ca //
SVidhB, 3, 8, 5.0 rātris tu mā punātu rātriḥ kham etat puṣpāntaṃ yat purāṇam ākāśaṃ tatra me sthānaṃ kurv apunarbhavāyāpunarjanmana etāvad eva rātrau rātrer vrataṃ ca rātrer vrataṃ ca //
SVidhB, 3, 9, 5.1 māsam upavased ekam ekam ayācitaṃ bhuñjīta mayi varca ity etena kalpena catvāri varṣāṇi prayuñjānas trayāṇāṃ lokānām ādhipatyaṃ gacchati vṛddhāv apy asyaikasya //
Taittirīyabrāhmaṇa
TB, 1, 1, 3, 5.1 abadhiro bhavati /
TB, 1, 1, 3, 7.9 asyām evāchambaṭkāram agnim ādhatte /
TB, 1, 1, 3, 9.1 uttarata upāsyaty abībhatsāyai /
TB, 1, 1, 3, 12.3 śāntyā apradāhāya /
TB, 1, 1, 4, 8.5 yasya vā ayathādevatam agnir ādhīyate /
TB, 1, 1, 5, 8.2 śāntyā apradāhāya /
TB, 1, 1, 5, 8.5 śāntyā apradāhāya /
TB, 1, 1, 5, 9.4 apaśur yajamānaḥ syāt /
TB, 1, 1, 6, 6.5 yajñasyālūkṣāntatvāya /
TB, 1, 1, 6, 7.3 apaśur yajamānaḥ syāt /
TB, 1, 1, 6, 9.4 ayathāpūrvam āhutī juhuyāt /
TB, 1, 1, 8, 1.2 te yad avyāvṛttā ādhīyeran /
TB, 1, 1, 8, 6.8 vīṅgitam apratiṣṭhitam ādadhīta /
TB, 1, 1, 8, 6.10 avīṅgitam evainaṃ pratiṣṭhitam ādhatte /
TB, 1, 2, 1, 3.2 śrotraṃ ta urvy abadhirā bhavāmaḥ /
TB, 1, 2, 1, 3.10 acchambaṭkāram asyāṃ vidhema //
TB, 1, 2, 1, 6.10 tām imām apradāhāya //
TB, 1, 2, 1, 25.7 adabdhāyo 'śītatano /
TB, 1, 2, 1, 25.7 adabdhāyo 'śītatano /
TB, 1, 2, 5, 1.1 apratiṣṭhāṃ vā ete gacchanti /
TB, 2, 1, 2, 1.3 tam abhāga upāsta /
TB, 2, 1, 3, 1.10 tathā patny apramāyukā bhavati //
TB, 2, 1, 3, 2.1 gharmo vā eṣo 'śāntaḥ /
TB, 2, 1, 3, 3.6 agataṃ devalokam /
TB, 2, 1, 3, 6.8 nāhoṣyann upasādayet /
TB, 2, 1, 3, 6.9 yad ahoṣyann upasādayet /
TB, 2, 1, 5, 3.4 yāvanto vai devā ahutam ādan /
TB, 2, 1, 5, 4.1 yajamānasyāparābhāvāya /
TB, 2, 1, 5, 4.4 yajamānasyāparābhāvāya /
TB, 2, 1, 5, 6.9 yo 'sāmā //
TB, 2, 1, 6, 3.10 avyardhukaḥ prāṇāpānābhyāṃ bhavati //
TB, 2, 1, 6, 4.10 so 'nyad ālambhyam avittvā //
TB, 2, 1, 9, 3.1 yasyāgnihotram ahutaṃ sūryo 'bhy udeti /
TB, 2, 1, 10, 3.12 aparivargam evāsyaitāsu devatāsu hutaṃ bhavati /
TB, 2, 2, 3, 7.8 ainam apratikhyātaṃ gacchati /
TB, 2, 3, 2, 2.6 anulomam avigrāham /
TB, 2, 3, 3, 1.1 yo vā avidvān nivartayate /
TB, 2, 3, 4, 1.7 atha yo 'vidvān pratigṛhṇāti /
TB, 2, 3, 4, 2.5 atha yo 'vidvān pratigṛhṇāti /
TB, 2, 3, 4, 3.3 atha yo 'vidvān pratigṛhṇāti /
TB, 2, 3, 4, 4.1 atha yo 'vidvān pratigṛhṇāti /
TB, 2, 3, 4, 4.9 atha yo 'vidvān pratigṛhṇāti /
TB, 2, 3, 4, 5.7 atha yo 'vidvān pratigṛhṇāti /
TB, 2, 3, 4, 5.9 tasya vā uttānasyāṅgīrasasyāprāṇat pratijagrahuṣaḥ /
TB, 2, 3, 4, 6.4 ya evaṃ vidvān aprāṇat pratigṛhṇāti /
TB, 2, 3, 4, 6.5 atha yo 'vidvān pratigṛhṇāti /
TB, 2, 3, 6, 4.7 tat sarvam ātmānam aparivargam upauhat /
TB, 2, 3, 6, 4.12 ainam apratikhyātaṃ gacchati /
TB, 2, 3, 7, 4.10 sarvaṃ cātmānam aparivargaṃ spṛṇoti /
TB, 3, 1, 5, 9.2 dṛḍho 'śithilaḥ syām iti /
TB, 3, 1, 5, 9.4 tato vai sa dṛḍho 'śithilo 'bhavat /
TB, 3, 1, 5, 9.5 dṛḍho ha vā aśithilo bhavati /
TB, 3, 1, 5, 13.2 śrotrasvināv abadhirau syāveti /
TB, 3, 1, 5, 13.4 tato vai tau śrotrasvināv abadhirāv abhavatām /
TB, 3, 1, 5, 13.5 śrotrasvī ha vā abadhiro bhavati /
Taittirīyasaṃhitā
TS, 1, 1, 9, 2.4 apahato 'raruḥ pṛthivyā adevayajanaḥ /
TS, 1, 1, 10, 2.4 mahīnām payo 'sy oṣadhīnāṃ rasas tasya te 'kṣīyamāṇasya niḥ //
TS, 1, 1, 12, 1.11 ahruto yajño yajñapateḥ /
TS, 1, 3, 2, 1.2 idam ahaṃ taṃ valagam udvapāmi yaṃ naḥ samāno yam asamāno nicakhāna /
TS, 1, 3, 2, 1.3 idam enam adharaṃ karomi yo naḥ samāno yo 'samāno 'rātīyati /
TS, 1, 3, 3, 1.12 asaṃmṛṣṭo 'si havyasūdaḥ /
TS, 1, 3, 5, 9.0 yaṃ tvāyaṃ svadhitis tetijānaḥ praṇināya mahate saubhagāyāchinno rāyaḥ suvīraḥ //
TS, 1, 3, 9, 2.9 achinno rāyaḥ suvīraḥ /
TS, 1, 3, 12, 1.2 agner vo 'pannagṛhasya sadasi sādayāmi sumnāya sumninīḥ sumne mā dhatta /
TS, 1, 5, 1, 11.1 tasmād rajataṃ hiraṇyam adakṣiṇyam //
TS, 1, 5, 2, 19.1 yajamānasyāparābhāvāya //
TS, 1, 5, 7, 1.1 ayajño vā eṣa yo 'sāmā //
TS, 1, 5, 7, 49.1 avyuṣṭyai vā etasyai purā brāhmaṇā abhaiṣuḥ //
TS, 1, 5, 7, 59.1 acchambaṭkāram //
TS, 1, 5, 8, 49.1 askandāya //
TS, 1, 5, 8, 56.1 tām āśiṣam āśāse tantave jyotiṣmatīm iti brūyād yasya putro 'jātaḥ syāt //
TS, 1, 5, 9, 10.1 retaḥ siktaṃ na tvaṣṭrāvikṛtam prajāyate //
TS, 1, 6, 8, 10.0 askannahavir bhavati ya evaṃ veda //
TS, 1, 6, 10, 4.0 aprativādina evainān kurute //
TS, 1, 6, 11, 50.0 adabdho bhūyāsam amuṃ dabheyam ity āha //
TS, 1, 7, 3, 17.1 sa etam anvāhāryam abhaktam apaśyat //
TS, 1, 7, 3, 21.1 aparimito nirupyaḥ //
TS, 1, 7, 3, 22.1 aparimitaḥ prajāpatiḥ //
TS, 1, 7, 3, 41.1 akṣito 'sy akṣityai tvā mā me kṣeṣṭhā amutrāmuṣmiṃ loka iti //
TS, 1, 7, 6, 61.1 brūyād yasya putro 'jātaḥ syāt //
TS, 1, 7, 6, 66.1 yo vai yajñam prayujya na vimuñcaty apratiṣṭhāno vai sa bhavati //
TS, 1, 7, 6, 72.1 īśvaraṃ vai vratam avisṛṣṭam pradahaḥ //
TS, 1, 7, 6, 77.1 apradāhāya //
TS, 1, 7, 6, 86.1 anavaruddhā vā etasya virāḍ ya āhitāgniḥ sann asabhaḥ //
TS, 1, 8, 9, 28.1 karṇāṃś cākarṇāṃś ca taṇḍulān vicinuyāt //
TS, 1, 8, 9, 30.1 ye 'karṇāḥ sa ājye maitraḥ //
TS, 2, 1, 1, 1.9 dhṛta eva bhūtim upaity apradāhāya /
TS, 2, 1, 2, 3.4 atha vai tarhy alpā pṛthivy āsīd ajātā oṣadhayaḥ /
TS, 2, 1, 2, 7.2 apannadatī bhavati /
TS, 2, 1, 4, 7.5 anayor hi vā eṣo 'pratiṣṭhitaḥ /
TS, 2, 1, 5, 4.7 ajāto vā eṣa yo 'laṃ bhūtyai san bhūtiṃ na prāpnoti /
TS, 2, 1, 10, 1.2 aśvinau vai devānām asomapāv āstām /
TS, 2, 1, 10, 2.2 vāyavyaṃ gomṛgam ālabheta yam ajaghnivāṃsam abhiśaṃseyuḥ /
TS, 2, 1, 10, 2.3 apūtā vā etaṃ vāg ṛcchati yam ajaghnivāṃsam abhiśaṃsanti /
TS, 2, 1, 10, 2.3 apūtā vā etaṃ vāg ṛcchati yam ajaghnivāṃsam abhiśaṃsanti /
TS, 2, 1, 10, 2.5 nevaiṣa grāme nāraṇye yam ajaghnivāṃsam abhiśaṃsanti /
TS, 2, 1, 11, 3.4 evā triṇāmann ahṛṇīyamānā viśve devāḥ samanaso bhavantu /
TS, 2, 1, 11, 6.7 aheḍamāno varuṇeha bodhy uruśaṃsa mā na āyuḥ pra moṣīḥ //
TS, 2, 2, 4, 6.6 nirdiṣṭabhāgo vā etayor anyo 'nirdiṣṭabhāgo 'nyas tau sambhavantau yajamānam //
TS, 2, 2, 4, 7.5 agnaye jyotiṣmate puroḍāśam aṣṭākapālaṃ nirvaped yasyāgnir uddhṛto 'hute 'gnihotra udvāyed apara ādīpyānūddhṛtya ity āhus tat tathā na kāryaṃ yad bhāgadheyam abhi pūrva uddhriyate kim aparo 'bhy ut //
TS, 2, 2, 5, 2.1 vā etasyāśānto yonim prajāyai paśūnāṃ nirdahati yo 'lam prajāyai san prajāṃ na vindate /
TS, 2, 2, 6, 5.1 prayujya na vimuñcaty apratiṣṭhāno vai sa bhavati /
TS, 2, 2, 8, 1.5 indrāṇyai caruṃ nirvaped yasya senāsaṃśiteva syāt /
TS, 2, 2, 8, 6.5 sa prajāpatiḥ śakvaryā adhi revatīṃ niramimīta śāntyā apradāhāya /
TS, 2, 2, 8, 6.9 revatī puronuvākyā bhavati śāntyā apradāhāya /
TS, 2, 2, 9, 4.4 indriyaṃ vai vīryaṃ vṛṅkte bhrātṛvyo yajamāno 'yajamānasyādhvarakalpām pratinirvaped bhrātṛvye yajamāne nāsyendriyaṃ //
TS, 2, 2, 9, 5.2 purā vācaḥ pravaditor nirvaped yāvaty eva vāk tām aproditām bhrātṛvyasya vṛṅkte tām asya vācam pravadantīm anyā vāco 'nupravadanti tā indriyaṃ vīryaṃ yajamāne dadhati /
TS, 2, 2, 11, 5.6 te 'nyonyasmai jyaiṣṭhyāyātiṣṭhamānāś caturdhā vyakrāmann agnir vasubhiḥ somo rudrair indro marudbhir varuṇa ādityaiḥ /
TS, 2, 2, 12, 17.2 taṃ tvā gṛṇāmi tavasam atavīyān kṣayantam asya rajasaḥ parāke //
TS, 3, 4, 3, 7.9 tasyai vā etasyā ekam evādevayajanaṃ yad ālabdhāyām abhraḥ //
TS, 3, 4, 8, 3.1 āhutayo vā etasyākᄆptā yasya rāṣṭraṃ na kalpate svarathasya dakṣiṇaṃ cakram pravṛhya nāḍīm abhijuhuyād āhutīr evāsya kalpayati tā asya kalpamānā rāṣṭram anukalpate /
TS, 4, 5, 2, 1.8 namaḥ sūtāyāhantyāya vanānām pataye namaḥ /
TS, 5, 1, 1, 9.1 na vo 'bhāgāni havyaṃ vakṣyāma iti //
TS, 5, 1, 2, 1.1 vyṛddhaṃ vā etad yajñasya yad ayajuṣkeṇa kriyate //
TS, 5, 1, 2, 10.1 asaty eva gardabham pratiṣṭhāpayati //
TS, 5, 1, 3, 29.1 arakṣaseti āha //
TS, 5, 1, 4, 8.1 śivam prajābhyo 'hiṃsantam iti āha //
TS, 5, 1, 5, 80.1 pracyuto vā eṣa āyatanād agataḥ pratiṣṭhām //
TS, 5, 1, 7, 12.1 asyā akrūraṃkārāya //
TS, 5, 1, 7, 39.1 apadyamānā pṛthivy āśā diśa āpṛṇeti āha //
TS, 5, 1, 10, 1.1 na ha sma vai purāgnir aparaśuvṛkṇaṃ dahati //
TS, 5, 1, 10, 4.1 aparaśuvṛkṇam evāsmai svadayati //
TS, 5, 2, 3, 2.1 yo vai yamaṃ devayajanam asyā aniryācyāgniṃ cinute yamāyainaṃ sa cinute //
TS, 5, 2, 4, 33.1 apratīkṣam āyanti //
TS, 5, 2, 6, 20.1 tasmāt stheyān astheyaso nopaharate //
TS, 5, 2, 6, 30.1 yaṃ kāmayetāpaśuḥ syād iti aparimitya tasya śarkarāḥ sikatā vyūhet //
TS, 5, 2, 6, 31.1 aparigṛhīta evāsya viṣūcīnaṃ retaḥ parāsiñcati //
TS, 5, 2, 8, 17.1 īśvaro vā eṣa ārtim ārtor yo 'vidvān iṣṭakām upadadhāti //
TS, 5, 2, 8, 51.1 yaj jīvantaṃ kūrmam upadadhāti tenāśmaśānacit //
TS, 5, 2, 9, 39.1 apaśavo vā anye goaśvebhyaḥ paśavaḥ //
TS, 5, 2, 10, 62.1 yad vā agner asaṃyatam asuvargyam asya tat //
TS, 5, 2, 10, 62.1 yad vā agner asaṃyatam asuvargyam asya tat //
TS, 5, 3, 1, 35.1 asaṃjñānam evāsmai paśubhiḥ karoti //
TS, 5, 3, 2, 1.1 indrāgnī avyathamānām iti svayamātṛṇṇām upadadhāti //
TS, 5, 3, 2, 3.1 adhṛteva vā eṣā yan madhyamā citiḥ //
TS, 5, 3, 4, 61.1 māsā vai yāvā ardhamāsā ayāvāḥ //
TS, 5, 3, 4, 86.1 na vā idaṃ divā na naktam āsīd avyāvṛttam //
TS, 5, 3, 5, 21.1 etā vā asapatnā nāmeṣṭakāḥ //
TS, 5, 3, 6, 13.1 sātmāntarikṣaṃ rohati saprāṇo 'muṣmiṃ loke pratitiṣṭhaty avyardhukaḥ prāṇāpānābhyām bhavati ya evaṃ veda //
TS, 5, 3, 10, 15.0 ahṛta evāsyāgniḥ //
TS, 5, 3, 10, 26.0 aparivargam evāsmin tejo dadhāti //
TS, 5, 4, 1, 33.0 yat saṃspṛṣṭā upadadhyād vṛṣṭyai lokam apidadhyād avarṣukaḥ parjanyaḥ syāt //
TS, 5, 4, 1, 34.0 asaṃspṛṣṭā upadadhāti //
TS, 5, 4, 2, 4.0 adhṛteva vā eṣā yan madhyamā citiḥ //
TS, 5, 4, 3, 39.0 aparivargam evainaṃ śamayati //
TS, 5, 4, 4, 4.0 sa enaṃ tṛpto 'kṣudhyann aśocann amuṣmiṃ loka upatiṣṭhate //
TS, 5, 4, 4, 4.0 sa enaṃ tṛpto 'kṣudhyann aśocann amuṣmiṃ loka upatiṣṭhate //
TS, 5, 4, 5, 10.0 hutādo vā anye devā ahutādo 'nye //
TS, 5, 4, 5, 13.0 hutādaś caiva devān ahutādaś ca yajamānaḥ prīṇāti //
TS, 5, 4, 5, 15.0 dadhnaiva hutādaḥ prīṇāti madhuṣāhutādaḥ //
TS, 5, 4, 5, 23.0 aparivargam evainān prīṇāti //
TS, 5, 4, 7, 35.0 acchambaṭkāram //
TS, 5, 4, 8, 17.0 annaṃ ca me 'kṣuc ca ma ity āha //
TS, 5, 4, 8, 43.0 kalpāñ juhoty akᄆptasya kᄆptyai //
TS, 5, 4, 10, 6.0 yat sarvābhiḥ pañcabhir yuñjyād yukto 'syāgniḥ pracyutaḥ syād apratiṣṭhitā āhutayaḥ syur apratiṣṭhitā stomā apratiṣṭhitāny ukthāni //
TS, 5, 4, 10, 6.0 yat sarvābhiḥ pañcabhir yuñjyād yukto 'syāgniḥ pracyutaḥ syād apratiṣṭhitā āhutayaḥ syur apratiṣṭhitā stomā apratiṣṭhitāny ukthāni //
TS, 5, 4, 10, 6.0 yat sarvābhiḥ pañcabhir yuñjyād yukto 'syāgniḥ pracyutaḥ syād apratiṣṭhitā āhutayaḥ syur apratiṣṭhitā stomā apratiṣṭhitāny ukthāni //
TS, 5, 4, 10, 16.0 ekayāprastutam bhavati //
TS, 5, 5, 1, 1.0 yad ekena saṃsthāpayati yajñasya saṃtatyā avicchedāya //
TS, 5, 5, 1, 50.0 yo vai saṃvatsaram ukhyam abhṛtvāgniṃ cinute yathā sāmi garbho 'vapadyate tādṛg eva tad ārtim ārchet //
TS, 5, 5, 3, 14.0 yad uttānaṃ na patituṃ śaknuyād asuvargyo 'sya syāt //
TS, 5, 5, 4, 28.0 tasya yad ayathāpūrvaṃ kriyate 'suvargyam asya tat //
TS, 5, 5, 6, 15.0 kasmāt satyād yātayāmnīr anyā iṣṭakā ayātayāmnī lokampṛṇeti //
TS, 5, 5, 6, 18.0 anucaravatī bhavaty ajāmitvāya //
TS, 5, 5, 7, 13.0 agniṃ citvā tisṛdhanvam ayācitam brāhmaṇāya dadyāt //
TS, 6, 1, 1, 47.0 pracyuto vā eṣo 'smāl lokād agato devalokaṃ yo dīkṣitaḥ //
TS, 6, 1, 1, 96.0 yāvān eva puruṣas tam aparivargam pavayati //
TS, 6, 1, 2, 5.0 adīkṣita ekayāhutyety āhuḥ //
TS, 6, 1, 2, 20.0 yad etad yajur na brūyād divyā āpo 'śāntā imaṃ lokam āgaccheyuḥ //
TS, 6, 1, 3, 1.1 ṛksāme vai devebhyo yajñāyātiṣṭhamāne kṛṣṇo rūpaṃ kṛtvāpakramyātiṣṭhatām /
TS, 6, 1, 4, 1.0 vāg vai devebhyo 'pākrāmad yajñāyātiṣṭhamānā //
TS, 6, 1, 4, 49.0 tan neva hutaṃ nevāhutam //
TS, 6, 1, 4, 71.0 yad evam etā nānudiśed ayathādevataṃ dakṣiṇā gamayed ā devatābhyo vṛścyeta //
TS, 6, 1, 4, 76.0 acchinnaṃ tantum pṛthivyā anugeṣam ity āha //
TS, 6, 1, 5, 27.0 prayājavad ananūyājam prāyaṇīyaṃ kāryam anūyājavad aprayājam udayanīyam iti //
TS, 6, 1, 6, 15.0 sāprāpya nyavartata //
TS, 6, 1, 6, 21.0 sāprāpya nyavartata //
TS, 6, 1, 6, 60.0 akūṭayākarṇayākāṇayāśloṇayāsaptaśaphayā krīṇāti //
TS, 6, 1, 6, 60.0 akūṭayākarṇayākāṇayāśloṇayāsaptaśaphayā krīṇāti //
TS, 6, 1, 6, 60.0 akūṭayākarṇayākāṇayāśloṇayāsaptaśaphayā krīṇāti //
TS, 6, 1, 6, 60.0 akūṭayākarṇayākāṇayāśloṇayāsaptaśaphayā krīṇāti //
TS, 6, 1, 6, 60.0 akūṭayākarṇayākāṇayāśloṇayāsaptaśaphayā krīṇāti //
TS, 6, 1, 7, 10.0 yad abaddham avadadhyād garbhāḥ prajānām parāpātukāḥ syuḥ //
TS, 6, 1, 7, 24.0 eṣa khalu vā arakṣohataḥ panthā yo 'gneś ca sūryasya ca //
TS, 6, 1, 7, 26.0 ya evārakṣohataḥ panthās taṃ samārohati //
TS, 6, 1, 7, 47.0 yad abaddhā syād ayatā syāt //
TS, 6, 1, 7, 47.0 yad abaddhā syād ayatā syāt //
TS, 6, 1, 9, 13.0 yaṃ kāmayetāpaśuḥ syād ity ṛkṣatas tasya mimīta //
TS, 6, 1, 9, 14.0 ṛkṣaṃ vā apaśavyam //
TS, 6, 1, 9, 15.0 apaśur eva bhavati //
TS, 6, 1, 9, 37.0 ayātayāmniyāyātayāmniyaivainam mimīte //
TS, 6, 1, 9, 37.0 ayātayāmniyāyātayāmniyaivainam mimīte //
TS, 6, 1, 10, 1.0 yat kalayā te śaphena te krīṇānīti paṇetāgoarghaṃ somaṃ kuryād agoarghaṃ yajamānam agoargham adhvaryum //
TS, 6, 1, 10, 1.0 yat kalayā te śaphena te krīṇānīti paṇetāgoarghaṃ somaṃ kuryād agoarghaṃ yajamānam agoargham adhvaryum //
TS, 6, 1, 10, 1.0 yat kalayā te śaphena te krīṇānīti paṇetāgoarghaṃ somaṃ kuryād agoarghaṃ yajamānam agoargham adhvaryum //
TS, 6, 1, 10, 39.0 adandaśūkās tāṃ samāṃ sarpā bhavanti //
TS, 6, 1, 10, 44.0 yad etebhyaḥ somakrayaṇān nānudiśed akrīto 'sya somaḥ syān nāsyaite 'muṣmiṃ loke somaṃ rakṣeyuḥ //
TS, 6, 1, 11, 45.0 yad evādaḥ somam āhriyamāṇaṃ gandharvo viśvāvasuḥ paryamuṣṇāt tasmād evam āhāparimoṣāya //
TS, 6, 2, 1, 2.0 yad ubhāv avimucya yathānāgatāyātithyaṃ kriyate tādṛg eva tat //
TS, 6, 2, 1, 3.0 vimukto 'nyo 'naḍvān bhavaty avimukto 'nyaḥ //
TS, 6, 2, 2, 3.0 te 'nyo'nyasmai jyaiṣṭhyāyātiṣṭhamānāḥ pañcadhā vyakrāman //
TS, 6, 2, 4, 48.0 yajamānam evāyajamānād uttaraṃ karoti //
TS, 6, 2, 4, 49.0 tasmād yajamāno 'yajamānād uttaraḥ //
TS, 6, 2, 8, 44.0 yad eva gṛhītasyāhutasya bahiḥparidhi skandāt tan me bhrātṝṇām bhāgadheyam asad iti //
TS, 6, 2, 8, 45.0 tasmād yad gṛhītasyāhutasya bahiḥparidhi skandati teṣāṃ tad bhāgadheyaṃ tān eva tena prīṇāti //
TS, 6, 2, 10, 65.0 yajamānam evāyajamānād uttaraṃ karoti //
TS, 6, 2, 10, 66.0 tasmād yajamāno 'yajamānād uttaraḥ //
TS, 6, 2, 11, 17.0 tasmād asaṃbhinnāḥ prāṇāḥ //
TS, 6, 2, 11, 32.0 asaṃtṛṇṇe hi hanū //
TS, 6, 3, 1, 6.3 nāsaṃsthite some 'dhvaryuḥ pratyaṅk sado 'tīyād atha kathā dākṣiṇāni hotum eti yāmo hi sa teṣāṃ kasmā aha devā yāmaṃ vāyāmaṃ vānujñāsyantīti /
TS, 6, 3, 3, 4.2 yaṃ kāmayetāpratiṣṭhitaḥ syād ity ārohaṃ tasmai vṛśced eṣa vai vanaspatīnām apratiṣṭhito 'pratiṣṭhita eva bhavati /
TS, 6, 3, 3, 4.2 yaṃ kāmayetāpratiṣṭhitaḥ syād ity ārohaṃ tasmai vṛśced eṣa vai vanaspatīnām apratiṣṭhito 'pratiṣṭhita eva bhavati /
TS, 6, 3, 3, 4.3 yaṃ kāmayetāpaśuḥ syād ity aparṇaṃ tasmai śuṣkāgraṃ vṛśced eṣa vai vanaspatīnām apaśavyo 'paśur eva bhavati /
TS, 6, 3, 3, 4.3 yaṃ kāmayetāpaśuḥ syād ity aparṇaṃ tasmai śuṣkāgraṃ vṛśced eṣa vai vanaspatīnām apaśavyo 'paśur eva bhavati /
TS, 6, 3, 3, 4.3 yaṃ kāmayetāpaśuḥ syād ity aparṇaṃ tasmai śuṣkāgraṃ vṛśced eṣa vai vanaspatīnām apaśavyo 'paśur eva bhavati /
TS, 6, 3, 3, 4.3 yaṃ kāmayetāpaśuḥ syād ity aparṇaṃ tasmai śuṣkāgraṃ vṛśced eṣa vai vanaspatīnām apaśavyo 'paśur eva bhavati /
TS, 6, 3, 4, 3.4 sarvataḥ parimṛśaty aparivargam evāsmin tejo dadhāti /
TS, 6, 3, 4, 6.2 yadi kāmayeta varṣukaḥ parjanyaḥ syād ity avācīm avohed vṛṣṭim eva niyacchati yadi kāmayetāvarṣukaḥ syād ity ūrdhvām udūhed vṛṣṭim evodyacchati /
TS, 6, 3, 4, 8.2 purastān minoti purastāddhi yajñasya prajñāyate 'prajñātaṃ hi tad yad atipanna āhur idaṃ kāryam āsīd iti sādhyā vai devā yajñam atyamanyanta tān yajño nāspṛśat tān yad yajñasyātiriktam āsīt tad aspṛśad atiriktaṃ vā etad yajñasya yad agnāv agnim mathitvā praharaty atiriktam etat //
TS, 6, 3, 4, 9.2 devā vai saṃsthite some pra sruco 'haran pra yūpaṃ te 'manyanta yajñaveśasaṃ vā idaṃ kurma iti te prastaraṃ srucāṃ niṣkrayaṇam apaśyant svaruṃ yūpasya saṃsthite some pra prastaraṃ harati juhoti svaruṃ ayajñaveśasāya //
TS, 6, 3, 8, 1.1 paryagnikaroti sarvahutam evainaṃ karoty askandāyāskannaṃ hi tad yaddhutasya skandati triḥ paryagnikaroti tryāvṛddhi yajño 'tho rakṣasām apahatyai /
TS, 6, 3, 8, 1.1 paryagnikaroti sarvahutam evainaṃ karoty askandāyāskannaṃ hi tad yaddhutasya skandati triḥ paryagnikaroti tryāvṛddhi yajño 'tho rakṣasām apahatyai /
TS, 6, 3, 8, 3.1 upāsyaty askandāyāskannaṃ hi tad yad barhiṣi skandaty atho barhiṣadam evainaṃ karoti /
TS, 6, 3, 8, 3.1 upāsyaty askandāyāskannaṃ hi tad yad barhiṣi skandaty atho barhiṣadam evainaṃ karoti /
TS, 6, 3, 9, 3.3 yad upatṛndyād rudro 'sya paśūn ghātukaḥ syād yan nopatṛndyād ayatā syād anyayopatṛṇatty anyayā na dhṛtyai /
TS, 6, 3, 9, 3.5 achinnaḥ //
TS, 6, 3, 10, 1.4 śṛtaṃ havī3ḥ śamitar iti triṣatyā hi devā yo 'śṛtaṃ śṛtam āha sa enasā /
TS, 6, 3, 11, 5.3 apaśuḥ syād ity amedaskaṃ tasmā ādadhyān medorūpā vai paśavo rūpeṇaivainam paśubhyo nirbhajaty apaśur eva bhavati /
TS, 6, 3, 11, 5.3 apaśuḥ syād ity amedaskaṃ tasmā ādadhyān medorūpā vai paśavo rūpeṇaivainam paśubhyo nirbhajaty apaśur eva bhavati /
TS, 6, 3, 11, 5.3 apaśuḥ syād ity amedaskaṃ tasmā ādadhyān medorūpā vai paśavo rūpeṇaivainam paśubhyo nirbhajaty apaśur eva bhavati /
TS, 6, 4, 1, 8.0 asambhindann avadyati prāṇānām asambhedāya //
TS, 6, 4, 1, 8.0 asambhindann avadyati prāṇānām asambhedāya //
TS, 6, 4, 2, 10.0 yasyāgṛhītā abhi nimroced anārabdho 'sya yajñaḥ syād yajñaṃ vicchindyāt //
TS, 6, 4, 2, 60.0 etad vai yajñasyāparājitaṃ yad āgnīdhram //
TS, 6, 4, 2, 61.0 yad eva yajñasyāparājitaṃ tad evainā upavāsayati //
TS, 6, 4, 5, 18.0 etāṃ ha vāva sa yajñasya saṃsthitim uvācāskandāya //
TS, 6, 4, 5, 19.0 askannaṃ hi tad yad yajñasya saṃsthitasya skandati //
TS, 6, 4, 5, 56.0 yadi kāmayetāvarṣukaḥ syād ity uttānena nimṛjyāt //
TS, 6, 4, 5, 63.0 asanno vai prāṇaḥ //
TS, 6, 4, 6, 20.0 yad ubhāv apavitrau gṛhyeyātām prāṇam apāno 'nunyṛcchet pramāyukaḥ syāt //
TS, 6, 4, 6, 24.0 yaṃ kāmayeta pramāyukaḥ syād ity asaṃspṛṣṭau tasya sādayet //
TS, 6, 4, 7, 29.0 vāg vai parācy avyākṛtāvadat //
TS, 6, 4, 8, 22.0 na vā idaṃ divā na naktam āsīd avyāvṛttam //
TS, 6, 4, 9, 11.0 tau devā abruvann apūtau vā imau manuṣyacarau bhiṣajāv iti //
TS, 6, 4, 9, 13.0 apūto hy eṣo 'medhyo yo bhiṣak //
TS, 6, 4, 9, 40.0 ariktāni pātrāṇi sādayati //
TS, 6, 4, 9, 41.0 tasmād ariktā antarataḥ prāṇāḥ //
TS, 6, 4, 9, 43.0 yad ariktāni pātrāṇi sādayati kriyamāṇam eva tad yajñasya śaye rakṣasām ananvavacārāya //
TS, 6, 4, 11, 14.0 vāg vai devebhyo 'pākrāmad yajñāyātiṣṭhamānā //
TS, 6, 5, 6, 51.0 yadi ciram avarṣukaḥ //
TS, 6, 5, 6, 53.0 asannāddhi prajāḥ prajāyante //
TS, 6, 5, 7, 4.0 asannāddhi prajāḥ prajāyante //
TS, 6, 5, 8, 17.0 tasmāt striyo nirindriyā adāyādīr api pāpāt puṃsa upastitaraṃ vadanti //
TS, 6, 5, 8, 43.0 asannāddhi prajāḥ prajāyante //
TS, 6, 5, 8, 46.0 yan nānuvaṣaṭkuryād aśāntam agnīt somam bhakṣayet //
TS, 6, 5, 9, 22.0 yad aprahṛtya paridhīñ juhuyād antarādhānābhyāṃ ghāsam prayacchet //
TS, 6, 5, 9, 34.0 yan na saṃbhindyād bahava enam paśavo 'bhuñjanta upatiṣṭheran //
TS, 6, 5, 10, 17.0 avijñāto vā eṣa gṛhyate yad āgrayaṇaḥ //
TS, 6, 5, 10, 19.0 tasmād garbheṇāvijñātena brahmahā //
TS, 6, 6, 2, 24.0 yajñe vāva yajñaḥ pratiṣṭhāpya āsīd yajamānasyāparābhāvāyeti //
TS, 6, 6, 2, 26.0 yajña eva yajñam pratiṣṭhāpayati yajamānasyāparābhāvāya //
TS, 6, 6, 3, 48.0 yan na bhakṣayed apaśuḥ syān nainaṃ varuṇo gṛhṇīyāt //
TS, 6, 6, 3, 54.0 apratīkṣam āyanti //
TS, 6, 6, 4, 29.0 athopaśaya evāpaśuḥ //
TS, 6, 6, 5, 37.0 apavāhato 'pām prajānām avaruṇagrāhāya //
TS, 7, 1, 6, 5.10 tathāsya tat sahasram apratigṛhītam bhavati /
Taittirīyopaniṣad
TU, 1, 11, 3.4 aśraddhayādeyam /
TU, 1, 11, 3.4 aśraddhayādeyam /
TU, 2, 4, 1.1 yato vāco nivartante aprāpya manasā saha /
TU, 2, 8, 2.1 sa eko manuṣyagandharvāṇāmānandaḥ śrotriyasya cākāmahatasya /
TU, 2, 8, 2.2 te ye śataṃ manuṣyagandharvāṇāmānandāḥ sa eko devagandharvāṇāmānandaḥ śrotriyasya cākāmahatasya /
TU, 2, 8, 2.3 te ye śataṃ devagandharvāṇāmānandāḥ sa ekaḥ pitṝṇāṃ ciralokalokānāmānandaḥ śrotriyasya cākāmahatasya /
TU, 2, 8, 3.1 śrotriyasya cākāmahatasya /
TU, 2, 8, 3.2 te ye śataṃ ājānajānāṃ devānāmānandāḥ sa ekaḥ karmadevānāṃ devānāmānandaḥ ye karmaṇā devānapiyanti śrotriyasya cākāmahatasya /
TU, 2, 8, 3.3 te ye śataṃ karmadevānāṃ devānāmānandāḥ sa eko devānāmānandaḥ śrotriyasya cākāmahatasya /
TU, 2, 8, 4.1 śrotriyasya cākāmahatasya /
TU, 2, 8, 4.2 te ye śatamindrasyānandāḥ sa eko bṛhaspaterānandaḥ śrotriyasya cākāmahatasya /
TU, 2, 8, 4.3 te ye śataṃ bṛhaspaterānandāḥ sa ekaḥ prajāpaterānandaḥ śrotriyasya cākāmahatasya /
TU, 2, 8, 4.4 te ye śataṃ prajāpaterānandāḥ sa eko brahmaṇa ānandaḥ śrotriyasya cākāmahatasya //
TU, 2, 9, 1.1 yato vāco nivartante aprāpya manasā saha /
Taittirīyāraṇyaka
TĀ, 2, 1, 1.0 oṃ saha vai devānāṃ cāsurāṇāṃ ca yajñau pratatāv āstāṃ vayaṃ svargaṃ lokam eṣyāmo vayam eṣyāma iti te 'surāḥ saṃnahya sahasaivācaran brahmacaryeṇa tapasaiva devās te 'surā amuhyaṃs te na prājānaṃs te parābhavan te na svargam lokam āyan prasṛtena vai yajñena devāḥ svargaṃ lokaṃ āyann aprasṛtenāsurān parābhāvayan //
TĀ, 2, 1, 2.0 prasṛto ha vai yajñopavītino yajño 'prasṛto 'nupavītino yat kiṃ ca brāhmaṇo yajñopavīty adhīte yajata eva tat //
TĀ, 2, 3, 8.1 yat kusīdam apratītaṃ mayeha yena yamasya nidhinā carāmi /
TĀ, 2, 4, 1.1 yad adīvyannṛṇam ahaṃ babhūvāditsan vā saṃjagara janebhyaḥ /
TĀ, 2, 7, 3.0 yad devā devaheḍanaṃ yad adīvyann ṛṇam ahaṃ babhūvāyuṣṭe viśvato dadhad ity etair ājyaṃ juhuta vaiśvānarāya prativedayāma ity upatiṣṭhata yad arvācīnam eno bhrūṇahatyāyās tasmān mokṣyadhva iti //
TĀ, 2, 8, 1.0 kūśmāṇḍair juhuyād yo 'pūta iva manyeta //
TĀ, 2, 11, 1.0 brahmayajñena yakṣyamāṇaḥ prācyāṃ diśi grāmād acchadirdarśa udīcyāṃ prāgudīcyāṃ vodita āditye dakṣiṇata upaviśya hastāv avanijya trir ācāmed dviḥ parimṛjya sakṛd upaspṛśya śiraś cakṣuṣī nāsike śrotre hṛdayam ālabhya //
TĀ, 2, 15, 5.1 agniṃ vai jātaṃ pāpmā jagrāha taṃ devā āhutībhiḥ pāpmānam apāghnann āhutīnāṃ yajñena yajñasya dakṣiṇābhir dakṣiṇānāṃ brāhmaṇena brāhmaṇasya chandobhiś chandasāṃ svādhyāyenāpahatapāpmā svādhyāyo devapavitraṃ vā etat taṃ yo 'nūtsṛjaty abhāgo vāci bhavaty abhāgo nāke tad eṣābhyuktā //
TĀ, 2, 15, 5.1 agniṃ vai jātaṃ pāpmā jagrāha taṃ devā āhutībhiḥ pāpmānam apāghnann āhutīnāṃ yajñena yajñasya dakṣiṇābhir dakṣiṇānāṃ brāhmaṇena brāhmaṇasya chandobhiś chandasāṃ svādhyāyenāpahatapāpmā svādhyāyo devapavitraṃ vā etat taṃ yo 'nūtsṛjaty abhāgo vāci bhavaty abhāgo nāke tad eṣābhyuktā //
TĀ, 2, 18, 7.1 yo 'pūta iva manyeta sa itthaṃ juhuyād ittham abhimantrayeta punīta evātmānam āyur evātman dhatte //
TĀ, 5, 2, 8.9 asyām evāchambaṭkāraṃ yajñasya śiraḥ saṃbharati /
TĀ, 5, 2, 9.7 abadhiro bhavati /
TĀ, 5, 3, 6.10 apadyamānaḥ pṛthivyām āśā diśa āpṛṇety āha //
TĀ, 5, 4, 5.9 apratiśīrṇāgraṃ bhavati /
TĀ, 5, 4, 13.5 avyatiṣaṅgaṃ dhūnvanti /
TĀ, 5, 4, 13.6 prāṇānām avyatiṣaṅgāya kᄆptyai /
TĀ, 5, 5, 3.11 taṃ yad etair yajurbhir arocayitvā /
TĀ, 5, 5, 3.13 arocuko 'dhvaryuḥ syāt /
TĀ, 5, 5, 3.14 arocuko yajamānaḥ /
TĀ, 5, 6, 4.10 anipadyamānam ity āha //
TĀ, 5, 8, 6.1 tejaso 'skandāya /
TĀ, 5, 8, 11.2 ayathāpūrvam āhutī juhuyāt /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 2, 4.0 prāṅmukha udaṅmukho vākramya jalasthaleṣvāsīnaḥ pāṇipādāv ā maṇibandhajānuto dakṣiṇādi pratyekaṃ prakṣālyānekāvasrāvam avicchinnam adrutam aśabdam abahirjānuhṛdayaṃgamam udakaṃ gokarṇavatpāṇiṃ kṛtvā brāhmeṇa tīrthena trirācamya dviraṅguṣṭhamūlenāsyaṃ parimārṣṭi //
VaikhGS, 1, 2, 4.0 prāṅmukha udaṅmukho vākramya jalasthaleṣvāsīnaḥ pāṇipādāv ā maṇibandhajānuto dakṣiṇādi pratyekaṃ prakṣālyānekāvasrāvam avicchinnam adrutam aśabdam abahirjānuhṛdayaṃgamam udakaṃ gokarṇavatpāṇiṃ kṛtvā brāhmeṇa tīrthena trirācamya dviraṅguṣṭhamūlenāsyaṃ parimārṣṭi //
VaikhGS, 1, 2, 4.0 prāṅmukha udaṅmukho vākramya jalasthaleṣvāsīnaḥ pāṇipādāv ā maṇibandhajānuto dakṣiṇādi pratyekaṃ prakṣālyānekāvasrāvam avicchinnam adrutam aśabdam abahirjānuhṛdayaṃgamam udakaṃ gokarṇavatpāṇiṃ kṛtvā brāhmeṇa tīrthena trirācamya dviraṅguṣṭhamūlenāsyaṃ parimārṣṭi //
VaikhGS, 1, 3, 1.0 athāpo namaskṛtyāvagāhya yāvad amanaḥśaṅkam adbhir mṛdā ca gātraśuddhiṃ kṛtvā vastram ā daśāt sūditam iti nenekti gāyatryā prāgagrikam udagagrikaṃ vāstṛṇāti //
VaikhGS, 1, 5, 1.0 aśakto nityaṃ pādau prakṣālyācamya ato devādi vaiṣṇavaṃ japtvā divyaṃ vāyavyamāgneyaṃ mantrasnānaṃ vā kṛtvā pūrvavadācamanādīni kuryāt //
VaikhGS, 1, 7, 2.0 puṇyāhaṃ śivam āyuṣyam arogyam avighnam acalam aiśvaryaṃ yatpāpaṃ tatpratihataṃ yacchreyaḥ śivaṃ karma śivaḥ pakṣa ityastvantāstathāntaḥ prativacanam //
VaikhGS, 1, 12, 1.0 bhūḥ sruvaṃ gṛhṇāmīti sruvaṃ gṛhītvā varṣiṣṭhe adhi nāka iti vedyadhastātsamidhau nyasyāhīno nirvapāmīti sruvaṃ prakṣālya nirdagdhamiti paryagniṃ kṛtvā niṣṭaptamiti samidhor nidadhyāt //
VaikhGS, 1, 14, 3.0 ṣaṣṭiṃ śatety abhimantryāyaṃ ta idhma itīdhmān asaṃkulāñcharo 'ṅgāre 'gnau juhuyāt //
VaikhGS, 1, 17, 3.0 cittaṃ ca cittiścākūtaṃ cākūtiśca vijñātaṃ cāvijñānaṃ ca manaśca śakvarīśca darśaśca pūrṇamāsaśca bṛhacca rathaṃtaraṃ ca svāheti cittādi dvādaśa jayāḥ //
VaikhGS, 2, 3, 4.0 dvau māsau yāvakena māsaṃ kṣīreṇāmikṣayārdhamāsamaṣṭarātraṃ ghṛtenāyācitaṃ ṣaḍrātraṃ trirātram udakenopavāsam ahorātraṃ vartata ity etad uddālakam //
VaikhGS, 2, 4, 1.0 brāhmaṇasya pālāśo bailvo vā keśānto nirvraṇo 'numṛṣṭo 'nudvejano yūpavad avakro daṇḍaḥ kṛṣṇamṛgasyājinaṃ mauñjī mekhalā //
VaikhGS, 2, 8, 9.0 guruṇā śiṣyo rakṣitavyo yasmācchiṣyakṛtaṃ duritaṃ prāpnoty avaśyam akurvantaṃ śiṣyaṃ tyajati //
VaikhGS, 2, 8, 11.0 kāṣāyājinayoranyataravāsā jaṭī śikhī vā mekhalī daṇḍī sūtrājinadhārī brahmacārī śucir akṣāralavaṇāśī yathokteṣu varṇeṣu brahmacāridharmāṇyanutiṣṭhatīti vijñāyate //
VaikhGS, 3, 2, 1.0 mātur asapiṇḍāṃ pitur asamānaṛṣigotrajātāṃ lakṣaṇasampannāṃ nagnikāṃ kanyāṃ varayitvā pañcāheṣu kulasya pariśuddhyai sapiṇḍaiḥ śrotriyaiḥ saha bhūtaṃ bhuñjīta //
VaikhGS, 3, 2, 1.0 mātur asapiṇḍāṃ pitur asamānaṛṣigotrajātāṃ lakṣaṇasampannāṃ nagnikāṃ kanyāṃ varayitvā pañcāheṣu kulasya pariśuddhyai sapiṇḍaiḥ śrotriyaiḥ saha bhūtaṃ bhuñjīta //
VaikhGS, 3, 2, 3.0 kanikradādinā kanyāgṛhaṃ gatvā pra su gmanteti tām īkṣitvābhrātṛghnīm iti tayekṣyamāṇo guruṇāgnimukhe kṛte kanyāprado varagotranāma śarmāntaṃ tathaitāmasya sahadharmacāriṇī bhavatīti brāhme vivāhe dharmaprajāsampattyarthaṃ yajñāpattyarthaṃ brahmadevarṣipitṛtṛptyarthaṃ prajāsahatvakarmabhyo dadāmītyudakena tāṃ dadyāt //
VaikhGS, 3, 9, 8.0 caturthyāṃ dantadhāvanaṃ gandhāmalakādibhiḥ snātvā śvetavastrānulepanā strīśūdrābhyām anabhibhāṣyāparam adṛṣṭvā bhartāraṃ paśyet //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 3, 6.0 ariṣṭo yajamānaḥ patnī cety ubhayaṃ saṃmṛjyaum unneṣyāmīti sāyaṃ yajamānam āmantrayata om unnayāmīti prātaḥ //
VaikhŚS, 2, 5, 9.0 kūrce srucaṃ nidhāya pitṛbhyas tvā pitṝñ jinveti dakṣiṇataḥ sthaṇḍile nīcā pāṇinā lepaṃ nimṛjya vṛṣṭir asīty apa upaspṛśya pūṣāsīti dvir anāmikāṅgulyāśiñjann atihāya dataḥ prāśyācamya punaḥ prāśnāti //
VaikhŚS, 2, 8, 4.0 pari tvāgne puraṃ vayam iti gārhapatyam agne gṛhapata iti ca tām āśiṣam āśāse tantave jyotiṣmatīm ity ajātaputro 'muṣmai jyotiṣmatīm iti jātaputro 'muṣmā amuṣmā iti yāvanto 'sya putrā jātā bhavanti jyotiṣmatīm ity antato vadati //
VaikhŚS, 2, 10, 2.0 śuciḥ svāyatane tiṣṭhan mama nāma prathamaṃ jātaveda iti jvalantam āhavanīyam upasthāya tatsakāśe vācaṃyamaḥ pravased asakāśe visṛjeta //
VaikhŚS, 2, 10, 13.0 namo 'gnaye 'pratividdhāyeti gārhapatyam //
VaikhŚS, 2, 10, 20.0 asamindhāno 'bhayaṃkarābhayaṃ me kuru svasti me 'stu pravatsyāmīti pravatsyann upatiṣṭhate 'bhayaṃkarābhayaṃ me 'kārṣīḥ svasti me 'stu prāvātsam iti proṣyāgataḥ //
VaikhŚS, 2, 11, 2.0 yady anovāhyaṃ bhāṇḍaṃ syāt sarvamanasyādadhāti yad voḍhum aśakyaṃ syāt tad ahuta evopoddharanti //
VaikhŚS, 2, 11, 3.0 agniṣṭhasya dakṣiṇo yukto bhavati savyo 'yukto 'tha vāstoṣpata ity anudrutyottarayā gārhapatye juhoti //
VaikhŚS, 2, 11, 6.0 nāvakṣāṇāny asaṃprakṣāpya prayānti //
VaikhŚS, 3, 1, 10.0 candramasaṃ duṣṭam aduṣṭaṃ vā vijñāya caiva darśena yakṣya ity uktvopavasati //
VaikhŚS, 3, 2, 22.0 satyavādyastryupāyī sāyamāśe grāmyān upavasatyāraṇyasyāśnāty apo vāśnāti na vā kiṃcana //
VaikhŚS, 3, 3, 1.0 upetavratasya saṃnayato 'dhvaryuḥ saṃgava iṣe tveti bahuparṇāṃ bahuśākhām aśuṣkāgrāṃ prācīm udīcīṃ vā palāśaśākhāṃ śamīśākhāṃ vācchinatty ūrje tvety anumārṣṭi saṃnamayati vā //
VaikhŚS, 3, 4, 7.0 sahasravalśā ity ātmānaṃ pratyabhimṛśyādityai rāsnāsīti pradakṣiṇaṃ śulbam āveṣṭyāyupitā yonir iti tridhātu pañcadhātu vā pratidadhāti //
VaikhŚS, 3, 4, 10.0 alubhitā yonir ity uttame prastaram //
VaikhŚS, 3, 9, 4.0 nāsomayājī saṃnayet //
VaikhŚS, 3, 9, 5.0 asomayājy apīty eke //
VaikhŚS, 10, 1, 9.0 tāṃs tryavarārdhān atītya yaḥ same bhūmyai svād yone rūḍha ṛjur ūrdhvaśākho bahuparṇo bahuśākho 'pratiśuṣkāgro 'vraṇaḥ pratyaṅṅ upanatas tam aty anyān agām ity upasthāya taṃ tvā juṣa iti spṛṣṭvā devas tvā savitā madhvānaktv iti sruveṇa gulphamātre paryajyauṣadhe trāyasvainam ity ūrdhvāgraṃ barhir antardhāya svadhite mainaṃ hiṃsīr iti pradakṣiṇam anakṣasaṅgaṃ vṛścet //
VaikhŚS, 10, 2, 6.0 acchinno rāyaḥ suvīra iti pañcāratnāv agraṃ parivṛścati caturaratnau tryaratnau vā //
VaikhŚS, 10, 2, 7.0 sahopareṇa yūpaṃ saṃcakṣītāṣṭāśrim asthūlam anaṇuṃ gopucchavad ānupūrvyeṇāgrato 'ṇīyāṃsam viśiṣṭāgniṣṭhāśrimat aṣṭadviprādeśoparaṃ yūpaṃ takṣayati //
VaikhŚS, 10, 3, 1.0 vedaṃ kṛtvāgreṇāhavanīyaṃ nirūḍhapaśubandhasya ṣaḍbhir aratnibhiḥ prācīṃ caturbhiḥ paścāttiraścīṃ tribhiḥ purastāt tiraścīṃ darśapūrṇamāsavad asaṃnatām vediṃ karoti //
VaikhŚS, 10, 3, 2.0 aparigṛhīta uttarasmin parigrāhe vedyagre yūpāvaṭāya deśaṃ śiṣṭvottaravediṃ śamyayā parimimīte //
VaikhŚS, 10, 8, 5.0 devas tvā savitā madhvānaktv ity agreṇāhavanīyam aniruptenājyena yajamānaḥ prācyāṃ pratyaṅmukhas tiṣṭhan yūpaśakalenānakti //
VaikhŚS, 10, 11, 3.0 avakro 'vidhuro bhūyāsam iti gṛhṇāti //
VaikhŚS, 10, 11, 3.0 avakro 'vidhuro bhūyāsam iti gṛhṇāti //
VaikhŚS, 10, 13, 9.0 amāyuṃ kṛṇvantaṃ saṃjñapayateti saṃpreṣya yathetaṃ parāñca āvartante //
VaikhŚS, 10, 15, 3.0 devebhyaḥ śundhasveti tāṃ prokṣya devebhyaḥ śumbhasveti svadhitinā vapām unmṛjya devebhyaḥ kalpasvety abhimantryācchinno rāyaḥ suvīreti tām adhastād utkṛntati //
VaikhŚS, 10, 20, 12.0 śāmitrād āgnīdhrīyād vāgnīdhro 'ṅgārān āhṛtyottarasyām vediśroṇyāṃ hotrīye vā barhir vyūhya nyupyopasamādhāya nihitaṃ sthavīyo gudakāṇḍam ekādaśadhā tiryag asaṃchindan pracchidyānūyājānāṃ hutaṃ hutam aparyāvartayan pratiprasthātā samudraṃ gaccha svāhety etaiḥ pratimantraṃ vasāhavanyā hastena vopayajati //
VaikhŚS, 10, 20, 12.0 śāmitrād āgnīdhrīyād vāgnīdhro 'ṅgārān āhṛtyottarasyām vediśroṇyāṃ hotrīye vā barhir vyūhya nyupyopasamādhāya nihitaṃ sthavīyo gudakāṇḍam ekādaśadhā tiryag asaṃchindan pracchidyānūyājānāṃ hutaṃ hutam aparyāvartayan pratiprasthātā samudraṃ gaccha svāhety etaiḥ pratimantraṃ vasāhavanyā hastena vopayajati //
VaikhŚS, 10, 22, 3.0 asaṃspṛśan hṛdayaśūlam antareṇa cātvālotkarāv udaṅ gatvā śug asi tam abhiśoceti dveṣyaṃ manasā dhyāyan śukrasya cārdrasya ca sandhāv udvāsayati //
VaikhŚS, 10, 22, 5.0 apratīkṣam āgatyaidho 'sy edhiṣīmahīty āhavanīye samidha ādhāyāpo anvācāriṣam ity upatiṣṭhante //
Vaitānasūtra
VaitS, 2, 3, 22.4 aprakṣālitayodakaṃ srucā ninayati sarpetarajanān iti /
VaitS, 2, 6, 17.5 ahrastas tvam abhijuṣṭaḥ parehīndrasya goṣṭham apidhāva vidvān /
VaitS, 3, 1, 18.1 apratyutthāyikaḥ /
VaitS, 3, 2, 3.2 nādhiṣṇye pratapet //
VaitS, 3, 2, 8.1 yad atrāpi madhor ahaṃ niraṣṭhaviṣam asmṛtam /
VaitS, 3, 2, 9.1 yad atrāpi rasasya me parāpapātāsmṛtam /
VaitS, 3, 8, 18.2 maitrāvaruṇadhiṣṇyam adhiṣṇyavantaḥ //
VaitS, 3, 10, 16.1 ahiṅkāram anurūpāyokthamukhāya paridhānīyāyai /
VaitS, 3, 14, 1.5 yāṃ te tvacaṃ bibhidur yāṃ ca yoniṃ yad vā sthānāt pracyuto yadi vāsuto 'si /
VaitS, 5, 1, 1.1 kāmam aprathamayajñe 'gniḥ //
VaitS, 6, 3, 26.1 manasā sarvam abhreṣe //
VaitS, 6, 5, 6.1 aprajñāne stotriyaṃ dviḥ //
VaitS, 7, 1, 26.3 ye tvā rakṣanti sadam apramādaṃ tebhya āyuḥ savitā bodhi gopāyeti //
VaitS, 7, 2, 18.1 yasya strī sambhāṣeta tasya sarvasvam ādāya tām abrāhmaṇīṃ haniṣya ity uccaiḥ śrāvayet //
VaitS, 8, 2, 4.1 rājasūyeṣu yat somam indra viṣṇavi adhā hīndra girvaṇo 'bhrātṛvyo anā tvaṃ tvaṃ na indrā bhareti ca /
VaitS, 8, 3, 20.1 ṣaḍahasya gavy abhrātṛvyo anā tvam iti /
Vasiṣṭhadharmasūtra
VasDhS, 1, 6.1 śiṣṭaḥ punar akāmātmā //
VasDhS, 1, 7.1 agṛhyamāṇakāraṇo dharmaḥ //
VasDhS, 1, 27.1 ato hi dhruvaḥ kulāpakarṣaḥ pretya cāsvargaḥ //
VasDhS, 2, 12.2 na brahma tasmai prabrūyācchakyaṃ mānam akurvata iti //
VasDhS, 2, 22.1 ajīvantaḥ svadharmeṇānantarāṃ yavīyasīṃ vṛttim ātiṣṭheran //
VasDhS, 2, 32.1 tasmāt sāṇḍābhyām anasyotābhyāṃ prāk prātarāśāt karṣī syāt //
VasDhS, 3, 1.1 aśrotriyā ananuvākyā anagnayo vā śūdrasadharmāṇo bhavanti //
VasDhS, 3, 4.1 avratā hy anadhīyānā yatra bhaikṣacarā dvijāḥ /
VasDhS, 3, 5.1 avratānām amantrāṇāṃ jātimātropajīvinām /
VasDhS, 3, 5.1 avratānām amantrāṇāṃ jātimātropajīvinām /
VasDhS, 3, 6.1 yad vadanti tamomūḍhā mūrkhā dharmam ajānataḥ /
VasDhS, 3, 8.2 aśrotriyāya dattaṃ hi pitṝn naiti na devatāḥ //
VasDhS, 3, 12.1 vidvatbhojyāny avidvāṃso yeṣu rāṣṭreṣu bhuñjate /
VasDhS, 3, 13.1 aprajñāyamānaṃ vittaṃ yo 'dhigacched rājā taddhared adhigantre ṣaṣṭham aṃśaṃ pradāya //
VasDhS, 3, 26.1 prakṣālya pādau pāṇī cā maṇibandhāt prāg vodag vāsīno 'ṅguṣṭhamūlasyottararekhā brāhmaṃ tīrthaṃ tena trir ācāmed aśabdavat //
VasDhS, 3, 31.1 hṛdayaṅgamābhir adbhir abudbudābhir aphenābhir brāhmaṇaḥ //
VasDhS, 3, 31.1 hṛdayaṅgamābhir adbhir abudbudābhir aphenābhir brāhmaṇaḥ //
VasDhS, 4, 4.1 gāyatryā brāhmaṇam asṛjata triṣṭubhā rājanyaṃ jagatyā vaiśyaṃ na kenacicchandasā śūdram ity asaṃskāryo vijñāyate //
VasDhS, 4, 8.1 nākṛtvā prāṇināṃ hiṃsāṃ māṃsam utpadyate kvacit /
VasDhS, 4, 8.2 na ca prāṇivadhaḥ svargyas tasmād yāge vadho 'vadhaḥ //
VasDhS, 5, 10.2 kulaṃ cāśrotriyam yeṣāṃ sarve te śūdradharmiṇa iti //
VasDhS, 6, 32.2 avidvān pratigṛhṇāno bhasmībhavati kāṣṭhavat //
VasDhS, 6, 44.1 yaṃ na santaṃ na vāsantaṃ nāśrutaṃ na bahuśrutam /
VasDhS, 7, 3.0 teṣāṃ vedam adhītya vedau vedān vāviśīrṇabrahmacaryo yam icchet tam āvaset //
VasDhS, 8, 1.1 gṛhastho vinītakrodhaharṣo guruṇānujñātaḥ snātvāsamānārṣeyām aspṛṣṭamaithunām avaravayasīṃ sadṛśīṃ bhāryāṃ vindeta //
VasDhS, 8, 1.1 gṛhastho vinītakrodhaharṣo guruṇānujñātaḥ snātvāsamānārṣeyām aspṛṣṭamaithunām avaravayasīṃ sadṛśīṃ bhāryāṃ vindeta //
VasDhS, 8, 7.2 anityaṃ hi sthito yasmāt tasmād atithir ucyate //
VasDhS, 8, 9.1 śraddhāśīlo 'spṛhayālur alam agnyādheyāya nānāhitāgniḥ syāt //
VasDhS, 8, 10.1 alaṃ ca somāya nāsomayājī //
VasDhS, 9, 4.0 akṛṣṭaṃ mūlaphalaṃ saṃcinvīta //
VasDhS, 10, 3.1 abhayaṃ sarvabhūtebhyo 'dattvā yas tu nivartate /
VasDhS, 10, 3.2 hanti jātān ajātāṃśca dravyāṇi pratigṛhya ca //
VasDhS, 10, 6.1 muṇḍo 'mamo 'parigrahaḥ //
VasDhS, 10, 27.1 ajihmo 'śavo 'śaraṇo 'vasaṃkutukaḥ //
VasDhS, 10, 27.1 ajihmo 'śavo 'śaraṇo 'vasaṃkutukaḥ //
VasDhS, 11, 17.1 pūrvedyur brāhmaṇān saṃnipātya yatīn gṛhasthān sādhūn vāpariṇatavayaso 'vikarmasthāñ śrotriyān aśiṣyān anantevāsinaḥ //
VasDhS, 11, 17.1 pūrvedyur brāhmaṇān saṃnipātya yatīn gṛhasthān sādhūn vāpariṇatavayaso 'vikarmasthāñ śrotriyān aśiṣyān anantevāsinaḥ //
VasDhS, 11, 17.1 pūrvedyur brāhmaṇān saṃnipātya yatīn gṛhasthān sādhūn vāpariṇatavayaso 'vikarmasthāñ śrotriyān aśiṣyān anantevāsinaḥ //
VasDhS, 11, 21.2 ścyotante hi sudhādhārās tāḥ pibanty akṛtodakāḥ //
VasDhS, 11, 24.2 annaṃ preteṣu visṛjed aprajānām anāyuṣām //
VasDhS, 11, 26.1 tasmād aśūnyahastena kuryād annam upāgatam /
VasDhS, 11, 33.1 havirguṇā na vaktavyāḥ pitaro yāvad atarpitāḥ /
VasDhS, 11, 35.2 trīṇi cātra praśaṃsanti śaucam akrodham atvarām //
VasDhS, 11, 44.1 dravyadeśabrāhmaṇasaṃnidhāne vākālaniyamaḥ //
VasDhS, 11, 67.1 sarveṣāṃ vā tāntavam araktam //
VasDhS, 11, 77.1 dvau māsau yāvakena vartayen māsaṃ payasārdhamāsam āmikṣayāṣṭarātraṃ ghṛtena ṣaḍrātram ayācitena trirātram abbhakṣo 'horātram upavaset //
VasDhS, 12, 3.1 kṣudhāparītas tu kiṃcid eva yāceta kṛtam akṛtaṃ vā kṣetraṃ gām ajāvikam antato hiraṇyaṃ dhānyam annaṃ vā //
VasDhS, 12, 13.1 pariveṣṭitaśirā bhūmim ayajñiyais tṛṇair antardhāya mūtrapurīṣe kuryād udaṅmukhaś cāhani naktaṃ dakṣiṇāmukhaḥ sandhyām āsītottaram //
VasDhS, 12, 22.1 atiryag upeyāt //
VasDhS, 12, 31.1 bhāryayā saha nāśnīyād avīryavad apatyaṃ bhavatīti vājasaneyake vijñāyate //
VasDhS, 12, 41.2 aprāmāṇyaṃ ca vedānām ārṣāṇāṃ caiva kutsanam /
VasDhS, 13, 26.1 vāsasā maithunavyapetenānirṇiktena //
VasDhS, 13, 46.1 pratyabhivādam āmantrite svaro 'ntyaḥ plavate sandhyakṣaram apragṛhyam āyāvabhāvaṃ cāpadyate yathā bho bhāv iti //
VasDhS, 13, 50.1 ṛtvijācāryāv ayājakānadhyāpakau heyāv anyatra hānāt patati //
VasDhS, 13, 53.1 tām arikthām upeyāt //
VasDhS, 13, 55.1 śastraṃ viṣaṃ surā cāpratigṛhyāṇi brāhmaṇasya //
VasDhS, 14, 15.3 tasyāsaṃstarasamayāḥ puroḍāśā mṛgapakṣiṇāṃ praśastānām //
VasDhS, 14, 16.2 udyatām āhṛtāṃ bhikṣāṃ purastād apracoditām /
VasDhS, 14, 20.1 ucchiṣṭam aguror abhojyam //
VasDhS, 14, 24.3 adṛṣṭam adbhir nirṇiktaṃ yacca vācā praśasyate //
VasDhS, 14, 33.1 sandhinīkṣīram avatsākṣīram //
VasDhS, 14, 34.1 gomahiṣyajānām anirdaśāhānām //
VasDhS, 14, 44.1 dhenvanaḍuhāv apannadantāṃśca //
VasDhS, 14, 46.1 khaḍge tu vivadanty agrāmyaśūkare ca //
VasDhS, 15, 6.1 putraṃ pratigṛhīṣyan bandhūn āhūya rājani ca nivedya niveśanasya madhye vyāhṛtibhir hutvādūrabāndhavaṃ bandhusaṃnikṛṣṭam eva pratigṛhṇīyāt //
VasDhS, 15, 12.1 apātrasaṅkarād akṛtsnaṃ pātram ādāya dāso 'savarṇāputro vā bandhur asadṛśo vā guṇahīnaḥ savyena pādena pravṛttāgrān darbhāṃllohitān vopastīrya pūrṇapātram asmai ninayet //
VasDhS, 15, 12.1 apātrasaṅkarād akṛtsnaṃ pātram ādāya dāso 'savarṇāputro vā bandhur asadṛśo vā guṇahīnaḥ savyena pādena pravṛttāgrān darbhāṃllohitān vopastīrya pūrṇapātram asmai ninayet //
VasDhS, 15, 12.1 apātrasaṅkarād akṛtsnaṃ pātram ādāya dāso 'savarṇāputro vā bandhur asadṛśo vā guṇahīnaḥ savyena pādena pravṛttāgrān darbhāṃllohitān vopastīrya pūrṇapātram asmai ninayet //
VasDhS, 16, 36.2 viprasya cārthe hy anṛtaṃ vadeyuḥ pañcānṛtāny āhur apātakāni //
VasDhS, 17, 2.1 anantāḥ putriṇāṃ lokā nāputrasya loko 'sti //
VasDhS, 17, 3.1 aprajāḥ santv atriṇa ity abhiśāpaḥ //
VasDhS, 17, 9.1 apramattā rakṣata tantum etaṃ mā vaḥ kṣetre parabījāni vāpsuḥ /
VasDhS, 17, 16.1 vijñāyate 'bhrātṛkā puṃsaḥ pitṝn abhyeti pratīcīnaṃ gacchati putratvam //
VasDhS, 17, 17.2 abhrātṛkāṃ pradāsyāmi tubhyaṃ kanyām alaṃkṛtām /
VasDhS, 17, 22.1 yaṃ pitṛgṛhe 'saṃskṛtā kāmād utpādayen mātāmahasya putro bhavatīty āhuḥ //
VasDhS, 17, 26.1 athādāyādabandhūnāṃ sahoḍha eva prathamaḥ //
VasDhS, 17, 38.1 śūdrāputra eva ṣaṣṭho bhavatīty āhur ity ete 'dāyādabāndhavāḥ //
VasDhS, 17, 55.1 pretapatnī ṣaṇmāsān vratacāriṇy akṣāralavaṇaṃ bhuñjānādhaḥ śayīta //
VasDhS, 17, 63.1 aniyuktāyām utpanna utpādayituḥ putro bhavatīty āhuḥ //
VasDhS, 17, 78.1 evaṃ brāhmaṇī pañca prajātāprajātā catvāri rājanyā prajātā pañcāprajātā trīṇi vaiśyā prajātā catvāry aprajātā dve śūdrā prajātā trīṇy aprajātaikam //
VasDhS, 17, 78.1 evaṃ brāhmaṇī pañca prajātāprajātā catvāri rājanyā prajātā pañcāprajātā trīṇi vaiśyā prajātā catvāry aprajātā dve śūdrā prajātā trīṇy aprajātaikam //
VasDhS, 17, 78.1 evaṃ brāhmaṇī pañca prajātāprajātā catvāri rājanyā prajātā pañcāprajātā trīṇi vaiśyā prajātā catvāry aprajātā dve śūdrā prajātā trīṇy aprajātaikam //
VasDhS, 17, 78.1 evaṃ brāhmaṇī pañca prajātāprajātā catvāri rājanyā prajātā pañcāprajātā trīṇi vaiśyā prajātā catvāry aprajātā dve śūdrā prajātā trīṇy aprajātaikam //
VasDhS, 18, 15.2 so 'saṃvṛttaṃ tamo ghoraṃ saha tena prapadyata iti //
VasDhS, 19, 6.1 asāmarthyācca //
VasDhS, 19, 20.1 avyarthāḥ striyaḥ syuḥ //
VasDhS, 19, 23.1 akaraḥ śrotriyo rājapumān anāthapravrajitabālavṛddhataruṇaprajātāḥ //
VasDhS, 19, 42.1 kṛcchram adaṇḍyadaṇḍane purohitaḥ //
VasDhS, 20, 19.1 matyā madyapāne tv asurāyāḥ surāyāś cājñāne kṛcchrātikṛcchrau ghṛtaṃ prāśya punaḥsaṃskāraś ca //
VasDhS, 20, 23.1 bhrūṇahanaṃ vakṣyāmo brāhmaṇaṃ hatvā bhrūṇahā bhavaty avijñātaṃ ca garbham //
VasDhS, 20, 24.1 avijñātā hi garbhāḥ pumāṃso bhavanti tasmāt puṃskṛtyā juhvatīti //
VasDhS, 20, 28.1 trir ajito vāparāddhaḥ pūto bhavatīti vijñāyate hi //
VasDhS, 21, 12.2 aprajātā viśudhyanti prāyaścittena netarāḥ //
VasDhS, 21, 16.1 brāhmaṇaś ced aprekṣāpūrvaṃ brāhmaṇadārān abhigacched anivṛttadharmakarmaṇaḥ kṛcchro nivṛttadharmakarmaṇo 'tikṛcchraḥ //
VasDhS, 21, 16.1 brāhmaṇaś ced aprekṣāpūrvaṃ brāhmaṇadārān abhigacched anivṛttadharmakarmaṇaḥ kṛcchro nivṛttadharmakarmaṇo 'tikṛcchraḥ //
VasDhS, 21, 20.2 tryaham ayācitavratas tryahaṃ na bhug iti kṛcchraḥ //
VasDhS, 22, 1.1 atha khalv ayaṃ puruṣo mithyā vyākaroty ayājyaṃ vā yājayaty apratigrāhyaṃ vā pratigṛhṇāty anannaṃ vāśnāty anācaraṇīyam evācarati //
VasDhS, 23, 13.1 akāmatopanataṃ madhu vājasaneyake na duṣyatīti vijñāyate //
VasDhS, 23, 25.1 asnigdhe tv ahorātram //
VasDhS, 23, 32.0 avijñānaṃ ca bhūtānāṃ ṣaḍvidhā śuddhir iṣyata iti //
VasDhS, 23, 43.1 ahaḥ prātar ahar naktam ahar ekam ayācitam /
VasDhS, 24, 2.0 tryahaṃ prātas tathā sāyam ayācitaṃ parāka iti kṛcchro yāvat sakṛd ādadīta tāvad aśnīyāt pūrvavat so 'tikṛcchraḥ //
VasDhS, 24, 6.0 sa tad yad etad dharmaśāstraṃ nāputrāya nāśiṣyāya nāsaṃvatsaroṣitāya dadyāt //
VasDhS, 24, 6.0 sa tad yad etad dharmaśāstraṃ nāputrāya nāśiṣyāya nāsaṃvatsaroṣitāya dadyāt //
VasDhS, 24, 6.0 sa tad yad etad dharmaśāstraṃ nāputrāya nāśiṣyāya nāsaṃvatsaroṣitāya dadyāt //
VasDhS, 25, 1.1 avikhyāpitadoṣāṇāṃ pāpānāṃ mahatāṃ tathā /
VasDhS, 26, 17.2 evaṃ tapas tv avidyasya vidyā vāpy atapasvinaḥ //
VasDhS, 27, 10.1 śaṅkāsthāne samutpanne abhojyabhojyasaṃjñake /
VasDhS, 27, 11.1 akṣāralavaṇāṃ rūkṣāṃ pibedbrāhmīṃ suvarcalām /
VasDhS, 27, 15.2 viśuddhabhāve śuddhāḥ syur aśuddhe tu sarāgiṇaḥ //
VasDhS, 27, 16.2 ayācitaṃ tathaiva syād upavāsatrayaṃ bhavet //
VasDhS, 28, 17.2 aśrotriyasya viprasya hastaṃ dṛṣṭvā nirākṛteḥ //
VasDhS, 29, 3.1 ahiṃsy upapadyate svargam //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 8.1 askannam adya devebhya ājyaṃ saṃbhriyāsam /
VSM, 3, 30.1 mā naḥ śaṃso araruṣo dhūrtiḥ praṇaṅmartyasya /
VSM, 3, 61.2 avatatadhanvā pinākāvasaḥ kṛttivāsā ahiṃsan naḥ śivo 'tīhi //
VSM, 4, 33.1 usrāv etaṃ dhūrṣāhau yujyethām anaśrū avīrahaṇau brahmacodanau /
VSM, 4, 37.2 gayasphānaḥ prataraṇaḥ suvīro 'vīrahā pracarā soma duryān //
VSM, 5, 23.4 idam ahaṃ taṃ valagam utkirāmi yaṃ me sabandhur yam asabandhur nicakhāna /
VSM, 5, 23.5 idam ahaṃ taṃ valagam utkirāmi yaṃ me sajāto yam asajāto nicakhāna /
VSM, 6, 24.1 agner vo 'pannagṛhasya sadasi sādayāmi /
VSM, 7, 36.1 marutvantaṃ vṛṣabhaṃ vāvṛdhānam akavāriṃ divyaṃ śāsam indram /
VSM, 8, 13.6 yac cāham eno vidvāṃś cakāra yac cāvidvāṃs tasya sarvasyainaso 'vayajanam asi //
VSM, 8, 23.3 apade pādā pratidhātave 'kar utāpavaktā hṛdayāvidhaś cit /
VSM, 8, 29.2 aṅgāny ahrutā yasya taṃ mātrā samajīgamaṃ svāhā //
VSM, 8, 35.1 indram iddharī vahato 'pratidhṛṣṭaśavasam /
VSM, 9, 24.2 aditsantaṃ dāpayati prajānan sa no rayiṃ sarvavīraṃ niyacchatu svāhā //
VSM, 10, 6.3 anibhṛṣṭam asi vāco bandhus tapojāḥ somasya dātram asi svāhā rājasvaḥ //
VSM, 10, 22.1 mā ta indra te vayaṃ turāṣāḍ ayuktāso abrahmatā vidasāma /
VSM, 10, 22.1 mā ta indra te vayaṃ turāṣāḍ ayuktāso abrahmatā vidasāma /
VSM, 11, 28.4 śivaṃ prajābhyo 'hiṃsantaṃ pṛthivyāḥ sadhasthād agniṃ purīṣyam aṅgirasvat khanāmaḥ //
VSM, 11, 38.1 apo devīr upasṛja madhumatīr ayakṣmāya prajābhyaḥ /
VSM, 11, 53.2 sujātaṃ jātavedasam ayakṣmāya tvā saṃsṛjāmi prajābhyaḥ //
VSM, 11, 63.2 avyathamānā pṛthivyām āśā diśa āpṛṇa //
VSM, 11, 64.2 mitraitāṃ ta ukhāṃ paridadāmy abhittyā eṣā mā bhedi //
VSM, 11, 75.1 aharahar aprayāvaṃ bharanto 'śvāyeva tiṣṭhate ghāsam asmai /
VSM, 12, 29.2 adveṣe dyāvāpṛthivī huvema devā dhatta rayim asme suvīram //
VSM, 12, 62.1 asunvantam ayajamānam iccha stenasyetyām anvihi taskarasya /
VSM, 12, 62.1 asunvantam ayajamānam iccha stenasyetyām anvihi taskarasya /
VSM, 12, 65.1 yaṃ te devī nirṛtir ābabandha pāśaṃ grīvāsv avicṛtyam /
VSM, 13, 10.2 tapūṃṣy agne juhvā pataṅgān asaṃdito visṛja viṣvag ulkāḥ //
VSM, 13, 11.1 prati spaśo visṛja tūrṇitamo bhavā pāyur viśo asyā adabdhaḥ /
VSM, 13, 16.2 mā tvā samudra udvadhīn mā suparṇo 'vyathamānā pṛthivīṃ dṛṃha //
VSM, 13, 30.2 acchinnapatrāḥ prajā anuvīkṣasvānu tvā divyā vṛṣṭiḥ sacatām //
VSM, 14, 11.1 indrāgnī avyathamānām iṣṭakāṃ dṛṃhataṃ yuvam /
VSM, 15, 1.1 agne jātān praṇuda naḥ sapatnān praty ajātān nuda jātavedaḥ /
VSM, 15, 1.2 adhi no brūhi sumanā aheḍaṃs tava syāma śarmaṃs trivarūtha udbhau //
VSM, 15, 2.1 sahasā jātān praṇudā naḥ sapatnān praty ajātān jātavedo nudasva /
Vārāhagṛhyasūtra
VārGS, 1, 4.0 darśapūrṇamāsaprakṛtiḥ pākayajñavidhir aprayājo 'nanuyājo 'sāmidhenīkaḥ //
VārGS, 1, 4.0 darśapūrṇamāsaprakṛtiḥ pākayajñavidhir aprayājo 'nanuyājo 'sāmidhenīkaḥ //
VārGS, 1, 12.0 samāv apracchinnaprāntau darbhau prādeśamātrau pavitre stho vaiṣṇavye ity oṣadhyā chittvā viṣṇormanasā pūte stha ity adbhis trir unmṛjya prokṣaṇīr dharmaiḥ saṃskṛtya praṇītāṃ praṇīya nirvapaṇaprokṣaṇasaṃvapanam iti yathādevataṃ carum adhiśritya sruksruvaṃ pramṛjyābhyukṣyāgnau pratāpyāditir asi nācchinnapattrety ājyam agnāv adhiśrayati //
VārGS, 1, 12.0 samāv apracchinnaprāntau darbhau prādeśamātrau pavitre stho vaiṣṇavye ity oṣadhyā chittvā viṣṇormanasā pūte stha ity adbhis trir unmṛjya prokṣaṇīr dharmaiḥ saṃskṛtya praṇītāṃ praṇīya nirvapaṇaprokṣaṇasaṃvapanam iti yathādevataṃ carum adhiśritya sruksruvaṃ pramṛjyābhyukṣyāgnau pratāpyāditir asi nācchinnapattrety ājyam agnāv adhiśrayati //
VārGS, 1, 22.0 nahy ayukto havyaṃ vahata iti ha vijñāyate //
VārGS, 3, 13.2 sarva ṛtavo vivāhe 'māghacaitrau māsau parihāpyottaraṃ ca naidāgham //
VārGS, 4, 21.2 arikte vā vapane /
VārGS, 5, 3.1 prāk ṣoḍaśād varṣād brāhmaṇasyāpatitā sāvitrī dvāviṃśāt kṣatriyasya caturviṃśād vaiśyasya /
VārGS, 5, 28.5 catasraḥ ṣaḍ aṣṭau vāvidhavā apratyākhyāyinyaḥ /
VārGS, 5, 40.0 dvādaśarātram akṣāralavaṇam āśet //
VārGS, 5, 41.0 akṣāram eke //
VārGS, 6, 3.0 mārgavāsāḥ saṃhatakeśaḥ bhaikṣācaryavṛttiḥ saśalkadaṇḍaḥ saptamauñjīṃ mekhalāṃ dhārayed ācāryasyāpratikūlaḥ sarvakārī //
VārGS, 6, 17.0 adhaḥśāyī ācāryādhīnavṛttiḥ tannisargād aśanam ayācitaṃ lavaṇam //
VārGS, 6, 20.0 acchannavastrāṃ vivṛtāṃ striyaṃ na paśyet //
VārGS, 9, 20.2 uñchaṃ śilam ayācitapratigrahaḥ sādhubhyo vā yācitam /
VārGS, 9, 20.3 asaṃsidhyamānāyāṃ vā vaiśyavṛttiḥ //
VārGS, 10, 2.1 asamānapravarair vivāhaḥ /
VārGS, 10, 8.0 bandhumatīṃ kanyām aspṛṣṭamaithunām upayacchetānagnikāṃ śreṣṭhām //
VārGS, 10, 11.0 asaṃspṛṣṭāṃ dharmeṇopayaccheta brāhmeṇa śaulkena vā //
VārGS, 11, 2.1 aprākaraṇikānnā parisaṃvatsarād arhayanti /
VārGS, 14, 3.2 aghoracakṣur apatighny edhi /
VārGS, 14, 18.1 tān abhighāritān avicchindatī juhuyāt /
VārGS, 14, 27.3 nāpāṇigrahaṇe lājāḥ /
VārGS, 15, 17.1 gṛhānahaṃ sumanasaḥ prapadye 'vīraghnī vīravataḥ suśevā /
VārGS, 15, 27.1 catasro 'vidhavāḥ kurvanti /
VārGS, 17, 18.0 snehavad amāṃsam annaṃ bhojayitvā viduṣo brāhmaṇān arthasiddhiṃ vācayet //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 15.1 yajñopavītī karmāṇi kuryāt prācīnāvītī pitryāṇy ācāntodako 'hasan //
VārŚS, 1, 1, 1, 30.2 āmantrya jāmadagnyam ajāmadagnyaḥ pañcāvattī syāt //
VārŚS, 1, 1, 1, 52.1 dakṣiṇaṃ paridhisaṃdhiṃ pratyavasthāya vaṣaṭkārānte pārśvenāpidadhad ivānāsekaṃ haviṣo 'prakṣiṇan juhoti //
VārŚS, 1, 1, 1, 57.2 agnīṣomīyo dvitīyaḥ paurṇamāsyām aindrāgno 'māvāsyāyām asaṃnayataḥ //
VārŚS, 1, 1, 1, 67.1 pratyāmnāyapratiṣedhārthalopair aṅgānivṛttiḥ sāmānyād arthāt svāśrutyād iti //
VārŚS, 1, 1, 1, 69.1 dravyālābhe tulyārthānāṃ yathāsadṛśaṃ pratinidadhyād yathārtham atulyārthe //
VārŚS, 1, 1, 2, 1.1 candrādarśanenāmāvāsyām upavaset sampūrṇena paurṇamāsīṃ pūrve vā //
VārŚS, 1, 1, 2, 2.1 keśaśmaśru vāpayitvā māṃsamāṣalavaṇavarjam aśnīto yajamānaḥ patnī cāsuhitau //
VārŚS, 1, 1, 2, 12.1 pratyagāśiṣo 'karmayuktā mantrā yājamānam //
VārŚS, 1, 1, 3, 4.2 dabdhir nāmāsy adabdho 'haṃ bhrātṛvyaṃ dabheyam /
VārŚS, 1, 1, 3, 6.1 indrasya vaimṛdhasyāhaṃ devayajyayāsapatno bhūyāsam /
VārŚS, 1, 1, 3, 16.2 iyaṃ sthāly amṛtasya pūrṇā sahasradhāra utso akṣīyamāṇaḥ /
VārŚS, 1, 1, 4, 16.1 sāṃnāyyasya prāśnīyān nābrāhmaṇaḥ //
VārŚS, 1, 1, 4, 20.1 āsicyamāna udake 'vicchinne sadasīty abhimantrya diṅmantraiḥ pratidiśaṃ vyutsicya /
VārŚS, 1, 1, 4, 21.2 ariṣṭā asmākaṃ vīrā mā parāseci mat payo mā mā hiṃsīs tvaṃ dhanam /
VārŚS, 1, 1, 4, 21.4 namaḥ kṛtāya karmaṇe akṛtāya karmaṇe namaḥ /
VārŚS, 1, 1, 5, 5.1 agne 'ṅgiro 'hutādyān mā pāhi sutrāmaṇis tvādadhānīti prāśnāti //
VārŚS, 1, 1, 5, 19.1 vāṅ ma āsan nasoḥ prāṇo 'kṣyoś cakṣuḥ karṇayoḥ śrotraṃ bāhvor balam ūrvor ojo 'riṣṭā viśvāṅgāni tanūr me tanvā saheti sarvāṇi gātrāṇi //
VārŚS, 1, 2, 1, 2.5 śamīśākhāṃ palāśaśākhāṃ vā bahupalāśām apratiśuṣkāgrāṃ prācīm udīcīṃ vāhānām //
VārŚS, 1, 2, 1, 4.1 imāṃ prācīm udīcīm iṣam ūrjam abhisaṃskṛtāṃ bahuparṇām aśuṣkāgrāṃ harāmi paśupām aham ity āharati //
VārŚS, 1, 2, 1, 9.1 pūṣā vaḥ paraspā aditiḥ prertvarīpā indro vo 'dhyakṣo 'naṣṭāḥ punar eteti ca //
VārŚS, 1, 2, 1, 21.1 apaḥ spṛṣṭvāyupitā yonir iti śulbaṃ pratidhāyādityā rāsnāsīty āveṣṭayati tridhātu pañcadhātu saptadhātu vā //
VārŚS, 1, 2, 1, 24.1 alubhitā yonir iti prastaram ādhāyendrāṇyāḥ saṃnahanam ity antāv abhisamāyacchati //
VārŚS, 1, 2, 2, 6.1 śākhāyā darbhamayaṃ pavitraṃ karoty agranthi trivṛd avidalam //
VārŚS, 1, 2, 2, 6.1 śākhāyā darbhamayaṃ pavitraṃ karoty agranthi trivṛd avidalam //
VārŚS, 1, 2, 2, 34.1 viṣṇo havyaṃ rakṣasveti nidhāyāpo jāgṛteti sodakena pātreṇāmṛnmayenāpidadhyāt //
VārŚS, 1, 2, 2, 37.1 somayājino 'māvāsyāyāṃ nityaṃ saṃnayanaṃ yathākāmy asomayājinaḥ //
VārŚS, 1, 2, 4, 38.1 anirmṛṣṭāyām agnihotrahavaṇyāṃ prokṣaṇīṃ saṃskṛtya haviṣyaṃ prokṣaty anabhiprokṣann agnim agnaye vo juṣṭān prokṣāmy amuṣmai vo juṣṭān iti yathādevatam /
VārŚS, 1, 2, 4, 39.1 pātrāṇi ca yad vo 'śuddha ālebha iti trir uttānāni paryāvartya //
VārŚS, 1, 3, 1, 22.1 saṃ te tanvā tanvaḥ pṛcyantām ity avikṣārayan lepena parimārṣṭi //
VārŚS, 1, 3, 1, 24.1 aditir asi nāchinnapatrety ājyasthālīm ādāya dakṣiṇāgnau vilāpya pavitrāntarā pṛśneḥ payo 'sy agreguvas tasya te 'kṣīyamāṇasya pinvamānasya jinvamānasyeṣa ūrje juṣṭaṃ nirvapāmi devayajyāyā iti //
VārŚS, 1, 3, 1, 24.1 aditir asi nāchinnapatrety ājyasthālīm ādāya dakṣiṇāgnau vilāpya pavitrāntarā pṛśneḥ payo 'sy agreguvas tasya te 'kṣīyamāṇasya pinvamānasya jinvamānasyeṣa ūrje juṣṭaṃ nirvapāmi devayajyāyā iti //
VārŚS, 1, 3, 1, 28.1 avidahanta śrapayatety aṅgārān abhyūhya vācaṃ visṛjate //
VārŚS, 1, 3, 1, 29.1 antarvedi prāgudīcīḥ sphyena tisro lekhāḥ kṛtvā tāsu lepaṃ ninayaty asaṃsārayan ekatāya svāhā dvitāya svāhā tritāya svāheti paryāyair āhavanīyād ulmukenābhitāpya //
VārŚS, 1, 3, 1, 33.1 vrajaṃ gaccha gosthānam iti tṛṇāgram ādatte pāṃsūṃś cākhātvā //
VārŚS, 1, 3, 2, 3.1 pāṇī prakṣālya sphyaṃ prakṣālayaty apratimṛśann agram //
VārŚS, 1, 3, 2, 12.1 vedapraravaiḥ srucaḥ saṃmārṣṭi caturdhā vibhajyāvibhajya vā //
VārŚS, 1, 3, 2, 25.2 aditir iva suputrendrāṇīvāvidhavā suprajāḥ prajayā bhūyāsam iti //
VārŚS, 1, 3, 3, 6.2 svāhā pitṛbhyo gharmapāvabhya iti dakṣiṇato vedyāḥ prokṣaṇīśeṣaṃ ninīya pūṣā te granthiṃ viṣyatv iti granthiṃ visrasya yajamāne prāṇāpānau dadhāmīti prastare pavitre visṛjya viṣṇoḥ stupo 'sīti prastaraṃ sahapavitram āhavanīyato 'bhigṛhṇāty avidhūnvann asaṃmārgam //
VārŚS, 1, 3, 3, 6.2 svāhā pitṛbhyo gharmapāvabhya iti dakṣiṇato vedyāḥ prokṣaṇīśeṣaṃ ninīya pūṣā te granthiṃ viṣyatv iti granthiṃ visrasya yajamāne prāṇāpānau dadhāmīti prastare pavitre visṛjya viṣṇoḥ stupo 'sīti prastaraṃ sahapavitram āhavanīyato 'bhigṛhṇāty avidhūnvann asaṃmārgam //
VārŚS, 1, 3, 3, 16.1 sūryas tvā raśmibhir ity āhavanīyam upasthāya purastād apracchinnaprāntau darbhāv anantargarbhāv udagagrau barhiṣi vitanoti viśvajanasya vidhṛtī stha iti //
VārŚS, 1, 3, 3, 21.1 asaṃspṛṣṭāḥ sādayaty anūcīḥ //
VārŚS, 1, 3, 3, 26.1 anabhighnann aparyāvartayan vedena pramṛjya pātryām avadadhāti //
VārŚS, 1, 3, 3, 28.4 kham aṅkṣva tvacam aṅkṣva sarvam ātmānam aṅkṣveti svaktam anīkāśam anakti //
VārŚS, 1, 3, 4, 12.1 asaṃsparśayan srucau pratyatikrāmati pāhi māgne duścaritād ā mā sucaritād bhajeti //
VārŚS, 1, 3, 4, 17.2 sphyasaṃmārgaṃ pāṇau kṛtvāpara āgnīdhro vedyās tṛṇam avyantam apādāyāha ka idam adhvaryur bhaviṣyati sa idam adhvaryur bhaviṣyati /
VārŚS, 1, 3, 4, 19.1 purohitapravarenābrāhmaṇasya //
VārŚS, 1, 3, 4, 34.1 uttarārdhapūrvārdhe 'gniṃ sviṣṭakṛtam asaṃsṛjan yajati //
VārŚS, 1, 3, 6, 13.1 ahīnaḥ prāṇa ity upāṃśu tṛṇam anupraharati //
VārŚS, 1, 3, 6, 22.1 agner vo 'pannagṛhasya sadasi sādayāmīti havirdhānaṃ ca kastambhadeśe srucau sādayati //
VārŚS, 1, 3, 7, 7.2 ārabhethām anusaṃrabhethāṃ samānaṃ panthām apathā ghṛtasya /
VārŚS, 1, 3, 7, 12.1 idhmaparivāsanāny upasamādhāya dakṣiṇāgnau caturgṛhīta ājye phalīkaraṇāny āvāpaṃ juhoti agne 'dabdhāyo 'dabdhamano pāhi mā divaḥ pāhi prasityāḥ pāhi duriṣṭyāḥ pāhi duradmanyā aviṣaṃ naḥ pituṃ kṛdhi sudhīṃ yoniṃ suṣadāṃ pṛthivīṃ svāheti //
VārŚS, 1, 3, 7, 12.1 idhmaparivāsanāny upasamādhāya dakṣiṇāgnau caturgṛhīta ājye phalīkaraṇāny āvāpaṃ juhoti agne 'dabdhāyo 'dabdhamano pāhi mā divaḥ pāhi prasityāḥ pāhi duriṣṭyāḥ pāhi duradmanyā aviṣaṃ naḥ pituṃ kṛdhi sudhīṃ yoniṃ suṣadāṃ pṛthivīṃ svāheti //
VārŚS, 1, 3, 7, 12.1 idhmaparivāsanāny upasamādhāya dakṣiṇāgnau caturgṛhīta ājye phalīkaraṇāny āvāpaṃ juhoti agne 'dabdhāyo 'dabdhamano pāhi mā divaḥ pāhi prasityāḥ pāhi duriṣṭyāḥ pāhi duradmanyā aviṣaṃ naḥ pituṃ kṛdhi sudhīṃ yoniṃ suṣadāṃ pṛthivīṃ svāheti //
VārŚS, 1, 3, 7, 20.24 aśrāvitam atyāśrāvitaṃ vaṣaṭkṛtam avaṣaṭkṛtam ananūktam atyanūktaṃ ca yajñe /
VārŚS, 1, 3, 7, 20.24 aśrāvitam atyāśrāvitaṃ vaṣaṭkṛtam avaṣaṭkṛtam ananūktam atyanūktaṃ ca yajñe /
VārŚS, 1, 3, 7, 20.33 yan no gṛhaṃ bhayam āgād abuddhaṃ yad devataḥ pitṛto yan manuṣyataḥ /
VārŚS, 1, 4, 3, 21.1 tam anidhāyaiveti brāhmaṇavyākhyātam //
VārŚS, 1, 4, 3, 40.1 dvihāyanamithunau ratha iti sarveṣām avinirdiṣṭam //
VārŚS, 1, 4, 4, 11.1 upasanne haviṣy aprokṣite niṣasāda dhṛtavrata iti samūhyākṣān hiraṇyaṃ nidhāya madhyādhidevane rājanyasya juhuyāt //
VārŚS, 1, 4, 4, 15.1 ahiṃsantaḥ parūṃṣi viśaṃsyuḥ //
VārŚS, 1, 4, 4, 30.1 somenāyakṣyamāṇasyottarāsāṃ tisṝṇāṃ vikalpaḥ //
VārŚS, 1, 5, 2, 4.1 uddhṛta uddhara pāpmānaṃ mā yad avidvān yac ca vidvāṃś cakāra /
VārŚS, 1, 5, 2, 39.1 pūrvām asaṃsaktāṃ bhūyasīṃ dvitīyām āhutiṃ juhoti prajāpataye svāheti manasā //
VārŚS, 1, 5, 3, 4.0 payo'bhāve yavāgur aśuṣkā //
VārŚS, 1, 5, 3, 16.0 na sāyam ahute 'gnihotre 'śnīyān na prātaḥ //
VārŚS, 1, 5, 4, 31.1 sakāśe vācaṃ yacchaty asakāśe visṛjate //
VārŚS, 1, 5, 4, 34.1 asakāśe vācaṃ yacchati sakāśe visṛjate //
VārŚS, 1, 5, 4, 42.2 vāstoṣpata ity etābhyām āhutī hutvāyaṃ te yonir ṛtviya ity araṇyor agniṃ samāropayati gārhapatyāhavanīyau gataśriyo gārhapatyam agataśriyaḥ //
VārŚS, 1, 5, 4, 46.1 nāsaṃdahyāvakṣāṇāni prayāyāt //
VārŚS, 1, 5, 5, 7.7 teṣāṃ vayaṃ sumatau yajñiyānāṃ jyog ajītā ahatāḥ syāma svāhā /
VārŚS, 1, 5, 5, 7.7 teṣāṃ vayaṃ sumatau yajñiyānāṃ jyog ajītā ahatāḥ syāma svāhā /
VārŚS, 1, 6, 1, 7.0 pañcāratnyādipramāṇam anadhiśākhyam ṛjum ūrdhvaśalkam upariṣṭād upāvanataṃ bahupalāśaśākham apratiśuṣkāgraṃ prāñcaṃ pratyañcaṃ vāhānam //
VārŚS, 1, 6, 1, 15.0 aṣṭāśriṃ takṣati gopuccham ataṣṭamūlam //
VārŚS, 1, 6, 3, 15.1 nātaṣṭasyāviṣkaroti //
VārŚS, 1, 6, 3, 24.1 añjanādi yajamāno yūpaṃ nāparivītam avasṛjati //
VārŚS, 1, 6, 3, 26.1 kūṭākarṇakāṇakhaṇḍabaṇḍāpannadanta iti pratiṣiddhāḥ //
VārŚS, 1, 6, 3, 26.1 kūṭākarṇakāṇakhaṇḍabaṇḍāpannadanta iti pratiṣiddhāḥ //
VārŚS, 1, 6, 4, 7.1 paścān madhyamasya paridher adhimanthanaṃ śakalaṃ prayunakti agner janitram asīti vṛṣaṇau stha ity apracchinnaprāntau darbhau //
VārŚS, 1, 6, 5, 10.3 āstāṃ jālma udaraṃ sraṃsayitvā kośa ivābandhraḥ parikṛtyamānaḥ /
VārŚS, 1, 7, 2, 7.0 asaṃbhinne same //
VārŚS, 1, 7, 2, 13.0 avinirdeśe samānam ubhayoḥ karma //
VārŚS, 1, 7, 2, 27.0 uttarasminn agnau saṃmṛṣṭe 'saṃmṛṣṭe dakṣiṇasmin pratiprasthātā patnīṃ pṛcchati katibhir mithunam acara iti //
VārŚS, 1, 7, 3, 5.0 apavitre dohayati //
VārŚS, 1, 7, 4, 2.1 akhātā bhavati //
VārŚS, 1, 7, 4, 23.1 trir astṛṇan pratiparyeti //
VārŚS, 1, 7, 4, 54.1 ayā viṣṭheti trir apariṣiñcan pratiparyeti //
VārŚS, 1, 7, 5, 12.1 yathākālam avipratiṣiddhān //
VārŚS, 2, 1, 2, 25.1 yad agne yāni kāni ceti pañcabhiḥ pañcaudumbarīr aparaśuvṛkṇāḥ //
VārŚS, 2, 1, 2, 31.1 ukhye bhriyamāṇe vṛṣṭikāmasya yāḥ saurī raśmivatīs tāsāṃ tisṛbhis tisra āśvatthīḥ samidha ādadhyād bhrājasvatībhiḥ saurībhir avṛṣṭikāmasya //
VārŚS, 2, 1, 4, 1.1 dīkṣitasyeṣṭakāḥ kurvanty adīkṣitasya vā //
VārŚS, 2, 1, 4, 23.1 tisras tuṣapakvāḥ kṛṣṇā iṣṭakāḥ svakṛta iriṇe 'sunvantam iti tisṛbhiḥ parāṃ parām upadadhāti //
VārŚS, 2, 1, 6, 17.0 tejo 'sīti hiraṇyeṣṭakāṃ śarkarāṃ svayamātṛṇṇām aśvenopaghrāpya bhūr bhuvaḥ svar ity abhimantrya dhruvāsi dharuṇeti cāviduṣā saha brāhmaṇena prajāpatiṣ ṭvā sādayatv iti puruṣe sādayati //
VārŚS, 2, 1, 6, 22.0 yajamāno 'viduṣe varaṃ dadāty avidvān adhvaryave //
VārŚS, 2, 1, 6, 22.0 yajamāno 'viduṣe varaṃ dadāty avidvān adhvaryave //
VārŚS, 2, 1, 8, 5.2 abhi tvā śūra nonumo 'dugdhā iva dhenavaḥ /
VārŚS, 2, 2, 1, 8.1 indrāgnī avyathamānām iti svayamātṛṇṇām abhimantrya viśvakarmā tvā sādayatv antarikṣasya pṛṣṭhe /
VārŚS, 2, 2, 1, 9.1 nātrāvidvān na varadānam //
VārŚS, 2, 2, 3, 5.1 namo varṣyāya cāvarṣyāya cetiprabhṛtinā pratyavarohebhyas tṛtīyam āsyadaghne //
VārŚS, 2, 2, 3, 8.1 asaṃcare 'rkaparṇaṃ nyasyati /
VārŚS, 2, 2, 3, 10.1 tisṛdhanvam ayācito brāhmaṇāya dadāti //
VārŚS, 2, 2, 5, 7.8 vaiśvānaro 'dabdhas tanūpā apabādhatāṃ duritāni viśvā /
VārŚS, 3, 2, 1, 17.1 adīkṣita unnetāram adhyundanena sametya paryañjanena samīyāt //
VārŚS, 3, 2, 1, 22.1 karmaṇo 'vipratiṣiddhena sarve yājamānaṃ kurvanti parāṅ gṛhapatir eva yathā yūpāñjanam agnimanthanam agniparimāṇaṃ yājyeti //
VārŚS, 3, 2, 1, 34.1 adakṣiṇāni sattrāṇi //
VārŚS, 3, 2, 2, 2.1 avyūḍhe salilaṃ gātṛṣṇuyaṃ dvitīyaṃ kurvīta //
VārŚS, 3, 2, 2, 28.9 devāyate yajeti samūḍheṣv avyūḍhe gāyati //
VārŚS, 3, 2, 2, 42.2 chandobhir avyūhenānuṣṭubhaḥ prātaḥsavanaṃ bhajante jagatyo mādhyandinaṃ gāyatryas tṛtīyasavanam //
VārŚS, 3, 2, 3, 12.1 teṣv avṛttā saṃtatiḥ //
VārŚS, 3, 2, 3, 20.1 avṛttān saṃtatīn gṛhītvod u tyaṃ jātavedasam iti stotra ādityaṃ vṛttān saṃtatīn gṛhītvā vācaspatim iti vaiśvakarmaṇam iti //
VārŚS, 3, 2, 5, 8.1 uśik tvaṃ deva someti paryāyair aśuṣkān aṃśūn apyasyati //
VārŚS, 3, 2, 5, 12.1 avyavānaṃ gṛhṇāti juhoti ca //
VārŚS, 3, 2, 5, 53.1 audumbaraṃ phalakam apādam adhvaryuḥ //
VārŚS, 3, 2, 6, 30.0 edyaṃtānāt saṃminoty agniṣṭhāṁ hrasīyasa itarān yadi kāmayeta ojīyasī syād abalīyaḥ kṣatram iti ye dakṣiṇato 'gniṣṭhāt tān varṣīyasaḥ kuryāt //
VārŚS, 3, 2, 6, 61.0 āvedanavelāyāṃ tvaṣṭāraṃ vanaspatiṃ cāvāhayati paryagnikṛtam utsṛjya yāvanti paśor avadānāni tāvatkṛtva ājyasyāvadāyāpraiṣaṃ tvaṣṭāraṃ vanaspatiṃ ca yajati //
VārŚS, 3, 2, 7, 45.2 etat te agne anṛṇo bhavāmy ahatau pitarau mayā /
VārŚS, 3, 2, 8, 3.2 etat te agne anṛṇo bhavāmy ahatau pitarau mayā /
VārŚS, 3, 3, 2, 13.0 aprahāvarīḥ sthety anupadāsīnāṃ sthāvarāṇām //
VārŚS, 3, 3, 2, 15.0 ojasvinīḥ sthety atīrthe pravahantīnām //
VārŚS, 3, 3, 2, 20.0 marutām ojaḥ sthety apṛṣṭhe //
VārŚS, 3, 3, 2, 28.0 apo devīr ity abhimantryānibhṛṣṭam asīti śatakṛṣṇalaṃ rukmaṃ śatātṛṇṇam ādāya tena saha śukrā vaḥ śukreṇa punāmīti pūyovāvadito 'nuṣajaty astho gāyatryā trī rukmeṇotpūya pālāśam āśvattham audumbaraṃ naiyagrodham iti pātrāṇi teṣu rājasūyā ity apo vyānayati //
VārŚS, 3, 4, 1, 31.1 śataṃ talpyā rājaputrāḥ kavacino 'nivartayanto 'śvaṃ rakṣanti tridaśānuparikṣiṇaḥ kṛtvā //
Āpastambadharmasūtra
ĀpDhS, 1, 1, 6.0 aśūdrāṇām aduṣṭakarmaṇām upāyanaṃ vedādhyayanam agnyādheyaṃ phalavanti ca karmāṇi //
ĀpDhS, 1, 1, 6.0 aśūdrāṇām aduṣṭakarmaṇām upāyanaṃ vedādhyayanam agnyādheyaṃ phalavanti ca karmāṇi //
ĀpDhS, 1, 1, 11.0 tamasaḥ vā eṣa tamaḥ praviśati yam avidvān upanayate yaś cāvidvān iti hi brāhmaṇam //
ĀpDhS, 1, 1, 11.0 tamasaḥ vā eṣa tamaḥ praviśati yam avidvān upanayate yaś cāvidvān iti hi brāhmaṇam //
ĀpDhS, 1, 1, 13.0 tasmiṃś caiva vidyākarmāntam avipratipanne dharmebhyaḥ //
ĀpDhS, 1, 2, 20.0 hitakārī guror apratilomayan vācā //
ĀpDhS, 1, 2, 24.0 adivāsvāpī //
ĀpDhS, 1, 2, 25.0 agandhasevī //
ĀpDhS, 1, 2, 29.0 prakṣālayīta tv aśuciliptāni guror asaṃdarśe //
ĀpDhS, 1, 2, 38.0 pālāśo daṇḍo brāhmaṇasya naiyyagrodhaskandhajo 'vāṅgro rājanyasya bādara audumbaro vā vaiśyasya vārkṣo daṇḍa ity avarṇasaṃyogenaika upadiśanti //
ĀpDhS, 1, 3, 11.0 anṛttadarśī //
ĀpDhS, 1, 3, 12.0 sabhāḥ samājāṃś cāgantā //
ĀpDhS, 1, 3, 13.0 ajanavādaśīlaḥ //
ĀpDhS, 1, 3, 15.0 guror udācāreṣv akartā svairikarmāṇi //
ĀpDhS, 1, 3, 22.0 aglāsnuḥ //
ĀpDhS, 1, 3, 23.0 akrodhanaḥ //
ĀpDhS, 1, 4, 26.0 anivṛttau svayaṃ karmāṇy ārabheta //
ĀpDhS, 1, 6, 13.0 devam ivācāryam upāsītāvikathayann avimanā vācaṃ śuśrūṣamāṇo 'sya //
ĀpDhS, 1, 6, 13.0 devam ivācāryam upāsītāvikathayann avimanā vācaṃ śuśrūṣamāṇo 'sya //
ĀpDhS, 1, 6, 16.0 apratiṣṭabdhaḥ pāṇinā //
ĀpDhS, 1, 6, 23.0 aprativātam //
ĀpDhS, 1, 10, 11.0 śrotriyasaṃsthāyām aparisaṃvatsarāyām ekām //
ĀpDhS, 1, 10, 30.0 aśrāddhena tu paryavadadhyāt //
ĀpDhS, 1, 11, 1.0 kāṇḍopākaraṇe cāmātṛkasya //
ĀpDhS, 1, 11, 2.0 kāṇḍasamāpane cāpitṛkasya //
ĀpDhS, 1, 11, 23.0 akṛtaprātarāśa udakāntaṃ gatvā prayataḥ śucau deśe 'dhīyīta yathādhyāyam utsṛjan vācā //
ĀpDhS, 1, 11, 34.0 naktaṃ cāraṇye 'nagnāv ahiraṇye vā //
ĀpDhS, 1, 12, 3.2 brahmayajño ha vā eṣa yat svādhyāyas tasyaite vaṣaṭkārā yat stanayati yad vidyotate yadavasphūrjati yad vāto vāyati tasmāt stanayati vidyotamāne 'vasphūrjati vāte vā vāyaty adhīyītaiva vaṣaṭkārāṇām acchambaṭkārāyeti //
ĀpDhS, 1, 12, 6.0 evaṃ saty āryasamayenāvipratiṣiddham //
ĀpDhS, 1, 12, 8.0 āryasamayo hy agṛhyamānakāraṇaḥ //
ĀpDhS, 1, 13, 10.0 nāsamayena kṛcchraṃ kurvīta triḥśrāvaṇaṃ triḥsahavacanam iti parihāpya //
ĀpDhS, 1, 13, 11.0 avicikitsā yāvad brahma nigantavyam iti hārītaḥ //
ĀpDhS, 1, 14, 5.0 yadṛcchāyām asaṃvṛttau gatir eva tasmin //
ĀpDhS, 1, 14, 15.0 viṣamagatāyāgurave nābhivādyam //
ĀpDhS, 1, 14, 28.0 anaṣṭaṃ vaiśyam //
ĀpDhS, 1, 14, 30.0 nāsambhāṣya śrotriyaṃ vyativrajet //
ĀpDhS, 1, 15, 12.0 nāprokṣitam indhanam agnāv ādadhyāt //
ĀpDhS, 1, 15, 13.0 mūḍhasvastare cāsaṃspṛśann anyān aprayatān prayato manyeta //
ĀpDhS, 1, 17, 15.0 tathā rasānām amāṃsamadhulavaṇānīti parihāpya //
ĀpDhS, 1, 17, 17.0 kṛtānnaṃ paryuṣitam akhādyāpeyānādyam //
ĀpDhS, 1, 17, 17.0 kṛtānnaṃ paryuṣitam akhādyāpeyānādyam //
ĀpDhS, 1, 18, 11.0 yatrāprāyaścittaṃ karmāsevate prāyaścittavati //
ĀpDhS, 1, 18, 23.0 dīkṣito 'krītarājakaḥ //
ĀpDhS, 1, 18, 29.0 ahaviryājī //
ĀpDhS, 1, 19, 12.0 nānaniyogapūrvam iti hārītaḥ //
ĀpDhS, 1, 19, 13.2 udyatām āhṛtāṃ bhikṣāṃ purastād apraveditām /
ĀpDhS, 1, 20, 8.0 sarvajanapadeṣv ekāntasamāhitam āryāṇām vṛttaṃ samyagvinītānāṃ vṛddhānām ātmavatām alolupānām adāmbhikānāṃ vṛttasādṛśyaṃ bhajeta //
ĀpDhS, 1, 20, 8.0 sarvajanapadeṣv ekāntasamāhitam āryāṇām vṛttaṃ samyagvinītānāṃ vṛddhānām ātmavatām alolupānām adāmbhikānāṃ vṛttasādṛśyaṃ bhajeta //
ĀpDhS, 1, 20, 10.0 avihitā brāhmaṇasya vaṇijyā //
ĀpDhS, 1, 20, 11.0 āpadi vyavahareta paṇyānām apaṇyāni vyudasyan //
ĀpDhS, 1, 20, 14.0 avihitaś caiteṣāṃ mitho vinimayaḥ //
ĀpDhS, 1, 20, 16.0 akrītapaṇyair vyavahareta //
ĀpDhS, 1, 21, 2.0 tṛṇakāṣṭhair avikṛtaiḥ //
ĀpDhS, 1, 21, 8.0 steyam ābhiśastyaṃ puruṣavadho brahmojjhaṃ garbhaśātanam mātuḥ pitur iti yonisaṃbandhe sahāpatye strīgamanaṃ surāpānam asaṃyogasaṃyogaḥ //
ĀpDhS, 1, 21, 10.0 nāgurutalpe patatīty eke //
ĀpDhS, 1, 22, 1.1 adhyātmikān yogān anutiṣṭhen nyāyasaṃhitān anaiścārikān //
ĀpDhS, 1, 22, 4.2 ahanyamānasya vikalmaṣasya /
ĀpDhS, 1, 22, 6.1 ātmann evāham alabdhvaitaddhitaṃ sevasva nāhitam /
ĀpDhS, 1, 22, 7.2 anaṅgo 'śabdo 'śarīro 'sparśaś ca mahāñśuciḥ /
ĀpDhS, 1, 22, 7.2 anaṅgo 'śabdo 'śarīro 'sparśaś ca mahāñśuciḥ /
ĀpDhS, 1, 22, 7.2 anaṅgo 'śabdo 'śarīro 'sparśaś ca mahāñśuciḥ /
ĀpDhS, 1, 23, 6.1 akrodho 'harṣo 'roṣo 'lobho 'moho 'dambho 'drohaḥ satyavacanam anatyāśo 'paiśunam anasūyā saṃvibhāgas tyāga ārjavaṃ mārdavaṃ śamo damaḥ sarvabhūtair avirodho yoga āryam ānṛśaṃsaṃ tuṣṭir iti sarvāśramāṇāṃ samayapadāni tāny anutiṣṭhan vidhinā sārvagāmī bhavati //
ĀpDhS, 1, 23, 6.1 akrodho 'harṣo 'roṣo 'lobho 'moho 'dambho 'drohaḥ satyavacanam anatyāśo 'paiśunam anasūyā saṃvibhāgas tyāga ārjavaṃ mārdavaṃ śamo damaḥ sarvabhūtair avirodho yoga āryam ānṛśaṃsaṃ tuṣṭir iti sarvāśramāṇāṃ samayapadāni tāny anutiṣṭhan vidhinā sārvagāmī bhavati //
ĀpDhS, 1, 23, 6.1 akrodho 'harṣo 'roṣo 'lobho 'moho 'dambho 'drohaḥ satyavacanam anatyāśo 'paiśunam anasūyā saṃvibhāgas tyāga ārjavaṃ mārdavaṃ śamo damaḥ sarvabhūtair avirodho yoga āryam ānṛśaṃsaṃ tuṣṭir iti sarvāśramāṇāṃ samayapadāni tāny anutiṣṭhan vidhinā sārvagāmī bhavati //
ĀpDhS, 1, 23, 6.1 akrodho 'harṣo 'roṣo 'lobho 'moho 'dambho 'drohaḥ satyavacanam anatyāśo 'paiśunam anasūyā saṃvibhāgas tyāga ārjavaṃ mārdavaṃ śamo damaḥ sarvabhūtair avirodho yoga āryam ānṛśaṃsaṃ tuṣṭir iti sarvāśramāṇāṃ samayapadāni tāny anutiṣṭhan vidhinā sārvagāmī bhavati //
ĀpDhS, 1, 23, 6.1 akrodho 'harṣo 'roṣo 'lobho 'moho 'dambho 'drohaḥ satyavacanam anatyāśo 'paiśunam anasūyā saṃvibhāgas tyāga ārjavaṃ mārdavaṃ śamo damaḥ sarvabhūtair avirodho yoga āryam ānṛśaṃsaṃ tuṣṭir iti sarvāśramāṇāṃ samayapadāni tāny anutiṣṭhan vidhinā sārvagāmī bhavati //
ĀpDhS, 1, 23, 6.1 akrodho 'harṣo 'roṣo 'lobho 'moho 'dambho 'drohaḥ satyavacanam anatyāśo 'paiśunam anasūyā saṃvibhāgas tyāga ārjavaṃ mārdavaṃ śamo damaḥ sarvabhūtair avirodho yoga āryam ānṛśaṃsaṃ tuṣṭir iti sarvāśramāṇāṃ samayapadāni tāny anutiṣṭhan vidhinā sārvagāmī bhavati //
ĀpDhS, 1, 23, 6.1 akrodho 'harṣo 'roṣo 'lobho 'moho 'dambho 'drohaḥ satyavacanam anatyāśo 'paiśunam anasūyā saṃvibhāgas tyāga ārjavaṃ mārdavaṃ śamo damaḥ sarvabhūtair avirodho yoga āryam ānṛśaṃsaṃ tuṣṭir iti sarvāśramāṇāṃ samayapadāni tāny anutiṣṭhan vidhinā sārvagāmī bhavati //
ĀpDhS, 1, 23, 6.1 akrodho 'harṣo 'roṣo 'lobho 'moho 'dambho 'drohaḥ satyavacanam anatyāśo 'paiśunam anasūyā saṃvibhāgas tyāga ārjavaṃ mārdavaṃ śamo damaḥ sarvabhūtair avirodho yoga āryam ānṛśaṃsaṃ tuṣṭir iti sarvāśramāṇāṃ samayapadāni tāny anutiṣṭhan vidhinā sārvagāmī bhavati //
ĀpDhS, 1, 24, 8.0 garbhaṃ ca tasyāvijñātam //
ĀpDhS, 1, 24, 17.0 alabdhopavāsaḥ //
ĀpDhS, 1, 25, 10.1 steyaṃ kṛtvā surāṃ pītvā gurudāraṃ ca gatvā brahmahatyām akṛtvā caturthakālā mitabhojanāḥ syur apo 'bhyaveyuḥ savanānukalpam /
ĀpDhS, 1, 26, 3.0 anākrośyam ākruśyānṛtaṃ voktvā trirātram akṣīrākṣārālavaṇabhojanaṃ //
ĀpDhS, 1, 26, 3.0 anākrośyam ākruśyānṛtaṃ voktvā trirātram akṣīrākṣārālavaṇabhojanaṃ //
ĀpDhS, 1, 26, 3.0 anākrośyam ākruśyānṛtaṃ voktvā trirātram akṣīrākṣārālavaṇabhojanaṃ //
ĀpDhS, 1, 26, 6.0 yeṣv ābhiśastyaṃ teṣām ekāṅgaṃ chittvāprāṇahiṃsāyām //
ĀpDhS, 1, 26, 7.0 anāryavapaiśunapratiṣiddhācāreṣv abhakṣyābhojyāpeyaprāśane śūdrāyāṃ ca retaḥ siktvāyonau ca doṣavac ca karmābhisaṃdhipūrvaṃ kṛtvānabhisaṃdhipūrvaṃ vābliṅgābhir apa upaspṛśed vāruṇībhir vānyair vā pavitrair yathā karmābhyāsaḥ //
ĀpDhS, 1, 26, 7.0 anāryavapaiśunapratiṣiddhācāreṣv abhakṣyābhojyāpeyaprāśane śūdrāyāṃ ca retaḥ siktvāyonau ca doṣavac ca karmābhisaṃdhipūrvaṃ kṛtvānabhisaṃdhipūrvaṃ vābliṅgābhir apa upaspṛśed vāruṇībhir vānyair vā pavitrair yathā karmābhyāsaḥ //
ĀpDhS, 1, 26, 7.0 anāryavapaiśunapratiṣiddhācāreṣv abhakṣyābhojyāpeyaprāśane śūdrāyāṃ ca retaḥ siktvāyonau ca doṣavac ca karmābhisaṃdhipūrvaṃ kṛtvānabhisaṃdhipūrvaṃ vābliṅgābhir apa upaspṛśed vāruṇībhir vānyair vā pavitrair yathā karmābhyāsaḥ //
ĀpDhS, 1, 26, 12.0 evam anyeṣv api doṣavatsv apatanīyeṣūttarāṇi yāni vakṣyāmaḥ //
ĀpDhS, 1, 26, 14.0 parvaṇi vā tilabhakṣa upoṣya vā śvobhūta udakam upaspṛśya sāvitrīṃ prāṇāyāmaśaḥ sahasrakṛtva āvartayed aprāṇāyāmaśo vā //
ĀpDhS, 1, 27, 3.0 abhojyaṃ bhuktvā naiṣpurīṣyam //
ĀpDhS, 1, 27, 7.0 tryaham anaktāśy adivāśī tatas tryahaṃ tryaham ayācitavratas tryahaṃ nāśnāti kiṃcaneti kṛcchradvādaśarātrasya vidhiḥ //
ĀpDhS, 1, 27, 7.0 tryaham anaktāśy adivāśī tatas tryahaṃ tryaham ayācitavratas tryahaṃ nāśnāti kiṃcaneti kṛcchradvādaśarātrasya vidhiḥ //
ĀpDhS, 1, 27, 7.0 tryaham anaktāśy adivāśī tatas tryahaṃ tryaham ayācitavratas tryahaṃ nāśnāti kiṃcaneti kṛcchradvādaśarātrasya vidhiḥ //
ĀpDhS, 1, 27, 9.2 bahūny apy apatanīyāni kṛtvā tribhir anaśnat pārāyaṇaiḥ kṛtaprāyaścitto bhavati //
ĀpDhS, 1, 27, 10.2 abrāhmaṇa iva vanditvā tṛṇeṣv āsīta pṛṣṭhatap //
ĀpDhS, 1, 28, 11.0 adharmāhṛtān bhogān anujñāya na vayaṃ cādharmaś cety abhivyāhṛtyādhonābhyuparijānv ācchādya triṣavaṇam udakam upaspṛśann akṣīrākṣārālavaṇaṃ bhuñjāno dvādaśa varṣāṇi nāgāraṃ praviśet //
ĀpDhS, 1, 28, 11.0 adharmāhṛtān bhogān anujñāya na vayaṃ cādharmaś cety abhivyāhṛtyādhonābhyuparijānv ācchādya triṣavaṇam udakam upaspṛśann akṣīrākṣārālavaṇaṃ bhuñjāno dvādaśa varṣāṇi nāgāraṃ praviśet //
ĀpDhS, 1, 28, 11.0 adharmāhṛtān bhogān anujñāya na vayaṃ cādharmaś cety abhivyāhṛtyādhonābhyuparijānv ācchādya triṣavaṇam udakam upaspṛśann akṣīrākṣārālavaṇaṃ bhuñjāno dvādaśa varṣāṇi nāgāraṃ praviśet //
ĀpDhS, 1, 29, 15.0 abhīcārānuvyāhārāv aśucikarāv apatanīyau //
ĀpDhS, 1, 30, 13.0 apratikṛṣṭaṃ ca śaktiviṣaye //
ĀpDhS, 1, 31, 7.1 hastena cākāraṇāt //
ĀpDhS, 1, 31, 10.1 saṃsṛṣṭāṃ ca vatsenānimitte //
ĀpDhS, 1, 31, 11.1 nādhenum adhenur iti brūyāt /
ĀpDhS, 1, 31, 11.1 nādhenum adhenur iti brūyāt /
ĀpDhS, 1, 31, 22.1 nābrāhmaṇāyocchiṣṭaṃ prayacchet /
ĀpDhS, 2, 1, 16.0 ahany asaṃveśanam //
ĀpDhS, 2, 5, 2.0 adhītya cāvikramaṇaṃ sadyaḥ //
ĀpDhS, 2, 6, 8.0 śaktiviṣaye nābahupādam āsanaṃ bhavatīty eke //
ĀpDhS, 2, 6, 12.0 nodakam ācārayed asamāvṛttaḥ //
ĀpDhS, 2, 7, 17.1 asamudetaś ced atithir bruvāṇa āgacched āsanam udakam annaṃ śrotriyāya dadāmīty eva dadyāt /
ĀpDhS, 2, 8, 13.0 aṅgānāṃ tu pradhānair avyapadeśa iti nyāyavitsamayaḥ //
ĀpDhS, 2, 9, 4.0 apratībhāyāṃ sīmno nivarteta //
ĀpDhS, 2, 10, 5.0 anyaccāparigṛhītam //
ĀpDhS, 2, 10, 9.0 ayājyo 'nadhīyānaḥ //
ĀpDhS, 2, 11, 5.0 rājñaḥ panthā brāhmaṇenāsametya //
ĀpDhS, 2, 12, 5.0 pāṇisamūḍhaṃ brāhmaṇasya nāprokṣitam abhitiṣṭhet //
ĀpDhS, 2, 12, 11.0 pratimukham agnim āhriyamāṇam nāpratiṣṭhitaṃ bhūmau pradakṣiṇīkuryāt //
ĀpDhS, 2, 13, 2.1 dāyenāvyatikramaś cobhayoḥ //
ĀpDhS, 2, 13, 3.1 pūrvavatyām asaṃskṛtāyāṃ varṇāntare ca maithune doṣaḥ //
ĀpDhS, 2, 14, 13.0 athāpi nityānuvādam avidhim āhur nyāyavido yathā tasmād ajāvayaḥ paśūnāṃ saha carantīti tasmāt snātakasya mukhaṃ rebhāyatīva tasmād bastaś ca śrotriyaś ca strīkāmatamāv iti //
ĀpDhS, 2, 14, 15.0 yas tv adharmeṇa dravyāṇi pratipādayati jyeṣṭho 'pi tam abhāgaṃ kurvīta //
ĀpDhS, 2, 15, 2.0 mātuś ca yonisaṃbandhebhyaḥ pituś cā saptamāt puruṣād yāvatā vā saṃbandho jñāyate teṣāṃ preteṣūdakopasparśanaṃ garbhān parihāpyāparisaṃvatsarān //
ĀpDhS, 2, 15, 9.0 tatpratyayam udakam utsicyāpratīkṣā grāmam etya yat striya āhus tat kurvanti //
ĀpDhS, 2, 15, 16.0 ahaviṣyasya homa udīcīnam uṣṇaṃ bhasmāpohya tasmiñ juhuyāt taddhutam ahutaṃ cāgnau bhavati //
ĀpDhS, 2, 15, 16.0 ahaviṣyasya homa udīcīnam uṣṇaṃ bhasmāpohya tasmiñ juhuyāt taddhutam ahutaṃ cāgnau bhavati //
ĀpDhS, 2, 16, 9.0 dvitīye 'stenāḥ //
ĀpDhS, 2, 18, 3.1 ahaviṣyam anṛtaṃ krodhaṃ yena ca krodhayet /
ĀpDhS, 2, 18, 4.1 adhonābhyuparijānvācchādya triṣavaṇam udakam upaspṛśann anagnipakvavṛttir acchāyopagaḥ sthānāsanikaḥ saṃvatsaram etad vrataṃ caret /
ĀpDhS, 2, 18, 11.0 na cātadguṇāyocchiṣṭaṃ prayacchet //
ĀpDhS, 2, 18, 17.0 kṛtākṛtam ata ūrdhvam //
ĀpDhS, 2, 19, 6.0 askandayan //
ĀpDhS, 2, 20, 2.0 samudetāṃś ca bhojayen na cātadguṇāyocchiṣṭam dadyuḥ //
ĀpDhS, 2, 20, 20.0 yantā cātīrthe yato na bhayaṃ syāt //
ĀpDhS, 2, 20, 22.0 bhoktā ca dharmāvipratiṣiddhān bhogān //
ĀpDhS, 2, 21, 10.1 anagnir aniketaḥ syād aśarmāśaraṇo muniḥ /
ĀpDhS, 2, 21, 10.1 anagnir aniketaḥ syād aśarmāśaraṇo muniḥ /
ĀpDhS, 2, 21, 21.1 ekāgnir aniketaḥ syād aśarmāśaraṇo muniḥ /
ĀpDhS, 2, 21, 21.1 ekāgnir aniketaḥ syād aśarmāśaraṇo muniḥ /
ĀpDhS, 2, 23, 10.0 traividyavṛddhānāṃ tu vedāḥ pramāṇam iti niṣṭhā tatra yāni śrūyante vrīhiyavapaśuājyapayaḥkapālapatnīsaṃbandhāny uccair nīcaiḥ kāryam iti tair viruddha ācāro 'pramāṇam iti manyante //
ĀpDhS, 2, 26, 10.0 akaraḥ śrotriyaḥ //
ĀpDhS, 2, 26, 18.0 abuddhipūrvam alaṃkṛto yuvā paradāram anupraviśan kumārīṃ vā vācā bādhyaḥ //
ĀpDhS, 2, 27, 5.0 aviśiṣṭaṃ hi paratvaṃ pāṇeḥ //
ĀpDhS, 2, 27, 20.0 asamāpattau nāśyaḥ //
ĀpDhS, 2, 28, 2.0 avaśinaḥ kīnāśasya karmanyāse daṇḍatāḍanam //
ĀpDhS, 2, 28, 10.0 paraparigraham avidvān ādadāna edhodake mūle puṣpe phale gandhe grāse śāka iti vācā bādhyaḥ //
ĀpDhS, 2, 28, 12.0 adaṇḍyaḥ kāmakṛte tathā prāṇasaṃśaye bhojanam ādadānaḥ //
ĀpDhS, 2, 28, 13.0 prāptanimitte daṇḍākarmaṇi rājānam enaḥ spṛśati //
ĀpDhS, 2, 29, 5.0 vivāde vidyābhijanasampannā vṛddhā medhāvino dharmeṣv avinipātinaḥ //
ĀpDhS, 2, 29, 14.2 sarvajanapadeṣv ekāntasamāhitam āryāṇāṃ vṛttaṃ samyagvinītānāṃ vṛddhānām ātmavatām alolupānām adāmbhikānāṃ vṛttasādṛśyaṃ bhajeta /
ĀpDhS, 2, 29, 14.2 sarvajanapadeṣv ekāntasamāhitam āryāṇāṃ vṛttaṃ samyagvinītānāṃ vṛddhānām ātmavatām alolupānām adāmbhikānāṃ vṛttasādṛśyaṃ bhajeta /
Āpastambagṛhyasūtra
ĀpGS, 7, 26.1 avikṛtam ātithyam //
ĀpGS, 11, 16.1 vārkṣo daṇḍa ity avarṇasaṃyogenaika upadiśanti //
ĀpGS, 18, 12.1 uttarair upasthāyāpaḥ pariṣicyāpratīkṣas tūṣṇīm etyāpaśveta padety ābhyām udakumbhena triḥ pradakṣiṇam antarato 'gāraṃ niveśanaṃ vā pariṣicya brāhmaṇān bhojayet //
ĀpGS, 23, 3.1 asaṃbhavepsuḥ pareṣāṃ sthūlāḍhārikājīvacūrṇāni kārayitvottarayā suptāyāḥ sambādha upavapet //
ĀpGS, 23, 8.1 yady enaṃ vṛkṣāt phalam abhinipated vayo vābhivikṣiped avarṣatarkye vā bindur abhinipatet tad uttarair yathāliṅgaṃ prakṣālayīta //
Āpastambaśrautasūtra
ĀpŚS, 1, 1, 8.1 saṃnayataḥ palāśaśākhāṃ śamīśākhāṃ vāharati bahuparṇāṃ bahuśākhām apratiśuṣkāgrām asuṣirām //
ĀpŚS, 1, 1, 8.1 saṃnayataḥ palāśaśākhāṃ śamīśākhāṃ vāharati bahuparṇāṃ bahuśākhām apratiśuṣkāgrām asuṣirām //
ĀpŚS, 1, 1, 9.1 yaṃ kāmayetāpaśuḥ syād ity aparṇāṃ tasmai śuṣkāgrām āhared apaśur eva bhavati /
ĀpŚS, 1, 1, 9.1 yaṃ kāmayetāpaśuḥ syād ity aparṇāṃ tasmai śuṣkāgrām āhared apaśur eva bhavati /
ĀpŚS, 1, 2, 1.1 imāṃ prācīm udīcīm iṣam ūrjam abhisaṃskṛtāṃ bahuparṇām aśuṣkāgrāṃ harāmi paśupām aham ity āharati //
ĀpŚS, 1, 4, 11.1 ayupitā yonir iti pratidadhāti //
ĀpŚS, 1, 4, 12.1 adityai rāsnāsīty udagagraṃ vitatya susaṃbhṛtā tvā saṃbharāmīti tasmin nidhanāni saṃbhṛtyālubhitā yonir ity uttame nidhane prastaram atyādhāyendrāṇyai saṃnahanam iti saṃnahyati //
ĀpŚS, 6, 1, 7.1 bhūr bhuvaḥ suvar uddhriyamāṇa uddhara pāpmano mā yad avidvān yac ca vidvāṃś cakāra /
ĀpŚS, 6, 2, 1.3 yo no agne niṣṭyo yo 'niṣṭyo 'bhidāsatīdam ahaṃ taṃ tvayābhinidadhāmīti purastāt parikramyodaṅmukhaḥ pratyaṅmukho vā sāyam āyatane 'gniṃ pratiṣṭhāpayati /
ĀpŚS, 6, 3, 7.1 prasṛtākṛtir āryakṛtāgnihotrasthāly ūrdhvakapālācakravartā bhavati //
ĀpŚS, 6, 6, 1.2 na suśṛtaṃ kuryād retaḥ kūlayen no 'śṛtam antarevaiva syāt //
ĀpŚS, 6, 6, 4.1 apratiṣekyaṃ syāt tejaskāmasya brahmavarcasakāmasya pāpmānaṃ tustūrṣamāṇasyātho sarvebhyaḥ kāmebhyo 'tho yaḥ kāmayeta vīro ma ājāyeteti //
ĀpŚS, 6, 6, 6.1 adabdhena tvā cakṣuṣāvekṣa iti tṛṇena jvalatāvekṣate //
ĀpŚS, 6, 11, 4.2 athāṅgulyāpādāya pūṣāsīti lepaṃ prāśnāty aśabdaṃ kurvann atihāya dataḥ //
ĀpŚS, 6, 13, 6.1 aprāśya vāparayor juhuyāt //
ĀpŚS, 6, 15, 8.1 ājyena taṇḍulair odanena somena vā juhuyād yasyāpratiṣekyaṃ syāt //
ĀpŚS, 6, 17, 11.2 svasty eva punar āgacchatīty ayajñasaṃyuktaḥ kalpaḥ //
ĀpŚS, 6, 17, 12.1 mā naḥ śaṃso araruṣo dhūrtiḥ praṇaṅ martyasya /
ĀpŚS, 6, 19, 2.2 putrasya nāma gṛhṇāti tām āśiṣam āśāse tantava ity ajātasya /
ĀpŚS, 6, 20, 2.5 āpo malam iva prāṇijann asmatsu śapathāṁ adhīty ācamyendriyāvatīm adyāhaṃ vācam udyāsaṃ dīrghaprāṇo 'cchinno 'dabdho gopāḥ /
ĀpŚS, 6, 20, 2.5 āpo malam iva prāṇijann asmatsu śapathāṁ adhīty ācamyendriyāvatīm adyāhaṃ vācam udyāsaṃ dīrghaprāṇo 'cchinno 'dabdho gopāḥ /
ĀpŚS, 6, 21, 1.3 kavī mātariśvānā paśumantaṃ mām adyāsmiñ jane kurutaṃ paśumān aham adyāsmiñ jane bhūyāsam apaśuḥ sa yo 'smān dveṣṭi /
ĀpŚS, 6, 21, 1.4 yamāṅgirasā yaśasvinaṃ mām adyāsmiñ jane kurutaṃ yaśasvy aham adyāsmiñ jane bhūyāsam ayaśāḥ sa yo 'smān dveṣṭi /
ĀpŚS, 6, 24, 4.2 avinaṣṭān avihṛtān pūṣainān abhirakṣatv āsmākaṃ punarāgamād iti //
ĀpŚS, 6, 24, 4.2 avinaṣṭān avihṛtān pūṣainān abhirakṣatv āsmākaṃ punarāgamād iti //
ĀpŚS, 6, 26, 1.2 śataṃ himā dvā yū rādhāṃsīt saṃpṛñcānāv asaṃpṛñcānau tanva iti gārhapatyam //
ĀpŚS, 6, 28, 2.1 ahute yāneṣu bhaṇḍāny āropayanti //
ĀpŚS, 6, 28, 7.1 dakṣiṇo yukto bhavati savyo 'yuktaḥ /
ĀpŚS, 6, 29, 8.0 yathā dāntenādāntaṃ saṃyunakti tādṛk tad iti vijñāyate //
ĀpŚS, 6, 29, 12.1 niruptaṃ havirupasannam aprokṣitaṃ bhavati /
ĀpŚS, 6, 30, 1.1 sarvahutam aparyāvartayann ṛjuṃ pratiṣṭhitaṃ na hastena juhuyāt //
ĀpŚS, 7, 1, 17.0 same jātam aśākhājaṃ bahuparṇaśākham apratiśuṣkāgram asuṣiram avyāvṛttam aghūrṇam ṛjum ūrdhvam ūrdhvaśakalam agra īṣadupāvanataṃ prāg udak pratyak //
ĀpŚS, 7, 1, 17.0 same jātam aśākhājaṃ bahuparṇaśākham apratiśuṣkāgram asuṣiram avyāvṛttam aghūrṇam ṛjum ūrdhvam ūrdhvaśakalam agra īṣadupāvanataṃ prāg udak pratyak //
ĀpŚS, 7, 1, 17.0 same jātam aśākhājaṃ bahuparṇaśākham apratiśuṣkāgram asuṣiram avyāvṛttam aghūrṇam ṛjum ūrdhvam ūrdhvaśakalam agra īṣadupāvanataṃ prāg udak pratyak //
ĀpŚS, 7, 1, 17.0 same jātam aśākhājaṃ bahuparṇaśākham apratiśuṣkāgram asuṣiram avyāvṛttam aghūrṇam ṛjum ūrdhvam ūrdhvaśakalam agra īṣadupāvanataṃ prāg udak pratyak //
ĀpŚS, 7, 1, 17.0 same jātam aśākhājaṃ bahuparṇaśākham apratiśuṣkāgram asuṣiram avyāvṛttam aghūrṇam ṛjum ūrdhvam ūrdhvaśakalam agra īṣadupāvanataṃ prāg udak pratyak //
ĀpŚS, 7, 3, 1.0 mūlato 'taṣṭam uparam //
ĀpŚS, 7, 3, 2.0 aṣṭāśrir anupūrvo 'grato 'ṇīyān prajñātāgniṣṭhāśrir asthūlo 'naṇuḥ //
ĀpŚS, 7, 4, 5.1 tūṣṇīṃ caturthaṃ hṛtvoru prathasvoru te yajñapatiḥ prathatām iti prathayitvā dhruvāsīti śamyayā saṃhatya devebhyaḥ kalpasvety abhimantrya devebhyaḥ śundhasvety adbhir avokṣya devebhyaḥ śumbhasveti sikatābhir avakīrya prokṣaṇīśeṣam uttarata uttaravedyai ninīyāpo ripraṃ nirvahateti sphyenodīcīm ekasphyāṃ niḥsārya vibhrāḍ bṛhat pibatu somyaṃ madhv āyur dadhad yajñapatāv avihrutam /
ĀpŚS, 7, 6, 1.0 agner bhasmāsīty uttaravedyāṃ saṃbhārān nivapati gulgulu sugandhitejanaṃ śvetām ūrṇāstukāṃ petvasyāntarāśṛṅgīyāṃ lūnasyālūnapūrvasya vā //
ĀpŚS, 7, 6, 3.0 prokṣāntāṃ kṛtvodumbaraśākhābhiḥ plakṣaśākhābhir vā pracchādya vasati yady asadyaskālaḥ paśur bhavati //
ĀpŚS, 7, 10, 3.0 aindram asīti caṣālam aktvā supippalābhyas tvauṣadhībhya iti pratimucya devas tvā savitā madhvānaktv iti sruveṇa saṃtatam avicchindann agniṣṭhām aśrim anakty oparāt //
ĀpŚS, 7, 11, 7.0 adho dūraṃ parivyayed vṛṣṭikāmasyopari dūram avṛṣṭikāmasyety eke //
ĀpŚS, 7, 12, 4.0 yo 'pannadan malaṃ tat paśūnām iti vijñāyate //
ĀpŚS, 7, 12, 5.2 upavīr asīti plakṣaśākhāṃ bahuparṇaśākhām apratiśuṣkāgrām asuṣirām //
ĀpŚS, 7, 12, 5.2 upavīr asīti plakṣaśākhāṃ bahuparṇaśākhām apratiśuṣkāgrām asuṣirām //
ĀpŚS, 7, 16, 6.0 amāyuṃ kṛṇvantaṃ saṃjñapayatety uktvā parāṅ āvartate 'dhvaryuḥ //
ĀpŚS, 7, 16, 7.10 agṛbhītāḥ paśavaḥ santu sarva ity uktvā parāṅ āvartate yajamānaḥ /
ĀpŚS, 7, 19, 2.0 devebhyaḥ kalpasvety abhimantrya devebhyaḥ śūndhasvety adbhir avokṣya devebhyaḥ śūmbhasveti svadhitinā vapāṃ nimṛjyācchinno rāyaḥ suvīra indrāgnibhyāṃ tvā juṣṭām utkṛntāmīty utkṛntati //
ĀpŚS, 7, 20, 4.0 alohinīṃ suśṛtāṃ kṛtvā supippalā oṣadhīḥ kṛdhīti dakṣiṇasyāṃ vediśroṇyāṃ barhiṣi plakṣaśākhāyām āsādya prayutā dveṣāṃsīti vapāśrapaṇī pravṛhya nidhāya ghṛtavati śabde juhūpabhṛtāv ādāya dakṣiṇātikramyāśrāvya pratyāśrāvite saṃpreṣyati svāhākṛtībhyaḥ preṣya svāhākṛtibhyaḥ preṣyeti vā //
ĀpŚS, 7, 26, 4.0 yaṃ kāmayetāpaśuḥ syād ity amedaskaṃ tasmā ity uktam //
ĀpŚS, 7, 26, 11.0 gudakāṇḍam ekādaśadhā tiryak chittvāsaṃbhindann aparyāvartayann anūyājānāṃ vaṣaṭkṛte vaṣaṭkṛta ekaikaṃ gudakāṇḍaṃ pratiprasthātā hastena juhoti samudraṃ gaccha svāhety etaiḥ pratimantram //
ĀpŚS, 7, 26, 11.0 gudakāṇḍam ekādaśadhā tiryak chittvāsaṃbhindann aparyāvartayann anūyājānāṃ vaṣaṭkṛte vaṣaṭkṛta ekaikaṃ gudakāṇḍaṃ pratiprasthātā hastena juhoti samudraṃ gaccha svāhety etaiḥ pratimantram //
ĀpŚS, 7, 27, 14.0 taṃ sa brāhmaṇāya yady abrāhmaṇo bhavati //
ĀpŚS, 7, 27, 15.0 yajña yajñaṃ gaccheti trīṇi samiṣṭayajūṃṣi hutvānupaspṛśan hṛdayaśūlam udaṅ paretyāsaṃcare 'pa upaninīya śuṣkārdrayoḥ saṃdhāv udvāsayati śug asīti dveṣyaṃ manasā dhyāyan //
ĀpŚS, 7, 28, 2.1 yūpaṃ yajamāna upatiṣṭhate namaḥ svarubhyaḥ sannān māvagātāpaścāddaghvānnam bhūyāsam /
ĀpŚS, 7, 28, 8.1 māṃsīyanti ha vā agnayo 'juhvato yajamānasya /
ĀpŚS, 13, 23, 2.0 tasyām eva sthālyām aniṣkasitāyāṃ śrapayati tad barhis tan mekṣaṇam //
ĀpŚS, 16, 2, 6.0 agniṃ purīṣyam aṅgirasvad acchema iti yena dveṣyeṇa saṃgacchate tam abhimantrayate apaśyan nirdiśati //
ĀpŚS, 16, 3, 12.0 praitu vājī kanikradad iti tisṛbhir atvaramāṇāḥ pratyāyanti //
ĀpŚS, 16, 3, 13.0 agniṃ purīṣyam aṅgirasvad bharāma iti yena dveṣyeṇa saṃgacchate tam abhimantrayate apaśyan nirdiśati //
ĀpŚS, 16, 5, 11.0 pakvāṃ devas tvā savitodvapatv ity udvāsyāpadyamānā pṛthivy āśā diśa ā pṛṇety uttarataḥ sikatāsu pratiṣṭhāpya mitraitāṃ ta ukhāṃ paridadāmy abhittyā eṣā mā bhedīti mitrāya paridadāti //
ĀpŚS, 16, 6, 4.0 yo 'sya kauṣṭhya jagataḥ pārthivasyaika id vaśī yamaṃ bhaṅgyaśravo gāya yo rājānaparodhyaḥ yamaṃ gāya bhaṅgyaśravo yo rājānaparodhyaḥ yenāpo nadyo dhanvāni yena dyauḥ pṛthivī dṛḍhā hiraṇyakakṣyān sudhurān hiraṇyākṣān ayaḥśaphān aśvān anaśyato dānaṃ yamo rājābhitiṣṭhatīti tisṛbhir yamagāthābhiḥ parigāyati //
ĀpŚS, 16, 8, 12.1 vaiśvānaraṃ dvādaśakapālaṃ tṛtīyaṃ purastād asaṃvatsarabhṛtaḥ //
ĀpŚS, 16, 10, 1.1 yad agne yāni kāni ceti pañcabhir audumbaram aparaśuvṛkṇam ukhya idhmam abhyādadhāti //
ĀpŚS, 16, 12, 11.4 utsaṃ juṣasva madhumantam ūrva samudriyaṃ sadanam āviśasvety etābhyām ukhāyā agnim uddhṛtyānirūhañchikyād ukhām āpo devīḥ prati gṛhṇīta bhasmaitad iti tisṛbhir apsu bhasma praveśayati //
ĀpŚS, 16, 13, 2.2 akṛtāsu saṃsargārthaṃ bhavati //
ĀpŚS, 16, 13, 5.1 dīkṣitasyeṣṭakāḥ karoti māsaprabhṛtiṣu dīkṣākalpeṣu purastād adīkṣitasyetareṣūpariṣṭāt prājāpatyāt paśoḥ //
ĀpŚS, 16, 13, 8.1 abhinnā bhavanti //
ĀpŚS, 16, 13, 10.1 puṣkaraparṇaṃ rukmo hiraṇmayaḥ puruṣaḥ srucau sapta svayamātṛṇṇāḥ śarkarā hiraṇyeṣṭakāḥ pañca ghṛteṣṭakā dūrvāstambaḥ kūrma ulūkhalaṃ musalaṃ śūrpam aśmānaḥ paśuśirāṃsi sarpaśiraś cāmṛnmayīr iṣṭakāḥ //
ĀpŚS, 16, 15, 9.1 yasyās te asyāḥ krūra āsañ juhomīty etābhis tisṛbhiḥ parācīr asaṃspṛṣṭā dakṣiṇāpavargam //
ĀpŚS, 16, 16, 1.2 agotāṃ nāṣṭrāṃ pāpmānaṃ sarvaṃ tad apahanmahe /
ĀpŚS, 16, 16, 1.8 viśvasya yā jāyamānasya veda śiraḥ śiraḥ prati sūrī vicaṣṭa ity etābhiś catasṛbhir upahitā abhimantrya yad asya pāre rajasa iti vaiśvānaryā pariṣicya bhūtyai nama ity upasthāyāpratīkṣam āyanti //
ĀpŚS, 16, 16, 4.4 gṛhān ahaṃ sumanasaḥ prapadye 'vīraghno vīravataḥ suvīrān iti gṛhān abhyeti //
ĀpŚS, 16, 19, 9.1 caturaśram asaṃbhinnaṃ ṣoḍaśasītaṃ vājasaneyinaḥ samāmananti //
ĀpŚS, 16, 19, 10.2 dvādaśa kṛṣṭe trīn akṛṣṭe //
ĀpŚS, 16, 19, 14.2 saptāraṇyā akṛṣṭe //
ĀpŚS, 16, 20, 11.1 yaṃ kāmayetāpaśuḥ syād ity aparimitya tasyety uktam //
ĀpŚS, 16, 20, 11.1 yaṃ kāmayetāpaśuḥ syād ity aparimitya tasyety uktam //
ĀpŚS, 16, 23, 1.1 dhruvāsi dharuṇāstṛteti svayamātṛṇṇām abhimṛśyāśvenopaghrāpya prajāpatis tvā sādayatu pṛthivyāḥ pṛṣṭha ity aviduṣā brāhmaṇena saha madhye 'gner upadadhāti /
ĀpŚS, 16, 23, 1.1 dhruvāsi dharuṇāstṛteti svayamātṛṇṇām abhimṛśyāśvenopaghrāpya prajāpatis tvā sādayatu pṛthivyāḥ pṛṣṭha ity aviduṣā brāhmaṇena saha madhye 'gner upadadhāti /
ĀpŚS, 16, 23, 3.1 avidvān brāhmaṇo varaṃ dadāty ekaṃ dvau trīn vā //
ĀpŚS, 16, 24, 1.1 kāṇḍāt kāṇḍāt prarohantīti dvābhyāṃ dūrveṣṭakāṃ saloṣṭaṃ haritaṃ dūrvāstambam apracchinnāgraṃ yathāsyopahitasya svayamātṛṇṇāyām agraṃ prāpnuyād iti //
ĀpŚS, 16, 24, 12.1 aṣāḍhāsīti dvābhyām aṣāḍhām upariṣṭāllakṣmāṇam //
ĀpŚS, 16, 25, 2.2 aghoraḥ prajā abhivipaśyānu tvā divyā vṛṣṭiḥ sacatām /
ĀpŚS, 16, 27, 8.1 yaṃ kāmayetāpaśuḥ syād iti viṣūcīnāni tasyety uktam //
ĀpŚS, 16, 34, 4.1 yat te 'citaṃ yad u citaṃ te agne yad ūnaṃ yad vātrātiriktam /
ĀpŚS, 17, 12, 3.0 tisṛdhanvam ayācitaṃ yajamāno brāhmaṇāya dattvā yat te rudra puro dhanur ity etair yathāliṅgam upatiṣṭhate //
ĀpŚS, 17, 12, 5.0 nidhāya kumbham aśmaṃs te kṣud amuṃ te śug ṛcchatu yaṃ dviṣma iti trir apariṣiñcan pratiparyeti //
ĀpŚS, 17, 12, 13.0 hotary akāmayamāne 'dhvaryuḥ stutaśastrayor dohe yajamānaṃ vācayati //
ĀpŚS, 18, 5, 7.1 aprastute kṣatrasyolbam asīti tārpyaṃ yajamānaḥ paridhatte //
ĀpŚS, 18, 7, 12.1 tad yatreṣṭā anūyājā bhavanty avyūḍhāḥ srucaḥ /
ĀpŚS, 18, 8, 20.1 apratīkṣam āyanti nirṛtyā antarhityā iti vijñāyate //
ĀpŚS, 18, 9, 20.1 apratīkṣam āyanti rakṣasām antarhityā iti vijñāyate //
ĀpŚS, 18, 10, 11.1 aśvo 'vyuptavaho dakṣiṇā //
ĀpŚS, 18, 11, 13.1 triṣphalīkṛtāṃs taṇḍulān vibhāgamantreṇa vivinakti karṇāṃś cākarṇāṃś ca //
ĀpŚS, 18, 11, 18.1 pavitravaty ājye 'karṇān āvapati //
ĀpŚS, 18, 13, 21.1 devīr āpa iti vaitase sate grahān samavanīyānādhṛṣṭāḥ sīdatety antarā hotur dhiṣṇiyaṃ brāhmaṇācchaṃsinaś ca sādayitvānibhṛṣṭam asīti tasmiñchatamānaṃ hiraṇyam avadhāya śukrā vaḥ śukreṇotpunāmīti tenotpūya sadhamādo dyumninīr ūrja etā iti caturṣu pātreṣu vyānayati /
ĀpŚS, 18, 21, 3.1 bhakṣaṇakāle daśa daśaikaikasmiṃś camase brāhmaṇāḥ somapāḥ somaṃ bhakṣayanty ā daśamāt puruṣād avicchinnasomapīthāḥ //
ĀpŚS, 19, 12, 25.1 tvam agne rudra iti śatarudrīyasya rūpam asaṃcare paśūnām arkaparṇa udasyati valmīkavapāyāṃ vāvadadhāti //
ĀpŚS, 19, 15, 14.1 atra pṛthag aprayujya na samasyante //
ĀpŚS, 19, 17, 16.1 tasyai vā etasyā ekam evādevayajanaṃ yad ālabdhāyām abhro bhavati //
ĀpŚS, 19, 22, 16.1 abhi tvā śūra nonumo 'dugdhā iva dhenavaḥ /
ĀpŚS, 20, 1, 1.2 apy asārvabhaumaḥ //
ĀpŚS, 20, 3, 11.1 yatra śuno 'pratiṣṭhā tad adhvaryuḥ prasauti jahīti //
ĀpŚS, 20, 4, 2.1 śatenārājabhir ugraiḥ saha brahmā dakṣiṇata udaṅ tiṣṭhan prokṣaty anenāśvena medhyeneṣṭvāyaṃ rājāpratidhṛṣyo 'stv iti //
ĀpŚS, 20, 5, 11.0 aparyāvartayanto 'śvam anucaranti //
ĀpŚS, 20, 5, 13.0 śataṃ talpyā rājaputrāḥ saṃnaddhāḥ saṃnaddhasārathinaḥ śatam ugrā arājānaḥ saṃnaddhāḥ saṃnaddhasārathinaḥ śataṃ vaiśyā vipathinaḥ śataṃ śūdrā varūthinaḥ //
ĀpŚS, 20, 5, 17.0 yad abrāhmaṇānāṃ kṛtānnaṃ tad eṣām annam //
ĀpŚS, 20, 7, 20.0 yady avijñātena yakṣmaṇā mriyeta prājāpatyaṃ caruṃ dvādaśakapālaṃ vā //
ĀpŚS, 20, 9, 14.1 dakṣiṇākāle yad abrāhmaṇānāṃ dikṣu vittaṃ tat tryahe samaśaḥ prativibhajyānvahaṃ dadāti //
ĀpŚS, 20, 15, 8.2 rājaputrīr dārāś cogrāṇām arājñāṃ sūtagrāmaṇyām iti //
ĀpŚS, 20, 15, 11.1 vāleṣu kumāryaḥ śaṅkhamaṇīn upagrathnanty aprasraṃsāya /
ĀpŚS, 20, 16, 3.0 ketuṃ kṛṇvann aketava iti rathe dhvajam avagūhati //
ĀpŚS, 20, 19, 9.1 prajāpataye 'śvasya tūparasya gomṛgasyāsthi loma ca tiryag asaṃbhindantaḥ sūkaraviśasaṃ viśasateti saṃpraiṣavat kurvanti //
ĀpŚS, 20, 24, 12.1 dakṣiṇākāle yad abrāhmaṇānāṃ dikṣu vittaṃ tat sabhūmi dadāti yathāśvamedhe //
ĀpŚS, 20, 25, 13.2 tvaca utkṛtyāvapānām //
ĀpŚS, 20, 25, 21.1 dakṣiṇākāle yad abrāhmaṇānāṃ dikṣu vittaṃ tat sabhūmi sapuruṣaṃ dadāti yathāśvamedhe yathāśvamedhe //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 3, 3.1 apracchinnāgrāvanantargarbhau prādeśamātrau kuśau nānāntayor gṛhītvāṅguṣṭhopakaniṣṭhikābhyām uttānābhyāṃ pāṇibhyāṃ savituṣṭvā prasava utpunāmyacchidreṇa pavitreṇa vasoḥ sūryasya raśmibhiriti prāg utpunāti sakṛnmantreṇa dvistūṣṇīm //
ĀśvGS, 1, 7, 13.6 sa imāṃ devaḥ pūṣā preto muñcātu nāmutaḥ svāhety avicchindaty añjaliṃ sruceva juhuyāt //
ĀśvGS, 1, 7, 14.1 apariṇīya śūrpapuṭenābhyātmaṃ tūṣṇīṃ caturtham //
ĀśvGS, 1, 8, 10.1 ata ūrdhvam akṣārālavaṇāśinau brahmacāriṇāvalaṃkurvāṇāvadhaḥśāyinau syātām trirātraṃ dvādaśarātram //
ĀśvGS, 1, 8, 10.1 ata ūrdhvam akṣārālavaṇāśinau brahmacāriṇāvalaṃkurvāṇāvadhaḥśāyinau syātām trirātraṃ dvādaśarātram //
ĀśvGS, 1, 13, 5.0 athāsyai maṇḍalāgāracchāyāyāṃ dakṣiṇasyāṃ nāsikāyām ajītām oṣadhīṃ nastaḥ karoti //
ĀśvGS, 1, 17, 17.1 nāpitaṃ śiṣyācchītoṣṇābhir adbhir abarthaṃ kurvāṇo akṣaṇvan kuśalī kurviti //
ĀśvGS, 1, 22, 6.1 apratyākhyāyinam agre bhikṣeta //
ĀśvGS, 1, 22, 7.1 apratyākhyāyinīṃ vā //
ĀśvGS, 1, 22, 19.1 ata ūrdhvam akṣārālavaṇāśī brahmacāry adhaḥśāyī trirātraṃ dvādaśarātraṃ saṃvatsaraṃ vā //
ĀśvGS, 1, 22, 19.1 ata ūrdhvam akṣārālavaṇāśī brahmacāry adhaḥśāyī trirātraṃ dvādaśarātraṃ saṃvatsaraṃ vā //
ĀśvGS, 1, 22, 21.1 aninditāyāṃ diśyekamūlaṃ palāśaṃ kuśastambaṃ vā palāśāpacāre pradakṣiṇam udakumbhena triḥ pariṣiñcantaṃ vācayati suśravaḥ suśravā asi yathā tvaṃ suśravaḥ suśravā asy evam māṃ suśravaḥ sauśravasaṃ kuru /
ĀśvGS, 1, 23, 19.1 nyastam ārtvijyam akāryam ahīnasya nīcadakṣiṇasya vyādhitasyāturasya yakṣmagṛhītasyānudeśyabhiśastasya kṣiptayonir iti caiteṣām //
ĀśvGS, 2, 5, 2.0 tasyaiva māṃsasya prakalpya dakṣiṇāpravaṇe 'gnim upasamādhāya pariśrityottarataḥ pariśritasya dvāraṃ kṛtvā samūlaṃ barhis trir apasalair avidhūnvan paristīrya havīṃṣyāsādayed odanaṃ kṛsaraṃ pāyasaṃ dadhimanthān madhumanthāṃś ca //
ĀśvGS, 2, 7, 7.0 yatra sarvata āpo madhye sametya pradakṣiṇaṃ śayanīyaṃ parītya prācyaḥ syanderann apravadatyas tat sarvasamṛddham //
ĀśvGS, 2, 7, 10.0 dakṣiṇāpravaṇe sabhāṃ māpayet sādyūtā ha bhavati //
ĀśvGS, 2, 7, 12.0 yatra sarvatrāpaḥ prasyanderant sā svastyayanyadyūtā ca //
ĀśvGS, 2, 10, 8.1 gaṇānām upatiṣṭhetāgurugavīnāṃ bhūtāḥ stha praśastāḥ stha śobhanāḥ priyāḥ priyo vo bhūyāsaṃ śaṃ mayi jānīdhvaṃ śaṃ mayi jānīdhvam //
ĀśvGS, 3, 6, 8.1 agamanīyāṃ gatvāyājyaṃ yājayitvābhojyaṃ bhuktvāpratigrāhyaṃ pratigṛhya caityaṃ yūpaṃ copahatya punar mām aitv indriyaṃ punar āyuḥ punar bhagaḥ /
ĀśvGS, 3, 6, 8.1 agamanīyāṃ gatvāyājyaṃ yājayitvābhojyaṃ bhuktvāpratigrāhyaṃ pratigṛhya caityaṃ yūpaṃ copahatya punar mām aitv indriyaṃ punar āyuḥ punar bhagaḥ /
ĀśvGS, 3, 6, 8.1 agamanīyāṃ gatvāyājyaṃ yājayitvābhojyaṃ bhuktvāpratigrāhyaṃ pratigṛhya caityaṃ yūpaṃ copahatya punar mām aitv indriyaṃ punar āyuḥ punar bhagaḥ /
ĀśvGS, 3, 7, 1.0 avyādhitaṃ cet svapantam ādityo 'bhy astam iyād vāgyato 'nupaviśan rātriśeṣaṃ bhūtvā yena sūrya jyotiṣā bādhase tama iti pañcabhir ādityam upatiṣṭhate //
ĀśvGS, 3, 7, 2.0 abhyudiyācced akarmaśrāntam anabhirūpeṇa karmaṇā vāgyata iti samānam uttarābhiś catasṛbhir upasthānam //
ĀśvGS, 4, 2, 2.0 anvañcaṃ pretam ayujo 'mithunāḥ pravayasaḥ //
ĀśvGS, 4, 2, 22.0 adhijyaṃ kṛtvā saṃcitim acitvā saṃśīryānupraharet //
ĀśvGS, 4, 4, 10.0 yatrodakam avahad bhavati tat prāpya sakṛd unmajjyaikāñjalim utsṛjya tasya gotraṃ nāma ca gṛhītvottīryānyāni vāsāṃsi paridhāya sakṛd enānyāpīḍya udagdaśāni visṛjyāsata ā nakṣatradarśanāt //
ĀśvGS, 4, 4, 24.0 adantajāte //
ĀśvGS, 4, 4, 25.0 aparijāte ca //
ĀśvGS, 4, 5, 3.0 ayujo 'mithunāḥ pravayasaḥ //
ĀśvGS, 4, 5, 5.0 aṅguṣṭhopakaniṣṭhikābhyām ekaikam asthyasaṃhrādayanto avadadhyuḥ //
ĀśvGS, 4, 6, 7.0 uparateṣu śabdeṣu sampraviṣṭeṣu vā gṛhaṃ niveśanaṃ vā dakṣiṇāddvārapakṣāt prakramya avicchinnām udakadhārāṃ haret tantuṃ tanvan rajaso bhānum anvihīty ottarasmāt //
ĀśvGS, 4, 6, 17.0 āsate 'svapanta odayāt //
ĀśvGS, 4, 8, 4.0 akuṣṭhipṛṣat //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 4, 2.2 apa janyaṃ bhayaṃ nudety asyandayan pārṣṇīṃ prapadena dakṣiṇā pāṃsūṃs trir udupya anubrūyād bhadrād abhi śreyaḥ prehi bṛhaspatiḥ puraetā te astu /
ĀśvŚS, 4, 6, 3.12 kṛṇuṣva pājaḥ prasitiṃ na pṛthvīm iti pañca pari tvā girvaṇo giro 'dhi dvayor adadhā ukthaṃ vacaḥ śukraṃ te anyad yajataṃ te anyad apaśyaṃ gopām anipadyamānaṃ srakve drapsasyāyaṃ venaś codayat pṛśnigarbhāḥ pavitraṃ te vitataṃ brahmaṇaspata iti dve viyat pavitraṃ dhiṣaṇā atanvata gharmaṃ śocantaṃ praṇaveṣu bibhrataḥ /
ĀśvŚS, 4, 7, 4.7 mahāvīram ādāyottiṣṭhatsūd u ṣya devaḥ savitā hiraṇyayety anūttiṣṭhet praitu brahmaṇaspatir ity anuvrajed gandharva itthā padam asya rakṣatīti kharam avekṣya tam atikramya nāke suparṇam upa yat patantam iti samāpya praṇavenopaviśed anirasya tṛṇaṃ preṣito yajati /
ĀśvŚS, 4, 7, 4.15 asya pibatam aśvineti cāpreṣito hotā anuvaṣaṭkṛte svāhākṛtaḥ śucir deveṣu gharmo yo aśvinoś camaso devapānaḥ /
ĀśvŚS, 4, 8, 19.1 yajamāno 'dīkṣite //
ĀśvŚS, 4, 9, 4.0 yuje vāṃ brahma pūrvyaṃ namobhiḥ pretāṃ yajñasya śambhuvā yuvāṃ yame iva yatamāne yadaitam adhi dvayor adadhā ukthyaṃ vaca ity āramed avyavastā ced rarāṭī //
ĀśvŚS, 4, 10, 8.1 uktam apraṇayataḥ //
ĀśvŚS, 4, 12, 2.22 revat sāma aticchandā ucchando ajātaśatruḥ syonā no astu /
ĀśvŚS, 7, 3, 11.0 tayor akriyamāṇasya yonim śaṃset //
ĀśvŚS, 7, 4, 6.1 ūrdhvaṃ stotriyānurūpebhyaḥ kas tam indra tvāṃ vasuṃ kan navyo atasīnāṃ kad ū nv asya akṛtam iti kadvantaḥ pragāthāḥ //
ĀśvŚS, 7, 5, 6.1 sarvatra cāsvayonibhāve 'nyatrāśvināt //
ĀśvŚS, 7, 5, 7.1 yajñāyajñīyasya tv akriyamāṇasyāpi sānurūpāṃ yoniṃ vyāhāvam śaṃsed ūrdhvam itarasyānurūpāt //
ĀśvŚS, 7, 8, 2.1 atha brāhmaṇācchaṃsino 'bhrātṛvyo anā tvaṃ mā te amājuro yathā evā hy asi vīrayur evā hy asya sūnṛtā taṃ te madaṃ gṛṇīmasi tam v abhi pragāyata vayam u tvām apūrvya /
ĀśvŚS, 7, 8, 2.3 stuhīndraṃ vyaśvavat tvaṃ na indrā bhara vayam u tvām apūrvya yo na idam idaṃ purā yāhīma indava iti samāhāryo 'nurūpo 'bhrātṛvyo anā tvaṃ mā te amājuro yatheti //
ĀśvŚS, 9, 2, 3.0 ayūpakān eke //
ĀśvŚS, 9, 3, 13.0 tasmād yo rājā vijitī syād apy ayajamāna ākhyāpayetaiva etacchaunaḥśepam ākhyānaṃ na hāsminn alpam ca nainaḥ pariśiṣyate //
ĀśvŚS, 9, 3, 20.0 ye mātṛtaḥ pitṛtaś ca daśapuruṣaṃ samanuṣṭhitā vidyātapobhyāṃ puṇyaiś ca karmabhir yeṣām ubhayato nābrāhmaṇyaṃ ninayeyuḥ //
ĀśvŚS, 9, 7, 17.0 acaṣālaḥ //
ĀśvŚS, 9, 10, 6.1 evaṃ pūrve savane bṛhatpṛṣṭheṣv asamāmnāteṣu //
ĀśvŚS, 9, 11, 10.0 sāmānantaryeṇa dvau dvau pragāthāv agarbhakāram //
ĀśvŚS, 9, 11, 12.0 advaipadokthyaś ced vaiṣuvataṃ tṛtīyasavanam //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 9.2 yadi nāśnāti pitṛdevatyo bhavati yady u aśnāti devānatyaśnātīti sa yadevāśitam anaśitaṃ tadaśnīyāditi yasya vai havirna gṛhṇanti tadaśitam anaśitaṃ sa yadaśnāti tenāpitṛdevatyo bhavati yady u tadaśnāti yasya havirna gṛhṇanti teno devānnātyaśnāti //
ŚBM, 1, 1, 2, 2.2 vāgvai yajño 'vikṣubdho yajñaṃ tanavā ity atha pratapati pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātayo niṣṭaptaṃ rakṣo niṣṭaptā arātaya iti vā //
ŚBM, 1, 1, 4, 3.2 tasyā etacchilpameṣa varṇastadyatkṛṣṇājinam bhavati yajñasyaiva sarvatvāya tasmāt kṛṣṇājinamadhi dīkṣante yajñasyaiva sarvatvāya tasmād adhyavahananam adhipeṣaṇam bhavaty askannaṃ havirasaditi tadyadevātra taṇḍulo vā piṣṭaṃ vā skandāt tad yajñe yajñaḥ pratitiṣṭhāditi tasmād adhyavahananamadhipeṣaṇam //
ŚBM, 1, 2, 2, 15.2 mā bhermā saṃvikthā iti mā tvam bheṣīr mā saṃvikthā yattvāham amānuṣaṃ santam mānuṣo 'bhimṛśāmītyevaitadāha //
ŚBM, 1, 2, 3, 1.2 sa yamagre 'gniṃ hotrāya prāvṛṇata sa prādhanvad yaṃ dvitīyam prāvṛṇata sa praivādhanvad yaṃ tṛtīyam prāvṛṇata sa praivādhanvad atha yo 'yametarhyagniṃ sa bhīṣā nililye so 'paḥ praviveśa taṃ devā anuvidya sahasaivādbhya āninyuḥ so 'po 'bhitiṣṭhevāvaṣṭhyūtā stha yā aprapadanaṃ stha yābhyo vo mām akāmaṃ nayantīti tata āptyāḥ saṃbabhūvustrito dvita ekataḥ //
ŚBM, 1, 2, 3, 4.2 atyeva vayamidamasmatparo nayāmeti kamabhīti ya evādakṣiṇena haviṣā yajātā iti tasmānnādakṣiṇena haviṣā yajetāptyeṣu ha yajño mṛṣṭa āptyā u ha tasminmṛjate yo 'dakṣiṇena haviṣā yajate //
ŚBM, 1, 2, 4, 16.2 pṛthivi devayajanyoṣadhyāste mūlam mā hiṃsiṣam ity uttaramūlāmiva vā enāmetatkaroty ādadānas tām etad āhauṣadhīnāṃ te mūlāni mā hiṃsiṣamiti vrajaṃ gaccha goṣṭhānam ity abhinidhāsyannevaitadanapakrami kurute taddhyanapakrami yadvraje 'ntas tasmādāha vrajaṃ gaccha goṣṭhānamiti varṣatu te dyauriti yatra vā asyai khanantaḥ krūrīkurvanty apaghnanti śāntir āpas tadadbhiḥ śāntyā śamayati tadadbhiḥ saṃdadhāti tasmād āha varṣatu te dyaur iti badhāna deva savitaḥ paramasyām pṛthivyām iti devam evaitat savitāram āhāndhe tamasi badhāneti yadāha paramasyām pṛthivyām iti śatena pāśair ityamuce tad āha yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maug iti yadi nābhicared yady u abhicared amum ato mā maug iti brūyāt //
ŚBM, 1, 3, 2, 12.2 attāram evaitat parimitataraṃ kanīyāṃsaṃ karoty atha yad aṣṭau kṛtva upabhṛti gṛhṇāty ādyam evaitad aparimitataram bhūyāṃsaṃ karoti taddhi samṛddhaṃ yatrāttā kanīyānādyo bhūyān //
ŚBM, 1, 3, 2, 14.2 bhūya ājyaṃ gṛhṇāty attāram evaitat parimitataraṃ kanīyāṃsaṃ kurvaṃs tasmin vīryam balaṃ dadhāty atha yad aṣṭau kṛtva upabhṛti gṛhṇankanīya ājyaṃ gṛhṇāty ādyam evaitad aparimitataram bhūyāṃsaṃ kurvaṃs tam avīryam abalīyāṃsaṃ karoti tasmāduta rājāpārāṃ viśam prāvasāyāpy ekaveśmanaiva jināti tvad yathā tvat kāmayate tathā sacata eteno ha tad vīryeṇa yaj juhvāṃ bhūya ājyaṃ gṛhṇāti sa yaj juhvāṃ gṛhṇāti juhvaiva taj juhoti yad upabhṛti gṛhṇāti juhvaiva taj juhoti //
ŚBM, 1, 3, 2, 14.2 bhūya ājyaṃ gṛhṇāty attāram evaitat parimitataraṃ kanīyāṃsaṃ kurvaṃs tasmin vīryam balaṃ dadhāty atha yad aṣṭau kṛtva upabhṛti gṛhṇankanīya ājyaṃ gṛhṇāty ādyam evaitad aparimitataram bhūyāṃsaṃ kurvaṃs tam avīryam abalīyāṃsaṃ karoti tasmāduta rājāpārāṃ viśam prāvasāyāpy ekaveśmanaiva jināti tvad yathā tvat kāmayate tathā sacata eteno ha tad vīryeṇa yaj juhvāṃ bhūya ājyaṃ gṛhṇāti sa yaj juhvāṃ gṛhṇāti juhvaiva taj juhoti yad upabhṛti gṛhṇāti juhvaiva taj juhoti //
ŚBM, 1, 3, 2, 14.2 bhūya ājyaṃ gṛhṇāty attāram evaitat parimitataraṃ kanīyāṃsaṃ kurvaṃs tasmin vīryam balaṃ dadhāty atha yad aṣṭau kṛtva upabhṛti gṛhṇankanīya ājyaṃ gṛhṇāty ādyam evaitad aparimitataram bhūyāṃsaṃ kurvaṃs tam avīryam abalīyāṃsaṃ karoti tasmāduta rājāpārāṃ viśam prāvasāyāpy ekaveśmanaiva jināti tvad yathā tvat kāmayate tathā sacata eteno ha tad vīryeṇa yaj juhvāṃ bhūya ājyaṃ gṛhṇāti sa yaj juhvāṃ gṛhṇāti juhvaiva taj juhoti yad upabhṛti gṛhṇāti juhvaiva taj juhoti //
ŚBM, 1, 3, 5, 3.2 agnaye samidhyamānāya hotaranubrūhīti tad u tathā na brūyād ahotā vā eṣa purā bhavati yadaivainam pravṛṇīte 'tha hotā tasmād u brūyād agnaye samidhyamānāyānubrūhītyeva //
ŚBM, 1, 3, 5, 13.2 trayo vā ime lokās tad imān evaitallokāṃt saṃtanotīmāṃl lokāṃt spṛṇute traya ime puruṣe prāṇā etam evāsminnetat saṃtatam avyavacchinnaṃ dadhāty etadanuvacanam //
ŚBM, 1, 3, 5, 16.1 tā vai saṃtatā avyavacchinnā anvāha /
ŚBM, 1, 3, 5, 16.2 saṃvatsarasyaivaitad ahorātrāṇi saṃtanoti tānīmāni saṃvatsarasyāhorātrāṇi saṃtatāny avyavacchinnāni pariplavante dviṣata u caivaitadbhrātṛvyāya nopasthānaṃ karoty upasthānaṃ ha kuryād yad asaṃtatā anubrūyāt tasmādvai saṃtatā avyavacchinnā anvāha //
ŚBM, 1, 3, 5, 16.2 saṃvatsarasyaivaitad ahorātrāṇi saṃtanoti tānīmāni saṃvatsarasyāhorātrāṇi saṃtatāny avyavacchinnāni pariplavante dviṣata u caivaitadbhrātṛvyāya nopasthānaṃ karoty upasthānaṃ ha kuryād yad asaṃtatā anubrūyāt tasmādvai saṃtatā avyavacchinnā anvāha //
ŚBM, 1, 3, 5, 16.2 saṃvatsarasyaivaitad ahorātrāṇi saṃtanoti tānīmāni saṃvatsarasyāhorātrāṇi saṃtatāny avyavacchinnāni pariplavante dviṣata u caivaitadbhrātṛvyāya nopasthānaṃ karoty upasthānaṃ ha kuryād yad asaṃtatā anubrūyāt tasmādvai saṃtatā avyavacchinnā anvāha //
ŚBM, 1, 4, 1, 1.2 nāsāmā yajño 'stīti vā āhur na vā ahiṃkṛtya sāma gīyate sāma yaddhiṃkaroti taddhiṃkārasya rūpaṃ kriyate praṇavenaiva sāmno rūpam upagacchaty o3ṃ o3m ity eteno hāsyaiṣa sarva eva sasāmā yajño bhavati //
ŚBM, 1, 4, 1, 1.2 nāsāmā yajño 'stīti vā āhur na vā ahiṃkṛtya sāma gīyate sāma yaddhiṃkaroti taddhiṃkārasya rūpaṃ kriyate praṇavenaiva sāmno rūpam upagacchaty o3ṃ o3m ity eteno hāsyaiṣa sarva eva sasāmā yajño bhavati //
ŚBM, 1, 4, 1, 15.2 prācīnam bahavo brāhmaṇās taddhākṣetrataram ivāsa srāvitaram ivāsvaditam agninā vaiśvānareṇeti //
ŚBM, 1, 4, 1, 15.2 prācīnam bahavo brāhmaṇās taddhākṣetrataram ivāsa srāvitaram ivāsvaditam agninā vaiśvānareṇeti //
ŚBM, 1, 4, 2, 12.1 atūrto hotā tūrṇir havyavāḍ iti /
ŚBM, 1, 4, 2, 12.2 na hyetaṃ rakṣāṃsi taranti tasmād āhātūrto hoteti tūrṇir havyavāḍ iti sarvaṃ hyeṣa pāpmānaṃ tarati tasmādāha tūrṇir havyavāḍ iti //
ŚBM, 1, 4, 4, 7.2 yam manasa āghārayati tiṣṭhaṃstaṃ yaṃ vāce manaśca ha vai vākca yujau devebhyo yajñaṃ vahato yataro vai yujorhrasīyānbhavatyupavahaṃ vai tasmai kurvanti vāgvai manaso hrasīyasy aparimitataramiva hi manaḥ parimitatareva hi vāk tad vāca evaitadupavahaṃ karoti te sayujau devebhyo yajñaṃ vahatas tasmāttiṣṭhan vāca āghārayati //
ŚBM, 1, 4, 5, 1.2 pūrveṇa srucāvañjaliṃ nidadhāti namo devebhyaḥ svadhā pitṛbhya iti tad devebhyaścaivaitatpitṛbhyaścārtvijyaṃ kariṣyannihnute suyame me bhūyāstamiti srucāvādatte subhare me bhūyāstam bhartuṃ vāṃ śakeyam ity evaitad āhāskannam adya devebhya ājyaṃ saṃbhriyāsam ity avikṣubdham adya devebhyo yajñaṃ tanavā ityevaitadāha //
ŚBM, 1, 4, 5, 1.2 pūrveṇa srucāvañjaliṃ nidadhāti namo devebhyaḥ svadhā pitṛbhya iti tad devebhyaścaivaitatpitṛbhyaścārtvijyaṃ kariṣyannihnute suyame me bhūyāstamiti srucāvādatte subhare me bhūyāstam bhartuṃ vāṃ śakeyam ity evaitad āhāskannam adya devebhya ājyaṃ saṃbhriyāsam ity avikṣubdham adya devebhyo yajñaṃ tanavā ityevaitadāha //
ŚBM, 1, 4, 5, 5.1 athāsaṃsparśayant srucau paryetya /
ŚBM, 1, 4, 5, 12.2 tasyai garbhaḥ papāta sā ha vāk prajāpatim uvācāhavyavāḍ evāhaṃ tubhyam bhūyāsaṃ yāṃ mā parāvoca iti tasmādyatkiṃ ca prājāpatyaṃ yajñe kriyata upāṃśveva tatkriyate havyavāḍḍhi vākprajāpataya āsīt //
ŚBM, 1, 5, 2, 4.2 parābhūtā vai tā evamevaitadyā imāḥ prajā aparābhūtās tā yajña ābhajati manuṣyānanu paśavo devānanu vayāṃsyoṣadhayo vanaspatayo yadidaṃ kiṃcaivam u tatsarvaṃ yajña ābhaktam //
ŚBM, 1, 5, 4, 6.2 ubhaye prājāpatyāḥ paspṛdhire te daṇḍair dhanurbhirna vyajayanta te hāvijayamānā ūcur hanta vācyeva brahman vijigīṣāmahai sa yo no vācaṃ vyāhṛtām mithunena nānunikrāmāt sa sarvam parājayātā atha sarvam itare jayāniti tatheti devā abruvaṃste devā indramabruvan vyāhareti //
ŚBM, 2, 1, 1, 9.2 tasyāṃ dhruvāyām aśithilāyām agnī ādadhāmahai /
ŚBM, 2, 1, 1, 10.2 seyaṃ dhruvāśithilā pratiṣṭhā /
ŚBM, 2, 1, 1, 10.3 tasyāṃ dhruvāyām aśithilāyām agnī ādadhata /
ŚBM, 2, 1, 1, 11.2 tasyāṃ dhruvāyām aśithilāyām agnī ādhatte /
ŚBM, 2, 1, 1, 13.7 tatho evaitad anyūnam bhavati //
ŚBM, 2, 1, 2, 15.4 teṣām alpakād evāgnir asaṃcita āsa //
ŚBM, 2, 1, 4, 26.5 yo vā asyām apratiṣṭhito bhāram udyacchati nainaṃ śaknoty udyantum /
ŚBM, 2, 2, 1, 14.6 asarveṇa vai na ātmanāgnir abhyupāvṛtad iti /
ŚBM, 2, 2, 2, 10.2 ta idam amṛtam antarātmann ādhāyāmṛtā bhūtvāstaryā bhūtvā staryānt sapatnān martyān abhibhaviṣyāma iti //
ŚBM, 2, 2, 2, 14.2 ta imam amṛtam antarātmann ādhāyāmṛtā bhūtvāstaryā bhūtvā staryānt sapatnān martyān abhyabhavan /
ŚBM, 2, 2, 2, 14.6 astaryo haiva bhavati /
ŚBM, 2, 2, 2, 14.9 astaryo hi khalu sa tarhi bhavaty amṛtaḥ //
ŚBM, 2, 2, 3, 27.5 na dve cana sahājāmitāyai /
ŚBM, 2, 2, 4, 16.5 te hāsampādyocuḥ prajāpatim eva pitaram pratyayāma /
ŚBM, 2, 6, 2, 17.2 veṇuyaṣṭyāṃ vā kupe vobhayata ābadhyodaṅ paretya yadi vṛkṣaṃ vā sthāṇuṃ vā veṇuṃ vā valmīkaṃ vā vindet tasminnāsajaty etat te rudrāvasaṃ tena paro mūjavato 'tīhītyavasena vā adhvānaṃ yanti tad enaṃ sāvasam evānvavārjati yatra yatrāsya caraṇaṃ tadanvatra ha vā asya paro mūjavadbhyaścaraṇaṃ tasmād āha paro mūjavato 'tīhīty avatatadhanvā pinākāvasa ity ahiṃsannaḥ śivo 'tīhīty evaitad āha kṛttivāsā iti niṣṭhāpayaty evainam etat svapannu hi na kaṃcana hinasti tasmādāha kṛttivāsā iti //
ŚBM, 3, 1, 1, 7.2 neddevānabhiprasārya śayā iti yā dakṣiṇā dik sā pitṝṇāṃ yā pratīcī sā sarpāṇāṃ yato devā uccakramuḥ saiṣāhīnā yodīcī dik sā manuṣyāṇāṃ tasmānmānuṣa udīcīnavaṃśām eva śālāṃ vā vimitaṃ vā minvanty udīcī hi manuṣyāṇāṃ dig dīkṣitasyaiva prācīnavaṃśā nādīkṣitasya //
ŚBM, 3, 1, 2, 19.2 ayātayāmatāyai tadvai niṣpeṣṭavai brūyād yad evāsyātrāmedhyā kṛṇatti vā vayati vā tadasya medhyamasaditi yady u ahataṃ syād adbhir abhyukṣen medhyam asadity atho yadidaṃ snātavasyaṃ nihitam apalpūlanakṛtaṃ bhavati teno hāpi dīkṣeta //
ŚBM, 3, 1, 2, 20.2 dīkṣātapasos tanūrasīty adīkṣitasya vā asyaiṣāgre tanūr bhavaty athātra dīkṣātapasos tasmādāha dīkṣātapasostanūrasīti tāṃ tvā śivāṃ śagmām paridadha iti tāṃ tvā śivāṃ sādhvīm paridadha ityevaitadāha bhadraṃ varṇam puṣyanniti pāpaṃ vā eṣo 'gre varṇam puṣyati yamamumadīkṣito 'thātra bhadraṃ tasmādāha bhadraṃ varṇaṃ puṣyanniti //
ŚBM, 3, 1, 3, 3.2 yāṃstvetaddevā ādityā ityācakṣate sapta haiva te 'vikṛtaṃ hāṣṭamaṃ janayāṃcakāra mārtāṇḍaṃ saṃdegho haivāsa yāvānevordhvastāvāṃstiryaṅ puruṣasaṃmita ity u haika āhuḥ //
ŚBM, 3, 1, 3, 12.2 yatra vā indro vṛtramahaṃs tasya yadakṣyāsīt taṃ giriṃ trikakudam akarot tadyattraikakudam bhavati cakṣuṣyevaitaccakṣur dadhāti tasmāt traikakudam bhavati yadi traikakudaṃ na vinded apyatraikakudam eva syāt samānī hyevāñjanasya bandhutā //
ŚBM, 3, 2, 1, 15.2 somasya nīvirasīty adīkṣitasya vā asyaiṣāgre nīvirbhavaty athātra dīkṣitasya somasya tasmādāha somasya nīvirasīti //
ŚBM, 3, 7, 1, 19.2 anagnatāyai nveva parivyayati tasmādatreva parivyayatyatreva hīdaṃ vāso bhavaty annādyam evāsminn etaddadhāty atreva hīdamannam pratitiṣṭhati tasmādatreva parivyayati //
ŚBM, 3, 7, 1, 22.2 divaḥ sūnurasīti prajā haivāsyaiṣā tasmādyadi yūpaikādaśinī syāt svaṃ svamevāvagūhed aviparyāsaṃ tasya haiṣāmugdhānuvratā prajā jāyate 'tha yo viparyāsamavagūhati na svaṃ svaṃ tasya haiṣā mugdhānanuvratā prajā jāyate tasmād u svaṃ svamevāvagūhed aviparyāsam //
ŚBM, 3, 7, 1, 22.2 divaḥ sūnurasīti prajā haivāsyaiṣā tasmādyadi yūpaikādaśinī syāt svaṃ svamevāvagūhed aviparyāsaṃ tasya haiṣāmugdhānuvratā prajā jāyate 'tha yo viparyāsamavagūhati na svaṃ svaṃ tasya haiṣā mugdhānanuvratā prajā jāyate tasmād u svaṃ svamevāvagūhed aviparyāsam //
ŚBM, 3, 7, 1, 22.2 divaḥ sūnurasīti prajā haivāsyaiṣā tasmādyadi yūpaikādaśinī syāt svaṃ svamevāvagūhed aviparyāsaṃ tasya haiṣāmugdhānuvratā prajā jāyate 'tha yo viparyāsamavagūhati na svaṃ svaṃ tasya haiṣā mugdhānanuvratā prajā jāyate tasmād u svaṃ svamevāvagūhed aviparyāsam //
ŚBM, 3, 7, 2, 2.2 te 'surarakṣasebhya āsaṅgād bibhayāṃcakrus tad ya eta ucchritā yatheṣurastā tayā vai stṛṇute vā na vā stṛṇute yathā daṇḍaḥ prahṛtastena vai stṛṇute vā na vā stṛṇute 'tha ya eṣa dvādaśa upaśayo bhavati yatheṣur āyatānastā yathodyatam aprahṛtam evameṣa vajra udyato dakṣiṇato nāṣṭrāṇāṃ rakṣasām apahatyai tasmād dvādaśa upaśayo bhavati //
ŚBM, 3, 7, 2, 4.2 agniṣṭham evocchrayed idaṃ vai yūpam ucchrityādhvaryur ā parivyayaṇān nānvarjaty aparivītāvā eta etāṃ rātriṃ vasanti sā nveva paricakṣā paśave vai yūpam ucchrayanti prātarvai paśūnālabhante tasmād u prātarevocchrayet //
ŚBM, 3, 7, 3, 11.2 tvaṣṭā vai paśūnāmīṣṭe paśavo vasu tānetaddevā atiṣṭhamānāṃs tvaṣṭāram abruvann upanimadeti yadāha deva tvaṣṭarvasu rameti //
ŚBM, 3, 7, 3, 13.2 revanto hi paśavas tasmād āha revatī ramadhvamiti bṛhaspate dhārayā vasūnīti brahma vai bṛhaspatiḥ paśavo vasu tānetaddevā atiṣṭhamānān brahmaṇaiva parastāt paryadadhus tan nātyāyaṃs tatho evaināneṣa etad brahmaṇaiva parastāt paridadhāti tan nātiyanti tasmād āha bṛhaspate dhārayā vasūnīti pāśaṃ kṛtvā pratimuñcaty athāto niyojanasyaiva //
ŚBM, 3, 7, 4, 7.2 sa uttaram āghāram āghāryāsaṃsparśayant srucau paryetya juhvā paśuṃ samanakti śiro vai yajñasyottara āghāra eṣa vā atra yajño bhavati yatpaśus tad yajña evaitacchiraḥ pratidadhāti tasmājjuhvā paśuṃ samanakti //
ŚBM, 3, 7, 4, 10.2 dvau hyatra hotārau bhavataḥ sa maitrāvaruṇāyāhaivāśrāvayati yajamānaṃ tveva pravṛṇīte 'gnirha daivīnāṃ viśām puraetety agnirhi devatānām mukhaṃ tasmādāhāgnirha daivīnāṃ viśām puraetetyayaṃ yajamāno manuṣyāṇām iti taṃ hi so 'nvardho bhavati yasminnardhe yajate tasmād āhāyaṃ yajamāno manuṣyāṇām iti tayor asthūri gārhapatyaṃ dīdayacchataṃ himā dvāyū iti tayor anārtāni gārhapatyāni śataṃ varṣāṇi santv ity evaitad āha //
ŚBM, 3, 7, 4, 11.1 rādhāṃsīt saṃpṛñcānāv asaṃpṛñcānau tanva iti /
ŚBM, 3, 7, 4, 11.2 rādhāṃsyeva saṃpṛñcāthām nāpi tanūr ity evaitadāha tau ha yat tanūrapi saṃpṛñcīyātām prāgniryajamānaṃ dahet sa yadagnau juhoti tad eṣo 'gnaye prayacchaty atha yāmevātrartvijo yajamānāyāśiṣamāśāsate tām asmai sarvām agniḥ samardhayati tad rādhāṃsyeva saṃpṛñcāte nāpi tanūs tasmād āha rādhāṃsīt saṃpṛñcānāv asaṃpṛñcānau tanva iti //
ŚBM, 3, 8, 1, 7.2 punar etad ulmukaṃ hared athātrānyam evāgniṃ nirmathya tasminnenaṃ śrapayeyur āhavanīyo vā eṣa na vā eṣa tasmai yad asminn aśṛtaṃ śrapayeyus tasmai vā eṣa yad asmiñchṛtaṃ juhuyuriti //
ŚBM, 3, 8, 1, 14.2 tat purastāt tṛṇam upāsyati varṣo varṣīyasi yajñe yajñapatiṃ dhā iti barhir evāsmā etat stṛṇāty askannaṃ havirasaditi tad yad evāsyātra viśasyamānasya kiṃcitskandati tad etasmin pratitiṣṭhati tathā nāmuyā bhavati //
ŚBM, 3, 8, 2, 3.2 asapatnena prehīty evaitad āha ghṛtasya kulyā upa ṛtasya pathyā anviti sādhūpety evaitad āha devīr āpaḥ śuddhā voḍhvaṃ supariviṣṭā deveṣu supariviṣṭā vayam pariveṣṭāro bhūyāsmety apa evaitatpāvayati //
ŚBM, 3, 8, 2, 20.2 tadyatsamayā na haranti yenānyāni havīṃṣi haranti ned aśṛtayā samayā yajñam prasajāmeti yad u bāhyena na harantyagreṇa yūpam bahirdhā yajñāt kuryus tasmād antareṇa yūpaṃ cāgniṃ ca haranti dakṣiṇataḥ parītya pratiprasthātā śrapayati //
ŚBM, 3, 8, 2, 25.2 imau palitau bāhū kva svidbrāhmaṇasya vaco babhūveti na tad ādriyetottamo vā eṣa prayājo bhavatīdaṃ vai haviryajña uttame prayāje dhruvāmevāgre 'bhighārayati tasyai hi prathamāvājyabhāgau hoṣyanbhavati vapāṃ vā atra prathamāṃ hoṣyanbhavati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam atha yat paśuṃ nābhighārayati ned aśṛtam abhighārayāṇīty etad evāsya sarvaḥ paśur abhighārito bhavati yad vapām abhighārayati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam //
ŚBM, 3, 8, 3, 6.2 śṛtaṃ vai devānāṃ havir nāśṛtaṃ śamitā vai tadveda yadi śṛtaṃ vā bhavaty aśṛtaṃ vā //
ŚBM, 3, 8, 3, 6.2 śṛtaṃ vai devānāṃ havir nāśṛtaṃ śamitā vai tadveda yadi śṛtaṃ vā bhavaty aśṛtaṃ vā //
ŚBM, 3, 8, 3, 7.2 śṛtena pracarāṇīti tad yady aśṛtam bhavati śṛtameva devānāṃ havirbhavati śṛtaṃ yajamānasyānenā adhvaryurbhavati śamitari tadeno bhavati triṣkṛtvaḥ pṛcchati trivṛddhi yajño 'tha yadāha tad devānāmiti taddhi devānāṃ yacchṛtaṃ tasmād āha tad devānāmiti //
ŚBM, 4, 1, 3, 1.2 etannvadhyātmam indro ha yatra vṛtrāya vajram prajahāra so 'balīyān manyamāno nāstṛṣītīva bibhyan nilayāṃcakre tadevāpi devā apanyalayanta //
ŚBM, 4, 5, 1, 3.2 tad devā aprajñāyamāne vācaiva pratyapadyanta /
ŚBM, 4, 5, 1, 16.7 nādakṣiṇaṃ haviḥ syād iti hy āhuḥ /
ŚBM, 4, 5, 2, 4.2 ejatu daśamāsyo garbho jarāyuṇā saheti sa yadāhaijatviti prāṇam evāsminnetad dadhāti daśamāsya iti yadā vai garbhaḥ samṛddho bhavatyatha daśamāsyas tametadapy adaśamāsyaṃ santam brahmaṇaiva yajuṣā daśamāsyaṃ karoti //
ŚBM, 4, 5, 2, 10.2 ayajñiyā vai garbhās tametadbrahmaṇaiva yajuṣā yajñiyaṃ karoti yasyai yonir hiraṇyayītyado vā etasyai yoniṃ vicchindanti yadado niṣkarṣanty amṛtamāyurhiraṇyaṃ tāmevāsyā etadamṛtāṃ yoniṃ karoty aṅgānyahrutā yasya tam mātrā samajīgamaṃ svāheti yadi pumānt syād yady u strī syād aṅgānyahrutā yasyai tāṃ mātrā samajīgamaṃ svāheti yadyvavijñāto garbho bhavati puṃskṛtyaiva juhuyāt pumāṃso hi garbhā aṅgānyahrutā yasya taṃ mātrā samajīgamaṃ svāhety ado vā etaṃ mātrā viṣvañcaṃ kurvanti yad ado niṣkarṣanti tam etad brahmaṇaiva yajuṣā samardhya madhyato yajñasya punarmātrā saṃgamayati //
ŚBM, 4, 5, 2, 16.2 ahutādo vai devānām maruto viḍ ahutamivaitad yad aśṛto garbha āhavanīyād vā eṣa āhṛto bhavati paśuśrapaṇastathāha na bahirdhā yajñādbhavati na pratyakṣamivāhavanīye devānāṃ vai marutas tadenam marutsveva pratiṣṭhāpayati //
ŚBM, 4, 5, 2, 17.2 prathamāvaśānteṣv aṅgāreṣv etaṃ soṣṇīṣaṃ garbhamādatte taṃ prāṅ tiṣṭhañjuhoti mārutyarcā maruto yasya hi kṣaye pāthā divo vimahasaḥ sa sugopātamo jana iti na svāhākaroty ahutādo vai devānām maruto viḍ ahutamivaitad yad asvāhākṛtaṃ devānāṃ vai marutas tadenam marutsveva pratiṣṭhāpayati //
ŚBM, 4, 5, 7, 7.4 yayor ojasā skabhitā rajāṃsi vīryebhir vīratamā śaviṣṭhā yā patyete apratītā sahobhir viṣṇū agan varuṇā pūrvahūtāv iti /
ŚBM, 4, 5, 8, 3.1 sā syād apravītā /
ŚBM, 4, 5, 8, 3.4 ayātayāmny apravītā /
ŚBM, 4, 5, 8, 3.5 tasmād apravītā syāt //
ŚBM, 4, 5, 8, 11.2 sā yady apuruṣābhivītā prācīyāt tatra vidyād arātsīd ayaṃ yajamānaḥ kalyāṇaṃ lokam ajaiṣīd iti /
ŚBM, 4, 5, 10, 7.5 sa yady anītāsu dakṣiṇāsu kalaśo dīryeta tatrāpyekām eva gāṃ dadyāt /
ŚBM, 4, 6, 1, 10.3 na soma indram asuto mamāda nābrahmāṇo maghavānaṃ sutāsa ity ṛṣiṇābhyanūktam /
ŚBM, 4, 6, 1, 10.3 na soma indram asuto mamāda nābrahmāṇo maghavānaṃ sutāsa ity ṛṣiṇābhyanūktam /
ŚBM, 4, 6, 6, 1.3 athābhaye 'nāṣṭra uttarato yajñam upacariṣyāma iti //
ŚBM, 4, 6, 6, 2.2 athābhaye 'nāṣṭra uttarato yajñam upacariṣyāma iti //
ŚBM, 4, 6, 6, 3.3 athābhaye 'nāṣṭra uttarato yajñam upacariṣyāma iti //
ŚBM, 4, 6, 6, 4.3 athābhaye 'nāṣṭra uttarato yajñam upacariṣyāma iti //
ŚBM, 4, 6, 6, 5.6 athābhaye 'nāṣṭra uttarato yajñam upācaran /
ŚBM, 4, 6, 6, 5.8 athābhaye 'nāṣṭra uttarato yajñam upacareyuḥ /
ŚBM, 4, 6, 6, 5.11 athābhaye 'nāṣṭra uttarato yajñam upacareyuḥ /
ŚBM, 4, 6, 6, 5.13 athābhaye 'nāṣṭra uttarato yajñam upacaranti //
ŚBM, 4, 6, 7, 6.3 yat kiṃ cāvaṣaṭkṛtaṃ svāhākāreṇa yajñe hūyate tat ta iti /
ŚBM, 4, 6, 7, 6.4 tasmād yat kiṃ cāvaṣaṭkṛtaṃ svāhākāreṇa yajñe hūyate tad vācaḥ /
ŚBM, 4, 6, 8, 17.4 tat tat kṛtaṃ nākṛtam /
ŚBM, 5, 1, 1, 3.2 kasya na idam bhaviṣyatīti te mama mametyeva na saṃpādayāṃcakrus te hāsampādyocur ājim evāsminn ajāmahai sa yo na ujjeṣyati tasya na idam bhaviṣyatīti tatheti tasminn ājim ājanta //
ŚBM, 5, 1, 3, 13.2 avyūḍhe srucāv athaiṣāṃ havirbhiḥ pracaranti so 'nto 'nto vai prajāpatis tad antata evaitat prajāpatim ujjayaty atha yat purā pracared yathā yam adhvānam eṣyant syāt taṃ gatvā sa kva tataḥ syād evaṃ tat tasmād eṣām atra havirbhiḥ pracaranti //
ŚBM, 5, 1, 4, 2.1 agṛhīte māhendre /
ŚBM, 5, 1, 4, 2.2 eṣa vā indrasya niṣkevalyo graho yanmāhendro 'pyasyaitan niṣkevalyam eva stotraṃ niṣkevalyaṃ śastram indro vai yajamānas tad enaṃ sva evāyatane 'bhiṣiñcati tasmād agṛhīte māhendre //
ŚBM, 5, 2, 1, 6.2 puruṣo vai prajāpater nediṣṭhaṃ so 'yam atvag ete vai puruṣasyauṣadhīnāṃ nediṣṭhatamāṃ yad godhūmās teṣāṃ na tvagasti manuṣyalokam evaitenojjayati //
ŚBM, 5, 2, 1, 7.1 gartanvān yūpo 'tīkṣṇāgro bhavati /
ŚBM, 5, 2, 2, 6.2 prasavaḥ śiśriye divam imā ca viśvā bhuvanāni samrāṭ aditsantaṃ dāpayati prajānant sa no rayiṃ sarvavīraṃ niyacchatu svāhā //
ŚBM, 5, 2, 3, 4.1 athāpratīkṣam punar āyanti /
ŚBM, 5, 2, 3, 7.2 agnīṣomīyam ekādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajata etena vā indro vṛtram ahann eteno eva vyajayata yāsyeyaṃ vijitis tāṃ tatho evaiṣa etena pāpmānaṃ dviṣantam bhrātṛvyaṃ hanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti tasmād agnīṣomīya ekādaśakapālaḥ puroḍāśo bhavati tasyotsṛṣṭo gaur dakṣiṇotsarjaṃ vā amuṃ candramasaṃ ghnanti paurṇamāsenāha ghnanty āmāvāsyenotsṛjanti tasmād utsṛṣṭo gaur dakṣiṇā //
ŚBM, 5, 2, 4, 3.2 sākamedhair vai devā vṛtram aghnaṃs tair v eva vyajayanta yeyameṣāṃ vijitistāṃ tatho evaiṣa etaiḥ pāpmānaṃ dviṣantam bhrātṛvyaṃ hanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti //
ŚBM, 5, 2, 4, 7.2 sākamedhair vyajayanta yeyameṣāṃ vijitis tāṃ taddhocur utpibante vā imāni dikṣu nāṣṭrā rakṣāṃsi hantaibhyo vajram praharāmeti vajro vā ājyaṃ ta etena vajreṇājyena dikṣu nāṣṭrā rakṣāṃsyavāghnaṃs te vyajayanta yeyameṣāṃ vijitis tāṃ tatho evaiṣa etena vajreṇājyena dikṣu nāṣṭrā rakṣāṃsy avahanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti //
ŚBM, 5, 2, 4, 12.2 trayo mama bhāgāḥ santv ekas taveti tatheti tāvetena haviṣā dikṣu nāṣṭrā rakṣāṃsy avāhatāṃ tau vyajayetāṃ yainayor iyaṃ vijitis tāṃ tatho evaiṣa etena haviṣā dikṣu nāṣṭrā rakṣāṃsyavahanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti //
ŚBM, 5, 2, 4, 14.2 apāmārgair vai devā dikṣu nāṣṭrā rakṣāṃsyapāmṛjata te vyajayanta yeyameṣāṃ vijitis tāṃ tatho evaiṣa etad apāmārgair eva dikṣu nāṣṭrā rakṣāṃsyapamṛṣṭe tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti //
ŚBM, 5, 2, 4, 20.1 athāpratīkṣam punar āyanti /
ŚBM, 5, 2, 5, 12.2 carurbhavati yadevāsmā agnirdātā varco dadāti tasminnevaitad antataḥ pratitiṣṭhati yadvai varcasvī karma cikīrṣati śaknoti vai tat kartuṃ tad varca evaitad upaiti varcasvī sūyā iti no hy avarcaso vyāptyā canārtho 'sti tasya babhrur gaur dakṣiṇā sa hi saumyo yad babhruḥ //
ŚBM, 5, 3, 2, 7.2 sa ye 'ṇīyāṃsaḥ paribhinnāste bārhaspatyā atha ye sthavīyāṃso 'paribhinnās te maitrā na vai mitraḥ kaṃcana hinasti na mitraṃ kaścana hinasti nainaṃ kuśo na kaṇṭako vibhinatti nāsya vraṇaścanāsti sarvasya hyeva mitro mitram //
ŚBM, 5, 3, 4, 13.2 tā gṛhṇāti sūryavarcasa stha rāṣṭradā rāṣṭram me datta svāhā sūryavarcasa stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati varcasaivainametadabhiṣiñcati sūryavarcasamevainametatkaroti medhyā vā etā āpo bhavanti yā ātapati varṣanty aprāptā hīmām bhavanty athainā gṛhṇāti medhyamevainametatkarotyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 21.2 añjalinā saṃgṛhyāpisṛjaty āpaḥ svarāja stha rāṣṭradā rāṣṭramamuṣmai dattetyetā vā āpaḥ svarājo yanmarīcayastā yat syandanta ivānyonyasyā evaitacchriyā atiṣṭhamānā uttarādharā iva bhavantyo yanti svārājyam evāsminnetad dadhāty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 5, 16.2 saviturvaḥ prasava utpunāmyachidreṇa pavitreṇa sūryasya raśmibhiriti so 'sāveva bandhur anibhṛṣṭamasi vāco bandhustapojā ityanādhṛṣṭā stha rakṣobhirityevaitadāha yad āhānibhṛṣṭamasīti vāco bandhuriti yāvadvai prāṇeṣv āpo bhavanti tāvadvācā vadati tasmādāha vāco bandhuriti //
ŚBM, 5, 3, 5, 16.2 saviturvaḥ prasava utpunāmyachidreṇa pavitreṇa sūryasya raśmibhiriti so 'sāveva bandhur anibhṛṣṭamasi vāco bandhustapojā ityanādhṛṣṭā stha rakṣobhirityevaitadāha yad āhānibhṛṣṭamasīti vāco bandhuriti yāvadvai prāṇeṣv āpo bhavanti tāvadvācā vadati tasmādāha vāco bandhuriti //
ŚBM, 5, 3, 5, 30.1 tāḥ prayacchati pātainam prāñcam pātainam pratyañcam pātainaṃ tiryañcaṃ digbhyaḥ pāteti tadasmai sarvā eva diśo 'śaravyāḥ karoti tadyadasmai dhanuḥ prayacchati vīryaṃ vā etadrājanyasya yaddhanur vīryavantamabhiṣiñcānīti tasmādvā asmā āyudham prayacchati //
ŚBM, 5, 4, 1, 2.2 na vā eṣa strī na pumānyatkeśavaḥ puruṣo yadaha pumāṃstena na strī yad u keśavas teno na pumān naitad ayo na hiraṇyaṃ yallohāyasaṃ naite krimayo nākrimayo yaddandaśūkā atha yallohāyasam bhavati lohitā iva hi dandaśūkās tasmātkeśavasya puruṣasya //
ŚBM, 5, 4, 3, 14.2 ayuktāso abrahmatā vidasāma /
ŚBM, 5, 4, 3, 14.2 ayuktāso abrahmatā vidasāma /
ŚBM, 5, 4, 4, 7.2 taṃ daṇḍairghnanto daṇḍavadhamatinayanti tasmād rājādaṇḍyo yadenaṃ daṇḍavadhamatinayanti //
ŚBM, 5, 4, 4, 15.2 adhvaryurvā yo vāsya purohito bhavatīndrasya vajro 'si tena me radhyeti vajro vai sphyaḥ sa etena vajreṇa brāhmaṇo rājānamātmano 'balīyāṃsaṃ kurute yo vai rājā brāhmaṇād abalīyān amitrebhyo vai sa balīyānbhavati tadamitrebhya evainametadbalīyāṃsaṃ karoti //
ŚBM, 5, 4, 4, 15.2 adhvaryurvā yo vāsya purohito bhavatīndrasya vajro 'si tena me radhyeti vajro vai sphyaḥ sa etena vajreṇa brāhmaṇo rājānamātmano 'balīyāṃsaṃ kurute yo vai rājā brāhmaṇād abalīyān amitrebhyo vai sa balīyānbhavati tadamitrebhya evainametadbalīyāṃsaṃ karoti //
ŚBM, 5, 4, 4, 16.2 indrasya vajro 'si tena me radhyeti tena rājā rājabhrātaramātmano 'balīyāṃsaṃ kurute //
ŚBM, 5, 4, 4, 17.2 indrasya vajro 'si tena me radhyeti tena rājabhrātā sūtaṃ vā sthapatiṃ vātmano 'balīyāṃsaṃ kurute //
ŚBM, 5, 4, 4, 18.2 indrasya vajro 'si tena me radhyeti tena sūto vā sthapatirvā grāmaṇyamātmano 'balīyāṃsaṃ kurute //
ŚBM, 5, 4, 4, 19.2 indrasya vajro 'si tena me radhyeti tena grāmaṇīḥ sajātamātmano 'balīyāṃsaṃ kurute tadyadevaṃ samprayacchante net pāpavasyasam asad yathāpūrvamasaditi tasmādevaṃ samprayacchante //
ŚBM, 5, 5, 1, 11.2 tasyai vaśā dakṣiṇā sā hi maitrāvaruṇī yad vaśā yadi vaśāṃ na vindedapi yaiva kā cāpravītā syāt sarvā hyeva vaśāpravītā tāmadhvaryubhyāṃ dadāti prāṇodānau vā adhvaryū prāṇodānau mitrāvaruṇau tasmāt tām adhvaryubhyāṃ dadāti //
ŚBM, 5, 5, 1, 11.2 tasyai vaśā dakṣiṇā sā hi maitrāvaruṇī yad vaśā yadi vaśāṃ na vindedapi yaiva kā cāpravītā syāt sarvā hyeva vaśāpravītā tāmadhvaryubhyāṃ dadāti prāṇodānau vā adhvaryū prāṇodānau mitrāvaruṇau tasmāt tām adhvaryubhyāṃ dadāti //
ŚBM, 5, 5, 4, 8.2 idaṃ vai mā somādantaryantīti sa yathā balīyān abalīyasa evam anupahūta eva yo droṇakalaśe śukra āsa tam bhakṣayāṃcakāra sa hainaṃ jihiṃsa so 'sya viṣvaṅṅeva prāṇebhyo dudrāva mukhāddhaivāsya na dudrāva tasmātprāyaścittirāsa sa yaddhāpi mukhād adroṣyan na haiva prāyaścittir abhaviṣyat //
ŚBM, 5, 5, 4, 33.2 iṣṭā anuyājā bhavanty avyūḍhe srucāv athaitair havirbhiḥ pracarati paścādvai somo 'tipavate paścādevainametena medhenāpidadhāty āśvinam u tarhi dvikapālam puroḍāśaṃ nirvaped atha yadā vapābhiḥ pracaraty athaitenāśvinena dvikapālena puroḍāśena pracarati //
ŚBM, 6, 1, 3, 9.2 kumāra kiṃ rodiṣi yacchramāttapaso 'dhi jāto 'sīti so 'bravīd anapahatapāpmā vā asmy ahitanāmā nāma me dhehīti tasmātputrasya jātasya nāma kuryāt pāpmānamevāsya tad apahantyapi dvitīyamapi tṛtīyam abhipūrvam evāsya tat pāpmānam apahanti //
ŚBM, 6, 2, 2, 20.2 etaddhaitaiḥ prajāpatiḥ paśubhiḥ karmeyeṣa taddhātrānaddhevaivāsāniruktam iva tasmād upāṃśu //
ŚBM, 6, 2, 2, 21.2 prājāpatyaṃ vā etatkarma prajāpatiṃ hyetena karmaṇārabhate 'nirukto vai prajāpatiḥ //
ŚBM, 6, 2, 2, 28.2 alokā iṣṭakā upadadhyād iṣṭakā lokānatiricyerann atha yad bhūyaso lokānkṛtveṣṭakā nānūpadadhyāllokā iṣṭakā atiricyerann atha yadamāvāsyāyāṃ dīkṣitvāmāvāsyāyāṃ krīṇāti tadyāvantameva lokaṃ karoti tāvatīriṣṭakā upadadhāty athāsyāpūryamāṇapakṣe sarvo 'gniścīyate //
ŚBM, 6, 2, 2, 39.2 naitena paśuneṣṭvopari śayīta na māṃsamaśnīyānna mithunam upeyāt pūrvadīkṣā vā eṣa paśur anavakᄆptaṃ vai tadyaddīkṣita upari śayīta yan māṃsam aśnīyād yan mithunam upeyāditi net tvevaiṣā dīkṣā neva hi mekhalāsti na kṛṣṇājinam iṣṭakāṃ vā etāṃ kurute tasmād u kāmam evopari śayītaitad u sarvam annaṃ yadate paśavas tad asyātrāptam ārabdhaṃ bhavati tadyāni kāni cāmadhuno 'śanāni teṣām asya sarveṣāṃ kāmāśanaṃ yadi labheta mithunaṃ tu nopeyāt purā maitrāvaruṇyai payasyāyai tasyopari bandhuḥ //
ŚBM, 6, 2, 2, 40.2 dadyād etasmin yajñe dakṣiṇāṃ nenme 'yaṃ yajño 'dakṣiṇo 'sad brahmaṇa ādiṣṭadakṣiṇāṃ dadyād brahmā vai sarvo yajñas tad asya sarvo yajño bhiṣajjayito bhavatīti na tathā kuryād iṣṭakāṃ vā etāṃ kurute tad yatheṣṭakāyām iṣṭakāyāṃ dadyāt tādṛk tad amurhyeva dadyād yad asyopakalpeta //
ŚBM, 6, 3, 1, 14.2 mana evaitadetasmai karmaṇe yuṅkte na hyayuktena manasā kiṃcana samprati śaknoti kartuṃ devasya savituḥ sava iti devena savitrā prasūtā ity etat svargyāya śaktyeti yathaitena karmaṇā svargaṃ lokamiyād evametadāha śaktyeti śaktyā hi svargaṃ lokameti //
ŚBM, 6, 3, 1, 23.2 yadyaha sarvair anveṣiṣyāmo yātayāmā anupajīvanīyā bhaviṣyanti yady u asarvair asarvam anuvetsyāma iti ta etamekam paśuṃ dvābhyām paśubhyām pratyapaśyan rāsabhaṃ goś cāveś ca tadyadetamekam paśuṃ dvābhyām paśubhyām pratyapaśyaṃs tasmād eṣa ekaḥ sandviretāḥ //
ŚBM, 6, 3, 1, 29.2 etad vai devā abibhayur yad vai no yajñaṃ dakṣiṇato rakṣāṃsi nāṣṭrā na hanyuriti ta etaṃ vajram apaśyann amum evādityam asau vā āditya eṣo 'śvas ta etena vajreṇa dakṣiṇato rakṣāṃsi nāṣṭrā apahatyābhaye 'nāṣṭra etaṃ yajñam atanvata tathaivaitad yajamāna etena vajreṇa dakṣiṇato rakṣāṃsi nāṣṭrā apahatyābhaye 'nāṣṭra etaṃ yajñaṃ tanute //
ŚBM, 6, 3, 1, 29.2 etad vai devā abibhayur yad vai no yajñaṃ dakṣiṇato rakṣāṃsi nāṣṭrā na hanyuriti ta etaṃ vajram apaśyann amum evādityam asau vā āditya eṣo 'śvas ta etena vajreṇa dakṣiṇato rakṣāṃsi nāṣṭrā apahatyābhaye 'nāṣṭra etaṃ yajñam atanvata tathaivaitad yajamāna etena vajreṇa dakṣiṇato rakṣāṃsi nāṣṭrā apahatyābhaye 'nāṣṭra etaṃ yajñaṃ tanute //
ŚBM, 6, 3, 1, 32.2 sā hyāgneyī yadi kalmāṣīṃ na vinded apy akalmāṣī syāt suṣirā tu syāt saivāgneyī saiṣā yoniragneryadveṇur agniriyam mṛn na vai yonir garbhaṃ hinastyahiṃsāyai yoner vai jāyamāno jāyate yoner jāyamāno jāyātā iti //
ŚBM, 6, 3, 3, 20.2 ā sarvataḥ pratyañcaṃ juhomīty etad arakṣasā manasā tajjuṣetety ahīḍamānena manasā tajjoṣayetetyetan maryaśrī spṛhayadvarṇo agniriti maryaśrīrhyeṣa spṛhayadvarṇo 'gnirnābhimṛśe tanvā jarbhurāṇa iti na hyeṣo 'bhimṛśe tanvā dīpyamāno bhavati //
ŚBM, 6, 4, 1, 2.2 jyotiṣmānvā ayamagniḥ supratīko 'jasreṇa bhānunā dīdyatam ityajasreṇārciṣā dīpyamānamityetac chivam prajābhyo 'hiṃsantam pṛthivyāḥ sadhasthādagnim purīṣyamaṅgirasvatkhanāma iti śivam prajābhyo 'hiṃsantaṃ pṛthivyā upasthādagnim paśavyamagnivatkhanāma ityetat //
ŚBM, 6, 4, 1, 2.2 jyotiṣmānvā ayamagniḥ supratīko 'jasreṇa bhānunā dīdyatam ityajasreṇārciṣā dīpyamānamityetac chivam prajābhyo 'hiṃsantam pṛthivyāḥ sadhasthādagnim purīṣyamaṅgirasvatkhanāma iti śivam prajābhyo 'hiṃsantaṃ pṛthivyā upasthādagnim paśavyamagnivatkhanāma ityetat //
ŚBM, 6, 4, 3, 2.2 madhumatīr ayakṣmāya prajābhya iti raso vai madhu rasavatīr ayakṣmatvāya prajābhya ityetat tāsām āsthānād ujjihatām oṣadhayaḥ supippalā ity apāṃ vā āsthānādujjihata oṣadhayaḥ supippalāḥ //
ŚBM, 6, 4, 3, 2.2 madhumatīr ayakṣmāya prajābhya iti raso vai madhu rasavatīr ayakṣmatvāya prajābhya ityetat tāsām āsthānād ujjihatām oṣadhayaḥ supippalā ity apāṃ vā āsthānādujjihata oṣadhayaḥ supippalāḥ //
ŚBM, 6, 4, 3, 8.2 vāso agne viśvarūpaṃ saṃ vyayasva vibhāvasaviti varuṇyā vai yajñe rajjur avaruṇyam evainad etat kṛtvā yathā vāsaḥ paridhāpayedevam paridhāpayati //
ŚBM, 6, 4, 4, 13.2 aśvaḥ prathama eti tasmāt kṣatriyam prathamaṃ yantamitare trayo varṇāḥ paścādanuyanty atha yadamuta āyatāmajaḥ prathama eti tasmādbrāhmaṇam prathamaṃ yantamitare trayo varṇāḥ paścādanuyantyatha yannaiveto yatāṃ nāmuto rāsabhaḥ prathama eti tasmānna kadācana brāhmaṇaśca kṣatriyaśca vaiśyaṃ ca śūdraṃ ca paścād anvitas tasmād evaṃ yantyapāpavasyasāyātho brahmaṇā caivaitat kṣatreṇa caitau varṇāvabhitaḥ parigṛhṇīte 'napakramiṇau kurute //
ŚBM, 6, 5, 1, 5.2 pṛthivīm bhūmiṃ ca jyotiṣā saheti prāṇo vai mitraḥ prāṇo vā etadagre karmākarot sujātaṃ jātavedasam ayakṣmāya tvā saṃsṛjāmi prajābhya iti yathaiva yajustathā bandhuḥ //
ŚBM, 6, 5, 2, 13.2 varuṇyā vai yajñe rajjur avaruṇyām evaināmetad rāsnāṃ kṛtvā paryasyati //
ŚBM, 6, 5, 3, 6.2 ayajuṣkṛtāyā itarā niruktā etā bhavantyaniruktā itarāḥ parimitā etā bhavantyaparimitā itarāḥ //
ŚBM, 6, 5, 3, 6.2 ayajuṣkṛtāyā itarā niruktā etā bhavantyaniruktā itarāḥ parimitā etā bhavantyaparimitā itarāḥ //
ŚBM, 6, 5, 3, 6.2 ayajuṣkṛtāyā itarā niruktā etā bhavantyaniruktā itarāḥ parimitā etā bhavantyaparimitā itarāḥ //
ŚBM, 6, 5, 3, 7.2 ubhayam v etat prajāpatirniruktaś cāniruktaśca parimitaścāparimitaśca tadyā yajuṣkṛtāyai karoti yadevāsya niruktam parimitaṃ rūpaṃ tadasya tena saṃskarotyatha yā ayajuṣkṛtāyai yadevāsyāniruktam aparimitaṃ rūpaṃ tadasya tena saṃskaroti sa ha vā etaṃ sarvaṃ kṛtsnam prajāpatiṃ saṃskaroti ya evaṃ vidvān etad evaṃ karotyathopaśayāyai piṇḍaṃ pariśinaṣṭi prāyaścittibhyaḥ //
ŚBM, 6, 5, 3, 7.2 ubhayam v etat prajāpatirniruktaś cāniruktaśca parimitaścāparimitaśca tadyā yajuṣkṛtāyai karoti yadevāsya niruktam parimitaṃ rūpaṃ tadasya tena saṃskarotyatha yā ayajuṣkṛtāyai yadevāsyāniruktam aparimitaṃ rūpaṃ tadasya tena saṃskaroti sa ha vā etaṃ sarvaṃ kṛtsnam prajāpatiṃ saṃskaroti ya evaṃ vidvān etad evaṃ karotyathopaśayāyai piṇḍaṃ pariśinaṣṭi prāyaścittibhyaḥ //
ŚBM, 6, 5, 3, 7.2 ubhayam v etat prajāpatirniruktaś cāniruktaśca parimitaścāparimitaśca tadyā yajuṣkṛtāyai karoti yadevāsya niruktam parimitaṃ rūpaṃ tadasya tena saṃskarotyatha yā ayajuṣkṛtāyai yadevāsyāniruktam aparimitaṃ rūpaṃ tadasya tena saṃskaroti sa ha vā etaṃ sarvaṃ kṛtsnam prajāpatiṃ saṃskaroti ya evaṃ vidvān etad evaṃ karotyathopaśayāyai piṇḍaṃ pariśinaṣṭi prāyaścittibhyaḥ //
ŚBM, 6, 5, 3, 7.2 ubhayam v etat prajāpatirniruktaś cāniruktaśca parimitaścāparimitaśca tadyā yajuṣkṛtāyai karoti yadevāsya niruktam parimitaṃ rūpaṃ tadasya tena saṃskarotyatha yā ayajuṣkṛtāyai yadevāsyāniruktam aparimitaṃ rūpaṃ tadasya tena saṃskaroti sa ha vā etaṃ sarvaṃ kṛtsnam prajāpatiṃ saṃskaroti ya evaṃ vidvān etad evaṃ karotyathopaśayāyai piṇḍaṃ pariśinaṣṭi prāyaścittibhyaḥ //
ŚBM, 6, 5, 3, 7.2 ubhayam v etat prajāpatirniruktaś cāniruktaśca parimitaścāparimitaśca tadyā yajuṣkṛtāyai karoti yadevāsya niruktam parimitaṃ rūpaṃ tadasya tena saṃskarotyatha yā ayajuṣkṛtāyai yadevāsyāniruktam aparimitaṃ rūpaṃ tadasya tena saṃskaroti sa ha vā etaṃ sarvaṃ kṛtsnam prajāpatiṃ saṃskaroti ya evaṃ vidvān etad evaṃ karotyathopaśayāyai piṇḍaṃ pariśinaṣṭi prāyaścittibhyaḥ //
ŚBM, 6, 5, 4, 8.1 janayas tvāchinnapatrā devīḥ /
ŚBM, 6, 5, 4, 8.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvatpacantūkha iti janayo haitāmagre 'chinnapatrā devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvatpecus tābhirevaināmetatpacati tāni ha tāni nakṣatrāṇyeva nakṣatrāṇi vai janayo ye hi janāḥ puṇyakṛtaḥ svargaṃ lokaṃ yanti teṣāmetāni jyotīṃṣi nakṣatrair evainām etat pacati //
ŚBM, 6, 5, 4, 12.2 avyathamānā pṛthivyāmāśā diśa āpṛṇety avyathamānā tvam pṛthivyāmāśā diśo rasenāpūrayetyetat //
ŚBM, 6, 5, 4, 12.2 avyathamānā pṛthivyāmāśā diśa āpṛṇety avyathamānā tvam pṛthivyāmāśā diśo rasenāpūrayetyetat //
ŚBM, 6, 5, 4, 14.2 mitraitāṃ ta ukhā paridadāmyabhittyā eṣā mā bhedityayaṃ vai vāyur mitro yo 'yam pavate tasmā evaināmetatparidadāti guptyai te heme lokā mitraguptās tasmādeṣāṃ lokānāṃ na kiṃcana mīyate //
ŚBM, 6, 6, 3, 5.1 athāparaśuvṛkṇam ādadhāti /
ŚBM, 6, 6, 3, 5.2 jāyata eṣa etadyaccīyate sa eṣa sarvasmā annāya jāyata etad v ekamannaṃ yad aparaśuvṛkṇaṃ tenainam etat prīṇāti yadagne kāni kāni cid ā te dārūṇi dadhmasi sarvaṃ tadastu te ghṛtaṃ tajjuṣasva yaviṣṭhyeti yathaiva yajus tathā bandhus tad yat kiṃ cāparaśuvṛkṇaṃ tad asmā etat svadayati tad asmā annaṃ kṛtvāpidadhāti //
ŚBM, 6, 6, 3, 5.2 jāyata eṣa etadyaccīyate sa eṣa sarvasmā annāya jāyata etad v ekamannaṃ yad aparaśuvṛkṇaṃ tenainam etat prīṇāti yadagne kāni kāni cid ā te dārūṇi dadhmasi sarvaṃ tadastu te ghṛtaṃ tajjuṣasva yaviṣṭhyeti yathaiva yajus tathā bandhus tad yat kiṃ cāparaśuvṛkṇaṃ tad asmā etat svadayati tad asmā annaṃ kṛtvāpidadhāti //
ŚBM, 6, 6, 3, 8.1 ahar ahar aprayāvam bharanta iti /
ŚBM, 6, 6, 3, 8.2 ahar ahar amattā āharanta ity etad aśvāyeva tiṣṭhate ghāsamasmā iti yathāśvāya tiṣṭhate ghāsam ity etad rāyaspoṣeṇa sam iṣā madanta iti rayyā ca poṣeṇa ca samiṣā madanta ity etad agne mā te prativeśā riṣāmeti yathaivāsya prativeśo na riṣyed evam etad āha //
ŚBM, 6, 6, 3, 12.2 akṣatriyasya vāpurohitasya vāsarvaṃ vai tad yad ekādaśāsarvaṃ tad yad akṣatriyo vāpurohito vā //
ŚBM, 6, 6, 3, 12.2 akṣatriyasya vāpurohitasya vāsarvaṃ vai tad yad ekādaśāsarvaṃ tad yad akṣatriyo vāpurohito vā //
ŚBM, 6, 6, 3, 12.2 akṣatriyasya vāpurohitasya vāsarvaṃ vai tad yad ekādaśāsarvaṃ tad yad akṣatriyo vāpurohito vā //
ŚBM, 6, 6, 3, 12.2 akṣatriyasya vāpurohitasya vāsarvaṃ vai tad yad ekādaśāsarvaṃ tad yad akṣatriyo vāpurohito vā //
ŚBM, 6, 6, 3, 12.2 akṣatriyasya vāpurohitasya vāsarvaṃ vai tad yad ekādaśāsarvaṃ tad yad akṣatriyo vāpurohito vā //
ŚBM, 6, 6, 3, 12.2 akṣatriyasya vāpurohitasya vāsarvaṃ vai tad yad ekādaśāsarvaṃ tad yad akṣatriyo vāpurohito vā //
ŚBM, 6, 6, 3, 17.2 prādeśamātro vai garbho viṣṇur annam etad ātmasaṃmitenaivainam etad annena prīṇāti yad u vā ātmasaṃmitam annaṃ tadavati tanna hinasti yadbhūyo hinasti tad yat kanīyo na tadavati tiṣṭhannādadhāti tasyopari bandhuḥ svāhākāreṇa reto vā idaṃ siktamayam agnis tasmin yat kāṣṭhāny asvāhākṛtāny abhyādadhyāddhiṃsyāddhainaṃ tā yat samidhastena nāhutayo yad u svāhākāreṇa tenānnam annaṃ hi svāhākāras tatho hainaṃ na hinasti //
ŚBM, 6, 6, 4, 1.2 vātsapreṇopasthāyāstamita āditye bhasmaiva prathamam udvapaty etad vā enam etenānnena prīṇāty etābhiḥ samidbhis tasyānnasya jagdhasyaiṣa pāpmā sīdati bhasma tenainam etad vyāvartayati tasminn apahatapāpman vācaṃ visṛjate vācaṃ visṛjya samidham ādadhāti rātryā evainam etad annena prīṇāti rātrīṃ rātrīm aprayāvam bharanta iti tasyokto bandhū rātryā evaitām ariṣṭiṃ svastim āśāste tad yat kiṃ cāto rātryopasamādadhāty āhutikṛtaṃ haivāsmai tad upasamādadhāti //
ŚBM, 6, 6, 4, 2.2 bhasmaiva prathamam udvapaty etad vā enam etenānnena prīṇāty etayā samidhā yacca rātryopasamādadhāti tasyānnasya jagdhasyaiṣa pāpmā sīdati bhasma tenainam etad vyāvartayati tasminn apahatapāpman vācaṃ visṛjate vācaṃ visṛjya samidham ādadhāty ahna evainam etad annena prīṇāty aharahar aprayāvam bharanta iti tasyokto bandhur ahna evaitām ariṣṭiṃ svastim āśāste tad yat kiṃ cāto 'hnopasamādadhāty āhutikṛtaṃ haivāsmai tadupasamādadhāti //
ŚBM, 6, 6, 4, 8.2 yābhinnā navā sthāly urubilī syāt tasyām enam paryāvaped ārcchati vā eṣokhā yā bhidyate 'nārto iyaṃ devatānārtāyām imam anārtam bibharāṇīti tatrokhāyai kapālam purastāt prāsyati tatho haiṣa etasyai yonerna cyavate //
ŚBM, 6, 7, 4, 7.3 tenāvāsyad apradāhāya /
ŚBM, 10, 1, 1, 10.2 na ha vā asyāputratāyai kā cana śaṅkā bhavati ya evam etau mithunāv ātmānaṃ cāgniṃ ca veda /
ŚBM, 10, 1, 3, 10.1 tad yad etayopatiṣṭhate yad evāsyātra vidvān vāvidvān vāti vā recayati na vābhyāpayati tad evāsyaitayā sarvam āpnoti yad asya kiṃ cānāptam /
ŚBM, 10, 2, 6, 7.6 alokyaṃ ha /
ŚBM, 10, 3, 5, 11.1 tad etad brahmāpūrvam aparavat /
ŚBM, 10, 3, 5, 11.2 sa yo haitad evam brahmāpūrvam aparavad veda na hāsmāt kaścana śreyānt samāneṣu bhavati /
ŚBM, 10, 4, 3, 19.8 tā u dve dve sahartulokā ṛtūnām aśūnyatāyai //
ŚBM, 10, 5, 2, 2.2 taddhaitad apy avidvāṃsa āhus trayī vā eṣā vidyā tapatīti /
ŚBM, 10, 5, 2, 11.3 tad yathā haivedaṃ mānuṣasya mithunasyāntaṃ gatvāsaṃvida iva bhavaty evaṃ haivaitad asaṃvida iva bhavati /
ŚBM, 10, 5, 2, 11.3 tad yathā haivedaṃ mānuṣasya mithunasyāntaṃ gatvāsaṃvida iva bhavaty evaṃ haivaitad asaṃvida iva bhavati /
ŚBM, 10, 5, 3, 8.3 akṛtsnaṃ vai karmarte prāṇebhyaḥ /
ŚBM, 10, 5, 3, 8.4 akṛtsnā u vai prāṇā ṛte karmaṇaḥ //
ŚBM, 10, 5, 4, 16.1 tad eṣa śloko bhavati vidyayā tad ārohanti yatra kāmāḥ parāgatāḥ na tatra dakṣiṇā yanti nāvidvāṃsas tapasvina iti /
ŚBM, 10, 6, 1, 2.5 te ha prātar asaṃvidānā eva samitpāṇayaḥ praticakramira upa tvāyāmeti //
ŚBM, 10, 6, 1, 4.10 pādau te 'viditāv abhaviṣyatāṃ yadi ha nāgamiṣya iti vā //
ŚBM, 10, 6, 1, 5.10 vastis te 'vidito 'bhaviṣyad yadi ha nāgamiṣya iti vā //
ŚBM, 10, 6, 1, 6.10 ātmā te 'vidito 'bhaviṣyad yadi ha nāgamiṣya iti vā //
ŚBM, 10, 6, 1, 7.10 prāṇas te 'vidito 'bhaviṣyad yadi ha nāgamiṣya iti vā //
ŚBM, 10, 6, 1, 8.6 tasmāt tavaiṣa suto 'dyamānaḥ pacyamāno 'kṣīyamāṇo gṛheṣu tiṣṭhati /
ŚBM, 10, 6, 1, 8.10 cakṣus te 'viditam abhaviṣyad yadi ha nāgamiṣya iti vā //
ŚBM, 10, 6, 1, 9.10 mūrdhā te 'vidito 'bhaviṣyad yadi ha nāgamiṣya iti vā //
ŚBM, 10, 6, 3, 2.3 yathā jyotir adhūmam evaṃ jyāyān divo jyāyān ākāśāj jyāyān asyai pṛthivyai jyāyānt sarvebhyo bhūtebhyaḥ /
ŚBM, 13, 1, 1, 1.2 reta eva taddhatte yadājyam ucchiṣyate tena raśanām abhyajyādatte tejo vā ājyam prājāpatyo 'svaḥ prajāpatimeva tejasā samardhayatyapūto vā eṣo 'medhyo yadaśvaḥ //
ŚBM, 13, 1, 1, 1.2 reta eva taddhatte yadājyam ucchiṣyate tena raśanām abhyajyādatte tejo vā ājyam prājāpatyo 'svaḥ prajāpatimeva tejasā samardhayatyapūto vā eṣo 'medhyo yadaśvaḥ //
ŚBM, 13, 1, 2, 4.2 ārtim ārtor yo brahmaṇe devebhyo 'pratiprocyāśvaṃ badhnāti brahmannaśvam bhantsyāmi devebhyaḥ prajāpataye tena rādhyāsamiti brahmāṇamāmantrayate brahmaṇa evainam pratiprocya badhnāti nārtimārchati taṃ badhāna devebhyaḥ prajāpataye tena rādhnuhīti brahmā prasauti svayaivainaṃ devatayā samardhayatyatha prokṣatyasāveva bandhuḥ //
ŚBM, 13, 1, 3, 1.0 yathā vai haviṣo 'hutasya skandet evam etat paśo skandati yaṃ niktam anālabdham utsṛjanti yatstokīyā juhoti sarvahutam evainaṃ juhotyaskandāyāskannaṃ hi tadyaddhutasya skandati sahasraṃ juhoti sahasrasaṃmito vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 1, 3, 1.0 yathā vai haviṣo 'hutasya skandet evam etat paśo skandati yaṃ niktam anālabdham utsṛjanti yatstokīyā juhoti sarvahutam evainaṃ juhotyaskandāyāskannaṃ hi tadyaddhutasya skandati sahasraṃ juhoti sahasrasaṃmito vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 1, 3, 1.0 yathā vai haviṣo 'hutasya skandet evam etat paśo skandati yaṃ niktam anālabdham utsṛjanti yatstokīyā juhoti sarvahutam evainaṃ juhotyaskandāyāskannaṃ hi tadyaddhutasya skandati sahasraṃ juhoti sahasrasaṃmito vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 1, 3, 4.2 parāṅ pradaghor yaḥ parācīrāhutīrjuhoti punarāvartate 'sminneva loke pratitiṣṭhaty etāṃ ha vāva sa yajñasya saṃsthitim uvācāskandāyāskannaṃ hi tadyaddhutasya skandati //
ŚBM, 13, 1, 3, 4.2 parāṅ pradaghor yaḥ parācīrāhutīrjuhoti punarāvartate 'sminneva loke pratitiṣṭhaty etāṃ ha vāva sa yajñasya saṃsthitim uvācāskandāyāskannaṃ hi tadyaddhutasya skandati //
ŚBM, 13, 1, 3, 5.1 yathā vai haviṣo 'hutasya skandet /
ŚBM, 13, 1, 3, 5.2 evam etat paśo skandati yam prokṣitam anālabdham utsṛjanti yad rūpāṇi juhoti sarvahutamevainaṃ juhotyaskandāyāskannaṃ hi tadyaddhutasya skandati hiṅkārāya svāhā hiṃkṛtāya svāhetyetāni vā aśvasya rūpāṇi tānyevāvarunddhe //
ŚBM, 13, 1, 3, 5.2 evam etat paśo skandati yam prokṣitam anālabdham utsṛjanti yad rūpāṇi juhoti sarvahutamevainaṃ juhotyaskandāyāskannaṃ hi tadyaddhutasya skandati hiṅkārāya svāhā hiṃkṛtāya svāhetyetāni vā aśvasya rūpāṇi tānyevāvarunddhe //
ŚBM, 13, 1, 3, 7.2 purastādanudrutya sakṛd eva rūpāṇyāhavanīye juhoty āyatana evāhutīrjuhoti nāsmai bhrātṛvyaṃ janayati yajñamukhe yajñamukhe juhoti yajñasya saṃtatyā avyavacchedāya //
ŚBM, 13, 2, 1, 7.0 tadāhuḥ yadubhe divā vā naktaṃ vā juhuyādahorātre mohayed vyuṣṭyai svāhety anudita āditye juhoti svargāya svāhety udite 'horātrayoravyatimohāya //
ŚBM, 13, 2, 2, 12.0 tadāhuḥ apāhaivaitaiḥ pāpmānaṃ hatā ity akṛtsnaṃ ca tvai prajāpatiṃ saṃskaroti na cedaṃ sarvamavarunddhe //
ŚBM, 13, 2, 3, 2.2 yathākṣetrajño 'nyena pathā nayettādṛktad atha yadudgātāramavarudhyāśvamudgīthāya vṛṇīte yathā kṣetrajño'ñjasā nayedevamevaitad yajamānamaśvaḥ svargaṃ lokamañjasā nayati hiṃkaroti sāmaiva taddhiṃkaroty udgītha eva sa vaḍavā uparundhanti saṃśiñjate yathopagātāra upagāyanti tādṛktaddhiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktaṃ brāhmaṇam //
ŚBM, 13, 2, 6, 8.0 yathā vai haviṣo'hutasya skandet evametat paśo skandati yasya niktasya lomāni śīyante yatkācānāvayanti lomānyevāsya saṃbharanti hiraṇmayā bhavanti tasyoktaṃ brāhmaṇam ekaśatam ekaśataṃ kācānāvayanti śatāyurvai puruṣa ātmaikaśata āyuṣyevātmanpratitiṣṭhati bhūrbhuvaḥ svariti prājāpatyābhirāvayanti prājāpatyo'śvaḥ svayaivainaṃ devatayā samardhayanti lājīñchācīnyavye gavya ity atiriktam annam aśvāyopāvaharanti prajām ivānnādīṃ kuruta etad annam atta devā etad annam addhi prajāpata iti prajām evānnādyena samardhayati //
ŚBM, 13, 2, 9, 9.0 apa vā etebhyaḥ prāṇāḥ krāmanti ye yajñe 'pūtāṃ vācaṃ vadanti dadhikrāvṇo akāriṣamiti surabhimatīm ṛcam antato 'nvāhur vācameva punate naibhyaḥ prāṇā apakrāmanti //
ŚBM, 13, 3, 3, 5.0 pārthuraśmam brahmasāma bhavati raśminā vā aśvo yata īśvaro vā aśvo'yato'dhṛto pratiṣṭhitaḥ parām parāvataṃ gantor yat pārthuraśmam brahmasāma bhavatyaśvasyaiva dhṛtyai //
ŚBM, 13, 3, 3, 5.0 pārthuraśmam brahmasāma bhavati raśminā vā aśvo yata īśvaro vā aśvo'yato'dhṛto pratiṣṭhitaḥ parām parāvataṃ gantor yat pārthuraśmam brahmasāma bhavatyaśvasyaiva dhṛtyai //
ŚBM, 13, 3, 5, 3.0 brahmahatyāyai svāheti dvitīyāmāhutiṃ juhoti amṛtyurha vā anyo brahmahatyāyai mṛtyur eṣa ha vai sākṣān mṛtyur yadbrahmahatyā sākṣādeva mṛtyumapajayati //
ŚBM, 13, 3, 8, 3.0 atha yadyakṣatāmayo vindet vaiśvānaraṃ dvādaśakapālam bhūmikapālam puroḍāśamanunirvaped iyaṃ vai vaiśvānara imāmevaitatprīṇātyagado haiva bhavati //
ŚBM, 13, 4, 1, 9.0 sāyamāhutyāṃ hutāyām jaghanena gārhapatyam udaṅ vāvātayā saha saṃviśati tad evāpītarāḥ saṃviśanti so'ntarorū asaṃvartamānaḥ śete 'nena tapasā svasti saṃvatsarasyodṛcaṃ samaśnavā iti //
ŚBM, 13, 4, 1, 12.0 athāgneyīm iṣṭiṃ nirvapati pathaś ca kāmāya yajñamukhasya cāchambaṭkārāyātho agnimukhā u vai sarvā devatāḥ sarve kāmā aśvamedhe mukhataḥ sarvān devān prītvā sarvān kāmān āpnavānīti //
ŚBM, 13, 4, 2, 16.0 sa āha devā āśāpālāḥ etaṃ devebhyo 'śvam medhāya prokṣitaṃ rakṣatety uktā mānuṣā āśāpālā athaite daivā āpyāḥ sādhyā anvādhyā marutas tam eta ubhaye devamanuṣyāḥ saṃvidānā apratyāvartayantaḥ saṃvatsaraṃ rakṣanti tad yaṃ na pratyāvartayanty eṣa vā eṣa tapati ka u hyetam arhati pratyāvartayituṃ yaddhyenam pratyāvartayeyuḥ parāg evedaṃ sarvaṃ syāt tasmād apratyāvartayanto rakṣanti //
ŚBM, 13, 4, 2, 16.0 sa āha devā āśāpālāḥ etaṃ devebhyo 'śvam medhāya prokṣitaṃ rakṣatety uktā mānuṣā āśāpālā athaite daivā āpyāḥ sādhyā anvādhyā marutas tam eta ubhaye devamanuṣyāḥ saṃvidānā apratyāvartayantaḥ saṃvatsaraṃ rakṣanti tad yaṃ na pratyāvartayanty eṣa vā eṣa tapati ka u hyetam arhati pratyāvartayituṃ yaddhyenam pratyāvartayeyuḥ parāg evedaṃ sarvaṃ syāt tasmād apratyāvartayanto rakṣanti //
ŚBM, 13, 4, 2, 17.0 sa āhāśāpālāḥ ye vā etasyodṛcaṃ gamiṣyanti rāṣṭraṃ te bhaviṣyanti rājāno bhaviṣyanty abhiṣecanīyā atha ya etasyodṛcaṃ na gamiṣyanty arāṣṭraṃ te bhaviṣyanty arājāno bhaviṣyanti rājanyā viśo 'nabhiṣecanīyās tasmān mā pramadata snātvāccaivainam udakān nirundhīdhvaṃ vaḍavābhyaśca te yad yad brāhmaṇajātam upanigaccheta tat tat pṛccheta brāhmaṇāḥ kiyad yūyam aśvamedhasya vittheti te ye na vidyur jinīyāta tānt sarvaṃ vā aśvamedhaḥ sarvasyaiṣa na veda yo brāhmaṇaḥ sann aśvamedhasya na veda so 'brāhmaṇo jyeya eva sa pānaṃ karavātha khādaṃ nivapāthātha yat kiṃ ca janapade kṛtānnaṃ sarvaṃ vas tat sutaṃ teṣāṃ rathakārakula eva vo vasatis taddhyaśvasyāyatanamiti //
ŚBM, 13, 4, 2, 17.0 sa āhāśāpālāḥ ye vā etasyodṛcaṃ gamiṣyanti rāṣṭraṃ te bhaviṣyanti rājāno bhaviṣyanty abhiṣecanīyā atha ya etasyodṛcaṃ na gamiṣyanty arāṣṭraṃ te bhaviṣyanty arājāno bhaviṣyanti rājanyā viśo 'nabhiṣecanīyās tasmān mā pramadata snātvāccaivainam udakān nirundhīdhvaṃ vaḍavābhyaśca te yad yad brāhmaṇajātam upanigaccheta tat tat pṛccheta brāhmaṇāḥ kiyad yūyam aśvamedhasya vittheti te ye na vidyur jinīyāta tānt sarvaṃ vā aśvamedhaḥ sarvasyaiṣa na veda yo brāhmaṇaḥ sann aśvamedhasya na veda so 'brāhmaṇo jyeya eva sa pānaṃ karavātha khādaṃ nivapāthātha yat kiṃ ca janapade kṛtānnaṃ sarvaṃ vas tat sutaṃ teṣāṃ rathakārakula eva vo vasatis taddhyaśvasyāyatanamiti //
ŚBM, 13, 4, 2, 17.0 sa āhāśāpālāḥ ye vā etasyodṛcaṃ gamiṣyanti rāṣṭraṃ te bhaviṣyanti rājāno bhaviṣyanty abhiṣecanīyā atha ya etasyodṛcaṃ na gamiṣyanty arāṣṭraṃ te bhaviṣyanty arājāno bhaviṣyanti rājanyā viśo 'nabhiṣecanīyās tasmān mā pramadata snātvāccaivainam udakān nirundhīdhvaṃ vaḍavābhyaśca te yad yad brāhmaṇajātam upanigaccheta tat tat pṛccheta brāhmaṇāḥ kiyad yūyam aśvamedhasya vittheti te ye na vidyur jinīyāta tānt sarvaṃ vā aśvamedhaḥ sarvasyaiṣa na veda yo brāhmaṇaḥ sann aśvamedhasya na veda so 'brāhmaṇo jyeya eva sa pānaṃ karavātha khādaṃ nivapāthātha yat kiṃ ca janapade kṛtānnaṃ sarvaṃ vas tat sutaṃ teṣāṃ rathakārakula eva vo vasatis taddhyaśvasyāyatanamiti //
ŚBM, 13, 4, 3, 14.0 atha daśame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ityevādhvaryur dharma indro rājetyāha tasya devā viśas ta ima āsata iti śrotriyā apratigrāhakā upasametā bhavanti tānupadiśati sāmāni vedaḥ so 'yamiti sāmnāṃ daśatam brūyād evam evādhvaryuḥ saṃpreṣyati na prakramān juhotīti //
ŚBM, 13, 5, 1, 12.0 athāta āgnimārutam mūrdhānaṃ divo aratim pṛthivyā iti vaiśvānarīyaṃ śastvaikāhike nividaṃ dadhāty ā rudrāsa indravantaḥ sajoṣasa iti mārutaṃ śastvaikāhike nividaṃ dadhāti imam ū ṣu vo atithim uṣarbudhamiti navarcaṃ jātavedasīyaṃ śastvaikāhike nividaṃ dadhāti tad yad aikāhikāni nividdhānāni bhavanti pratiṣṭhā vai jyotiṣṭomaḥ pratiṣṭhāyā apracyutyai //
ŚBM, 13, 5, 2, 18.0 athādhvaryur hotāram pṛcchati ka īm are piśaṅgileti tam pratyāhājāre piśaṅgileti //
ŚBM, 13, 6, 2, 12.0 niyuktān puruṣān brahmā dakṣiṇataḥ puruṣeṇa nārāyaṇenābhiṣṭauti sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapād ity etena ṣoḍaśarcena ṣoḍaśakalam vā idaṃ sarvaṃ sarvam puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyā ittham asīttham asīty upastauty evainam etan mahayaty evātho yathaiṣa tathainam etad āha tat paryagnikṛtāḥ paśavo babhūvur asaṃjñaptāḥ //
ŚBM, 13, 8, 1, 1.8 te hāmuṣmiṃl loke 'kṛtaśmaśānasya sādhukṛtyām upadambhayanti /
ŚBM, 13, 8, 1, 9.1 yasyaiva samasya sataḥ dakṣiṇataḥ purastād āpa etya saṃsthāyāpraghnatya etāṃ diśam abhiniṣpadyākṣayyā apo 'pipadyeran /
ŚBM, 13, 8, 1, 18.2 yāvān apakṣapuccho 'gnis tāvat kuryād ity u haika āhuḥ /
ŚBM, 13, 8, 3, 13.3 darbhaiḥ pracchādayaty arūkṣatāyai //
ŚBM, 13, 8, 4, 12.2 jīvebhyaś caivaitām pitṛbhyaś ca maryādāṃ karoty asambhedāya /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 3, 11.0 abhāve 'nyad apratiṣiddhaṃ //
ŚāṅkhGS, 1, 3, 13.0 itareṣām asaṃskāraḥ //
ŚāṅkhGS, 1, 5, 1.1 catvāraḥ pākayajñā huto 'hutaḥ prahutaḥ prāśita iti //
ŚāṅkhGS, 1, 8, 14.1 kuśataruṇe aviṣame avicchinnāgre anantargarbhe prādeśena māpayitvā kuśena chinatti pavitre stha iti //
ŚāṅkhGS, 1, 8, 14.1 kuśataruṇe aviṣame avicchinnāgre anantargarbhe prādeśena māpayitvā kuśena chinatti pavitre stha iti //
ŚāṅkhGS, 1, 8, 23.1 nāsaṃskṛtena juhuyāt //
ŚāṅkhGS, 1, 10, 5.1 ta ete 'prayājā ananuyājā anilā anigadā asāmidhenīkāś ca sarve pākayajñā bhavanti //
ŚāṅkhGS, 1, 10, 5.1 ta ete 'prayājā ananuyājā anilā anigadā asāmidhenīkāś ca sarve pākayajñā bhavanti //
ŚāṅkhGS, 1, 10, 5.1 ta ete 'prayājā ananuyājā anilā anigadā asāmidhenīkāś ca sarve pākayajñā bhavanti //
ŚāṅkhGS, 1, 10, 7.1 huto 'gnihotrahomenāhuto balikarmaṇā /
ŚāṅkhGS, 1, 12, 2.1 tāsām apratikūlaḥ syād anyatrābhakṣyapātakebhyaḥ //
ŚāṅkhGS, 1, 15, 21.0 aprekṣaṇaṃ ca //
ŚāṅkhGS, 1, 17, 10.0 daśarātram avipravāsaḥ //
ŚāṅkhGS, 1, 18, 3.2 vāyo prāyaścittir asi tvaṃ devānāṃ prāyaścittir asi yāsyā aputriyā tanūs tām asyā apajahi /
ŚāṅkhGS, 1, 18, 3.3 sūrya prāyaścittir asi tvaṃ devānāṃ prāyaścittir asi yāsyā apaśavyā tanūs tām asyā apajahi /
ŚāṅkhGS, 2, 3, 3.0 dakṣiṇena prādeśena dakṣiṇam aṃsam anvavahṛtyāriṣyataḥ te hṛdayasya priyo bhūyāsam iti hṛdayadeśam abhimṛśati //
ŚāṅkhGS, 2, 7, 19.0 api vāvidann ṛṣidaivatacchandāṃsi tat savitur vareṇyam ity etāṃ paccho 'rdharcaśo 'navānam ity eṣeti samāpta āhācāryaḥ //
ŚāṅkhGS, 2, 10, 6.1 agniḥ śraddhāṃ ca medhāṃ cāvinipātaṃ smṛtiṃ ca me /
ŚāṅkhGS, 2, 11, 6.0 ahorātraṃ brahmacaryam upetyācāryo 'māṃsāśī brahmacārī //
ŚāṅkhGS, 2, 12, 6.0 trirātraṃ samidādhānaṃ bhikṣācaraṇam adhaḥśayyāṃ guruśuśrūṣāṃ cākurvan vāgyato 'pramatto 'raṇye devakule 'gnihotre vopavasasveti //
ŚāṅkhGS, 2, 12, 8.0 ācāryo 'māṃsāśī brahmacārī //
ŚāṅkhGS, 2, 13, 5.2 mekhale 'skannam acchinnaṃ saṃtanuṣva vrataṃ mama /
ŚāṅkhGS, 2, 15, 10.0 yady apy asakṛt saṃvatsarasya somena yajeta kṛtārghyā evainaṃ yājayeyur nākṛtārghyāḥ //
ŚāṅkhGS, 3, 5, 3.1 gṛhān bhadrān sumanasaḥ prapadye 'vīraghno vīrataraḥ suvīrān /
ŚāṅkhGS, 3, 6, 2.2 avinaṣṭān avihrutān pūṣainān abhirakṣatu /
ŚāṅkhGS, 3, 6, 2.2 avinaṣṭān avihrutān pūṣainān abhirakṣatu /
ŚāṅkhGS, 4, 4, 15.0 samānam anyad aviruddham iti //
ŚāṅkhGS, 4, 7, 25.0 adarśanīyāt //
ŚāṅkhGS, 4, 7, 26.0 aśravaṇīyāt //
ŚāṅkhGS, 4, 7, 50.0 abhuñjāne brāhmaṇe goṣu ca //
ŚāṅkhGS, 4, 11, 13.0 uñchaśilam ayācitapratigrahaḥ sādhubhyo yācito vā yājanaṃ vṛttiḥ //
ŚāṅkhGS, 4, 11, 15.0 asaṃsidhyamānāyāṃ vaiśyavṛttir vā //
ŚāṅkhGS, 4, 12, 4.0 proṣya pratyetyāśrotriyasya //
ŚāṅkhGS, 4, 12, 7.0 nāvṛto yajñaṃ gacchet //
ŚāṅkhGS, 4, 12, 11.0 anākrośako 'piśunaḥ kulaṃkulo netihetiḥ syāt //
ŚāṅkhGS, 4, 12, 32.0 āplutyāvyudako 'nyad vastram ācchādayet //
ŚāṅkhGS, 5, 4, 1.0 yadi pārvaṇas tv akṛto 'nyataras tataś caruḥ //
ŚāṅkhGS, 5, 7, 1.0 akṛtasīmantonnayane cet prajāyeta //
ŚāṅkhGS, 5, 7, 2.0 akṛtajātakarmāsīt //
ŚāṅkhGS, 5, 8, 5.0 yady asamāpte home pavitre naśyete //
ŚāṅkhGS, 6, 1, 2.0 ahorātraṃ brahmacaryam upetyācāryo 'māṃsāśī //
ŚāṅkhGS, 6, 2, 6.0 maṇḍalaṃ tu prāgdvāram udagdvāraṃ vā janāgrīyam asaṃpramāṇam asaṃbādham //
ŚāṅkhGS, 6, 2, 6.0 maṇḍalaṃ tu prāgdvāram udagdvāraṃ vā janāgrīyam asaṃpramāṇam asaṃbādham //
ŚāṅkhGS, 6, 3, 7.0 athādhāya śāntipātre dūrvākāṇḍavatīṣv apsv apinvamānaiḥ pāṇibhiḥ prādhīyīran //
ŚāṅkhGS, 6, 3, 8.0 eṣa vidhir yadi tu glāyerann eka eṣām aśūnyaṃ śāntibhājanaṃ kuryāt //
ŚāṅkhGS, 6, 4, 4.0 praty asmai pipīṣate yo rayivo rayintamas tyam u vo aprahaṇam iti trayas tṛcā asmā asmā id andhasa ity evā hy asi vīrayur ity abhitaḥ śakvarīṇām //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 7, 17.0 tad yat pratiṣṭhāpayati tad asmiṃlloke pratitiṣṭhati pratiṣṭhāyām apracyutyām //
ŚāṅkhĀ, 2, 3, 6.0 so 'yaṃ skandho vidalo 'vyūḍhaḥ //
ŚāṅkhĀ, 2, 4, 17.0 tad imau pakṣau vyatiṣajatyavivarhāya //
ŚāṅkhĀ, 4, 1, 7.0 tasmai vā etasmai prāṇāya brahmaṇa etā devatā ayācamānāya baliṃ haranti //
ŚāṅkhĀ, 4, 1, 8.0 evaṃ haivāsmai sarvāṇi bhūtānyayācamānāyaiva baliṃ haranti ya evaṃ veda //
ŚāṅkhĀ, 4, 1, 10.0 tad yathā grāmaṃ bhikṣitvālabdhvopaviśen nāham ato dattam aśnīyām iti ta evainam upamantrayante ye purastāt pratyācakṣīran //
ŚāṅkhĀ, 4, 1, 11.0 eṣa dharmo 'yācato bhavati //
ŚāṅkhĀ, 4, 2, 6.0 tasmai vā etasmai prāṇāya brahmaṇa etā devatā ayācamānāya baliṃ haranti //
ŚāṅkhĀ, 4, 2, 7.0 evaṃ haivāsmai sarvāṇi bhūtānyayācamānāyaiva baliṃ haranti ya evaṃ veda //
ŚāṅkhĀ, 4, 2, 9.0 tad yathā grāmaṃ bhikṣitvālabdhvopaviśen nāham ato dattam aśnīyām iti ta evainam upamantrayante ye purastāt pratyācakṣīran //
ŚāṅkhĀ, 4, 2, 10.0 eṣa dharmo 'yācato bhavati //
ŚāṅkhĀ, 4, 8, 4.1 athājātaputrasya /
ŚāṅkhĀ, 4, 11, 2.1 aśmā bhava paraśur bhava hiraṇyam astṛtaṃ bhava /
ŚāṅkhĀ, 6, 8, 3.0 pūrṇam apravarti brahmeti vā aham etam upāsa iti //
ŚāṅkhĀ, 7, 9, 6.0 atha ced aśaknuvan manyeta prāṇaṃ vaṃśaṃ samadhitsīḥ taṃ nāśakaḥ saṃdhātuṃ prāṇas tvā vaṃśo hāsyatītyevainaṃ brūyāt //
ŚāṅkhĀ, 7, 9, 7.0 yathā nu kathā ca bruvan vābruvan vā brūyād abhyāśam eva yat tat tathā syāt //
ŚāṅkhĀ, 7, 10, 3.0 atha ced aśaknuvantaṃ manyeta prāṇaṃ vaṃśaṃ samadhitsīs tan nāśakaḥ saṃdhātum //
ŚāṅkhĀ, 7, 10, 5.0 yathā nu kathā ca bruvantaṃ vābruvantaṃ vā brūyād abhyāśam eva yat tat tathā syāt //
ŚāṅkhĀ, 7, 11, 4.0 pṛthivīṃ devatām āraḥ pṛthivī tvā devatāriṣyatītyenaṃ brūyāt //
ŚāṅkhĀ, 7, 11, 5.0 atha yadi pratṛṇṇam bruvan param upavaded divaṃ devatām āro dyaus tvā devatāriṣyatītyenaṃ brūyāt //
ŚāṅkhĀ, 7, 11, 6.0 atha yadyubhayam antareṇa bruvan param upavaded antarikṣaṃ devatām āra antarikṣaṃ tvā devatāriṣyatītiyenaṃ brūyāt //
ŚāṅkhĀ, 7, 11, 14.0 yathā nu kathā ca bruvan vābruvan vā brūyād abhyāśam kuśalād brāhmaṇaṃ brūyād atidyumna evaṃ brāhmaṇaṃ brūyān nātidyumne ca na brāhmaṇaṃ brūyāt //
ŚāṅkhĀ, 8, 5, 6.0 abhāgo vāci bhavati abhāgo 'nūkte //
ŚāṅkhĀ, 8, 5, 6.0 abhāgo vāci bhavati abhāgo 'nūkte //
ŚāṅkhĀ, 8, 7, 17.0 sa yo 'to 'śruto 'mato 'vijñāto 'dṛṣṭo 'nādiṣṭo 'ghuṣṭaḥ śrotā mantā vijñātā draṣṭādeṣṭā ghoṣṭā sarveṣāṃ bhūtānām āntaraḥ puruṣaḥ sa ma ātmeti vidyāt //
ŚāṅkhĀ, 8, 7, 17.0 sa yo 'to 'śruto 'mato 'vijñāto 'dṛṣṭo 'nādiṣṭo 'ghuṣṭaḥ śrotā mantā vijñātā draṣṭādeṣṭā ghoṣṭā sarveṣāṃ bhūtānām āntaraḥ puruṣaḥ sa ma ātmeti vidyāt //
ŚāṅkhĀ, 8, 7, 17.0 sa yo 'to 'śruto 'mato 'vijñāto 'dṛṣṭo 'nādiṣṭo 'ghuṣṭaḥ śrotā mantā vijñātā draṣṭādeṣṭā ghoṣṭā sarveṣāṃ bhūtānām āntaraḥ puruṣaḥ sa ma ātmeti vidyāt //
ŚāṅkhĀ, 8, 7, 17.0 sa yo 'to 'śruto 'mato 'vijñāto 'dṛṣṭo 'nādiṣṭo 'ghuṣṭaḥ śrotā mantā vijñātā draṣṭādeṣṭā ghoṣṭā sarveṣāṃ bhūtānām āntaraḥ puruṣaḥ sa ma ātmeti vidyāt //
ŚāṅkhĀ, 8, 7, 17.0 sa yo 'to 'śruto 'mato 'vijñāto 'dṛṣṭo 'nādiṣṭo 'ghuṣṭaḥ śrotā mantā vijñātā draṣṭādeṣṭā ghoṣṭā sarveṣāṃ bhūtānām āntaraḥ puruṣaḥ sa ma ātmeti vidyāt //
ŚāṅkhĀ, 8, 11, 12.0 tā etāḥ saṃhitā nānantevāsine brūyān nāsaṃvatsaravāsine nābrahmacāriṇe nāvedavide nāpavaktra ity ācāryā ity ācāryāḥ //
ŚāṅkhĀ, 8, 11, 12.0 tā etāḥ saṃhitā nānantevāsine brūyān nāsaṃvatsaravāsine nābrahmacāriṇe nāvedavide nāpavaktra ity ācāryā ity ācāryāḥ //
ŚāṅkhĀ, 8, 11, 12.0 tā etāḥ saṃhitā nānantevāsine brūyān nāsaṃvatsaravāsine nābrahmacāriṇe nāvedavide nāpavaktra ity ācāryā ity ācāryāḥ //
ŚāṅkhĀ, 9, 3, 2.0 yathā mūkā avadantaḥ prāṇantaḥ prāṇena paśyantaś cakṣuṣā śṛṇvantaḥ śrotreṇa dhyāyanto manasaivam iti //
ŚāṅkhĀ, 9, 4, 2.0 yathāndhā apaśyantaḥ prāṇantaḥ prāṇena vadanto vācā śṛṇvantaḥ śrotreṇa dhyāyanto manasaivam iti //
ŚāṅkhĀ, 9, 5, 2.0 yathā badhirā aśṛṇvantaḥ prāṇantaḥ prāṇena vadanto vācā paśyantaḥ cakṣuṣā dhyāyanto manasaivam iti //
ŚāṅkhĀ, 9, 7, 5.0 yat kiṃcāśvabhya ivāśakunibhya iti //
ŚāṅkhĀ, 9, 7, 5.0 yat kiṃcāśvabhya ivāśakunibhya iti //
ŚāṅkhĀ, 9, 7, 7.0 tasmād vā ayam aśiṣyan purastāccopariṣṭāccādbhiḥ paridadhāti //
ŚāṅkhĀ, 11, 1, 10.0 tā hopāsṛṣṭāḥ sukhaṃ alabhamānā imam eva puruṣaṃ punaḥ pratyāviviśuḥ //
ŚāṅkhĀ, 13, 1, 9.0 tad etan nāputrāya nānantevāsine vā brūyād iti //
Ṛgveda
ṚV, 1, 5, 9.1 akṣitotiḥ saned imaṃ vājam indraḥ sahasriṇam /
ṚV, 1, 6, 7.1 indreṇa saṃ hi dṛkṣase saṃjagmāno abibhyuṣā /
ṚV, 1, 11, 5.2 tvāṃ devā abibhyuṣas tujyamānāsa āviṣuḥ //
ṚV, 1, 18, 3.1 mā naḥ śaṃso araruṣo dhūrtiḥ praṇaṅ martyasya /
ṚV, 1, 24, 4.2 adveṣo hastayor dadhe //
ṚV, 1, 24, 8.2 apade pādā pratidhātave 'kar utāpavaktā hṛdayāvidhaś cit //
ṚV, 1, 24, 11.2 aheḍamāno varuṇeha bodhy uruśaṃsa mā na āyuḥ pra moṣīḥ //
ṚV, 1, 29, 3.1 ni ṣvāpayā mithūdṛśā sastām abudhyamāne /
ṚV, 1, 32, 7.1 apād ahasto apṛtanyad indram āsya vajram adhi sānau jaghāna /
ṚV, 1, 32, 7.1 apād ahasto apṛtanyad indram āsya vajram adhi sānau jaghāna /
ṚV, 1, 32, 10.1 atiṣṭhantīnām aniveśanānāṃ kāṣṭhānām madhye nihitaṃ śarīram /
ṚV, 1, 32, 10.1 atiṣṭhantīnām aniveśanānāṃ kāṣṭhānām madhye nihitaṃ śarīram /
ṚV, 1, 33, 9.2 amanyamānāṁ abhi manyamānair nir brahmabhir adhamo dasyum indra //
ṚV, 1, 53, 2.2 śikṣānaraḥ pradivo akāmakarśanaḥ sakhā sakhibhyas tam idaṃ gṛṇīmasi //
ṚV, 1, 55, 8.1 aprakṣitaṃ vasu bibharṣi hastayor aṣāḍhaṃ sahas tanvi śruto dadhe /
ṚV, 1, 55, 8.1 aprakṣitaṃ vasu bibharṣi hastayor aṣāḍhaṃ sahas tanvi śruto dadhe /
ṚV, 1, 62, 10.1 sanāt sanīḍā avanīr avātā vratā rakṣante amṛtāḥ sahobhiḥ /
ṚV, 1, 63, 2.2 yenāviharyatakrato amitrān pura iṣṇāsi puruhūta pūrvīḥ //
ṚV, 1, 63, 5.1 tvaṃ ha tyad indrāriṣaṇyan dṛḍhasya cin martānām ajuṣṭau /
ṚV, 1, 64, 6.2 atyaṃ na mihe vi nayanti vājinam utsaṃ duhanti stanayantam akṣitam //
ṚV, 1, 69, 3.1 vedhā adṛpto agnir vijānann ūdhar na gonāṃ svādmā pitūnām //
ṚV, 1, 71, 3.2 atṛṣyantīr apaso yanty acchā devāñ janma prayasā vardhayantīḥ //
ṚV, 1, 81, 9.2 antar hi khyo janānām aryo vedo adāśuṣāṃ teṣāṃ no veda ā bhara //
ṚV, 1, 83, 3.2 asaṃyatto vrate te kṣeti puṣyati bhadrā śaktir yajamānāya sunvate //
ṚV, 1, 84, 2.1 indram iddharī vahato 'pratidhṛṣṭaśavasam /
ṚV, 1, 87, 1.1 pratvakṣasaḥ pratavaso virapśino 'nānatā avithurā ṛjīṣiṇaḥ /
ṚV, 1, 91, 4.2 tebhir no viśvaiḥ sumanā aheḍan rājan soma prati havyā gṛbhāya //
ṚV, 1, 92, 12.2 aminatī daivyāni vratāni sūryasya ceti raśmibhir dṛśānā //
ṚV, 1, 100, 3.1 divo na yasya retaso dughānāḥ panthāso yanti śavasāparītāḥ /
ṚV, 1, 100, 11.1 sa jāmibhir yat samajāti mīḍhe 'jāmibhir vā puruhūta evaiḥ /
ṚV, 1, 101, 4.2 vīᄆoś cid indro yo asunvato vadho marutvantaṃ sakhyāya havāmahe //
ṚV, 1, 102, 8.2 atīdaṃ viśvam bhuvanaṃ vavakṣithāśatrur indra januṣā sanād asi //
ṚV, 1, 104, 7.2 mā no akṛte puruhūta yonāv indra kṣudhyadbhyo vaya āsutiṃ dāḥ //
ṚV, 1, 106, 7.1 devair no devy aditir ni pātu devas trātā trāyatām aprayucchan /
ṚV, 1, 110, 7.2 yuṣmākaṃ devā avasāhani priye 'bhi tiṣṭhema pṛtsutīr asunvatām //
ṚV, 1, 112, 3.2 yābhir dhenum asvam pinvatho narā tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 24.2 adyūtye 'vase ni hvaye vāṃ vṛdhe ca no bhavataṃ vājasātau //
ṚV, 1, 121, 11.1 anu tvā mahī pājasī acakre dyāvākṣāmā madatām indra karman /
ṚV, 1, 121, 13.2 prāsya pāraṃ navatiṃ nāvyānām api kartam avartayo 'yajyūn //
ṚV, 1, 124, 2.1 aminatī daivyāni vratāni praminatī manuṣyā yugāni /
ṚV, 1, 124, 10.1 pra bodhayoṣaḥ pṛṇato maghony abudhyamānāḥ paṇayaḥ sasantu /
ṚV, 1, 125, 7.2 anyas teṣām paridhir astu kaś cid apṛṇantam abhi saṃ yantu śokāḥ //
ṚV, 1, 127, 5.1 tam asya pṛkṣam uparāsu dhīmahi naktaṃ yaḥ sudarśataro divātarād aprāyuṣe divātarāt /
ṚV, 1, 127, 5.3 bhaktam abhaktam avo vyanto ajarā agnayo vyanto ajarāḥ //
ṚV, 1, 133, 6.3 apūruṣaghno apratīta śūra satvabhis trisaptaiḥ śūra satvabhiḥ //
ṚV, 1, 138, 3.3 aheᄆamāna uruśaṃsa sarī bhava vāje vāje sarī bhava //
ṚV, 1, 138, 4.1 asyā ū ṣu ṇa upa sātaye bhuvo 'heᄆamāno rarivāṁ ajāśva śravasyatām ajāśva /
ṚV, 1, 141, 5.1 ād in mātṝr āviśad yāsv ā śucir ahiṃsyamāna urviyā vi vāvṛdhe /
ṚV, 1, 143, 3.2 bhātvakṣaso aty aktur na sindhavo 'gne rejante asasanto ajarāḥ //
ṚV, 1, 143, 8.2 adabdhebhir adṛpitebhir iṣṭe 'nimiṣadbhiḥ pari pāhi no jāḥ //
ṚV, 1, 143, 8.2 adabdhebhir adṛpitebhir iṣṭe 'nimiṣadbhiḥ pari pāhi no jāḥ //
ṚV, 1, 145, 2.2 na mṛṣyate prathamaṃ nāparaṃ vaco 'sya kratvā sacate apradṛpitaḥ //
ṚV, 1, 147, 4.1 yo no agne ararivāṁ aghāyur arātīvā marcayati dvayena /
ṚV, 1, 150, 2.1 vy aninasya dhaninaḥ prahoṣe cid araruṣaḥ /
ṚV, 1, 150, 2.2 kadā cana prajigato adevayoḥ //
ṚV, 1, 151, 8.2 bharanti vām manmanā saṃyatā giro 'dṛpyatā manasā revad āśāthe //
ṚV, 1, 152, 3.1 apād eti prathamā padvatīnāṃ kas tad vām mitrāvaruṇā ciketa /
ṚV, 1, 154, 4.1 yasya trī pūrṇā madhunā padāny akṣīyamāṇā svadhayā madanti /
ṚV, 1, 155, 6.2 bṛhaccharīro vimimāna ṛkvabhir yuvākumāraḥ praty ety āhavam //
ṚV, 1, 159, 3.2 sthātuś ca satyaṃ jagataś ca dharmaṇi putrasya pāthaḥ padam advayāvinaḥ //
ṚV, 1, 164, 5.1 pākaḥ pṛcchāmi manasāvijānan devānām enā nihitā padāni /
ṚV, 1, 164, 6.1 acikitvāñcikituṣaś cid atra kavīn pṛcchāmi vidmane na vidvān /
ṚV, 1, 164, 10.2 mantrayante divo amuṣya pṛṣṭhe viśvavidaṃ vācam aviśvaminvām //
ṚV, 1, 164, 31.1 apaśyaṃ gopām anipadyamānam ā ca parā ca pathibhiś carantam /
ṚV, 1, 174, 6.1 jaghanvāṁ indra mitrerūñcodapravṛddho harivo adāśūn /
ṚV, 1, 176, 4.1 asunvantaṃ samaṃ jahi dūṇāśaṃ yo na te mayaḥ /
ṚV, 1, 181, 7.2 upastutāv avataṃ nādhamānaṃ yāmann ayāmañchṛṇutaṃ havam me //
ṚV, 1, 182, 3.1 kim atra dasrā kṛṇuthaḥ kim āsāthe jano yaḥ kaś cid ahavir mahīyate /
ṚV, 1, 185, 2.1 bhūriṃ dve acarantī carantam padvantaṃ garbham apadī dadhāte /
ṚV, 1, 185, 4.1 atapyamāne avasāvantī anu ṣyāma rodasī devaputre /
ṚV, 1, 186, 10.2 adveṣo viṣṇur vāta ṛbhukṣā acchā sumnāya vavṛtīya devān //
ṚV, 2, 4, 7.1 sa yo vy asthād abhi dakṣad urvīm paśur naiti svayur agopāḥ /
ṚV, 2, 8, 6.2 ariṣyantaḥ sacemahy abhi ṣyāma pṛtanyataḥ //
ṚV, 2, 10, 3.2 śiriṇāyāṃ cid aktunā mahobhir aparīvṛto vasati pracetāḥ //
ṚV, 2, 12, 10.1 yaḥ śaśvato mahy eno dadhānān amanyamānāñcharvā jaghāna /
ṚV, 2, 13, 9.2 arajjau dasyūn sam unab dabhītaye suprāvyo abhavaḥ sāsy ukthyaḥ //
ṚV, 2, 19, 7.2 aśyāma tat sāptam āśuṣāṇā nanamo vadhar adevasya pīyoḥ //
ṚV, 2, 21, 2.1 abhibhuve 'bhibhaṅgāya vanvate 'ṣāḍhāya sahamānāya vedhase /
ṚV, 2, 21, 4.1 anānudo vṛṣabho dodhato vadho gambhīra ṛṣvo asamaṣṭakāvyaḥ /
ṚV, 2, 22, 4.3 bhuvad viśvam abhy ādevam ojasā vidād ūrjaṃ śatakratur vidād iṣam //
ṚV, 2, 24, 5.2 ayatantā carato anyad anyad id yā cakāra vayunā brahmaṇaspatiḥ //
ṚV, 2, 25, 4.2 anibhṛṣṭataviṣir hanty ojasā yaṃ yaṃ yujaṃ kṛṇute brahmaṇaspatiḥ //
ṚV, 2, 26, 1.1 ṛjur icchaṃso vanavad vanuṣyato devayann id adevayantam abhy asat /
ṚV, 2, 26, 1.2 suprāvīr id vanavat pṛtsu duṣṭaraṃ yajved ayajyor vi bhajāti bhojanam //
ṚV, 2, 27, 2.2 ādityāsaḥ śucayo dhārapūtā avṛjinā anavadyā ariṣṭāḥ //
ṚV, 2, 27, 9.2 asvapnajo animiṣā adabdhā uruśaṃsā ṛjave martyāya //
ṚV, 2, 28, 8.2 tve hi kam parvate na śritāny apracyutāni dūḍabha vratāni //
ṚV, 2, 28, 9.2 avyuṣṭā in nu bhūyasīr uṣāsa ā no jīvān varuṇa tāsu śādhi //
ṚV, 2, 32, 3.1 aheḍatā manasā śruṣṭim ā vaha duhānāṃ dhenum pipyuṣīm asaścatam /
ṚV, 2, 32, 4.2 sīvyatv apaḥ sūcyācchidyamānayā dadātu vīraṃ śatadāyam ukthyam //
ṚV, 2, 35, 4.1 tam asmerā yuvatayo yuvānam marmṛjyamānāḥ pari yanty āpaḥ /
ṚV, 2, 35, 6.2 āmāsu pūrṣu paro apramṛṣyaṃ nārātayo vi naśan nānṛtāni //
ṚV, 2, 37, 3.1 medyantu te vahnayo yebhir īyase 'riṣaṇyan vīḍayasvā vanaspate /
ṚV, 2, 40, 3.1 somāpūṣaṇā rajaso vimānaṃ saptacakraṃ ratham aviśvaminvam /
ṚV, 3, 1, 6.1 vavrājā sīm anadatīr adabdhā divo yahvīr avasānā anagnāḥ /
ṚV, 3, 1, 6.1 vavrājā sīm anadatīr adabdhā divo yahvīr avasānā anagnāḥ /
ṚV, 3, 1, 16.2 suretasā śravasā tuñjamānā abhi ṣyāma pṛtanāyūṃr adevān //
ṚV, 3, 2, 15.1 mandraṃ hotāraṃ śucim advayāvinaṃ damūnasam ukthyaṃ viśvacarṣaṇim /
ṚV, 3, 14, 5.2 yajiṣṭhena manasā yakṣi devān asredhatā manmanā vipro agne //
ṚV, 3, 16, 5.1 mā no agne 'mataye māvīratāyai rīradhaḥ /
ṚV, 3, 16, 5.2 māgotāyai sahasas putra mā nide 'pa dveṣāṃsy ā kṛdhi //
ṚV, 3, 18, 2.1 tapo ṣv agne antarāṁ amitrān tapā śaṃsam araruṣaḥ parasya /
ṚV, 3, 18, 2.2 tapo vaso cikitāno acittān vi te tiṣṭhantām ajarā ayāsaḥ //
ṚV, 3, 26, 9.1 śatadhāram utsam akṣīyamāṇaṃ vipaścitam pitaraṃ vaktvānām /
ṚV, 3, 29, 6.2 citro na yāmann aśvinor anivṛtaḥ pari vṛṇakty aśmanas tṛṇā dahan //
ṚV, 3, 29, 9.1 kṛṇota dhūmaṃ vṛṣaṇaṃ sakhāyo 'sredhanta itana vājam accha /
ṚV, 3, 30, 7.1 yasmai dhāyur adadhā martyāyābhaktaṃ cid bhajate gehyaṃ saḥ /
ṚV, 3, 30, 8.2 abhi vṛtraṃ vardhamānam piyārum apādam indra tavasā jaghantha //
ṚV, 3, 31, 19.2 druho vi yāhi bahulā adevīḥ svaś ca no maghavan sātaye dhāḥ //
ṚV, 3, 32, 6.2 śayānam indra caratā vadhena vavrivāṃsam pari devīr adevam //
ṚV, 3, 33, 13.2 māduṣkṛtau vyenasāghnyau śūnam āratām //
ṚV, 3, 46, 1.2 ajūryato vajriṇo vīryāṇīndra śrutasya mahato mahāni //
ṚV, 3, 47, 5.1 marutvantaṃ vṛṣabhaṃ vāvṛdhānam akavāriṃ divyaṃ śāsam indram /
ṚV, 3, 53, 23.2 nāvājinaṃ vājinā hāsayanti na gardabham puro aśvān nayanti //
ṚV, 3, 54, 18.1 aryamā ṇo aditir yajñiyāso 'dabdhāni varuṇasya vratāni /
ṚV, 3, 55, 5.2 antarvatīḥ suvate apravītā mahad devānām asuratvam ekam //
ṚV, 3, 55, 16.1 ā dhenavo dhunayantām aśiśvīḥ sabardughāḥ śaśayā apradugdhāḥ /
ṚV, 3, 56, 2.1 ṣaḍ bhārāṁ eko acaran bibharty ṛtaṃ varṣiṣṭham upa gāva āguḥ /
ṚV, 4, 1, 11.2 apād aśīrṣā guhamāno antāyoyuvāno vṛṣabhasya nīᄆe //
ṚV, 4, 1, 11.2 apād aśīrṣā guhamāno antāyoyuvāno vṛṣabhasya nīᄆe //
ṚV, 4, 3, 3.1 āśṛṇvate adṛpitāya manma nṛcakṣase sumṛᄆīkāya vedhaḥ /
ṚV, 4, 3, 3.1 āśṛṇvate adṛpitāya manma nṛcakṣase sumṛᄆīkāya vedhaḥ /
ṚV, 4, 3, 10.2 aspandamāno acarad vayodhā vṛṣā śukraṃ duduhe pṛśnir ūdhaḥ //
ṚV, 4, 4, 2.2 tapūṃṣy agne juhvā pataṅgān asaṃdito vi sṛja viṣvag ulkāḥ //
ṚV, 4, 4, 12.1 asvapnajas taraṇayaḥ suśevā atandrāso 'vṛkā aśramiṣṭhāḥ /
ṚV, 4, 5, 5.1 abhrātaro na yoṣaṇo vyantaḥ patiripo na janayo durevāḥ /
ṚV, 4, 5, 6.1 idam me agne kiyate pāvakāminate gurum bhāraṃ na manma /
ṚV, 4, 7, 6.1 taṃ śaśvatīṣu mātṛṣu vana ā vītam aśritam /
ṚV, 4, 7, 9.2 yad apravītā dadhate ha garbhaṃ sadyaś cij jāto bhavasīd u dūtaḥ //
ṚV, 4, 13, 5.1 anāyato anibaddhaḥ kathāyaṃ nyaṅṅ uttāno 'va padyate na /
ṚV, 4, 14, 5.1 anāyato anibaddhaḥ kathāyaṃ nyaṅṅ uttāno 'va padyate na /
ṚV, 4, 17, 13.1 kṣiyantaṃ tvam akṣiyantaṃ kṛṇotīyarti reṇum maghavā samoham /
ṚV, 4, 17, 16.2 janīyanto janidām akṣitotim ā cyāvayāmo 'vate na kośam //
ṚV, 4, 18, 2.2 bahūni me akṛtā kartvāni yudhyai tvena saṃ tvena pṛcchai //
ṚV, 4, 18, 10.2 arīᄆhaṃ vatsaṃ carathāya mātā svayaṃ gātuṃ tanva icchamānam //
ṚV, 4, 18, 13.2 apaśyaṃ jāyām amahīyamānām adhā me śyeno madhv ā jabhāra //
ṚV, 4, 19, 3.1 atṛpṇuvantaṃ viyatam abudhyam abudhyamānaṃ suṣupāṇam indra /
ṚV, 4, 19, 3.1 atṛpṇuvantaṃ viyatam abudhyam abudhyamānaṃ suṣupāṇam indra /
ṚV, 4, 19, 3.1 atṛpṇuvantaṃ viyatam abudhyam abudhyamānaṃ suṣupāṇam indra /
ṚV, 4, 19, 3.2 sapta prati pravata āśayānam ahiṃ vajreṇa vi riṇā aparvan //
ṚV, 4, 19, 10.1 pra te pūrvāṇi karaṇāni viprāvidvāṃ āha viduṣe karāṃsi /
ṚV, 4, 24, 5.2 ād it somo vi papṛcyād asuṣvīn ād ij jujoṣa vṛṣabhaṃ yajadhyai //
ṚV, 4, 24, 6.2 sadhrīcīnena manasāvivenan tam it sakhāyaṃ kṛṇute samatsu //
ṚV, 4, 24, 9.1 bhūyasā vasnam acarat kanīyo 'vikrīto akāniṣam punar yan /
ṚV, 4, 25, 3.2 kasyāśvināv indro agniḥ sutasyāṃśoḥ pibanti manasāvivenam //
ṚV, 4, 25, 6.2 nāsuṣver āpir na sakhā na jāmir duṣprāvyo 'vahanted avācaḥ //
ṚV, 4, 25, 7.1 na revatā paṇinā sakhyam indro 'sunvatā sutapāḥ saṃ gṛṇīte /
ṚV, 4, 26, 4.2 acakrayā yat svadhayā suparṇo havyam bharan manave devajuṣṭam //
ṚV, 4, 26, 7.2 atrā purandhir ajahād arātīr made somasya mūrā amūraḥ //
ṚV, 4, 28, 4.1 viśvasmāt sīm adhamāṁ indra dasyūn viśo dāsīr akṛṇor apraśastāḥ /
ṚV, 4, 30, 17.1 uta tyā turvaśāyadū asnātārā śacīpatiḥ /
ṚV, 4, 34, 11.1 nāpābhūta na vo 'tītṛṣāmāniḥśastā ṛbhavo yajñe asmin /
ṚV, 4, 36, 2.1 rathaṃ ye cakruḥ suvṛtaṃ sucetaso 'vihvarantam manasas pari dhyayā /
ṚV, 4, 48, 1.1 vihi hotrā avītā vipo na rāyo aryaḥ /
ṚV, 4, 51, 3.2 acitre antaḥ paṇayaḥ sasantv abudhyamānās tamaso vimadhye //
ṚV, 4, 51, 3.2 acitre antaḥ paṇayaḥ sasantv abudhyamānās tamaso vimadhye //
ṚV, 4, 51, 9.1 tā in nv eva samanā samānīr amītavarṇā uṣasaś caranti /
ṚV, 4, 56, 2.1 devī devebhir yajate yajatrair aminatī tasthatur ukṣamāṇe /
ṚV, 4, 56, 3.2 urvī gabhīre rajasī sumeke avaṃśe dhīraḥ śacyā sam airat //
ṚV, 4, 57, 3.2 kṣetrasya patir madhumān no astv ariṣyanto anv enaṃ carema //
ṚV, 5, 2, 12.1 tuvigrīvo vṛṣabho vāvṛdhāno 'śatrv aryaḥ sam ajāti vedaḥ /
ṚV, 5, 7, 7.2 hiriśmaśruḥ śucidann ṛbhur anibhṛṣṭataviṣiḥ //
ṚV, 5, 11, 3.1 asaṃmṛṣṭo jāyase mātroḥ śucir mandraḥ kavir ud atiṣṭho vivasvataḥ /
ṚV, 5, 15, 2.2 divo dharman dharuṇe seduṣo nṝñ jātair ajātāṁ abhi ye nanakṣuḥ //
ṚV, 5, 25, 5.2 atūrtaṃ śrāvayatpatim putraṃ dadāti dāśuṣe //
ṚV, 5, 25, 6.2 agnir atyaṃ raghuṣyadaṃ jetāram aparājitam //
ṚV, 5, 30, 3.2 vedad avidvāñchṛṇavacca vidvān vahate 'yam maghavā sarvasenaḥ //
ṚV, 5, 31, 5.2 anaśvāso ye pavayo 'rathā indreṣitā abhy avartanta dasyūn //
ṚV, 5, 32, 8.2 apādam atram mahatā vadhena ni duryoṇa āvṛṇaṅ mṛdhravācam //
ṚV, 5, 33, 1.1 mahi mahe tavase dīdhye nṝn indrāyetthā tavase atavyān /
ṚV, 5, 33, 3.1 na te ta indrābhy asmad ṛṣvāyuktāso abrahmatā yad asan /
ṚV, 5, 33, 3.1 na te ta indrābhy asmad ṛṣvāyuktāso abrahmatā yad asan /
ṚV, 5, 34, 5.1 na pañcabhir daśabhir vaṣṭy ārabhaṃ nāsunvatā sacate puṣyatā cana /
ṚV, 5, 34, 6.1 vitvakṣaṇaḥ samṛtau cakramāsajo 'sunvato viṣuṇaḥ sunvato vṛdhaḥ /
ṚV, 5, 40, 5.2 akṣetravid yathā mugdho bhuvanāny adīdhayuḥ //
ṚV, 5, 42, 1.2 pṛṣadyoniḥ pañcahotā śṛṇotv atūrtapanthā asuro mayobhuḥ //
ṚV, 5, 42, 6.1 marutvato apratītasya jiṣṇor ajūryataḥ pra bravāmā kṛtāni /
ṚV, 5, 43, 1.1 ā dhenavaḥ payasā tūrṇyarthā amardhantīr upa no yantu madhvā /
ṚV, 5, 44, 2.1 śriye sudṛśīr uparasya yāḥ svar virocamānaḥ kakubhām acodate /
ṚV, 5, 49, 3.1 adatrayā dayate vāryāṇi pūṣā bhago aditir vasta usraḥ /
ṚV, 5, 51, 15.2 punar dadatāghnatā jānatā saṃ gamemahi //
ṚV, 5, 54, 5.2 etā na yāme agṛbhītaśociṣo 'naśvadāṃ yan ny ayātanā girim //
ṚV, 5, 54, 12.1 taṃ nākam aryo agṛbhītaśociṣaṃ ruśat pippalam maruto vi dhūnutha /
ṚV, 5, 58, 5.1 arā ived acaramā aheva pra pra jāyante akavā mahobhiḥ /
ṚV, 5, 59, 6.1 te ajyeṣṭhā akaniṣṭhāsa udbhido 'madhyamāso mahasā vi vāvṛdhuḥ /
ṚV, 5, 59, 6.1 te ajyeṣṭhā akaniṣṭhāsa udbhido 'madhyamāso mahasā vi vāvṛdhuḥ /
ṚV, 5, 59, 6.1 te ajyeṣṭhā akaniṣṭhāsa udbhido 'madhyamāso mahasā vi vāvṛdhuḥ /
ṚV, 5, 60, 5.1 ajyeṣṭhāso akaniṣṭhāsa ete sam bhrātaro vāvṛdhuḥ saubhagāya /
ṚV, 5, 60, 5.1 ajyeṣṭhāso akaniṣṭhāsa ete sam bhrātaro vāvṛdhuḥ saubhagāya /
ṚV, 5, 61, 8.1 uta ghā nemo astutaḥ pumāṁ iti bruve paṇiḥ /
ṚV, 5, 62, 6.1 akravihastā sukṛte paraspā yaṃ trāsāthe varuṇeᄆāsv antaḥ /
ṚV, 5, 62, 6.2 rājānā kṣatram ahṛṇīyamānā sahasrasthūṇam bibhṛthaḥ saha dvau //
ṚV, 5, 64, 3.2 asya priyasya śarmaṇy ahiṃsānasya saścire //
ṚV, 5, 66, 2.1 tā hi kṣatram avihrutaṃ samyag asuryam āśāte /
ṚV, 5, 67, 5.1 ko nu vām mitrāstuto varuṇo vā tanūnām /
ṚV, 5, 75, 5.2 vibhiś cyavānam aśvinā ni yātho advayāvinam mādhvī mama śrutaṃ havam //
ṚV, 5, 77, 1.1 prātaryāvāṇā prathamā yajadhvam purā gṛdhrād araruṣaḥ pibātaḥ /
ṚV, 5, 77, 2.1 prātar yajadhvam aśvinā hinota na sāyam asti devayā ajuṣṭam /
ṚV, 5, 78, 9.2 niraitu jīvo akṣato jīvo jīvantyā adhi //
ṚV, 5, 80, 3.1 eṣā gobhir aruṇebhir yujānāsredhantī rayim aprāyu cakre /
ṚV, 5, 87, 8.1 adveṣo no maruto gātum etana śrotā havaṃ jaritur evayāmarut /
ṚV, 6, 14, 5.2 sahāvā yasyāvṛto rayir vājeṣv avṛtaḥ //
ṚV, 6, 14, 5.2 sahāvā yasyāvṛto rayir vājeṣv avṛtaḥ //
ṚV, 6, 16, 20.2 vanvann avāto astṛtaḥ //
ṚV, 6, 16, 20.2 vanvann avāto astṛtaḥ //
ṚV, 6, 18, 1.1 tam u ṣṭuhi yo abhibhūtyojā vanvann avātaḥ puruhūta indraḥ /
ṚV, 6, 18, 1.2 aṣāᄆham ugraṃ sahamānam ābhir gīrbhir vardha vṛṣabhaṃ carṣaṇīnām //
ṚV, 6, 18, 11.2 yāhi sūno sahaso yasya nū cid adeva īśe puruhūta yotoḥ //
ṚV, 6, 18, 15.2 kṛṣvā kṛtno akṛtaṃ yat te asty ukthaṃ navīyo janayasva yajñaiḥ //
ṚV, 6, 19, 2.2 aṣāᄆhena śavasā śūśuvāṃsaṃ sadyaś cid yo vāvṛdhe asāmi //
ṚV, 6, 20, 7.2 sudāman tad rekṇo apramṛṣyam ṛjiśvane dātraṃ dāśuṣe dāḥ //
ṚV, 6, 21, 12.2 ye aśramāsa uravo vahiṣṭhās tebhir na indrābhi vakṣi vājam //
ṚV, 6, 23, 2.2 yad vā dakṣasya bibhyuṣo abibhyad arandhayaḥ śardhata indra dasyūn //
ṚV, 6, 24, 1.2 arcatryo maghavā nṛbhya ukthair dyukṣo rājā girām akṣitotiḥ //
ṚV, 6, 24, 4.2 vatsānāṃ na tantayas ta indra dāmanvanto adāmānaḥ sudāman //
ṚV, 6, 24, 9.2 sthā ū ṣu ūrdhva ūtī ariṣaṇyann aktor vyuṣṭau paritakmyāyām //
ṚV, 6, 25, 2.1 ābhi spṛdho mithatīr ariṣaṇyann amitrasya vyathayā manyum indra /
ṚV, 6, 39, 2.2 rujad arugṇaṃ vi valasya sānum paṇīṃr vacobhir abhi yodhad indraḥ //
ṚV, 6, 41, 1.1 aheᄆamāna upa yāhi yajñaṃ tubhyam pavanta indavaḥ sutāsaḥ /
ṚV, 6, 41, 4.1 sutaḥ somo asutād indra vasyān ayaṃ śreyāñ cikituṣe raṇāya /
ṚV, 6, 42, 1.2 araṅgamāya jagmaye 'paścāddaghvane nare //
ṚV, 6, 44, 4.1 tyam u vo aprahaṇaṃ gṛṇīṣe śavasas patim /
ṚV, 6, 44, 11.2 pūrvīṣ ṭa indra niṣṣidho janeṣu jahy asuṣvīn pra vṛhāpṛṇataḥ //
ṚV, 6, 44, 12.2 tvam asi pradivaḥ kārudhāyā mā tvādāmāna ā dabhan maghonaḥ //
ṚV, 6, 45, 2.1 avipre cid vayo dadhad anāśunā cid arvatā /
ṚV, 6, 53, 3.1 aditsantaṃ cid āghṛṇe pūṣan dānāya codaya /
ṚV, 6, 54, 8.1 śṛṇvantam pūṣaṇaṃ vayam iryam anaṣṭavedasam /
ṚV, 6, 59, 6.1 indrāgnī apād iyam pūrvāgāt padvatībhyaḥ /
ṚV, 6, 66, 7.1 aneno vo maruto yāmo astv anaśvaś cid yam ajaty arathīḥ /
ṚV, 6, 67, 9.2 na ye devāsa ohasā na martā ayajñasāco apyo na putrāḥ //
ṚV, 6, 70, 2.1 asaścantī bhūridhāre payasvatī ghṛtaṃ duhāte sukṛte śucivrate /
ṚV, 7, 1, 11.1 mā śūne agne ni ṣadāma nṛṇām māśeṣaso 'vīratā pari tvā /
ṚV, 7, 1, 11.1 mā śūne agne ni ṣadāma nṛṇām māśeṣaso 'vīratā pari tvā /
ṚV, 7, 1, 13.1 pāhi no agne rakṣaso ajuṣṭāt pāhi dhūrter araruṣo aghāyoḥ /
ṚV, 7, 1, 19.1 mā no agne 'vīrate parā dā durvāsase 'mataye mā no asyai /
ṚV, 7, 1, 24.2 yena vayaṃ sahasāvan mademāvikṣitāsa āyuṣā suvīrāḥ //
ṚV, 7, 4, 6.2 mā tvā vayaṃ sahasāvann avīrā māpsavaḥ pari ṣadāma māduvaḥ //
ṚV, 7, 6, 3.1 ny akratūn grathino mṛdhravācaḥ paṇīṃr aśraddhāṁ avṛdhāṁ ayajñān /
ṚV, 7, 6, 3.1 ny akratūn grathino mṛdhravācaḥ paṇīṃr aśraddhāṁ avṛdhāṁ ayajñān /
ṚV, 7, 6, 3.2 pra pra tān dasyūṃr agnir vivāya pūrvaś cakārāparāṁ ayajyūn //
ṚV, 7, 19, 1.2 yaḥ śaśvato adāśuṣo gayasya prayantāsi suṣvitarāya vedaḥ //
ṚV, 7, 20, 3.1 yudhmo anarvā khajakṛt samadvā śūraḥ satrāṣāḍ januṣem aṣāᄆhaḥ /
ṚV, 7, 20, 8.2 vayaṃ te asyāṃ sumatau caniṣṭhāḥ syāma varūthe aghnato nṛpītau //
ṚV, 7, 26, 1.1 na soma indram asuto mamāda nābrahmāṇo maghavānaṃ sutāsaḥ /
ṚV, 7, 28, 3.2 mahe kṣatrāya śavase hi jajñe 'tūtujiṃ cit tūtujir aśiśnat //
ṚV, 7, 34, 8.1 hvayāmi devāṁ ayātur agne sādhann ṛtena dhiyaṃ dadhāmi //
ṚV, 7, 37, 7.2 upa tribandhur jaradaṣṭim ety asvaveśaṃ yaṃ kṛṇavanta martāḥ //
ṚV, 7, 49, 1.1 samudrajyeṣṭhāḥ salilasya madhyāt punānā yanty aniviśamānāḥ /
ṚV, 7, 50, 4.2 tā asmabhyam payasā pinvamānāḥ śivā devīr aśipadā bhavantu sarvā nadyo aśimidā bhavantu //
ṚV, 7, 50, 4.2 tā asmabhyam payasā pinvamānāḥ śivā devīr aśipadā bhavantu sarvā nadyo aśimidā bhavantu //
ṚV, 7, 56, 19.2 ime śaṃsaṃ vanuṣyato ni pānti guru dveṣo araruṣe dadhanti //
ṚV, 7, 59, 6.2 asredhanto marutaḥ somye madhau svāheha mādayādhvai //
ṚV, 7, 61, 5.2 druhaḥ sacante anṛtā janānāṃ na vāṃ niṇyāny acite abhūvan //
ṚV, 7, 67, 7.2 aheᄆatā manasā yātam arvāg aśnantā havyam mānuṣīṣu vikṣu //
ṚV, 7, 69, 7.1 yuvam bhujyum avaviddhaṃ samudra ud ūhathur arṇaso asridhānaiḥ /
ṚV, 7, 76, 2.1 pra me panthā devayānā adṛśrann amardhanto vasubhir iṣkṛtāsaḥ /
ṚV, 7, 76, 5.2 te devānāṃ na minanti vratāny amardhanto vasubhir yādamānāḥ //
ṚV, 7, 84, 2.1 yuvo rāṣṭram bṛhad invati dyaur yau setṛbhir arajjubhiḥ sinīthaḥ /
ṚV, 7, 86, 2.2 kim me havyam ahṛṇāno juṣeta kadā mṛᄆīkaṃ sumanā abhi khyam //
ṚV, 7, 94, 8.1 mā kasya no araruṣo dhūrtiḥ praṇaṅ martyasya /
ṚV, 7, 96, 3.1 bhadram id bhadrā kṛṇavat sarasvaty akavārī cetati vājinīvatī /
ṚV, 7, 100, 5.2 taṃ tvā gṛṇāmi tavasam atavyān kṣayantam asya rajasaḥ parāke //
ṚV, 7, 104, 16.1 yo māyātuṃ yātudhānety āha yo vā rakṣāḥ śucir asmīty āha /
ṚV, 8, 1, 6.1 vasyāṁ indrāsi me pitur uta bhrātur abhuñjataḥ /
ṚV, 8, 5, 6.1 tā sudevāya dāśuṣe sumedhām avitāriṇīm /
ṚV, 8, 7, 23.1 vi vṛtram parvaśo yayur vi parvatāṁ arājinaḥ /
ṚV, 8, 20, 24.2 mayo no bhūtotibhir mayobhuvaḥ śivābhir asacadviṣaḥ //
ṚV, 8, 21, 13.1 abhrātṛvyo anā tvam anāpir indra januṣā sanād asi /
ṚV, 8, 23, 1.2 cariṣṇudhūmam agṛbhītaśociṣam //
ṚV, 8, 25, 11.2 ariṣyanto ni pāyubhiḥ sacemahi //
ṚV, 8, 25, 12.1 aghnate viṣṇave vayam ariṣyantaḥ sudānave /
ṚV, 8, 25, 12.1 aghnate viṣṇave vayam ariṣyantaḥ sudānave /
ṚV, 8, 25, 20.2 īśe hi pitvo 'viṣasya dāvane //
ṚV, 8, 26, 1.2 atūrtadakṣā vṛṣaṇā vṛṣaṇvasū //
ṚV, 8, 27, 4.2 ariṣṭebhiḥ pāyubhir viśvavedaso yantā no 'vṛkaṃ chardiḥ //
ṚV, 8, 27, 18.2 eṣā cid asmād aśaniḥ paro nu sāsredhantī vi naśyatu //
ṚV, 8, 32, 8.1 uta naḥ pitum ā bhara saṃrarāṇo avikṣitam /
ṚV, 8, 32, 27.1 pra va ugrāya niṣṭure 'ṣāᄆhāya prasakṣiṇe /
ṚV, 8, 33, 6.1 yo dhṛṣito yo 'vṛto yo asti śmaśruṣu śritaḥ /
ṚV, 8, 33, 9.1 ya ugraḥ sann aniṣṭṛta sthiro raṇāya saṃskṛtaḥ /
ṚV, 8, 33, 10.1 satyam itthā vṛṣed asi vṛṣajūtir no 'vṛtaḥ /
ṚV, 8, 33, 17.1 indraś cid ghā tad abravīt striyā aśāsyam manaḥ /
ṚV, 8, 45, 3.1 ayuddha id yudhā vṛtaṃ śūra ājati satvabhiḥ /
ṚV, 8, 45, 15.1 yas te revāṁ adāśuriḥ pramamarṣa maghattaye /
ṚV, 8, 45, 17.1 uta tvābadhiraṃ vayaṃ śrutkarṇaṃ santam ūtaye /
ṚV, 8, 45, 27.1 satyaṃ tat turvaśe yadau vidāno ahnavāyyam /
ṚV, 8, 51, 3.2 indraṃ tam acchā vada navyasyā maty ariṣyantaṃ na bhojase //
ṚV, 8, 52, 5.2 ayāmann ugro maghavā purūvasur gor aśvasya pra dātu naḥ //
ṚV, 8, 59, 7.1 indrāvaruṇā saumanasam adṛptaṃ rāyas poṣaṃ yajamāneṣu dhattam /
ṚV, 8, 60, 8.2 asredhadbhis taraṇibhir yaviṣṭhya śivebhiḥ pāhi pāyubhiḥ //
ṚV, 8, 60, 19.2 aproṣivān gṛhapatir mahāṁ asi divas pāyur duroṇayuḥ //
ṚV, 8, 61, 9.1 avipro vā yad avidhad vipro vendra te vacaḥ /
ṚV, 8, 62, 3.1 ahitena cid arvatā jīradānuḥ siṣāsati /
ṚV, 8, 62, 12.2 mahāṁ asunvato vadho bhūri jyotīṃṣi sunvato bhadrā indrasya rātayaḥ //
ṚV, 8, 64, 3.1 tvam īśiṣe sutānām indra tvam asutānām /
ṚV, 8, 66, 9.1 kad ū nv asyākṛtam indrasyāsti pauṃsyam /
ṚV, 8, 67, 15.2 asmad etv ajaghnuṣī //
ṚV, 8, 70, 11.1 anyavratam amānuṣam ayajvānam adevayum /
ṚV, 8, 70, 11.1 anyavratam amānuṣam ayajvānam adevayum /
ṚV, 8, 70, 11.1 anyavratam amānuṣam ayajvānam adevayum /
ṚV, 8, 78, 8.2 sudātv aparihvṛtā //
ṚV, 8, 79, 1.1 ayaṃ kṛtnur agṛbhīto viśvajid udbhid it somaḥ /
ṚV, 8, 79, 6.2 prem āyus tārīd atīrṇam //
ṚV, 8, 79, 7.1 suśevo no mṛᄆayākur adṛptakratur avātaḥ /
ṚV, 8, 79, 7.1 suśevo no mṛᄆayākur adṛptakratur avātaḥ /
ṚV, 8, 81, 7.2 adāśūṣṭarasya vedaḥ //
ṚV, 8, 82, 4.1 ā tv aśatrav ā gahi ny ukthāni ca hūyase /
ṚV, 8, 82, 9.1 yaṃ te śyenaḥ padābharat tiro rajāṃsy aspṛtam /
ṚV, 8, 92, 8.2 naram avāryakratum //
ṚV, 8, 93, 15.2 ajātaśatrur astṛtaḥ //
ṚV, 8, 96, 4.1 manye tvā yajñiyaṃ yajñiyānām manye tvā cyavanam acyutānām /
ṚV, 8, 96, 9.2 anāyudhāso asurā adevāś cakreṇa tāṁ apa vapa ṛjīṣin //
ṚV, 8, 96, 16.1 tvaṃ ha tyat saptabhyo jāyamāno 'śatrubhyo abhavaḥ śatrur indra /
ṚV, 8, 96, 17.1 tvaṃ ha tyad apratimānam ojo vajreṇa vajrin dhṛṣito jaghantha /
ṚV, 8, 97, 3.1 ya indra sasty avrato 'nuṣvāpam adevayuḥ /
ṚV, 8, 99, 7.1 ita ūtī vo ajaram prahetāram aprahitam /
ṚV, 8, 99, 7.2 āśuṃ jetāraṃ hetāraṃ rathītamam atūrtaṃ tugryāvṛdham //
ṚV, 8, 99, 8.1 iṣkartāram aniṣkṛtaṃ sahaskṛtaṃ śatamūtiṃ śatakratum /
ṚV, 8, 100, 10.1 yad vāg vadanty avicetanāni rāṣṭrī devānāṃ niṣasāda mandrā /
ṚV, 8, 102, 14.1 yasya tridhātv avṛtam barhis tasthāv asaṃdinam /
ṚV, 8, 102, 14.1 yasya tridhātv avṛtam barhis tasthāv asaṃdinam /
ṚV, 9, 3, 8.1 eṣa divaṃ vy āsarat tiro rajāṃsy aspṛtaḥ /
ṚV, 9, 23, 3.1 ā pavamāna no bharāryo adāśuṣo gayam /
ṚV, 9, 29, 5.1 rakṣā su no araruṣaḥ svanāt samasya kasya cit /
ṚV, 9, 39, 2.1 pariṣkṛṇvann aniṣkṛtaṃ janāya yātayann iṣaḥ /
ṚV, 9, 53, 2.2 stavā abibhyuṣā hṛdā //
ṚV, 9, 68, 10.2 adveṣe dyāvāpṛthivī huvema devā dhatta rayim asme suvīram //
ṚV, 9, 72, 3.1 aramamāṇo aty eti gā abhi sūryasya priyaṃ duhitus tiro ravam /
ṚV, 9, 76, 4.2 yaḥ sūryasyāsireṇa mṛjyate pitā matīnām asamaṣṭakāvyaḥ //
ṚV, 9, 82, 4.2 antar vāṇīṣu pra carā su jīvase 'nindyo vṛjane soma jāgṛhi //
ṚV, 9, 83, 1.2 ataptatanūr na tad āmo aśnute śṛtāsa id vahantas tat sam āśata //
ṚV, 9, 86, 18.2 yā no dohate trir ahann asaścuṣī kṣumad vājavan madhumat suvīryam //
ṚV, 9, 90, 3.2 tigmāyudhaḥ kṣipradhanvā samatsv aṣāᄆhaḥ sāhvān pṛtanāsu śatrūn //
ṚV, 9, 97, 20.1 araśmāno ye 'rathā ayuktā atyāso na sasṛjānāsa ājau /
ṚV, 9, 97, 20.1 araśmāno ye 'rathā ayuktā atyāso na sasṛjānāsa ājau /
ṚV, 9, 97, 20.1 araśmāno ye 'rathā ayuktā atyāso na sasṛjānāsa ājau /
ṚV, 10, 4, 4.1 mūrā amūra na vayaṃ cikitvo mahitvam agne tvam aṅga vitse /
ṚV, 10, 6, 3.2 ā yasmin manā havīṃṣy agnāv ariṣṭaratha skabhnāti śūṣaiḥ //
ṚV, 10, 7, 7.2 rāsvā ca naḥ sumaho havyadātiṃ trāsvota nas tanvo aprayucchan //
ṚV, 10, 17, 3.1 pūṣā tvetaś cyāvayatu pra vidvān anaṣṭapaśur bhuvanasya gopāḥ /
ṚV, 10, 18, 7.1 imā nārīr avidhavāḥ supatnīr āñjanena sarpiṣā saṃ viśantu /
ṚV, 10, 22, 7.2 tat tvā yācāmahe 'vaḥ śuṣṇaṃ yaddhann amānuṣam //
ṚV, 10, 22, 8.1 akarmā dasyur abhi no amantur anyavrato amānuṣaḥ /
ṚV, 10, 22, 13.1 asme tā ta indra santu satyāhiṃsantīr upaspṛśaḥ /
ṚV, 10, 27, 2.1 yadīd ahaṃ yudhaye saṃnayāny adevayūn tanvā śūśujānān /
ṚV, 10, 27, 3.1 nāhaṃ taṃ veda ya iti bravīty adevayūn samaraṇe jaghanvān /
ṚV, 10, 27, 10.2 strībhir yo atra vṛṣaṇam pṛtanyād ayuddho asya vi bhajāni vedaḥ //
ṚV, 10, 27, 14.1 bṛhann acchāyo apalāśo arvā tasthau mātā viṣito atti garbhaḥ /
ṚV, 10, 27, 16.2 garbham mātā sudhitaṃ vakṣaṇāsv avenantaṃ tuṣayantī bibharti //
ṚV, 10, 27, 19.1 apaśyaṃ grāmaṃ vahamānam ārād acakrayā svadhayā vartamānam /
ṚV, 10, 28, 6.2 purū sahasrā ni śiśāmi sākam aśatruṃ hi mā janitā jajāna //
ṚV, 10, 31, 10.1 starīr yat sūta sadyo ajyamānā vyathir avyathīḥ kṛṇuta svagopā /
ṚV, 10, 32, 7.1 akṣetravit kṣetravidaṃ hy aprāṭ sa praiti kṣetravidānuśiṣṭaḥ /
ṚV, 10, 32, 8.2 em enam āpa jarimā yuvānam aheḍan vasuḥ sumanā babhūva //
ṚV, 10, 35, 9.1 adveṣo adya barhiṣa starīmaṇi grāvṇāṃ yoge manmanaḥ sādha īmahe /
ṚV, 10, 37, 3.1 na te adevaḥ pradivo ni vāsate yad etaśebhiḥ patarai ratharyasi /
ṚV, 10, 37, 5.1 viśvasya hi preṣito rakṣasi vratam aheḍayann uccarasi svadhā anu /
ṚV, 10, 39, 6.2 anāpir ajñā asajātyāmatiḥ purā tasyā abhiśaster ava spṛtam //
ṚV, 10, 42, 4.2 atrā yujaṃ kṛṇute yo haviṣmān nāsunvatā sakhyaṃ vaṣṭi śūraḥ //
ṚV, 10, 45, 12.2 adveṣe dyāvāpṛthivī huvema devā dhatta rayim asme suvīram //
ṚV, 10, 48, 6.2 āhvayamānāṁ ava hanmanāhanaṃ dṛḍhā vadann anamasyur namasvinaḥ //
ṚV, 10, 56, 2.2 ahruto maho dharuṇāya devān divīva jyotiḥ svam ā mimīyāḥ //
ṚV, 10, 60, 3.2 utāpavīravān yudhā //
ṚV, 10, 61, 10.2 dvibarhaso ya upa gopam āgur adakṣiṇāso acyutā dudukṣan //
ṚV, 10, 62, 11.2 sāvarṇer devāḥ pra tirantv āyur yasminn aśrāntā asanāma vājam //
ṚV, 10, 63, 4.1 nṛcakṣaso animiṣanto arhaṇā bṛhad devāso amṛtatvam ānaśuḥ /
ṚV, 10, 64, 5.2 atūrtapanthāḥ pururatho aryamā saptahotā viṣurūpeṣu janmasu //
ṚV, 10, 70, 4.2 aheḍatā manasā deva barhir indrajyeṣṭhāṁ uśato yakṣi devān //
ṚV, 10, 71, 5.2 adhenvā carati māyayaiṣa vācaṃ śuśruvāṁ aphalām apuṣpām //
ṚV, 10, 71, 5.2 adhenvā carati māyayaiṣa vācaṃ śuśruvāṁ aphalām apuṣpām //
ṚV, 10, 71, 5.2 adhenvā carati māyayaiṣa vācaṃ śuśruvāṁ aphalām apuṣpām //
ṚV, 10, 71, 9.2 ta ete vācam abhipadya pāpayā sirīs tantraṃ tanvate aprajajñayaḥ //
ṚV, 10, 79, 6.1 kiṃ deveṣu tyaja enaś cakarthāgne pṛcchāmi nu tvām avidvān /
ṚV, 10, 79, 6.2 akrīḍan krīḍan harir attave 'dan vi parvaśaś cakarta gām ivāsiḥ //
ṚV, 10, 79, 6.2 akrīḍan krīḍan harir attave 'dan vi parvaśaś cakarta gām ivāsiḥ //
ṚV, 10, 83, 5.1 abhāgaḥ sann apa pareto asmi tava kratvā taviṣasya pracetaḥ /
ṚV, 10, 84, 4.2 akṛttaruk tvayā yujā vayaṃ dyumantaṃ ghoṣaṃ vijayāya kṛṇmahe //
ṚV, 10, 85, 44.1 aghoracakṣur apatighny edhi śivā paśubhyaḥ sumanāḥ suvarcāḥ /
ṚV, 10, 88, 13.2 nakṣatram pratnam aminac cariṣṇu yakṣasyādhyakṣaṃ taviṣam bṛhantam //
ṚV, 10, 92, 8.2 bhīmasya vṛṣṇo jaṭharād abhiśvaso dive dive sahuri stann abādhitaḥ //
ṚV, 10, 95, 5.1 triḥ sma māhnaḥ śnathayo vaitasenota sma me 'vyatyai pṛṇāsi /
ṚV, 10, 99, 4.2 apādo yatra yujyāso 'rathā droṇyaśvāsa īrate ghṛtaṃ vāḥ //
ṚV, 10, 99, 4.2 apādo yatra yujyāso 'rathā droṇyaśvāsa īrate ghṛtaṃ vāḥ //
ṚV, 10, 99, 5.1 sa rudrebhir aśastavāra ṛbhvā hitvī gayam āreavadya āgāt /
ṚV, 10, 101, 6.2 udriṇaṃ siñce akṣitam //
ṚV, 10, 101, 11.2 vanaspatiṃ vana āsthāpayadhvaṃ ni ṣū dadhidhvam akhananta utsam //
ṚV, 10, 105, 7.2 arutahanur adbhutaṃ na rajaḥ //
ṚV, 10, 107, 9.2 bhojā jigyur antaḥpeyaṃ surāyā bhojā jigyur ye ahūtāḥ prayanti //
ṚV, 10, 108, 5.2 kas ta enā ava sṛjād ayudhvy utāsmākam āyudhā santi tigmā //
ṚV, 10, 109, 2.1 somo rājā prathamo brahmajāyām punaḥ prāyacchad ahṛṇīyamānaḥ /
ṚV, 10, 112, 10.2 raṇaṃ kṛdhi raṇakṛt satyaśuṣmābhakte cid ā bhajā rāye asmān //
ṚV, 10, 116, 6.2 asmadryag vāvṛdhānaḥ sahobhir anibhṛṣṭas tanvaṃ vāvṛdhasva //
ṚV, 10, 116, 7.1 idaṃ havir maghavan tubhyaṃ rātam prati samrāḍ ahṛṇāno gṛbhāya /
ṚV, 10, 117, 1.2 uto rayiḥ pṛṇato nopa dasyaty utāpṛṇan marḍitāraṃ na vindate //
ṚV, 10, 117, 7.2 vadan brahmāvadato vanīyān pṛṇann āpir apṛṇantam abhi ṣyāt //
ṚV, 10, 117, 7.2 vadan brahmāvadato vanīyān pṛṇann āpir apṛṇantam abhi ṣyāt //
ṚV, 10, 120, 2.2 avyanac ca vyanac ca sasni saṃ te navanta prabhṛtā madeṣu //
ṚV, 10, 124, 7.1 kaviḥ kavitvā divi rūpam āsajad aprabhūtī varuṇo nir apaḥ sṛjat /
ṚV, 10, 129, 2.2 ānīd avātaṃ svadhayā tad ekaṃ tasmāddhānyan na paraḥ kiṃ canāsa //
ṚV, 10, 129, 3.1 tama āsīt tamasā gūḍham agre 'praketaṃ salilaṃ sarvam ā idam /
ṚV, 10, 133, 2.2 aśatrur indra jajñiṣe viśvam puṣyasi vāryaṃ taṃ tvā pari ṣvajāmahe nabhantām anyakeṣāṃ jyākā adhi dhanvasu //
ṚV, 10, 138, 5.1 ayuddhaseno vibhvā vibhindatā dāśad vṛtrahā tujyāni tejate /
ṚV, 10, 138, 6.1 etā tyā te śrutyāni kevalā yad eka ekam akṛṇor ayajñam /
ṚV, 10, 146, 6.1 āñjanagandhiṃ surabhim bahvannām akṛṣīvalām /
ṚV, 10, 170, 1.1 vibhrāḍ bṛhat pibatu somyam madhv āyur dadhad yajñapatāv avihrutam /
ṚV, 10, 177, 3.1 apaśyaṃ gopām anipadyamānam ā ca parā ca pathibhiś carantam /
ṚV, 10, 179, 1.2 yadi śrāto juhotana yady aśrāto mamattana //
Ṛgvedakhilāni
ṚVKh, 1, 11, 5.1 yad vām mātā upa ātiṣṭhad ugraṃ suvṛdratham avyatheyaṃ saraṇyūḥ /
ṚVKh, 2, 7, 2.2 jātavedo yad astutam //
ṚVKh, 2, 7, 4.2 agne acchā yad astutaṃ rāyaspoṣaṃ ca dhāraya //
ṚVKh, 2, 10, 6.2 saṃ tvā kāmasya yoktreṇa yuñjāny avimocanāya //
ṚVKh, 2, 11, 2.2 aśūnyopasthā jīvatām astu mātā pautram ānandam abhivibudhyatām iyam //
ṚVKh, 3, 4, 5.2 ayāmann ugro maghavā purūvasur gor aśvasya pradāti naḥ //
ṚVKh, 3, 10, 9.2 asaṃbhojanāc cāpi nṛśaṃsaṃ tat pāvamānībhir aham punāmi //
ṚVKh, 3, 10, 13.1 amantram annam yat kiṃciddhūyate ca hutāśane /
ṚVKh, 3, 10, 14.2 ayājitāś cāsaṃyājyās tat pāvamānībhir aham punāmi //
ṚVKh, 3, 10, 14.2 ayājitāś cāsaṃyājyās tat pāvamānībhir aham punāmi //
ṚVKh, 3, 20, 1.1 yad yad akṛtaṃ yad enaś cakṛmā vayam /
ṚVKh, 3, 21, 2.1 andhā amitrā bhavatāśīrṣāṇo 'haya iva /
ṚVKh, 3, 22, 1.2 sa budhnyā upamā asya viṣṭhāḥ sataś ca yonim asataś ca vivaḥ //
ṚVKh, 4, 5, 10.2 taṃ gṛccha tatra te janam ajñātas te 'yaṃ janaḥ //
ṚVKh, 4, 5, 15.2 tasya vyanac cāvyanac ca hinastu śaradāśaniḥ //
ṚVKh, 4, 5, 16.2 anirastāto 'vratāsmābhiḥ kartur aṣṭāpadī gṛham //
ṚVKh, 4, 5, 16.2 anirastāto 'vratāsmābhiḥ kartur aṣṭāpadī gṛham //
ṚVKh, 4, 5, 17.1 yo naḥ śapād aśapato yaś ca naḥ śapataḥ śapāt /
ṚVKh, 4, 5, 20.1 sabandhuś cāsabandhuś ca yo asmāṁ abhidāsati /
ṚVKh, 4, 5, 24.1 asapatnaṃ purastān naḥ śivaṃ dakṣiṇatas kṛdhi /
ṚVKh, 4, 9, 3.2 prajāṃ me yaccha dvipadaṃ catuṣpadam agnim ahiṃsantam aṅgirasvat /
ṚVKh, 4, 9, 5.1 na vai devān pīvaro saṃyatātmā rorūyamāṇaḥ kakubhām acodate 'gne u manya tvam agne vratabhṛc chucir agne devāṁ ihā vahopa yajñaṃ haviś ca naḥ /
ṚVKh, 4, 9, 5.2 vratāni bibhrad vratapā adabdho yajā no devāṁ ajaras suvīraḥ /
Ṛgvidhāna
ṚgVidh, 1, 7, 2.1 tryahaṃ prātas tryahaṃ sāyaṃ tryaham adyād ayācitam /
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 4, 1.1 adhvaryav ity āhodgātā mā sma me 'nivedya hotre prātaranuvākam upākaror iti //
ṢB, 1, 4, 5.1 kṣatraṃ vai stotraṃ viṭ śastraṃ kṣatreṇaivāsmai viśam anuvīryam anuvartmānaṃ karoty atho stutaśastrayor eva samārambhāyāvyavasraṃsāya saṃtatyai //
ṢB, 1, 5, 11.2 tathā hāsya yajño 'skannaḥ svagākṛto bhavatīti //
ṢB, 1, 5, 15.1 yad yajña ulbaṇaṃ kriyate tad apa upaninayed yayor ojasā skabhitā rajāṃsi vīryebhir vīratamā śaviṣṭhā yā patyete apratītā sahobhir viṣṇū agan varuṇā pūrvahūtau svāheti tad vā ātmānaṃ ca yajamānaṃ ca svena rasena samardhayati //
ṢB, 1, 6, 1.4 na hi tad amuṣmin loke śaknuvanti yad asmāl lokād akṛtvā prayanti //
ṢB, 2, 1, 1.3 yad ṛcam asāmnīm agāsyad asthy amāṃsam ajaniṣyata /
ṢB, 2, 1, 1.3 yad ṛcam asāmnīm agāsyad asthy amāṃsam ajaniṣyata /
Arthaśāstra
ArthaŚ, 1, 4, 3.1 ānvīkṣikītrayīvārttānāṃ yogakṣemasādhano daṇḍaḥ tasya nītir daṇḍanītiḥ alabdhalābhārthā labdhaparirakṣaṇī rakṣitavivardhanī vṛddhasya tīrthe pratipādanī ca //
ArthaŚ, 1, 4, 13.1 apraṇītastu mātsyanyāyam udbhāvayati //
ArthaŚ, 1, 5, 14.1 śeṣam ahorātrabhāgam apūrvagrahaṇaṃ gṛhītaparicayaṃ ca kuryāt agṛhītānām ābhīkṣṇyaśravaṇaṃ ca //
ArthaŚ, 1, 8, 8.1 teṣām api marmajñabhayāt kṛtākṛtāny anuvarteta //
ArthaŚ, 1, 8, 15.1 anyair amātyaguṇair ayuktā hyete //
ArthaŚ, 1, 8, 18.1 amānuṣeṣvapi caitad dṛśyate //
ArthaŚ, 1, 8, 19.1 gāvo hyasagandhaṃ gogaṇam atikramya sagandheṣvevāvatiṣṭhante iti //
ArthaŚ, 1, 8, 25.1 śāstravid adṛṣṭakarmā karmasu viṣādaṃ gacchet //
ArthaŚ, 1, 17, 53.2 arājavyasanābādhaḥ śaśvad āvasati kṣitim //
ArthaŚ, 1, 18, 1.1 vinīto rājaputraḥ kṛcchravṛttir asadṛśe karmaṇi niyuktaḥ pitaram anuvarteta anyatra prāṇabādhakaprakṛtikopakapātakebhyaḥ //
ArthaŚ, 2, 1, 29.1 putradāram apratividhāya pravrajataḥ pūrvaḥ sāhasadaṇḍaḥ striyaṃ ca pravrājayataḥ //
ArthaŚ, 2, 3, 3.1 janapadamadhye samudayasthānaṃ sthānīyaṃ niveśayet vāstukapraśaste deśe nadīsaṅgame hradasyāviśoṣasyāṅke sarasastaṭākasya vā vṛttaṃ dīrghaṃ caturaśraṃ vā vāstuvaśena vā pradakṣiṇodakaṃ paṇyapuṭabhedanam aṃsapathavāripathābhyām upetam //
ArthaŚ, 2, 3, 14.1 daṇḍāntarā dvidaṇḍāntarā vā caryāḥ kārayet agrāhye deśe pradhāvanikāṃ niṣkiradvāraṃ ca //
ArthaŚ, 2, 9, 7.1 na cānivedya bhartuḥ kaṃcid ārambhaṃ kuryuḥ anyatrāpatpratīkārebhyaḥ //
ArthaŚ, 2, 11, 56.1 laghu snigdham aśyānaṃ sarpiḥsnehalepi gandhasukhaṃ tvaganusāryanulbaṇam avirāgyuṣṇasahaṃ dāhagrāhi sukhasparśanam iti candanaguṇāḥ //
ArthaŚ, 2, 11, 56.1 laghu snigdham aśyānaṃ sarpiḥsnehalepi gandhasukhaṃ tvaganusāryanulbaṇam avirāgyuṣṇasahaṃ dāhagrāhi sukhasparśanam iti candanaguṇāḥ //
ArthaŚ, 2, 11, 60.1 guru snigdhaṃ peśalagandhi nirhāryagnisaham asaṃplutadhūmaṃ vimardasaham ityaguruguṇāḥ //
ArthaŚ, 2, 12, 1.1 ākarādhyakṣaḥ śulbadhātuśāstrarasapākamaṇirāgajñas tajjñasakho vā tajjātakarmakaropakaraṇasampannaḥ kiṭṭamūṣāṅgārabhasmaliṅgaṃ vākaraṃ bhūtapūrvam abhūtapūrvaṃ vā bhūmiprastararasadhātum atyarthavarṇagauravam ugragandharasaṃ parīkṣeta //
ArthaŚ, 2, 12, 21.1 stenam anisṛṣṭopajīvinaṃ ca baddhaṃ karma kārayet daṇḍopakāriṇaṃ ca //
ArthaŚ, 2, 12, 32.1 vilavaṇam uttamaṃ daṇḍaṃ dadyād anisṛṣṭopajīvī cānyatra vānaprasthebhyaḥ //
ArthaŚ, 2, 13, 18.1 samarāgalekham animnonnate deśe nikaṣitaṃ parimṛditaṃ parilīḍhaṃ nakhāntarād vā gairikeṇāvacūrṇitam upadhiṃ vidyāt //
ArthaŚ, 2, 13, 24.1 sthiraḥ paruṣo viṣamavarṇaścāpratirāgī krayahitaḥ //
ArthaŚ, 2, 13, 60.2 supramṛṣṭam asampītaṃ vibhaktaṃ dhāraṇe sukham //
ArthaŚ, 2, 16, 19.1 asaty udaye bhāṇḍanirvahaṇena paṇyapratipaṇyānayanena vā lābhaṃ paśyet //
ArthaŚ, 2, 25, 5.1 pānāgāreṣu vā pibeyur asaṃcāriṇaḥ //
ArthaŚ, 2, 25, 39.1 arājapaṇyāḥ pañcakaṃ śataṃ śulkaṃ dadyuḥ surakāmedakāriṣṭamadhuphalāmlāmlaśīdhūnāṃ ca //
ArthaŚ, 4, 1, 44.1 rūpadarśakasya sthitāṃ paṇayātrām akopyāṃ kopayataḥ kopyām akopayato dvādaśapaṇo daṇḍaḥ //
ArthaŚ, 4, 1, 44.1 rūpadarśakasya sthitāṃ paṇayātrām akopyāṃ kopayataḥ kopyām akopayato dvādaśapaṇo daṇḍaḥ //
ArthaŚ, 4, 1, 65.1 evaṃ corān acorākhyān vaṇikkārukuśīlavān /
ArthaŚ, 4, 2, 16.1 sārabhāṇḍam ityasārabhāṇḍaṃ tajjātam ityatajjātaṃ rādhāyuktam ityupadhiyuktaṃ samudgaparivartimaṃ vā vikrayādhānaṃ nayato hīnamūlyaṃ catuṣpañcāśatpaṇo daṇḍaḥ paṇamūlyaṃ dviguṇo dvipaṇamūlyaṃ dviśataḥ //
ArthaŚ, 4, 2, 16.1 sārabhāṇḍam ityasārabhāṇḍaṃ tajjātam ityatajjātaṃ rādhāyuktam ityupadhiyuktaṃ samudgaparivartimaṃ vā vikrayādhānaṃ nayato hīnamūlyaṃ catuṣpañcāśatpaṇo daṇḍaḥ paṇamūlyaṃ dviguṇo dvipaṇamūlyaṃ dviśataḥ //
ArthaŚ, 4, 2, 31.1 sambhūyakraye caiṣām avikrīte nānyaṃ sambhūyakrayaṃ dadyāt //
ArthaŚ, 4, 2, 34.1 teṣvavikrīteṣu nānye vikrīṇīran //
ArthaŚ, 4, 6, 2.1 kṣīṇadāyakuṭumbam alpanirveśaṃ viparītadeśajātigotranāmakarmāpadeśaṃ pracchannavṛttikarmāṇaṃ māṃsasurābhakṣyabhojanagandhamālyavastravibhūṣaṇeṣu prasaktam ativyayakartāraṃ puṃścalīdyūtaśauṇḍikeṣu prasaktam abhīkṣṇapravāsinam avijñātasthānagamanam ekāntāraṇyaniṣkuṭavikālacāriṇaṃ pracchanne sāmiṣe vā deśe bahumantrasaṃnipātaṃ sadyaḥkṣatavraṇānāṃ gūḍhapratīkārakārayitāram antargṛhanityam abhyadhigantāraṃ kāntāparaṃ paraparigrahāṇāṃ parastrīdravyaveśmanām abhīkṣṇapraṣṭāraṃ kutsitakarmaśāstropakaraṇasaṃsargaṃ virātre channakuḍyacchāyāsaṃcāriṇaṃ virūpadravyāṇām adeśakālavikretāraṃ jātavairāśayaṃ hīnakarmajātiṃ vigūhamānarūpaṃ liṅgenāliṅginaṃ liṅginaṃ vā bhinnācāraṃ pūrvakṛtāpadānaṃ svakarmabhir apadiṣṭaṃ nāgarikamahāmātradarśane gūhamānam apasarantam anucchvāsopaveśinam āvignaṃ śuṣkabhinnasvaramukhavarṇaṃ śastrahastamanuṣyasampātatrāsinaṃ hiṃsrastenanidhinikṣepāpahāraparaprayogagūḍhājīvinām anyatamaṃ śaṅketa //
ArthaŚ, 4, 6, 4.1 rūpābhigrahastu naṣṭāpahṛtam avidyamānaṃ tajjātavyavahāriṣu nivedayet //
ArthaŚ, 4, 6, 6.1 ajānanto 'sya dravyasyātisargeṇa mucyeran //
ArthaŚ, 4, 6, 7.1 na cānivedya saṃsthādhyakṣasya purāṇabhāṇḍānām ādhānaṃ vikrayaṃ vā kuryuḥ //
ArthaŚ, 4, 8, 6.1 acoraṃ cora ityabhivyāharataścorasamo daṇḍaś coraṃ pracchādayataśca //
ArthaŚ, 4, 8, 11.1 eteṣāṃ kāraṇānām anabhisaṃdhāne vipralapantam acoraṃ vidyāt //
ArthaŚ, 4, 8, 12.1 dṛśyate hyacoro 'pi coramārge yadṛcchayā saṃnipāte coraveṣaśastrabhāṇḍasāmānyena gṛhyamāṇaścorabhāṇḍasyopavāsena vā yathāṇimāṇḍavyaḥ karmakleśabhayād acoraḥ coro 'smi iti bruvāṇaḥ //
ArthaŚ, 4, 8, 12.1 dṛśyate hyacoro 'pi coramārge yadṛcchayā saṃnipāte coraveṣaśastrabhāṇḍasāmānyena gṛhyamāṇaścorabhāṇḍasyopavāsena vā yathāṇimāṇḍavyaḥ karmakleśabhayād acoraḥ coro 'smi iti bruvāṇaḥ //
ArthaŚ, 4, 8, 27.1 sarvāparādheṣvapīḍanīyo brāhmaṇaḥ //
ArthaŚ, 4, 9, 14.1 pṛcchyaṃ na pṛcchati apṛcchyaṃ pṛcchati pṛṣṭvā vā visṛjati śikṣayati smārayati pūrvaṃ dadāti vā iti madhyamam asmai sāhasadaṇḍaṃ kuryāt //
ArthaŚ, 4, 9, 18.1 dharmasthaḥ pradeṣṭā vā hairaṇyadaṇḍam adaṇḍye kṣipati kṣepadviguṇam asmai daṇḍaṃ kuryāt hīnātiriktāṣṭaguṇaṃ vā //
ArthaŚ, 4, 9, 27.1 cārakam abhittvā niṣpātayato madhyamaḥ bhittvā vadhaḥ bandhanāgārāt sarvasvaṃ vadhaśca //
ArthaŚ, 4, 11, 9.1 hiṃsrastenānāṃ bhaktavāsopakaraṇāgnimantradānavaiyāvṛtyakarmasūttamo daṇḍaḥ paribhāṣaṇam avijñāte //
ArthaŚ, 4, 11, 10.1 hiṃsrastenānāṃ putradāram asamantraṃ visṛjet samantram ādadīta //
ArthaŚ, 4, 11, 13.1 mātṛpitṛputrabhrātrācāryatapasvighātakaṃ vātvakśiraḥpradīpikaṃ ghātayet //
ArthaŚ, 4, 11, 18.1 viṣadāyakaṃ puruṣaṃ striyaṃ ca puruṣaghnīm apaḥ praveśayed agarbhiṇīm garbhiṇīṃ māsāvaraprajātām //
ArthaŚ, 4, 12, 15.1 prakarmaṇy akumāryāś catuṣpañcāśatpaṇo daṇḍaḥ śulkavyayakarmaṇī ca pratidadyāt //
ArthaŚ, 4, 13, 5.1 bhikṣukavaidehakau mattonmattau balād āpadi cātisaṃnikṛṣṭāḥ pravṛttapraveśāś cādaṇḍyāḥ anyatra pratiṣedhāt //
ArthaŚ, 4, 13, 10.1 avivītānāṃ corarajjukaḥ //
ArthaŚ, 4, 13, 12.1 asīmāvarodhe pañcagrāmī daśagrāmī vā //
ArthaŚ, 4, 13, 13.1 durbalaṃ veśma śakaṭam anuttabdhamūrdhastaṃbhaṃ śastram anapāśrayam apraticchannaṃ śvabhraṃ kūpaṃ kūṭāvapātaṃ vā kṛtvā hiṃsāyāṃ daṇḍapāruṣyaṃ vidyāt //
ArthaŚ, 4, 13, 14.1 vṛkṣacchedane damyaraśmiharaṇe catuṣpadānām adāntasevane vāhane vā kāṣṭhaloṣṭapāṣāṇadaṇḍabāṇabāhuvikṣepaṇeṣu yāne hastinā ca saṃghaṭṭane apehi iti prakrośann adaṇḍyaḥ //
ArthaŚ, 4, 13, 14.1 vṛkṣacchedane damyaraśmiharaṇe catuṣpadānām adāntasevane vāhane vā kāṣṭhaloṣṭapāṣāṇadaṇḍabāṇabāhuvikṣepaṇeṣu yāne hastinā ca saṃghaṭṭane apehi iti prakrośann adaṇḍyaḥ //
ArthaŚ, 4, 13, 18.1 śṛṅgiṇā daṃṣṭriṇā vā hiṃsyamānam amokṣayataḥ svāminaḥ pūrvaḥ sāhasadaṇḍaḥ pratikruṣṭasya dviguṇaḥ //
ArthaŚ, 4, 13, 22.1 chinnanasyaṃ bhagnayugaṃ tiryakpratimukhāgataṃ pratyāsarad vā cakrayuktaṃ yātā paśumanuṣyasaṃbādhe vā hiṃsāyām adaṇḍyaḥ //
ArthaŚ, 4, 13, 32.1 brāhmaṇyām aguptāyāṃ kṣatriyasyottamaḥ sarvasvaṃ vaiśyasya śūdraḥ kaṭāgninā dahyeta //
ArthaŚ, 4, 13, 42.1 adaṇḍyadaṇḍane rājño daṇḍastriṃśadguṇo 'mbhasi /
ArthaŚ, 10, 2, 3.1 aśakto vā sainyeṣvāyojayet antareṣu vā nicinuyāt //
Avadānaśataka
AvŚat, 1, 4.13 tataḥ prātihāryadarśanāt pūrṇaḥ prasādajāto mūlanikṛtta iva drumo hṛṣṭatuṣṭapramuditaḥ udagraprītisaumanasyajāto bhagavataḥ pādayor nipatya praṇidhiṃ kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 1, 12.2 nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti /
AvŚat, 1, 12.2 nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti /
AvŚat, 2, 5.1 atha yaśomatī dārikā tad atyadbhutaṃ devamanuṣyāvarjanakaraṃ prātihāryaṃ dṛṣṭvā mūlanikṛtta iva drumaḥ sarvaśarīreṇa bhagavataḥ pādayor nipatya praṇidhānaṃ kartum ārabdhā anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 2, 5.1 atha yaśomatī dārikā tad atyadbhutaṃ devamanuṣyāvarjanakaraṃ prātihāryaṃ dṛṣṭvā mūlanikṛtta iva drumaḥ sarvaśarīreṇa bhagavataḥ pādayor nipatya praṇidhānaṃ kartum ārabdhā anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 2, 5.1 atha yaśomatī dārikā tad atyadbhutaṃ devamanuṣyāvarjanakaraṃ prātihāryaṃ dṛṣṭvā mūlanikṛtta iva drumaḥ sarvaśarīreṇa bhagavataḥ pādayor nipatya praṇidhānaṃ kartum ārabdhā anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 2, 13.2 nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti /
AvŚat, 2, 13.2 nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti /
AvŚat, 3, 3.35 āpannasattvāṃ caināṃ viditvopariprāsādatalagatām ayantritāṃ dhārayati /
AvŚat, 3, 3.37 na cāsyāḥ kiṃcid amanojñaśabdaśravaṇaṃ yāvad eva garbhasya paripākāya /
AvŚat, 3, 16.2 nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti /
AvŚat, 3, 16.2 nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti /
AvŚat, 4, 6.1 atha sārthavāho dviguṇajātaprasādas tatpratihāryadarśanān mūlanikṛtta iva drumo bhagavataḥ pādayor nipatya praṇidhānaṃ kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 4, 6.1 atha sārthavāho dviguṇajātaprasādas tatpratihāryadarśanān mūlanikṛtta iva drumo bhagavataḥ pādayor nipatya praṇidhānaṃ kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 4, 6.1 atha sārthavāho dviguṇajātaprasādas tatpratihāryadarśanān mūlanikṛtta iva drumo bhagavataḥ pādayor nipatya praṇidhānaṃ kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 4, 14.2 nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti /
AvŚat, 4, 14.2 nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti /
AvŚat, 6, 6.3 tataś cetanāṃ puṣṇāti sma praṇidhiṃ ca cakāra anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena yathaivāhaṃ bhagavatā anuttareṇa vaidyarājena cikitsitaḥ evam aham apy anāgate 'dhvani andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 6, 14.2 nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti /
AvŚat, 6, 14.2 nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti /
AvŚat, 7, 7.1 atha sa ārāmikas tat pratihāryaṃ dṛṣṭvā mūlanikṛtta iva drumo bhagavataḥ pādayor nipatya kṛtakarapuṭaś cetanāṃ puṣṇāti praṇidhiṃ ca kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitāmuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 7, 15.2 nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti /
AvŚat, 7, 15.2 nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti /
AvŚat, 8, 4.2 praṇidhānaṃ kṛtam anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitāmuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 8, 12.2 nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti /
AvŚat, 8, 12.2 nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti /
AvŚat, 9, 6.20 tato mūlanikṛtta iva drumaḥ bhagavataḥ pādayor nipatya praṇidhānaṃ kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 9, 14.2 nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti /
AvŚat, 9, 14.2 nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti /
AvŚat, 10, 4.9 ekāntaniṣaṇṇo rājā prasenajitkauśalo bhagavantam ity avocat ayaṃ hi bhadanta rājā ajātaśatrur dīrgharātram avairasya me vairī asapatnasya sapatnaḥ /
AvŚat, 10, 5.11 saptāhasyātyayena bhagavataḥ pādayor nipatya cetanāṃ puṣṇāti praṇidhiṃ ca cakāra anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 10, 13.2 nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti /
AvŚat, 10, 13.2 nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti /
AvŚat, 17, 1.5 sa ṣaṇmahānagarāṇy apaṭukāny udghoṣayamāṇaḥ śrāvastīm anuprāptaḥ /
AvŚat, 17, 13.2 nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti /
AvŚat, 17, 13.2 nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti /
AvŚat, 19, 2.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhann arhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ svaśva iva turagagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaś cakravartīva putrasahasraparivṛtaś candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍha iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmā iva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntair indriyair asaṃkṣobhiteryāpathapracāro 'nekair āveṇikair buddhadharmaiḥ parivṛto bhagavāṃs tat puraṃ praviśati //
AvŚat, 20, 1.14 tataḥ sa gṛhapatir divyamānuṣair upakaraṇair bhagavantam upasthāya sarvāṅgeṇa bhagavataḥ pādayor nipatya praṇīdhānaṃ kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 20, 9.2 nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti /
AvŚat, 20, 9.2 nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti /
AvŚat, 22, 9.2 nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti /
AvŚat, 22, 9.2 nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti /
AvŚat, 23, 11.2 nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti /
AvŚat, 23, 11.2 nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti /
Aṣṭasāhasrikā
ASāh, 1, 4.4 so 'haṃ bhagavan bodhisattvaṃ vā bodhisattvadharmaṃ vā avindan anupalabhamāno 'samanupaśyan prajñāpāramitām apyavindan anupalabhamāno 'samanupaśyan katamaṃ bodhisattvaṃ katamasyāṃ prajñāpāramitāyāmavavadiṣyāmi anuśāsiṣyāmi api tu khalu punarbhagavan sacedevaṃ bhāṣyamāṇe deśyamāne upadiśyamāne bodhisattvasya cittaṃ nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasam na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate eṣa eva bodhisattvo mahāsattvaḥ prajñāpāramitāyāmanuśāsanīyaḥ /
ASāh, 1, 4.4 so 'haṃ bhagavan bodhisattvaṃ vā bodhisattvadharmaṃ vā avindan anupalabhamāno 'samanupaśyan prajñāpāramitām apyavindan anupalabhamāno 'samanupaśyan katamaṃ bodhisattvaṃ katamasyāṃ prajñāpāramitāyāmavavadiṣyāmi anuśāsiṣyāmi api tu khalu punarbhagavan sacedevaṃ bhāṣyamāṇe deśyamāne upadiśyamāne bodhisattvasya cittaṃ nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasam na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate eṣa eva bodhisattvo mahāsattvaḥ prajñāpāramitāyāmanuśāsanīyaḥ /
ASāh, 1, 4.4 so 'haṃ bhagavan bodhisattvaṃ vā bodhisattvadharmaṃ vā avindan anupalabhamāno 'samanupaśyan prajñāpāramitām apyavindan anupalabhamāno 'samanupaśyan katamaṃ bodhisattvaṃ katamasyāṃ prajñāpāramitāyāmavavadiṣyāmi anuśāsiṣyāmi api tu khalu punarbhagavan sacedevaṃ bhāṣyamāṇe deśyamāne upadiśyamāne bodhisattvasya cittaṃ nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasam na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate eṣa eva bodhisattvo mahāsattvaḥ prajñāpāramitāyāmanuśāsanīyaḥ /
ASāh, 1, 4.4 so 'haṃ bhagavan bodhisattvaṃ vā bodhisattvadharmaṃ vā avindan anupalabhamāno 'samanupaśyan prajñāpāramitām apyavindan anupalabhamāno 'samanupaśyan katamaṃ bodhisattvaṃ katamasyāṃ prajñāpāramitāyāmavavadiṣyāmi anuśāsiṣyāmi api tu khalu punarbhagavan sacedevaṃ bhāṣyamāṇe deśyamāne upadiśyamāne bodhisattvasya cittaṃ nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasam na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate eṣa eva bodhisattvo mahāsattvaḥ prajñāpāramitāyāmanuśāsanīyaḥ /
ASāh, 1, 7.3 ataś ca bodhisattvo mahāsattvo 'vinivartanīyo 'nuttarāyāḥ samyaksaṃbodher upaparīkṣitavyaḥ avirahitaś ca bodhisattvo mahāsattvaḥ prajñāpāramitāyā veditavyaḥ /
ASāh, 1, 8.2 so 'haṃ bhagavan etadeva bodhisattvanāmadheyam avindan anupalabhamāno 'samanupaśyan prajñāpāramitām api avindan anupalabhamāno 'samanupaśyan katamaṃ bodhisattvaṃ katamasyāṃ prajñāpāramitāyāmavavadiṣyāmi anuśāsiṣyāmi etadeva bhagavan kaukṛtyaṃ syāt yo 'haṃ vastvavindan anupalabhamāno 'samanupaśyan nāmadheyamātreṇa āyavyayaṃ kuryāṃ yaduta bodhisattva iti /
ASāh, 1, 8.2 so 'haṃ bhagavan etadeva bodhisattvanāmadheyam avindan anupalabhamāno 'samanupaśyan prajñāpāramitām api avindan anupalabhamāno 'samanupaśyan katamaṃ bodhisattvaṃ katamasyāṃ prajñāpāramitāyāmavavadiṣyāmi anuśāsiṣyāmi etadeva bhagavan kaukṛtyaṃ syāt yo 'haṃ vastvavindan anupalabhamāno 'samanupaśyan nāmadheyamātreṇa āyavyayaṃ kuryāṃ yaduta bodhisattva iti /
ASāh, 1, 8.2 so 'haṃ bhagavan etadeva bodhisattvanāmadheyam avindan anupalabhamāno 'samanupaśyan prajñāpāramitām api avindan anupalabhamāno 'samanupaśyan katamaṃ bodhisattvaṃ katamasyāṃ prajñāpāramitāyāmavavadiṣyāmi anuśāsiṣyāmi etadeva bhagavan kaukṛtyaṃ syāt yo 'haṃ vastvavindan anupalabhamāno 'samanupaśyan nāmadheyamātreṇa āyavyayaṃ kuryāṃ yaduta bodhisattva iti /
ASāh, 1, 8.2 so 'haṃ bhagavan etadeva bodhisattvanāmadheyam avindan anupalabhamāno 'samanupaśyan prajñāpāramitām api avindan anupalabhamāno 'samanupaśyan katamaṃ bodhisattvaṃ katamasyāṃ prajñāpāramitāyāmavavadiṣyāmi anuśāsiṣyāmi etadeva bhagavan kaukṛtyaṃ syāt yo 'haṃ vastvavindan anupalabhamāno 'samanupaśyan nāmadheyamātreṇa āyavyayaṃ kuryāṃ yaduta bodhisattva iti /
ASāh, 1, 8.2 so 'haṃ bhagavan etadeva bodhisattvanāmadheyam avindan anupalabhamāno 'samanupaśyan prajñāpāramitām api avindan anupalabhamāno 'samanupaśyan katamaṃ bodhisattvaṃ katamasyāṃ prajñāpāramitāyāmavavadiṣyāmi anuśāsiṣyāmi etadeva bhagavan kaukṛtyaṃ syāt yo 'haṃ vastvavindan anupalabhamāno 'samanupaśyan nāmadheyamātreṇa āyavyayaṃ kuryāṃ yaduta bodhisattva iti /
ASāh, 1, 8.3 api tu khalu punarbhagavaṃstad api nāmadheyaṃ na sthitaṃ nāsthitaṃ na viṣṭhitaṃ nāviṣṭhitam /
ASāh, 1, 8.4 tatkasya hetoḥ avidyamānatvena tasya nāmadheyasya /
ASāh, 1, 8.5 evaṃ tannāmadheyaṃ na sthitaṃ nāsthitaṃ na viṣṭhitaṃ nāviṣṭhitam /
ASāh, 1, 8.7 adhimucyate 'dhyāśayena avirahito bodhisattvo mahāsattvaḥ prajñāpāramitāyā veditavyaḥ sthito 'vinivartanīyāyāṃ bodhisattvabhūmau susthito 'sthānayogena /
ASāh, 1, 8.13 aparipūryamāṇaḥ prajñāpāramitāṃ na niryāsyati sarvajñatāyām aparigṛhītaṃ parigṛhṇan /
ASāh, 1, 8.13 aparipūryamāṇaḥ prajñāpāramitāṃ na niryāsyati sarvajñatāyām aparigṛhītaṃ parigṛhṇan /
ASāh, 1, 8.14 tatkasya hetoḥ rūpaṃ hi aparigṛhītaṃ prajñāpāramitāyām /
ASāh, 1, 8.16 vijñānaṃ hi aparigṛhītaṃ prajñāpāramitāyām /
ASāh, 1, 8.20 sāpi prajñāpāramitā aparigṛhītā /
ASāh, 1, 8.22 ayaṃ ca bodhisattvasya mahāsattvasya sarvadharmāparigṛhīto nāma samādhirvipulaḥ puraskṛtaḥ apramāṇaniyato 'sādhāraṇaḥ /
ASāh, 1, 8.22 ayaṃ ca bodhisattvasya mahāsattvasya sarvadharmāparigṛhīto nāma samādhirvipulaḥ puraskṛtaḥ apramāṇaniyato 'sādhāraṇaḥ /
ASāh, 1, 8.23 sarvaśrāvakapratyekabuddhaiḥ sāpi sarvajñatā aparigṛhītā na hi nimittato grahītavyā /
ASāh, 1, 8.47 na cāntarā parinirvāti aparipūrṇair daśabhistathāgatabalaiś caturbhis tathāgatavaiśāradyair aṣṭādaśabhiś ca āveṇikairbuddhadharmaiḥ /
ASāh, 1, 12.3 tatkasya hetoḥ ajātā hyanirjātā hyāyuṣman śāriputra sarvadharmāḥ /
ASāh, 1, 12.3 tatkasya hetoḥ ajātā hyanirjātā hyāyuṣman śāriputra sarvadharmāḥ /
ASāh, 1, 14.8 ayamucyate sarvadharmānupādāno nāma samādhirbodhisattvasya mahāsattvasya vipulaḥ puraskṛto 'pramāṇaniyato 'sādhāraṇaḥ sarvaśrāvakapratyekabuddhaiḥ /
ASāh, 1, 16.4 tatkasya hetorna jānāti na saṃjānīte avidyamānatvena tasya samādhestaṃ samādhiṃ na jānāti na saṃjānīte /
ASāh, 1, 18.2 tatkasya hetoḥ na hi te śāriputra dharmāstathā saṃvidyante yathā bālapṛthagjanā aśrutavanto 'bhiniviṣṭāḥ /
ASāh, 1, 18.5 tān bālapṛthagjanā aśrutavanto 'bhiniviṣṭāḥ /
ASāh, 1, 18.6 tair asaṃvidyamānāḥ sarvadharmāḥ kalpitāḥ /
ASāh, 1, 18.8 tasmātte 'saṃvidyamānān sarvadharmān kalpayanti /
ASāh, 1, 18.10 tair asaṃvidyamānāḥ sarvadharmāḥ kalpitāḥ /
ASāh, 1, 18.11 te tān asaṃvidyamānān sarvadharmān kalpayanto yathābhūtaṃ mārgaṃ na jānanti na paśyanti /
ASāh, 1, 18.12 yathābhūtaṃ mārgam ajānanto 'paśyanto na niryānti traidhātukāt na budhyante bhūtakoṭim /
ASāh, 1, 18.12 yathābhūtaṃ mārgam ajānanto 'paśyanto na niryānti traidhātukāt na budhyante bhūtakoṭim /
ASāh, 1, 23.7 yad api tadbhagavan bodhicittaṃ sarvajñatācittamanāsravaṃ cittamasamaṃ cittaṃ asamasamaṃ cittamasādhāraṇaṃ sarvaśrāvakapratyekabuddhaiḥ tatrāpi citte asakto 'paryāpannaḥ /
ASāh, 1, 23.8 tatkasya hetoḥ tathā hi tatsarvajñatācittam anāsravam aparyāpannaṃ tat yad api tatsarvajñatācittam anāsravam aparyāpannam /
ASāh, 1, 23.8 tatkasya hetoḥ tathā hi tatsarvajñatācittam anāsravam aparyāpannaṃ tat yad api tatsarvajñatācittam anāsravam aparyāpannam /
ASāh, 1, 23.9 tatrāpi citte asakto 'paryāpannaḥ /
ASāh, 1, 24.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kena kāraṇena āyuṣman subhūte tatrāpi citte asakto 'paryāpannaḥ subhūtirāha acittatvādāyuṣman śāriputra tatrāpi citte asakto 'paryāpannaḥ //
ASāh, 1, 24.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kena kāraṇena āyuṣman subhūte tatrāpi citte asakto 'paryāpannaḥ subhūtirāha acittatvādāyuṣman śāriputra tatrāpi citte asakto 'paryāpannaḥ //
ASāh, 1, 28.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yathāhaṃ bhagavan bhagavato bhāṣitasyārthamājānāmi tathā asaṃnāhasaṃnaddho batāyaṃ bhagavan bodhisattvo mahāsattvo veditavyaḥ /
ASāh, 1, 28.3 asaṃnāhasaṃnaddho batāyaṃ bodhisattvo mahāsattvo veditavyaḥ /
ASāh, 1, 28.4 tatkasya hetoḥ akṛtā hi subhūte sarvajñatā avikṛtā anabhisaṃskṛtā /
ASāh, 1, 28.5 te 'pi sattvā akṛtā avikṛtā anabhisaṃskṛtāḥ yeṣāṃ sattvānāmarthāya ayaṃ saṃnāhasaṃnaddhaḥ //
ASāh, 1, 28.5 te 'pi sattvā akṛtā avikṛtā anabhisaṃskṛtāḥ yeṣāṃ sattvānāmarthāya ayaṃ saṃnāhasaṃnaddhaḥ //
ASāh, 1, 30.14 ayaṃ sa bodhisattvasya mahāsattvasya mahāsaṃnāhasaṃnaddhasya mahāyānasamprasthitasya mahāyānasamārūḍhasya mahāsaṃnāho 'saṃnāhaḥ /
ASāh, 1, 31.3 aprameyamiti subhūte apramāṇatvena /
ASāh, 1, 31.11 api tu sthāsyati sarvajñatāyām asthānayogena /
ASāh, 1, 33.16 so 'haṃ bhagavan sarveṇa sarvaṃ sarvathā sarvaṃ taṃ dharmam anupalabhamāno 'samanupaśyan katamaṃ dharmaṃ katamena dharmeṇa katamasmin dharme 'vavadiṣyāmi anuśāsiṣyāmi buddha iti bhagavan nāmadheyamātram etat /
ASāh, 1, 33.21 evamasvabhāvānāṃ sarvadharmāṇāṃ katamattadrūpaṃ yad agrāhyam anabhinirvṛttam katame te vedanāsaṃjñāsaṃskārāḥ katamattadvijñānaṃ yad agrāhyam anabhinirvṛttam evameteṣāṃ sarvadharmāṇāṃ yā asvabhāvatā sā anabhinirvṛttiḥ /
ASāh, 1, 33.21 evamasvabhāvānāṃ sarvadharmāṇāṃ katamattadrūpaṃ yad agrāhyam anabhinirvṛttam katame te vedanāsaṃjñāsaṃskārāḥ katamattadvijñānaṃ yad agrāhyam anabhinirvṛttam evameteṣāṃ sarvadharmāṇāṃ yā asvabhāvatā sā anabhinirvṛttiḥ /
ASāh, 1, 33.33 ityanutpādaś ca rūpaṃ ca advayametad advaidhīkāram /
ASāh, 1, 33.34 ityavyayaś ca rūpaṃ ca advayam etad advaidhīkāram /
ASāh, 1, 33.38 ityanutpādaś ca vijñānaṃ ca advayam etad advaidhīkāram /
ASāh, 1, 33.39 ityavyayaś ca vijñānaṃ ca advayam etad advaidhīkāram /
ASāh, 1, 33.46 ityanutpādaś ca rūpaṃ ca advayam etad advaidhīkāram /
ASāh, 1, 33.47 ityavyayaśca rūpaṃ ca advayam etad advaidhīkāram /
ASāh, 1, 33.51 ityanutpādaś ca vijñānaṃ ca advayam etad advaidhīkāram /
ASāh, 1, 33.52 ityavyayaś ca vijñānaṃ ca advayam etad advaidhīkāram /
ASāh, 1, 36.3 evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat dharmataiṣā āyuṣman śāriputra bhagavataḥ śrāvakāṇām aniśritadharmāṇām /
ASāh, 1, 36.5 tatkasya hetoḥ yathāpi nāma aniśritatvāt sarvadharmāṇām /
ASāh, 1, 36.7 katamaiṣā sarvadharmāniśritapāramitā bodhisattvānāṃ mahāsattvānām subhūtirāha prajñāpāramitaiva āyuṣman śāriputra sārvayānikī sarvadharmāniśritatayā sarvadharmāniśritapāramitā ca /
ASāh, 1, 36.7 katamaiṣā sarvadharmāniśritapāramitā bodhisattvānāṃ mahāsattvānām subhūtirāha prajñāpāramitaiva āyuṣman śāriputra sārvayānikī sarvadharmāniśritatayā sarvadharmāniśritapāramitā ca /
ASāh, 1, 36.7 katamaiṣā sarvadharmāniśritapāramitā bodhisattvānāṃ mahāsattvānām subhūtirāha prajñāpāramitaiva āyuṣman śāriputra sārvayānikī sarvadharmāniśritatayā sarvadharmāniśritapāramitā ca /
ASāh, 1, 38.9 sattvāyathābhūtārthābhisaṃbodhanatayā āyuṣman śāriputra manasikārāyathābhūtārthābhisaṃbodhanatā veditavyā /
ASāh, 1, 38.9 sattvāyathābhūtārthābhisaṃbodhanatayā āyuṣman śāriputra manasikārāyathābhūtārthābhisaṃbodhanatā veditavyā /
ASāh, 2, 4.39 rūpaṃ śūnyam aśūnyam iti na sthātavyam /
ASāh, 2, 4.41 vijñānaṃ śūnyam aśūnyam iti na sthātavyam /
ASāh, 2, 4.57 sakṛdāgāmyapariniṣṭhitatvāt sakṛd imaṃ lokam āgamya duḥkhasyāntaṃ kariṣyatīti na sthātavyam /
ASāh, 2, 4.62 pratyekabuddho 'tikramya śrāvakabhūmim aprāpya buddhabhūmiṃ parinirvāsyatīti na sthātavyam /
ASāh, 2, 5.2 tatkasya hetor apratiṣṭhitamānaso hi tathāgato 'rhan samyaksaṃbuddhaḥ /
ASāh, 2, 6.1 atha khalvāyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat evameva āyuṣman śāriputra bodhisattvena mahāsattvena sthātavyam evaṃ śikṣitavyam yathā tathāgato 'rhan samyaksaṃbuddho na kvacitsthito nāsthito na viṣṭhito nāviṣṭhitaḥ tathā sthāsyāmītyevamanena śikṣitavyam /
ASāh, 2, 6.1 atha khalvāyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat evameva āyuṣman śāriputra bodhisattvena mahāsattvena sthātavyam evaṃ śikṣitavyam yathā tathāgato 'rhan samyaksaṃbuddho na kvacitsthito nāsthito na viṣṭhito nāviṣṭhitaḥ tathā sthāsyāmītyevamanena śikṣitavyam /
ASāh, 2, 10.3 iti hi māyā ca sattvāś ca advayametad advaidhīkāram iti hi svapnaś ca sattvāś ca advayam etad advaidhīkāram /
ASāh, 2, 10.3 iti hi māyā ca sattvāś ca advayametad advaidhīkāram iti hi svapnaś ca sattvāś ca advayam etad advaidhīkāram /
ASāh, 2, 10.14 iti hi devaputrā māyā ca nirvāṇaṃ ca advayam etad advaidhīkāram /
ASāh, 2, 10.15 iti hi svapnaś ca nirvāṇaṃ ca advayam etad advaidhīkāram //
ASāh, 2, 11.1 atha khalvāyuṣmān śāriputraḥ āyuṣmāṃś ca pūrṇo maitrāyaṇīputraḥ āyuṣmāṃś ca mahākoṣṭhilaḥ āyuṣmāṃś ca mahākātyāyanaḥ āyuṣmāṃś ca mahākāśyapaḥ anye ca mahāśrāvakā anekairbodhisattvasahasraiḥ sārdhamāyuṣmantaṃ subhūtiṃ sthaviramāmantrayante sma ke 'syā āyuṣman subhūte prajñāpāramitāyā evaṃ nirdiśyamānāyāḥ pratyeṣakā bhaviṣyanti atha khalvāyuṣmānānandastān sthavirānetadavocat te khalvāyuṣmanto veditavyā avinivartanīyā bodhisattvā mahāsattvāḥ dṛṣṭisampannā vā pudgalāḥ arhanto vā kṣīṇāsravāḥ ye 'syāḥ prajñāpāramitāyā evaṃ nirdiśyamānāyāḥ pratyeṣakā bhaviṣyanti //
ASāh, 2, 13.6 atha khalu śakro devānāmindra āyuṣmataḥ subhūteścetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ subhūtimetadavocat anirjātānyetānyārya subhūte puṣpāṇi /
ASāh, 2, 13.8 atha khalvāyuṣmān subhūtiḥ śakraṃ devānāmindrametadavocat yattvaṃ kauśika evaṃ vadasi anirjātānyetāni puṣpāṇi naitāni manonirjātāni nāpi vṛkṣagulmalatānirjātānīti /
ASāh, 2, 13.9 yatkauśika anirjātaṃ na tatpuṣpam /
ASāh, 3, 1.3 nāpi sa kulaputro vā kuladuhitā vā viṣamāparihāreṇa kālaṃ kariṣyati //
ASāh, 3, 10.2 tatkasya hetoḥ tatra hi atītānāgatapratyutpannāstathāgatā arhantaḥ samyaksaṃbuddhā abhisaṃbuddhā abhisaṃbhotsyante abhisaṃbudhyante ca ye sarvasattvānām abhayam avairam anuttrāsaṃ prabhāvayanti prakāśayanti /
ASāh, 3, 12.12 tebhyo 'pyalpebhyo 'lpatarakāste ye prajñāpāramitāyāṃ caranto ghaṭamānā avinivartanīyāyāṃ bodhisattvabhūmāvavatiṣṭhante /
ASāh, 3, 12.15 te te kauśika bodhisattvā mahāsattvā ye avinivartanīyāyāṃ bodhisattvabhūmau sthitvā anuttarāṃ samyaksaṃbodhimabhisaṃbudhya anyeṣāmadhyāśayasampannānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca prajñāpāramitāyāṃ śikṣamāṇānāṃ ghaṭamānānāṃ prajñāpāramitāmupadiśanti ca uddiśanti /
ASāh, 3, 12.19 teṣāṃ khalu punaḥ kauśika aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ bodhāya caratām api yadyeko vā dvau vā avinivartanīyāyāṃ bodhisattvabhūmāvavatiṣṭheyātām /
ASāh, 3, 12.29 bodhisattvānāṃ mahāsattvānāṃ cānugrahopasaṃhāraḥ kṛto bhaviṣyati netryavaikalyeneti /
ASāh, 3, 12.34 bodhisattvānāṃ cānugrahopasaṃhāraḥ kṛto bhaviṣyati netryavaikalyeneti /
ASāh, 3, 12.39 bodhisattvānāṃ mahāsattvānāṃ ca anugrahopasaṃhāraḥ kṛto bhaviṣyati netryavaikalyeneti /
ASāh, 3, 12.43 bodhisattvānāṃ mahāsattvānāṃ ca anugrahopasaṃhāraḥ kṛto bhaviṣyati netryavaikalyeneti /
ASāh, 3, 12.47 bodhisattvānāṃ mahāsattvānāṃ ca anugrahopasaṃhāraḥ kṛto bhaviṣyati netryavaikalyeneti /
ASāh, 3, 12.51 bodhisattvānāṃ mahāsattvānāṃ ca anugrahopasaṃhāraḥ kṛto bhaviṣyati netryavaikalyeneti /
ASāh, 3, 13.4 bodhisattvānāṃ mahāsattvānāṃ ca anugrahopasaṃhāraḥ kṛto bhaviṣyati netryavaikalyeneti /
ASāh, 3, 14.11 bodhisattvānāṃ mahāsattvānāṃ ca anugrahopasaṃhāraḥ kṛto bhaviṣyati netryavaikalyeneti /
ASāh, 3, 17.2 evamukte śakro devānāmindro bhagavantametadavocat katamaiḥ punarbhagavan dṛṣṭadhārmikairguṇaiḥ samanvāgatāste kulaputrāḥ kuladuhitaraś ca bhaviṣyanti bhagavānāha na te kauśika kulaputrā vā kuladuhitaro vā viṣamāparihāreṇa kālaṃ kariṣyanti na viṣeṇa kālaṃ kariṣyanti na śastreṇa kālaṃ kariṣyanti nāgninā kālaṃ kariṣyati nodakena kālaṃ kariṣyanti na daṇḍena kālaṃ kariṣyanti na paripakrameṇa kālaṃ kariṣyanti /
ASāh, 3, 21.8 tatkiṃ manyase ānanda apariṇāmitaṃ dānaṃ sarvajñatāyāṃ dānapāramitānāmadheyaṃ labhate āyuṣmānānanda āha no hīdaṃ bhagavan /
ASāh, 3, 21.9 bhagavānāha tatkiṃ manyase ānanda apariṇāmitaṃ śīlam apariṇāmitā kṣāntir apariṇāmitaṃ vīryam apariṇāmitaṃ dhyānam tatkiṃ manyase ānanda apariṇāmitā prajñā sarvajñatāyāṃ prajñāpāramitānāmadheyaṃ labhate ānanda āha no hīdaṃ bhagavan /
ASāh, 3, 21.9 bhagavānāha tatkiṃ manyase ānanda apariṇāmitaṃ śīlam apariṇāmitā kṣāntir apariṇāmitaṃ vīryam apariṇāmitaṃ dhyānam tatkiṃ manyase ānanda apariṇāmitā prajñā sarvajñatāyāṃ prajñāpāramitānāmadheyaṃ labhate ānanda āha no hīdaṃ bhagavan /
ASāh, 3, 21.9 bhagavānāha tatkiṃ manyase ānanda apariṇāmitaṃ śīlam apariṇāmitā kṣāntir apariṇāmitaṃ vīryam apariṇāmitaṃ dhyānam tatkiṃ manyase ānanda apariṇāmitā prajñā sarvajñatāyāṃ prajñāpāramitānāmadheyaṃ labhate ānanda āha no hīdaṃ bhagavan /
ASāh, 3, 21.9 bhagavānāha tatkiṃ manyase ānanda apariṇāmitaṃ śīlam apariṇāmitā kṣāntir apariṇāmitaṃ vīryam apariṇāmitaṃ dhyānam tatkiṃ manyase ānanda apariṇāmitā prajñā sarvajñatāyāṃ prajñāpāramitānāmadheyaṃ labhate ānanda āha no hīdaṃ bhagavan /
ASāh, 3, 21.9 bhagavānāha tatkiṃ manyase ānanda apariṇāmitaṃ śīlam apariṇāmitā kṣāntir apariṇāmitaṃ vīryam apariṇāmitaṃ dhyānam tatkiṃ manyase ānanda apariṇāmitā prajñā sarvajñatāyāṃ prajñāpāramitānāmadheyaṃ labhate ānanda āha no hīdaṃ bhagavan /
ASāh, 3, 22.6 bodhisattvānāṃ mahāsattvānāṃ cānugrahopasaṃhāraḥ kṛto bhaviṣyati netryavaikalyeneti /
ASāh, 3, 23.2 bodhisattvānāṃ mahāsattvānāṃ cānugrahopasaṃhāraḥ kṛto bhaviṣyati netryavaikalyeneti /
ASāh, 3, 31.3 bodhisattvānāṃ mahāsattvānāṃ cānugrahopasaṃhāraḥ kṛto bhaviṣyati netryavaikalyeneti /
ASāh, 3, 31.8 bodhisattvānāṃ mahāsattvānāṃ cānugrahopasaṃhāraḥ kṛto bhaviṣyati netryavaikalyeneti /
ASāh, 3, 31.9 arthikānāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ ca saṃvibhāgaṃ kariṣyāmi mama ca pareṣāṃ ca kalyāṇasattvānāṃ buddhanetrīmahācakṣuravaikalyatā bhaviṣyatīti /
ASāh, 4, 1.8 na khalu punarme bhagavaṃsteṣu tathāgataśarīreṣv agauravam /
ASāh, 4, 1.22 na khalu punarme bhagavaṃsteṣu tathāgataśarīreṣv agauravam /
ASāh, 4, 1.31 na khalu punarbhagavaṃsteṣu tathāgataśarīreṣv agauravam /
ASāh, 4, 1.37 na khalu punar me bhagavaṃsteṣu tathāgataśarīreṣv agauravam /
ASāh, 4, 2.15 na khalu punarbhagavan mama teṣu tathāgataśarīreṣvagauravam /
ASāh, 5, 1.2 bodhisattvānāṃ mahāsattvānāṃ ca anugrahopasaṃhāraḥ kṛto bhaviṣyati netryavaikalyeneti /
ASāh, 5, 1.3 evamimaṃ nirdeśaṃ śrutvā evaṃ mahārthikā bateyaṃ prajñāpāramitā evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bateyaṃ prajñāpāramitā evaṃ bahuguṇasamanvāgateyaṃ prajñāpāramitā aparityajanīyā mayā prajñāpāramitā rakṣitavyā mama prajñāpāramitā gopāyitavyā mama prajñāpāramitā paramadurlabhā hīyaṃ prajñāpāramitetyadhimuñcet /
ASāh, 5, 3.2 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet yaḥ imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhad abhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpyakilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 4.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśaḥ likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 6.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 7.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 8.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 9.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 11.1 atha khalu śakro devānāmindro bhagavantametadavocat iyam api bhagavan prajñāpāramitā upadeṣṭavyāḥ evamukte bhagavān śakraṃ devānāmindrametadavocat iyam api kauśika prajñāpāramitā upadeṣṭavyā abudhyamānasya kulaputrasya vā kuladuhiturvā /
ASāh, 5, 11.3 tatra abudhyamānaḥ kulaputro vā kuladuhitā vā anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmo mā praṇaṃkṣīttāṃ prajñāpāramitā prativarṇikāṃ śrutvā //
ASāh, 5, 13.3 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhad abhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 19.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 20.3 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāyādhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.4 evamukte āyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yadi so 'saṃvidyamānaṃ vastu asaṃvidyamānam ārambaṇam ārambaṇīkuryāt nimittīkuryāt tatkathamasya saṃjñāviparyāsaścittaviparyāso dṛṣṭiviparyāso na bhavet tatkasya hetoḥ tathā hi rāgo 'pyasaṃvidyamānaṃ vastu anitye nityamiti duḥkhe sukhamiti anātmanyātmeti aśubhe śubhamiti vikalpya saṃkalpya utpadyate saṃjñāviparyāsaścittaviparyāso dṛṣṭiviparyāsaḥ /
ASāh, 6, 2.4 evamukte āyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yadi so 'saṃvidyamānaṃ vastu asaṃvidyamānam ārambaṇam ārambaṇīkuryāt nimittīkuryāt tatkathamasya saṃjñāviparyāsaścittaviparyāso dṛṣṭiviparyāso na bhavet tatkasya hetoḥ tathā hi rāgo 'pyasaṃvidyamānaṃ vastu anitye nityamiti duḥkhe sukhamiti anātmanyātmeti aśubhe śubhamiti vikalpya saṃkalpya utpadyate saṃjñāviparyāsaścittaviparyāso dṛṣṭiviparyāsaḥ /
ASāh, 6, 2.4 evamukte āyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yadi so 'saṃvidyamānaṃ vastu asaṃvidyamānam ārambaṇam ārambaṇīkuryāt nimittīkuryāt tatkathamasya saṃjñāviparyāsaścittaviparyāso dṛṣṭiviparyāso na bhavet tatkasya hetoḥ tathā hi rāgo 'pyasaṃvidyamānaṃ vastu anitye nityamiti duḥkhe sukhamiti anātmanyātmeti aśubhe śubhamiti vikalpya saṃkalpya utpadyate saṃjñāviparyāsaścittaviparyāso dṛṣṭiviparyāsaḥ /
ASāh, 6, 2.8 avinivartanīyasyedam ārya subhūte bodhisattvasya mahāsattvasya purato bhāṣitavyamupadeṣṭavyam /
ASāh, 6, 5.1 atha khalvāyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvamārabhya maitreyaṃ bodhisattvaṃ mahāsattvamadhiṣṭhānaṃ kṛtvā maitreyaṃ bodhisattvaṃ mahāsattvamāmantrayate sma iha maitreya bodhisattvo mahāsattvas teṣāmatītānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānām apahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramitāprāptānāṃ daśasu dikṣu aprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu ekaikasyāṃ diśi ekaikasmiṃś ca trisāhasramahāsāhasre lokadhātau aprameyāsaṃkhyeyānāṃ buddhānāṃ bhagavatāṃ parinirvṛtānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ kuśalamūlāni pāramitāpratisaṃyuktāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ puṇyābhisaṃskāraḥ kuśalamūlābhisaṃskāraḥ yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaś ca tairbuddhairbhagavadbhirdharmo deśitaḥ ye ca tasmin dharme śikṣitā adhimuktāḥ pratiṣṭhitāḥ teṣāṃ ca yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca teṣu buddheṣu bhagavatsu parinirvāpayatsu parinirvṛteṣu ca kuśalamūlānyavaropitāni teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodeta //
ASāh, 6, 8.1 punaraparam ārya subhūte bodhisattvena mahāsattvena yathā atītānām evamanāgatānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante yāvacca anupadhiśeṣe nirvāṇadhātau parinirvāsyanti yāvacca saddharmo nāntardhāsyati etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ ye ca te buddhā bhagavanto dharmaṃ deśayiṣyanti ye ca tasmin dharme śikṣiṣyante 'dhimokṣayiṣyanti pratiṣṭhāsyanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākariṣyanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākariṣyanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayiṣyanti ye ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ kuśalamūlānyavaropayiṣyanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śroṣyanti śrutvā ca kuśalamūlānyavaropayiṣyanti ye ca sattvāsteṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayiṣyanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣam anumoditavyāni /
ASāh, 6, 9.1 punaraparamārya subhūte bodhisattvena mahāsattvena pratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāmaprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu tiṣṭhatāṃ dhriyamāṇānāṃ yāpayatāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvānti yāvacca saddharmo nāntardadhāti etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaṃ ca te buddhā bhagavanto dharmaṃ deśayanti ye ca tasmin dharme śikṣante 'dhimokṣayanti pratitiṣṭhanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākurvanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākurvanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayanti ye ca devānāgayakṣagandharvāsuragaruḍakinnaramahoragā manuṣyāmanuṣyā vā taṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca teṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumoditavyāni /
ASāh, 6, 10.1 punaraparamārya subhūte bodhisattvo mahāsattvo 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇāmasaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhā abhisaṃbhotsyante abhisaṃbudhyante ca yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvṛtāḥ parinirvāsyanti parinirvānti ca yāvacca saddharmo nāntarhito nāntardhāsyati nāntardadhāti ca etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaiś ca tairbuddhairbhagavadbhirdharmo deśito deśayiṣyate deśyate ca ye ca tasmin dharme śikṣitāḥ śikṣiṣyante śikṣante ca adhimuktā adhimokṣayiṣyanti adhimokṣayanti ca sthitāḥ sthāsyanti tiṣṭhanti ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā vyākariṣyante vyākriyante ca anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragair manuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlāni avaropitānyavaropayiṣyante 'varopyante ca yaiś ca sattvaisteṣu buddheṣu bhagavatsu parinirvṛteṣu parinirvāsyatsu parinirvāyatsu ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamagrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttamayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 10.23 tatkasya hetoḥ na hi prajñāpāramitām anāgamya śakyeyam aśrutavatā prajñāpāramitāpariṇāmanākriyā praveṣṭum /
ASāh, 6, 10.26 api tu khalu punaḥ sa pudgalo nimittīkṛtya vikalpya ca yathābhūtam ayathābhūte yathābhūtasaṃjñī upalambhamanupalambhe pariṇāmayet tasya kuśalamūlaṃ buddhā bhagavanta evaṃ pariṇāmitamanuttarāyāṃ samyaksaṃbodhau nābhyanujānanti /
ASāh, 6, 10.35 evameva ārya subhūte ihaike durgṛhītena durupalakṣitena duḥsvādhyātena subhāṣitasyārtham ajānānā yathābhūtamartham anavabudhyamānā evamavavadiṣyanti evamanuśāsiṣyanti ehi tvaṃ kulaputra atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śīlaskandhaṃ samādhiskandhaṃ prajñāskandhaṃ vimuktiskandhaṃ vimuktijñānadarśanaskandham /
ASāh, 6, 11.1 punaraparaṃ bodhisattvayānikena kulaputreṇa vā kuladuhitrā vā evaṃ pariṇāmayitavyam yacchīlaṃ yaḥ samādhiryā prajñā yā vimuktiryadvimuktijñānadarśanaṃ tadyathā aparyāpannaṃ kāmadhātau aparyāpannaṃ rūpadhātau aparyāpannam ārūpyadhātau nāpyatītaṃ na anāgataṃ na pratyutpannam /
ASāh, 6, 11.1 punaraparaṃ bodhisattvayānikena kulaputreṇa vā kuladuhitrā vā evaṃ pariṇāmayitavyam yacchīlaṃ yaḥ samādhiryā prajñā yā vimuktiryadvimuktijñānadarśanaṃ tadyathā aparyāpannaṃ kāmadhātau aparyāpannaṃ rūpadhātau aparyāpannam ārūpyadhātau nāpyatītaṃ na anāgataṃ na pratyutpannam /
ASāh, 6, 11.1 punaraparaṃ bodhisattvayānikena kulaputreṇa vā kuladuhitrā vā evaṃ pariṇāmayitavyam yacchīlaṃ yaḥ samādhiryā prajñā yā vimuktiryadvimuktijñānadarśanaṃ tadyathā aparyāpannaṃ kāmadhātau aparyāpannaṃ rūpadhātau aparyāpannam ārūpyadhātau nāpyatītaṃ na anāgataṃ na pratyutpannam /
ASāh, 6, 11.2 tatkasya hetoḥ tryadhvatraidhātukāparyāpannatvāt /
ASāh, 6, 11.3 tathaiva pariṇāmo 'pyaparyāpannaḥ /
ASāh, 6, 11.4 yatrāpi dharme sa pariṇāmaḥ pariṇāmyate so 'pi dharmo 'paryāpannaḥ /
ASāh, 6, 11.5 sacedevamadhimuñcati evaṃ pariṇāmayatastasya bodhisattvasya mahāsattvasya avinaṣṭaḥ pariṇāmo bhavatyaparyāpanno nirviṣaḥ pariṇāmo mahāpariṇāmo dharmadhātupariṇāmaḥ paripūrṇaḥ suparipūrṇo bhavati /
ASāh, 6, 11.5 sacedevamadhimuñcati evaṃ pariṇāmayatastasya bodhisattvasya mahāsattvasya avinaṣṭaḥ pariṇāmo bhavatyaparyāpanno nirviṣaḥ pariṇāmo mahāpariṇāmo dharmadhātupariṇāmaḥ paripūrṇaḥ suparipūrṇo bhavati /
ASāh, 6, 16.3 tatra kiyatā bhagavan agrānumodanā bhavati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat yadi subhūte bodhisattvayānikaḥ pudgalo 'tītānāgatapratyutpannān gṛhṇīte na manyate nopalabhate na kalpayati na vikalpayati na paśyati na samanupaśyati evaṃ cainān dharmānupaparīkṣate kalpanāviṭhapitāḥ sarvadharmāḥ ajātā anirjātā anāgatikā agatikāḥ /
ASāh, 6, 16.3 tatra kiyatā bhagavan agrānumodanā bhavati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat yadi subhūte bodhisattvayānikaḥ pudgalo 'tītānāgatapratyutpannān gṛhṇīte na manyate nopalabhate na kalpayati na vikalpayati na paśyati na samanupaśyati evaṃ cainān dharmānupaparīkṣate kalpanāviṭhapitāḥ sarvadharmāḥ ajātā anirjātā anāgatikā agatikāḥ /
ASāh, 6, 17.3 anumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayāmi apariṇāmanāyogena asaṃkrāntito 'viṃnāśata iti /
ASāh, 6, 17.3 anumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayāmi apariṇāmanāyogena asaṃkrāntito 'viṃnāśata iti /
ASāh, 6, 17.25 ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve 'nuttarāyāṃ samyaksaṃbodhau samprasthitā bhaveyuḥ anuttarāyāṃ samyaksaṃbodhau samprasthāya gaṅgānadīvālukopamān kalpāṃstiṣṭhantaścaṃkramābhirūḍhā gaṅgānadīvālukopamān kalpān aviṣīdanto 'nabhībhūtāḥ styānamiddhenopalambhasaṃjñino vīryaṃ samādāya varteran /
ASāh, 6, 17.31 tiṣṭhantu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ anuttarāyāṃ samyaksaṃbodhau samprasthāya gaṅgānadīvālukopamān kalpāṃstiṣṭhantaścaṃkramābhirūḍhā gaṅgānadīvālukopamān kalpān aviṣīdanto 'nabhibhūtāḥ styānamiddhenopalambhasaṃjñino vīryaṃ samādāya vartamānāḥ /
ASāh, 7, 1.19 sarvadharmāṇām akaraṇī bhagavan prajñāpāramitā /
ASāh, 7, 1.23 anirodhikā bhagavan sarvadharmāṇāṃ prajñāpāramitā /
ASāh, 7, 1.30 akūṭasthatām upādāya sarvadharmasvabhāvavidarśanī bhagavan prajñāpāramitā /
ASāh, 7, 9.6 iti hi prajñāpāramitā ca skandhadhātvāyatanaṃ ca advayam etad advaidhīkāraṃ śūnyatvādviviktatvāt /
ASāh, 7, 10.4 agauravatayā aśuśrūṣaṇatā aśuśrūṣaṇatayā aparyupāsanatā aparyupāsanatayā aparipṛcchanatā aparipṛcchanatayā aśraddadhānatā aśraddadhānatayā tataḥ parṣaddhyo 'pakrāntāḥ te tatonidānaṃ dharmavyasanasaṃvartanīyena karmaṇā kṛtena saṃcitena ācitena upacitena etarhy api gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām apakrāmanti /
ASāh, 7, 10.4 agauravatayā aśuśrūṣaṇatā aśuśrūṣaṇatayā aparyupāsanatā aparyupāsanatayā aparipṛcchanatā aparipṛcchanatayā aśraddadhānatā aśraddadhānatayā tataḥ parṣaddhyo 'pakrāntāḥ te tatonidānaṃ dharmavyasanasaṃvartanīyena karmaṇā kṛtena saṃcitena ācitena upacitena etarhy api gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām apakrāmanti /
ASāh, 7, 10.4 agauravatayā aśuśrūṣaṇatā aśuśrūṣaṇatayā aparyupāsanatā aparyupāsanatayā aparipṛcchanatā aparipṛcchanatayā aśraddadhānatā aśraddadhānatayā tataḥ parṣaddhyo 'pakrāntāḥ te tatonidānaṃ dharmavyasanasaṃvartanīyena karmaṇā kṛtena saṃcitena ācitena upacitena etarhy api gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām apakrāmanti /
ASāh, 7, 10.4 agauravatayā aśuśrūṣaṇatā aśuśrūṣaṇatayā aparyupāsanatā aparyupāsanatayā aparipṛcchanatā aparipṛcchanatayā aśraddadhānatā aśraddadhānatayā tataḥ parṣaddhyo 'pakrāntāḥ te tatonidānaṃ dharmavyasanasaṃvartanīyena karmaṇā kṛtena saṃcitena ācitena upacitena etarhy api gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām apakrāmanti /
ASāh, 7, 10.4 agauravatayā aśuśrūṣaṇatā aśuśrūṣaṇatayā aparyupāsanatā aparyupāsanatayā aparipṛcchanatā aparipṛcchanatayā aśraddadhānatā aśraddadhānatayā tataḥ parṣaddhyo 'pakrāntāḥ te tatonidānaṃ dharmavyasanasaṃvartanīyena karmaṇā kṛtena saṃcitena ācitena upacitena etarhy api gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām apakrāmanti /
ASāh, 7, 10.4 agauravatayā aśuśrūṣaṇatā aśuśrūṣaṇatayā aparyupāsanatā aparyupāsanatayā aparipṛcchanatā aparipṛcchanatayā aśraddadhānatā aśraddadhānatayā tataḥ parṣaddhyo 'pakrāntāḥ te tatonidānaṃ dharmavyasanasaṃvartanīyena karmaṇā kṛtena saṃcitena ācitena upacitena etarhy api gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām apakrāmanti /
ASāh, 7, 10.6 te sāmagrīm adadānā imāṃ prajñāpāramitāṃ na jānanti na paśyanti na budhyante na vedayante /
ASāh, 7, 10.9 aśṛṇvanto na jānanti /
ASāh, 7, 10.10 ajānanto na paśyanti /
ASāh, 7, 10.12 abudhyamānā dharmavyasanasaṃvartanīyaṃ karma kurvanti saṃcinvanti ācinvanti upacinvanti /
ASāh, 7, 11.8 svayaṃ gambhīrāṃ prajñāpāramitām ajānānā anavabudhyamānāḥ parān api grāhayiṣyanti nātra śikṣitavyamiti vācaṃ bhāṣiṣyante /
ASāh, 8, 1.3 duradhimocā subhūte prajñāpāramitā anabhiyuktena parīttakuśalamūlena durmedhasā anarthikena alpaśrutena hīnaprajñena pāpamitropastabdhena aśuśrūṣaṇāparipṛcchakajātīyena kuśaleṣu dharmeṣvanabhiyuktena //
ASāh, 8, 1.3 duradhimocā subhūte prajñāpāramitā anabhiyuktena parīttakuśalamūlena durmedhasā anarthikena alpaśrutena hīnaprajñena pāpamitropastabdhena aśuśrūṣaṇāparipṛcchakajātīyena kuśaleṣu dharmeṣvanabhiyuktena //
ASāh, 8, 2.10 pratyutpannaṃ subhūte rūpam abaddhamuktam /
ASāh, 8, 3.5 iti hi subhūte rūpaviśuddhiś ca phalaviśuddhiś ca advayam etad advaidhīkāram abhinnam achinnam /
ASāh, 8, 3.5 iti hi subhūte rūpaviśuddhiś ca phalaviśuddhiś ca advayam etad advaidhīkāram abhinnam achinnam /
ASāh, 8, 3.5 iti hi subhūte rūpaviśuddhiś ca phalaviśuddhiś ca advayam etad advaidhīkāram abhinnam achinnam /
ASāh, 8, 3.9 iti hi subhūte vijñānaviśuddhiś ca phalaviśuddhiś ca advayametad advaidhīkāram abhinnamacchinnam /
ASāh, 8, 3.9 iti hi subhūte vijñānaviśuddhiś ca phalaviśuddhiś ca advayametad advaidhīkāram abhinnamacchinnam /
ASāh, 8, 3.9 iti hi subhūte vijñānaviśuddhiś ca phalaviśuddhiś ca advayametad advaidhīkāram abhinnamacchinnam /
ASāh, 8, 3.12 iti hi subhūte rūpaviśuddhiś ca sarvajñatāviśuddhiś ca advayametad advaidhīkāram abhinnam achinnam /
ASāh, 8, 3.12 iti hi subhūte rūpaviśuddhiś ca sarvajñatāviśuddhiś ca advayametad advaidhīkāram abhinnam achinnam /
ASāh, 8, 3.12 iti hi subhūte rūpaviśuddhiś ca sarvajñatāviśuddhiś ca advayametad advaidhīkāram abhinnam achinnam /
ASāh, 8, 3.17 iti hi subhūte vijñānaviśuddhiś ca sarvajñatāviśuddhiś ca advayametad advaidhīkāram abhinnam achinnam /
ASāh, 8, 3.17 iti hi subhūte vijñānaviśuddhiś ca sarvajñatāviśuddhiś ca advayametad advaidhīkāram abhinnam achinnam /
ASāh, 8, 3.17 iti hi subhūte vijñānaviśuddhiś ca sarvajñatāviśuddhiś ca advayametad advaidhīkāram abhinnam achinnam /
ASāh, 8, 4.7 āha apratisaṃdhirbhagavan prajñāpāramitā /
ASāh, 8, 4.11 āha aprāptiranabhisamayo bhagavan prajñāpāramitā /
ASāh, 8, 12.10 sacedrūpam apratipūrṇaṃ pratipūrṇamiti na carati carati prajñāpāramitāyām /
ASāh, 8, 12.11 yā ca rūpasyāpratipūrṇatā pratipūrṇatā vā na tadrūpam /
ASāh, 8, 12.13 sacedvijñānam apratipūrṇaṃ pratipūrṇamiti na carati carati prajñāpāramitāyām /
ASāh, 8, 12.14 yā ca vijñānasyāpratipūrṇatā pratipūrṇatā vā na tadvijñānam /
ASāh, 8, 13.23 tatkasya hetoḥ asaktā abaddhā amuktā asamatikrāntā hi subhūte sarvajñatā /
ASāh, 8, 14.2 yā deśyamānāpi na parihīyate adeśyamānāpi na parihīyate /
ASāh, 8, 14.4 adeśyamānāpi na vardhate /
ASāh, 8, 14.8 abhāṣyamāṇe 'pi varṇe naivākāśasya parihānirbhavet /
ASāh, 8, 14.9 tadyathāpi nāma subhūte māyāpuruṣo bhāṣyamāṇe 'pi varṇe nānunīyate na saṃkliśyate abhāṣyamāṇe 'pi varṇe na pratihanyate na saṃkliśyate /
ASāh, 8, 14.10 evameva subhūte yā dharmāṇāṃ dharmatā sā deśyamānāpi tāvatyeva adeśyamānāpi tāvatyeva //
ASāh, 9, 2.4 rūpānutpādānirodhāsaṃkleśāvyavadānaviśuddhitaḥ subhūte pariśuddhā prajñāpāramitā /
ASāh, 9, 2.4 rūpānutpādānirodhāsaṃkleśāvyavadānaviśuddhitaḥ subhūte pariśuddhā prajñāpāramitā /
ASāh, 9, 2.4 rūpānutpādānirodhāsaṃkleśāvyavadānaviśuddhitaḥ subhūte pariśuddhā prajñāpāramitā /
ASāh, 9, 2.6 vijñānānutpādānirodhāsaṃkleśāvyavadānaviśuddhitaḥ subhūte pariśuddhā prajñāpāramitā /
ASāh, 9, 2.6 vijñānānutpādānirodhāsaṃkleśāvyavadānaviśuddhitaḥ subhūte pariśuddhā prajñāpāramitā /
ASāh, 9, 2.6 vijñānānutpādānirodhāsaṃkleśāvyavadānaviśuddhitaḥ subhūte pariśuddhā prajñāpāramitā /
ASāh, 9, 3.3 na dhandhāyitatā bhaviṣyati na te viṣamāparihāreṇa kālaṃ kariṣyanti /
ASāh, 9, 3.17 sarvadharmāṇām anutpādāyānirodhāyāsaṃkleśāyāvināśayogena pratyupasthitā /
ASāh, 9, 3.17 sarvadharmāṇām anutpādāyānirodhāyāsaṃkleśāyāvināśayogena pratyupasthitā /
ASāh, 9, 3.17 sarvadharmāṇām anutpādāyānirodhāyāsaṃkleśāyāvināśayogena pratyupasthitā /
ASāh, 9, 6.3 nāpi subhūte animittaṃ pravartate vā nivartate vā /
ASāh, 9, 6.4 nāpi subhūte apraṇihitaṃ pravartate vā nivartate vā /
ASāh, 9, 7.14 ajānakapāramiteyaṃ bhagavan sarvadharmāṇāmanātmatāmupādāya /
ASāh, 9, 7.15 asaṃkrāntipāramiteyaṃ bhagavan cyutyupapattyanupattitāmupādāya /
ASāh, 9, 7.18 asaṃkleśapāramiteyaṃ bhagavan rāgadveṣamohāsvabhāvatām upādāya /
ASāh, 9, 7.22 amananapāramiteyaṃ bhagavan aniñjanatām upādāya /
ASāh, 9, 7.25 asamutthānapāramiteyaṃ bhagavan sarvadharmanirvikalpatāmupādāya /
ASāh, 9, 7.30 apramāṇapāramiteyaṃ bhagavan sarvadharmasamutthānāsamutthānatām upādāya /
ASāh, 9, 7.32 asaṃbhinnapāramiteyaṃ bhagavan sarvadharmāsaṃbhedanatām upādāya /
ASāh, 9, 7.33 aparāmṛṣṭapāramiteyaṃ bhagavan sarvaśrāvakapratyekabuddhabhūmyaspṛhaṇatām upādāya /
ASāh, 9, 7.36 asaṅgapāramiteyaṃ bhagavan sarvadharmāsaṅgatām upādāya /
ASāh, 9, 7.51 pratisaṃvitpāramiteyaṃ bhagavan sarvajñatāsaṅgāpratighātitām upādāya /
ASāh, 9, 7.54 svayaṃbhūpāramiteyaṃ bhagavan sarvadharmāsvabhāvatām upādāya /
ASāh, 10, 2.3 na hi bhagavan parīttakuśalamūlenāparipṛcchakajātīyena aśrutvā buddhānāṃ bhagavatāṃ saṃmukhībhāvataḥ pūrvam acaritavatā ihaiveyamevaṃ gambhīrā prajñāpāramitā adhimoktuṃ śakyā /
ASāh, 10, 2.3 na hi bhagavan parīttakuśalamūlenāparipṛcchakajātīyena aśrutvā buddhānāṃ bhagavatāṃ saṃmukhībhāvataḥ pūrvam acaritavatā ihaiveyamevaṃ gambhīrā prajñāpāramitā adhimoktuṃ śakyā /
ASāh, 10, 2.3 na hi bhagavan parīttakuśalamūlenāparipṛcchakajātīyena aśrutvā buddhānāṃ bhagavatāṃ saṃmukhībhāvataḥ pūrvam acaritavatā ihaiveyamevaṃ gambhīrā prajñāpāramitā adhimoktuṃ śakyā /
ASāh, 10, 2.6 na hi bhagavan acaritavadbhiḥ pūrvāntata iyaṃ gambhīrā prajñāpāramitā śakyā adhimoktum /
ASāh, 10, 3.2 kimatrāścaryaṃ syādyadasyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ pūrvam acaritāvī bodhisattvo mahāsattvo nādhimucyeta atha khalu śakro devānāmindro bhagavantametadavocat namaskaromi bhagavan prajñāpāramitāyai /
ASāh, 10, 6.1 evamukte āyuṣmān śāriputro bhagavantametadavocat gambhīrā bhagavan prajñāpāramitā avinivartanīyasya vyākṛtasya bodhisattvasya mahāsattvasya purato bhāṣitavyā /
ASāh, 10, 22.14 tatkasya hetoḥ evaṃ hi taiḥ kulaputraiḥ kuladuhitṛbhiśca mamāntike saṃmukhaṃ vāgbhāṣitā bahūni prāṇiśatāni bahūni prāṇisahasrāṇi bahūni prāṇiśatasahasrāṇi bahūni prāṇikoṭīśatāni bahūni prāṇikoṭīsahasrāṇi bahūni prāṇikoṭīśatasahasrāṇi bahūni prāṇikoṭīniyutaśatasahasrāṇi bodhisattvacaryāṃ caranto vayamanuttarāyāṃ samyaksaṃbodhau prasthāpayiṣyāmaḥ saṃdarśayiṣyāmaḥ samādāpayiṣyāmaḥ samuttejayiṣyāmaḥ saṃpraharṣayiṣyāmaḥ saṃprabhāvayiṣyāmaḥ saṃbodhaye pratiṣṭhāpayiṣyāma iti avinivartanīyān kariṣyāma iti /
ASāh, 10, 22.15 tatkasya hetoḥ anumoditaṃ hi śāriputra mayā teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca cittena cittaṃ vyavalokya yairiyaṃ vāgbhāṣitā bodhāya caranto vayaṃ bahūni prāṇiśatāni bahūni prāṇisahasrāṇi bahūni prāṇiśatasahasrāṇi bahūni prāṇikoṭīśatāni bahūni prāṇikoṭīsahasrāṇi bahūni prāṇikoṭīśatasahasrāṇi bahūni prāṇikoṭīniyutaśatasahasrāṇi anuttarāyāṃ samyaksaṃbodhau prasthāpayiṣyāmaḥ saṃdarśayiṣyāmaḥ samādāpayiṣyāmaḥ samuttejayiṣyāmaḥ saṃpraharṣayiṣyāmaḥ saṃprabhāvayiṣyāmaḥ saṃbodhaye pratiṣṭhāpayiṣyāma iti avinivartanīyān kariṣyāma iti /
ASāh, 10, 22.18 teṣvapi te buddhakṣetreṣu bahūni prāṇiśatāni bahūni prāṇisahasrāṇi bahūni prāṇiśatasahasrāṇi bahūni prāṇikoṭīśatāni bahūni prāṇikoṭīsahasrāṇi bahūni prāṇikoṭīśatasahasrāṇi bahūni prāṇikoṭīniyutaśatasahasrāṇi anuttarāyāṃ samyaksaṃbodhau prasthāpayiṣyanti saṃdarśayiṣyanti samādāpayiṣyanti samuttejayiṣyanti saṃpraharṣayiṣyanti saṃprabhāvayiṣyanti saṃbodhaye pratiṣṭhāpayiṣyanti avinivartanīyān kariṣyanti //
ASāh, 10, 23.3 ye tasmin kāle imāṃ gambhīrāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca ye ca tasmin kāle āsāṃ ṣaṇṇāṃ pāramitānāṃ kṛtaśaḥ sarvasattvānāmarthāya udyogamāpadya anveṣiṣyante paryeṣiṣyante gaveṣiṣyante teṣāṃ ca kulaputrānāṃ kuladuhitṝṇāṃ ca anveṣamāṇānāṃ paryeṣamāṇānāṃ kecidgaveṣamāṇā bodhisattvā lapsyante kecinna lapsyante kecid agaveṣayanto 'pi lapsyante enāṃ gambhīrāṃ prajñāpāramitām /
ASāh, 10, 23.7 kecidbodhisattvā amārgayamāṇā aparyeṣamāṇā agaveṣayanto 'pi lapsyante /
ASāh, 10, 23.7 kecidbodhisattvā amārgayamāṇā aparyeṣamāṇā agaveṣayanto 'pi lapsyante /
ASāh, 10, 23.7 kecidbodhisattvā amārgayamāṇā aparyeṣamāṇā agaveṣayanto 'pi lapsyante /
ASāh, 10, 23.8 tatkasya hetoḥ tathā hi tairbodhisattvairmahāsattvairiyaṃ prajñāpāramitā pūrvāntato'pi anikṣiptadhurair mārgitā ca paryanviṣṭā ca /
ASāh, 10, 23.9 te tenaiva pūrvakeṇa kuśalamūlacchandena enāṃ prajñāpāramitām amārgayanto'pi aparyeṣamāṇā api agaveṣayanto'pi lapsyante /
ASāh, 10, 23.9 te tenaiva pūrvakeṇa kuśalamūlacchandena enāṃ prajñāpāramitām amārgayanto'pi aparyeṣamāṇā api agaveṣayanto'pi lapsyante /
ASāh, 10, 23.9 te tenaiva pūrvakeṇa kuśalamūlacchandena enāṃ prajñāpāramitām amārgayanto'pi aparyeṣamāṇā api agaveṣayanto'pi lapsyante /
ASāh, 10, 24.2 tatkasya hetoḥ evaṃ hyetacchāriputra bhavati ye bodhisattvā mahāsattvā anuttarāyāṃ samyaksaṃbodhau prasthāpayiṣyanti saṃdarśayiṣyanti samādāpayiṣyanti samuttejayiṣyanti saṃpraharṣayiṣyanti prabhāvayiṣyanti saṃbodhaye pratiṣṭhāpayiṣyanti avinivartanīyān kariṣyanti svayaṃ ca tatra śikṣiṣyante teṣāṃ śāriputra jātivyativṛttānāmapi ime gambhīrā gambhīrā anupalambhapratisaṃyuktāḥ śūnyatāpratisaṃyuktāḥ ṣaṭpāramitāpratisaṃyuktāśca sūtrāntāḥ svayamevopagamiṣyanti svayamevopapatsyante svayamevopanaṃsyante ceti //
ASāh, 11, 1.25 na vayamatra vyākṛtāḥ prajñāpāramitāyām ityaprasannacittā utthāyāsanāt prakramiṣyanti /
ASāh, 11, 1.34 prajñāpāramitāyām aśikṣamāṇā na laukikalokottareṣu dharmeṣu niryānti /
ASāh, 11, 1.46 tadyathāpi nāma subhūte kaścideva puruṣo hastinam apaśyan hastino varṇasaṃsthāne paryeṣeta /
ASāh, 11, 1.51 bhagavānāha evameva subhūte tathārūpāste bodhisattvayānikāḥ pudgalā veditavyāḥ ya imāṃ prajñāpāramitām ajānānā aparipṛcchantastāṃ chorayitvā anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmā ye te sūtrāntāḥ śrāvakabhūmimabhivadanti pratyekabuddhabhūmimabhivadanti tān paryeṣitavyān maṃsyante /
ASāh, 11, 1.51 bhagavānāha evameva subhūte tathārūpāste bodhisattvayānikāḥ pudgalā veditavyāḥ ya imāṃ prajñāpāramitām ajānānā aparipṛcchantastāṃ chorayitvā anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmā ye te sūtrāntāḥ śrāvakabhūmimabhivadanti pratyekabuddhabhūmimabhivadanti tān paryeṣitavyān maṃsyante /
ASāh, 11, 1.57 bhagavānāha evameva subhūte tathārūpāste bodhisattvayānikāḥ pudgalā veditavyāḥ ya imāṃ gambhīrāṃ prajñāpāramitāṃ labdhvāpyanavagāhamānā avijānantastakṣyanti /
ASāh, 11, 1.67 ye ca khalu punaḥ subhūte aparipakvakuśalamūlāḥ parīttakubuddhikā mṛdukādhyāśayā bodhisattvayānikāḥ pudgalāḥ te ṣaṭpāramitāpratisaṃyuktān sūtrāntān ajānānā anavabudhyamānā imāṃ prajñāpāramitāṃ chorayitvā ye te sūtrāntāḥ śrāvakapratyekabuddhabhūmimabhivandanti tān paryeṣitavyān maṃsyante /
ASāh, 11, 1.84 api tu khalu punaḥ subhūte yattathāgatena prajñāpāramitāyāṃ bodhisattvānāṃ mahāsattvānām upāyakauśalyamākhyātam tatrāśikṣitvā bodhisattvo mahāsattvo na niryāsyatyanuttarāyāṃ samyaksaṃbodhau /
ASāh, 11, 1.86 tasmāttarhi subhūte tathāgata enāmanuśaṃsāṃ prajñāpāramitāyāṃ paśyan anekaparyāyeṇa bodhisattvān mahāsattvānasyāṃ prajñāpāramitāyāṃ saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati saṃniveśayati pratiṣṭhāpayati evaṃ bodhisattvā mahāsattvā avinivartanīyā bhaveyuranuttarāyāḥ samyaksaṃbodheriti /
ASāh, 11, 1.87 tatkiṃ manyase subhūte api nu paṇḍitajātīyāste bodhisattvāḥ pratibhānti ye avinivartanīyayānaṃ mahāyānamavāpya samāsādya punareva tadvivarjya vivartya hīnayānaṃ paryeṣitavyaṃ maṃsyante subhūtirāha no hīdaṃ bhagavan /
ASāh, 11, 6.3 punaraparaṃ subhūte dharmabhāṇakaś ca akilāsī bhaviṣyati prajñāpāramitāṃ dātukāmaḥ dhārmaśravaṇikaś ca kilāsī vā bahukṛtyo vā bhaviṣyati /
ASāh, 11, 6.9 punaraparaṃ subhūte dharmabhāṇakaś ca akilāsī bhaviṣyatyabhijño dātukāmo vācayitukāma imāṃ prajñāpāramitām dhārmaśravaṇikaś ca deśāntaraṃ prasthito bhaviṣyati nodghaṭṭitajño vā na vā vipañcitajño 'nabhijño vā bhaviṣyati /
ASāh, 11, 6.16 dharmabhāṇakaś ca aśrāddho bhaviṣyati alpeccho vā na vā bhāṣitukāmaḥ /
ASāh, 11, 6.24 dhārmaśravaṇikaś ca acchandiko bhaviṣyati śravaṇāya /
ASāh, 11, 9.6 sa ca tena tena gamiṣyati yena yena durbhikṣaś ca ayogakṣemaś ca jīvitāntarāyaś ca bhaviṣyati /
ASāh, 11, 9.7 te ca dhārmaśravaṇikāḥ parebhyaḥ śroṣyanti asau pradeśo durbhikṣaś ca ayogakṣemaś ca /
ASāh, 11, 13.5 alabhamāno duḥkhārto durmanāḥ śokaśalyaparigato bhavati /
ASāh, 11, 14.5 evaṃ ca punaḥ subhūte māraḥ pāpīyān śramaṇaveṣeṇāgatya bhedaṃ prakṣipya navayānasamprasthitān bodhisattvānalpabuddhikān mandabuddhikān parīttabuddhikān andhīkṛtān avyākṛtān anuttarāyāṃ samyaksaṃbodhau saṃśayaṃ pātayiṣyati /
ASāh, 12, 1.2 sarve te māturglānāyā udyogamāpadyeran kathamasmākaṃ māturjīvitāntarāyo na bhavediti kathamasmākaṃ mātā ciraṃ jīvet kathamasmākaṃ mātuḥ kāyo na vinaśyet kathamasmākaṃ mātā cirasthitikā bhavet kathamasmākaṃ māturnāma avinaṣṭaṃ bhavet kathamasmākaṃ māturna duḥkhā vedanotpadyeta na cāsyā asparśavihāraḥ amanaāpaḥ kāye utpadyeta /
ASāh, 12, 1.2 sarve te māturglānāyā udyogamāpadyeran kathamasmākaṃ māturjīvitāntarāyo na bhavediti kathamasmākaṃ mātā ciraṃ jīvet kathamasmākaṃ mātuḥ kāyo na vinaśyet kathamasmākaṃ mātā cirasthitikā bhavet kathamasmākaṃ māturnāma avinaṣṭaṃ bhavet kathamasmākaṃ māturna duḥkhā vedanotpadyeta na cāsyā asparśavihāraḥ amanaāpaḥ kāye utpadyeta /
ASāh, 12, 1.9 ye 'pi te 'nyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā etarhi tiṣṭhanti dhriyante yāpayanti bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca sarvasattvānāṃ cānukampakā anukampāmupādāya te 'pi sarve imāṃ prajñāpāramitāṃ samanvāharanti autsukyamāpadyante kimitīyaṃ prajñāpāramitā cirasthitikā bhavet kimityasyāḥ prajñāpāramitāyā nāma avinaṣṭaṃ bhavet kimityasyāḥ prajñāpāramitāyā bhāṣyamāṇāyā likhyamānāyāḥ śikṣyamāṇāyā māraḥ pāpīyān mārakāyikā vā devatā antarāyaṃ na kuryuriti /
ASāh, 12, 3.2 tatkasya hetoḥ na lujyante na pralujyante iti darśitāḥ śūnyatāsvabhāvā hi subhūte pañca skandhāḥ asvabhāvatvāt /
ASāh, 12, 5.2 kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ saṃkṣiptāni cittāni saṃkṣiptāni cittānīti yathābhūtaṃ prajānāti sa saṃkṣepaṃ kṣayataḥ kṣayaṃ ca akṣayato yathābhūtaṃ prajānāti /
ASāh, 12, 7.2 kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāmaprameyākṣayāṇi cittāni aprameyākṣayāṇi cittānīti yathābhūtaṃ prajānāti tasya subhūte tathāgatasyādhiṣṭhitaṃ bhavati taccittam anirodham anutpādam asthitam anāśrayam asamam aprameyam asaṃkhyeyam yenaiva yathābhūtaṃ prajānāti ākāśāprameyākṣayatayā cittāprameyākṣayateti /
ASāh, 12, 7.2 kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāmaprameyākṣayāṇi cittāni aprameyākṣayāṇi cittānīti yathābhūtaṃ prajānāti tasya subhūte tathāgatasyādhiṣṭhitaṃ bhavati taccittam anirodham anutpādam asthitam anāśrayam asamam aprameyam asaṃkhyeyam yenaiva yathābhūtaṃ prajānāti ākāśāprameyākṣayatayā cittāprameyākṣayateti /
ASāh, 12, 8.2 kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ saṃkliṣṭāni cittāni saṃkliṣṭāni cittānīti yathābhūtaṃ prajānāti asaṃkleśasaṃkliṣṭāni subhūte tāni cittāni asaṃketāni /
ASāh, 12, 8.2 kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ saṃkliṣṭāni cittāni saṃkliṣṭāni cittānīti yathābhūtaṃ prajānāti asaṃkleśasaṃkliṣṭāni subhūte tāni cittāni asaṃketāni /
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 1, 2.1 adeṅ guṇaḥ //
Aṣṭādhyāyī, 1, 1, 14.1 nipāta ekāj anāṅ //
Aṣṭādhyāyī, 1, 1, 20.1 dādhā ghvadāp //
Aṣṭādhyāyī, 1, 1, 34.1 pūrvaparāvaradakṣiṇottarāparādharāṇi vyavasthāyām asaṃjñāyām //
Aṣṭādhyāyī, 1, 1, 35.1 svam ajñātidhanākhyāyām //
Aṣṭādhyāyī, 1, 1, 38.1 taddhitaś ca asarvavibhaktiḥ //
Aṣṭādhyāyī, 1, 1, 43.1 suḍ anapuṃsakasya //
Aṣṭādhyāyī, 1, 1, 47.0 midaco 'ntyātparaḥ //
Aṣṭādhyāyī, 1, 1, 51.0 ur aṇ raparaḥ //
Aṣṭādhyāyī, 1, 1, 55.0 anekālśit sarvasya //
Aṣṭādhyāyī, 1, 1, 56.0 sthānivad ādeśo 'nalvidhau //
Aṣṭādhyāyī, 1, 1, 57.0 acaḥ parasmin pūrvavidhau //
Aṣṭādhyāyī, 1, 1, 59.0 dvirvacane 'ci //
Aṣṭādhyāyī, 1, 1, 64.0 aco 'ntyādi ṭi //
Aṣṭādhyāyī, 1, 1, 65.0 alo 'ntyātpūrva upadhā //
Aṣṭādhyāyī, 1, 1, 68.0 svaṃ rūpaṃ śabdasyāśabdasaṃjñā //
Aṣṭādhyāyī, 1, 1, 69.0 aṇudit savarṇasya cāpratyayaḥ //
Aṣṭādhyāyī, 1, 1, 69.0 aṇudit savarṇasya cāpratyayaḥ //
Aṣṭādhyāyī, 1, 1, 73.0 vṛddhir yasyācām ādis tadvṛddham //
Aṣṭādhyāyī, 1, 2, 1.0 gāṅkuṭādibhyo 'ñṇin ṅit //
Aṣṭādhyāyī, 1, 2, 4.0 sārvadhātukam apit //
Aṣṭādhyāyī, 1, 2, 5.0 asaṃyogāl liṭ kit //
Aṣṭādhyāyī, 1, 2, 27.0 ūkālo 'jjhrasvadīrghaplutaḥ //
Aṣṭādhyāyī, 1, 2, 34.0 yajñakarmaṇy ajapanyūṅkhasāmasu //
Aṣṭādhyāyī, 1, 2, 41.0 apṛkta ekāl pratyayaḥ //
Aṣṭādhyāyī, 1, 2, 44.0 ekavibhakti ca apūrvanipāte //
Aṣṭādhyāyī, 1, 2, 45.0 arthavad adhātur apratyayaḥ prātipadikam //
Aṣṭādhyāyī, 1, 2, 45.0 arthavad adhātur apratyayaḥ prātipadikam //
Aṣṭādhyāyī, 1, 2, 52.0 viśeṣaṇānāṃ ca ajāteḥ //
Aṣṭādhyāyī, 1, 2, 53.0 tad aśiṣyaṃ sañjñāpramāṇatvāt //
Aṣṭādhyāyī, 1, 2, 54.0 lub yogāprakhyānāt //
Aṣṭādhyāyī, 1, 2, 69.0 napuṃsakam anapuṃsakenaikavac cāsyānyatarasyām //
Aṣṭādhyāyī, 1, 2, 73.0 grāmyapaśusaṅgheṣv ataruṇeṣu strī //
Aṣṭādhyāyī, 1, 3, 2.0 upadeśe 'janunāsika it //
Aṣṭādhyāyī, 1, 3, 8.0 laśakv ataddhite //
Aṣṭādhyāyī, 1, 3, 37.0 kartṛsthe cāśarīre karmaṇi //
Aṣṭādhyāyī, 1, 3, 64.0 propābhyāṃ yujer ayajñapātreṣu //
Aṣṭādhyāyī, 1, 3, 67.0 ṇer aṇau yat karma ṇau cet sa kartānādhyāne //
Aṣṭādhyāyī, 1, 3, 75.0 samudāṅbhyo yamo 'granthe //
Aṣṭādhyāyī, 1, 3, 88.0 aṇāv akarmakāc cittavatkartṛkāt //
Aṣṭādhyāyī, 1, 4, 4.0 neyaṅuvaṅsthānāv astrī //
Aṣṭādhyāyī, 1, 4, 7.0 śeṣo ghyasakhi //
Aṣṭādhyāyī, 1, 4, 17.0 svādiṣv asarvanāmasthāne //
Aṣṭādhyāyī, 1, 4, 26.0 parājer asoḍhaḥ //
Aṣṭādhyāyī, 1, 4, 28.0 antardhau yena adarśanam icchati //
Aṣṭādhyāyī, 1, 4, 51.0 akathitaṃ ca //
Aṣṭādhyāyī, 1, 4, 52.0 gatibuddhipratyavasānārthaśabdakarmākarmakāṇām aṇi kartā sa ṇau //
Aṣṭādhyāyī, 1, 4, 57.0 cādayo 'sattve //
Aṣṭādhyāyī, 1, 4, 65.0 antar aparigrahe //
Aṣṭādhyāyī, 1, 4, 91.0 abhir abhāge //
Aṣṭādhyāyī, 2, 1, 6.0 avyayaṃ vibhaktisamīpasamṛddhivyṛddhyarthābhāvātyayāsampratiśabdaprādurbhāvapaścādyathānupūrvyayaugapadyasādṛśyasampattisākalyāntavacaneṣu //
Aṣṭādhyāyī, 2, 1, 7.0 yathāsādṛśye //
Aṣṭādhyāyī, 2, 1, 56.0 upamitaṃ vyāghrādibhiḥ sāmānyāprayoge //
Aṣṭādhyāyī, 2, 1, 60.0 ktena nañviśiṣṭena anañ //
Aṣṭādhyāyī, 2, 1, 68.0 kṛtyatulyākhyā ajātyā //
Aṣṭādhyāyī, 2, 2, 7.0 īṣadakṛtā //
Aṣṭādhyāyī, 2, 2, 19.0 upapadam atiṅ //
Aṣṭādhyāyī, 2, 2, 25.0 saṅkhyayā 'vyayāsannādūrādhikasaṅkhyāḥ saṃkhyeye //
Aṣṭādhyāyī, 2, 2, 33.0 ajādyadantam //
Aṣṭādhyāyī, 2, 2, 33.0 ajādyadantam //
Aṣṭādhyāyī, 2, 3, 17.0 manyakarmaṇyanādare vibhāṣāprāṇiṣu //
Aṣṭādhyāyī, 2, 3, 19.0 sahayukte 'pradhāne //
Aṣṭādhyāyī, 2, 3, 24.0 akartaryṛṇe pañcamī //
Aṣṭādhyāyī, 2, 3, 25.0 vibhāṣā guṇe 'striyām //
Aṣṭādhyāyī, 2, 3, 33.0 karaṇe ca stokālpakṛcchrakatipayasya asattvavacanasya //
Aṣṭādhyāyī, 2, 3, 43.0 sādhunipuṇābhyām arcāyāṃ saptamy aprateḥ //
Aṣṭādhyāyī, 2, 3, 51.0 jño 'vidarthasya karaṇe //
Aṣṭādhyāyī, 2, 3, 54.0 rujārthānāṃ bhāvavacanānām ajvareḥ //
Aṣṭādhyāyī, 2, 3, 72.0 tulyārthair atulopamābhyāṃ tṛtīyā 'nyatarasyām //
Aṣṭādhyāyī, 2, 4, 4.0 adhvaryukratur anapuṃsakam //
Aṣṭādhyāyī, 2, 4, 5.0 adhyayanato 'viprakṛṣṭākhyānām //
Aṣṭādhyāyī, 2, 4, 6.0 jātir aprāṇinām //
Aṣṭādhyāyī, 2, 4, 7.0 viśiṣṭaliṅgo nadī deśo 'grāmāḥ //
Aṣṭādhyāyī, 2, 4, 10.0 śūdrāṇām aniravasitānām //
Aṣṭādhyāyī, 2, 4, 19.0 tatpuruṣo 'nañkarmadhārayaḥ //
Aṣṭādhyāyī, 2, 4, 23.0 sabhā rājāmanuṣyapūrvā //
Aṣṭādhyāyī, 2, 4, 46.0 ṇau gamir abodhane //
Aṣṭādhyāyī, 2, 4, 56.0 ajer vy aghañapoḥ //
Aṣṭādhyāyī, 2, 4, 62.0 tadrājasya bahuṣu tenaiva astriyām //
Aṣṭādhyāyī, 2, 4, 66.0 bahvaca iñaḥ prācyabharateṣu //
Aṣṭādhyāyī, 2, 4, 69.0 upakādibhyo 'nyatarasyām advandve //
Aṣṭādhyāyī, 2, 4, 83.0 na avyayībhāvād ato 'm tv apañcamyāḥ //
Aṣṭādhyāyī, 2, 4, 83.0 na avyayībhāvād ato 'm tv apañcamyāḥ //
Aṣṭādhyāyī, 3, 1, 12.0 bhṛśādibhyo bhuvyacver lopaś ca halaḥ //
Aṣṭādhyāyī, 3, 1, 22.0 dhātor ekāco halādeḥ kriyāsamabhihāre yaṅ //
Aṣṭādhyāyī, 3, 1, 35.0 kāspratyayād ām amantre liṭi //
Aṣṭādhyāyī, 3, 1, 62.0 acaḥ karmakartari //
Aṣṭādhyāyī, 3, 1, 80.0 dhinvikṛṇvyor a ca //
Aṣṭādhyāyī, 3, 1, 94.0 vā 'sarūpo 'striyām //
Aṣṭādhyāyī, 3, 1, 94.0 vā 'sarūpo 'striyām //
Aṣṭādhyāyī, 3, 1, 98.0 por adupadhāt //
Aṣṭādhyāyī, 3, 1, 101.0 avadyapaṇyavaryā garhyapaṇitavyānirodheṣu //
Aṣṭādhyāyī, 3, 1, 110.0 ṛdupadhāc ca akᄆpicṛteḥ //
Aṣṭādhyāyī, 3, 1, 112.0 bhṛño 'sañjñāyām //
Aṣṭādhyāyī, 3, 1, 119.0 padāsvairibāhyāpakṣyeṣu ca //
Aṣṭādhyāyī, 3, 1, 127.0 ānāyyo 'nitye //
Aṣṭādhyāyī, 3, 1, 128.0 praṇāyyo 'sammatau //
Aṣṭādhyāyī, 3, 2, 36.0 asūryalalāṭayor dṛśitapoḥ //
Aṣṭādhyāyī, 3, 2, 53.0 amanuṣyakartṛke ca //
Aṣṭādhyāyī, 3, 2, 56.0 āḍhyasubhagasthūlapalitanagnāndhapriyeṣu cvyartheṣv acvau kṛñaḥ karaṇe khyun //
Aṣṭādhyāyī, 3, 2, 78.0 supy ajātau ṇinis tācchīlye //
Aṣṭādhyāyī, 3, 2, 98.0 pañcamyām ajātau //
Aṣṭādhyāyī, 3, 2, 119.0 aparokṣe ca //
Aṣṭādhyāyī, 3, 2, 122.0 puri luṅ ca asme //
Aṣṭādhyāyī, 3, 2, 124.0 laṭaḥ śatṛśānacāv aprathamāsamānādhikaraṇe //
Aṣṭādhyāyī, 3, 2, 130.0 iṅdhāryoḥ śatrakṛcchriṇi //
Aṣṭādhyāyī, 3, 2, 131.0 dviṣo 'mitre //
Aṣṭādhyāyī, 3, 2, 157.0 jidṛkṣiviśrīṇvamāvyathābhyamaparibhūprasūbhyaś ca //
Aṣṭādhyāyī, 3, 2, 167.0 namikampismyajasakamahiṃsadīpo raḥ //
Aṣṭādhyāyī, 3, 2, 180.0 viprasambhyo ḍv asañjñāyām //
Aṣṭādhyāyī, 3, 3, 19.0 akartari ca kārake sañjñāyām //
Aṣṭādhyāyī, 3, 3, 32.0 pre stro 'yajñe //
Aṣṭādhyāyī, 3, 3, 33.0 prathane vāv aśabde //
Aṣṭādhyāyī, 3, 3, 37.0 parinyor nīṇor dyūtābhreṣayoḥ //
Aṣṭādhyāyī, 3, 3, 40.0 hastādāne cer asteye //
Aṣṭādhyāyī, 3, 3, 145.0 anavakᄆptyamarṣayor akiṃvṛtte 'pi //
Aṣṭādhyāyī, 3, 3, 151.0 śeṣe lṛḍayadau //
Aṣṭādhyāyī, 3, 3, 153.0 kāmapravedane 'kacciti //
Aṣṭādhyāyī, 3, 3, 154.0 sambhāvane 'lam iti cet siddhāprayoge //
Aṣṭādhyāyī, 3, 3, 155.0 vibhāṣā dhātau sambhāvanavacane 'yadi //
Aṣṭādhyāyī, 3, 4, 10.0 prayai rohiṣyai avyathiṣyai //
Aṣṭādhyāyī, 3, 4, 27.0 anyathaivaṃkathamitthaṃsu siddhāprayogaścet //
Aṣṭādhyāyī, 3, 4, 54.0 svāṅge 'dhruve //
Aṣṭādhyāyī, 3, 4, 59.0 avyaye 'yathābhipretākhyāne kṛñaḥ ktvāṇamulau //
Aṣṭādhyāyī, 3, 4, 82.0 parasmaipadānāṃ ṇalatususthalthusaṇalvamāḥ //
Aṣṭādhyāyī, 3, 4, 87.0 ser hy apic ca //
Aṣṭādhyāyī, 4, 1, 4.0 ajādyataṣ ṭāp //
Aṣṭādhyāyī, 4, 1, 22.0 aparimāṇabistācitakambalyebhyo na taddhitaluki //
Aṣṭādhyāyī, 4, 1, 31.0 rātreś ca ajasau //
Aṣṭādhyāyī, 4, 1, 53.0 asvāṅgapūrvapadād vā //
Aṣṭādhyāyī, 4, 1, 54.0 svāṅgāc copasarjanād asaṃyogopadhāt //
Aṣṭādhyāyī, 4, 1, 56.0 na kroḍādibahvacaḥ //
Aṣṭādhyāyī, 4, 1, 63.0 jāter astrīviṣayād ayopadhāt //
Aṣṭādhyāyī, 4, 1, 63.0 jāter astrīviṣayād ayopadhāt //
Aṣṭādhyāyī, 4, 1, 89.0 gotre 'lugaci //
Aṣṭādhyāyī, 4, 1, 89.0 gotre 'lugaci //
Aṣṭādhyāyī, 4, 1, 94.0 gotrād yūny astriyāṃ //
Aṣṭādhyāyī, 4, 1, 113.0 avṛddhābhyo nadīmānuṣībhyas tannāmikābhyaḥ //
Aṣṭādhyāyī, 4, 1, 140.0 apūrvapadād anyatarasyāṃ yatḍhakañau //
Aṣṭādhyāyī, 4, 1, 156.0 aṇo dvyacaḥ //
Aṣṭādhyāyī, 4, 1, 157.0 udīcāṃ vṛddhād agotrāt //
Aṣṭādhyāyī, 4, 1, 160.0 prācām avṛddhāt phin bahulam //
Aṣṭādhyāyī, 4, 1, 170.0 dvyañmagadhakaliṅgasūramasād aṇ //
Aṣṭādhyāyī, 4, 2, 4.0 lub aviśeṣe //
Aṣṭādhyāyī, 4, 2, 13.0 kaumārāpūrvavacane //
Aṣṭādhyāyī, 4, 2, 47.0 acittahastidhenoṣ ṭhak //
Aṣṭādhyāyī, 4, 2, 70.0 adūrabhavaś ca //
Aṣṭādhyāyī, 4, 2, 72.0 matoś ca bahvajaṅgāt //
Aṣṭādhyāyī, 4, 2, 73.0 bahvacaḥ kūpeṣu //
Aṣṭādhyāyī, 4, 2, 100.0 raṅkor amanuṣye 'ṇ ca //
Aṣṭādhyāyī, 4, 2, 107.0 dikpūrvapadād asañjñāyāṃ ñaḥ //
Aṣṭādhyāyī, 4, 2, 109.0 udīcyagrāmāc ca bahvaco 'ntodāttāt //
Aṣṭādhyāyī, 4, 2, 113.0 na dvyacaḥ prācyabharateṣu //
Aṣṭādhyāyī, 4, 2, 125.0 avṛddhād api bahuvacanaviṣayāt //
Aṣṭādhyāyī, 4, 2, 135.0 apadātau sālvāt //
Aṣṭādhyāyī, 4, 2, 144.0 vibhāṣā 'manuṣye //
Aṣṭādhyāyī, 4, 3, 9.0 a sāmpratike //
Aṣṭādhyāyī, 4, 3, 64.0 aśabde yatkhāv anyatarasyām //
Aṣṭādhyāyī, 4, 3, 67.0 bahvaco 'ntodāttāṭ ṭhañ //
Aṣṭādhyāyī, 4, 3, 72.0 dvyajṛdbrāhmaṇarkprathamādhvarapuraścaraṇanāmākhyātāṭ ṭhak //
Aṣṭādhyāyī, 4, 3, 96.0 acittād adeśakālāṭ ṭhak //
Aṣṭādhyāyī, 4, 3, 96.0 acittād adeśakālāṭ ṭhak //
Aṣṭādhyāyī, 4, 3, 143.0 mayaḍ vaitayor bhāṣāyām abhakṣyācchādanayoḥ //
Aṣṭādhyāyī, 4, 3, 149.0 asañjñāyāṃ tilayavābhyām //
Aṣṭādhyāyī, 4, 3, 150.0 dvyacaś chandasi //
Aṣṭādhyāyī, 4, 4, 7.0 naudvyacaṣ ṭhan //
Aṣṭādhyāyī, 4, 4, 64.0 bahvacpūrvapadāṭ ṭhac //
Aṣṭādhyāyī, 4, 4, 71.0 adhyāyiny adeśakālāt //
Aṣṭādhyāyī, 4, 4, 83.0 vidhyatyadhanuṣā //
Aṣṭādhyāyī, 5, 1, 19.0 ārhād agopucchasaṅkhyāparimāṇāṭ ṭhak //
Aṣṭādhyāyī, 5, 1, 20.0 asamāse niṣkādibhyaḥ //
Aṣṭādhyāyī, 5, 1, 21.0 śatāc ca ṭhanyatāv aśate //
Aṣṭādhyāyī, 5, 1, 22.0 saṅkhyāyā atiśadantāyāḥ kan //
Aṣṭādhyāyī, 5, 1, 24.0 viṃśatitriṃśadbhyāṃ ḍvun asañjñāyām //
Aṣṭādhyāyī, 5, 1, 28.0 adhyardhapūrvadvigor lug asañjñāyām //
Aṣṭādhyāyī, 5, 1, 39.0 godvyaco 'saṅkhyāparimāṇāśvāder yat //
Aṣṭādhyāyī, 5, 1, 39.0 godvyaco 'saṅkhyāparimāṇāśvāder yat //
Aṣṭādhyāyī, 5, 1, 84.0 avayasi ṭhaṃś ca //
Aṣṭādhyāyī, 5, 1, 121.0 na nañpūrvāt tatpuruṣād acaturasaṃgatalavaṇavaṭayudhakatarasalasebhyaḥ //
Aṣṭādhyāyī, 5, 2, 49.0 nāntād asaṃkhyāder maṭ //
Aṣṭādhyāyī, 5, 2, 58.0 ṣaṣṭyādeś ca asaṃkhyādeḥ //
Aṣṭādhyāyī, 5, 2, 115.0 ata iniṭhanau //
Aṣṭādhyāyī, 5, 3, 2.0 kiṃsarvanāmabahubhyo 'dvyādibhyaḥ //
Aṣṭādhyāyī, 5, 3, 35.0 enab anyatarasyām adūre 'pañcamyāḥ //
Aṣṭādhyāyī, 5, 3, 35.0 enab anyatarasyām adūre 'pañcamyāḥ //
Aṣṭādhyāyī, 5, 3, 49.0 prāg ekādaśabhyo 'chandasi //
Aṣṭādhyāyī, 5, 3, 52.0 ekād ākinic ca asahāye //
Aṣṭādhyāyī, 5, 3, 58.0 ajādī guṇavacanād eva //
Aṣṭādhyāyī, 5, 3, 67.0 īṣadasamāptau kalpabdeśyadeśīyaraḥ //
Aṣṭādhyāyī, 5, 3, 78.0 bahvaco manuṣyanāmnaṣ ṭhaj vā //
Aṣṭādhyāyī, 5, 3, 83.0 ṭhājādāv ūrdhvaṃ dvitīyād acaḥ //
Aṣṭādhyāyī, 5, 3, 83.0 ṭhājādāv ūrdhvaṃ dvitīyād acaḥ //
Aṣṭādhyāyī, 5, 3, 99.0 jīvikārthe cāpaṇye //
Aṣṭādhyāyī, 5, 3, 112.0 pūgāñ ñyo 'grāmaṇīpūrvāt //
Aṣṭādhyāyī, 5, 3, 113.0 vrātacphañor astriyām //
Aṣṭādhyāyī, 5, 3, 114.0 āyudhajīvisaṅghāñ ñyaḍ vāhīkeṣv abrāhmaṇarājanyāt //
Aṣṭādhyāyī, 5, 4, 7.0 aṣaḍakṣāśitaṅgvalaṅkarmālampuruṣādhyuttarapadāt khaḥ //
Aṣṭādhyāyī, 5, 4, 8.0 vibhāṣāñcer adikstriyām //
Aṣṭādhyāyī, 5, 4, 11.0 kimettiṅavyayaghād āmvadravyaprakarṣe //
Aṣṭādhyāyī, 5, 4, 20.0 vibhāṣā bahor dhā 'viprakṛṣṭakāle //
Aṣṭādhyāyī, 5, 4, 31.0 varṇe ca anitye //
Aṣṭādhyāyī, 5, 4, 37.0 oṣadher ajātau //
Aṣṭādhyāyī, 5, 4, 45.0 apādāne ca ahīyaruhoḥ //
Aṣṭādhyāyī, 5, 4, 46.0 atigrahāvyathanakṣepeṣv akartari tṛtīyāyāḥ //
Aṣṭādhyāyī, 5, 4, 46.0 atigrahāvyathanakṣepeṣv akartari tṛtīyāyāḥ //
Aṣṭādhyāyī, 5, 4, 57.0 avyaktānukaraṇād dvyajavarārdhād anitau ḍāc //
Aṣṭādhyāyī, 5, 4, 66.0 satyād aśapathe //
Aṣṭādhyāyī, 5, 4, 73.0 bahuvrīhau saṃkhyeye ḍaj abahugaṇāt //
Aṣṭādhyāyī, 5, 4, 74.0 ṛkpūrabdhūḥpathām ānakṣe //
Aṣṭādhyāyī, 5, 4, 76.0 akṣṇo 'darśanāt //
Aṣṭādhyāyī, 5, 4, 92.0 gor ataddhitaluki //
Aṣṭādhyāyī, 5, 4, 97.0 upamānād aprāṇiṣu //
Aṣṭādhyāyī, 5, 4, 118.0 añ nāsikāyāḥ sañjñāyāṃ nasaṃ ca asthūlāt //
Aṣṭādhyāyī, 5, 4, 138.0 pādasya lopo 'hastyādibhyaḥ //
Aṣṭādhyāyī, 6, 1, 1.0 ekāco dve prathamasya //
Aṣṭādhyāyī, 6, 1, 2.0 ajāder dvitīyasya //
Aṣṭādhyāyī, 6, 1, 45.0 ādeca upadeśe 'śiti //
Aṣṭādhyāyī, 6, 1, 49.0 sidhyater apāralaukike //
Aṣṭādhyāyī, 6, 1, 58.0 sṛjidṛśor jhaly am akiti //
Aṣṭādhyāyī, 6, 1, 62.0 aci śīrṣaḥ //
Aṣṭādhyāyī, 6, 1, 96.0 usy apadāntāt //
Aṣṭādhyāyī, 6, 1, 101.0 akaḥ savarṇe dīrghaḥ //
Aṣṭādhyāyī, 6, 1, 109.0 eṅaḥ padāntād ati //
Aṣṭādhyāyī, 6, 1, 113.0 ato ror aplutād aplute //
Aṣṭādhyāyī, 6, 1, 113.0 ato ror aplutād aplute //
Aṣṭādhyāyī, 6, 1, 113.0 ato ror aplutād aplute //
Aṣṭādhyāyī, 6, 1, 115.0 prakṛtyā 'ntaḥpādam avyapare //
Aṣṭādhyāyī, 6, 1, 125.0 plutapragṛhyā aci //
Aṣṭādhyāyī, 6, 1, 127.0 iko 'savarṇe śākalyasya hrasvaś ca //
Aṣṭādhyāyī, 6, 1, 129.0 aplutavad upasthite //
Aṣṭādhyāyī, 6, 1, 132.0 etattadoḥ sulopo 'kor anañsamāse hali //
Aṣṭādhyāyī, 6, 1, 132.0 etattadoḥ sulopo 'kor anañsamāse hali //
Aṣṭādhyāyī, 6, 1, 134.0 so 'ci lope cet pādapūraṇam //
Aṣṭādhyāyī, 6, 1, 145.0 goṣpadaṃ sevitāsevitapramāṇeṣu //
Aṣṭādhyāyī, 6, 1, 168.0 sāv ekācas tṛtīyādir vibhaktiḥ //
Aṣṭādhyāyī, 6, 1, 170.0 añceś chandasy asarvanāmasthānam //
Aṣṭādhyāyī, 6, 1, 173.0 śatur anumo nadyajādī //
Aṣṭādhyāyī, 6, 1, 186.0 tāsyanudāttenṅidadupadeśāl lasārvadhātukam anudāttam ahnviṅoḥ //
Aṣṭādhyāyī, 6, 1, 186.0 tāsyanudāttenṅidadupadeśāl lasārvadhātukam anudāttam ahnviṅoḥ //
Aṣṭādhyāyī, 6, 1, 188.0 svapādihiṃsām acy aniṭi //
Aṣṭādhyāyī, 6, 1, 195.0 acaḥ kartṛyaki //
Aṣṭādhyāyī, 6, 1, 205.0 niṣṭhā ca dvyaj anāt //
Aṣṭādhyāyī, 6, 1, 213.0 yato 'nāvaḥ //
Aṣṭādhyāyī, 6, 2, 32.0 saptamī siddhaśuṣkapakvabandheṣv akālāt //
Aṣṭādhyāyī, 6, 2, 46.0 karmadhāraye 'niṣṭhā //
Aṣṭādhyāyī, 6, 2, 47.0 ahīne dvitīyā //
Aṣṭādhyāyī, 6, 2, 50.0 tādau ca niti kṛtyatau //
Aṣṭādhyāyī, 6, 2, 65.0 saptamīhāriṇau dharmye 'haraṇe //
Aṣṭādhyāyī, 6, 2, 76.0 śilpini ca akṛñaḥ //
Aṣṭādhyāyī, 6, 2, 83.0 antyāt pūrvaṃ bahvacaḥ //
Aṣṭādhyāyī, 6, 2, 84.0 grāme 'nivasantaḥ //
Aṣṭādhyāyī, 6, 2, 87.0 prasthe 'vṛddham akarkyādīnām //
Aṣṭādhyāyī, 6, 2, 87.0 prasthe 'vṛddham akarkyādīnām //
Aṣṭādhyāyī, 6, 2, 89.0 amahannavaṃ nagare 'nudīcām //
Aṣṭādhyāyī, 6, 2, 90.0 arme ca avarṇam dvyac tryac //
Aṣṭādhyāyī, 6, 2, 90.0 arme ca avarṇam dvyac tryac //
Aṣṭādhyāyī, 6, 2, 90.0 arme ca avarṇam dvyac tryac //
Aṣṭādhyāyī, 6, 2, 96.0 udake 'kevale //
Aṣṭādhyāyī, 6, 2, 117.0 sor manasī alomoṣasī //
Aṣṭādhyāyī, 6, 2, 119.0 ādyudāttaṃ dvyac chandasi //
Aṣṭādhyāyī, 6, 2, 130.0 akarmadhāraye rājyam //
Aṣṭādhyāyī, 6, 2, 134.0 cūrṇādīny aprāṇiṣaṣṭhyāḥ //
Aṣṭādhyāyī, 6, 2, 138.0 śiter nityābahvaj bahuvrīhāv abhasat //
Aṣṭādhyāyī, 6, 2, 138.0 śiter nityābahvaj bahuvrīhāv abhasat //
Aṣṭādhyāyī, 6, 2, 138.0 śiter nityābahvaj bahuvrīhāv abhasat //
Aṣṭādhyāyī, 6, 2, 142.0 nottarapade 'nudāttādāv apṛthivīrudrapūṣamanthiṣu //
Aṣṭādhyāyī, 6, 2, 154.0 miśraṃ ca anupasargam asandhau //
Aṣṭādhyāyī, 6, 2, 156.0 yayatoś ca atadarthe //
Aṣṭādhyāyī, 6, 2, 170.0 jātikālasukhādibhyo 'nācchādanāt kto 'kṛtamitapratipannāḥ //
Aṣṭādhyāyī, 6, 2, 177.0 upasargāt svāṅgaṃ dhruvam aparśu //
Aṣṭādhyāyī, 6, 2, 183.0 prād asvāṅgaṃ sañjñāyām //
Aṣṭādhyāyī, 6, 2, 189.0 anor apradhānakanīyasī //
Aṣṭādhyāyī, 6, 2, 191.0 ater akṛtpade //
Aṣṭādhyāyī, 6, 2, 192.0 ner anidhāne //
Aṣṭādhyāyī, 6, 2, 194.0 upād dvyajajinam agaurādayaḥ //
Aṣṭādhyāyī, 6, 2, 194.0 upād dvyajajinam agaurādayaḥ //
Aṣṭādhyāyī, 6, 2, 198.0 sakthaṃ ca akrāntāt //
Aṣṭādhyāyī, 6, 3, 1.0 alug uttarapade //
Aṣṭādhyāyī, 6, 3, 9.0 haladantāt saptamyāḥ sañjñāyām //
Aṣṭādhyāyī, 6, 3, 12.0 amūrdhamastakāt svāṅgād akāme //
Aṣṭādhyāyī, 6, 3, 12.0 amūrdhamastakāt svāṅgād akāme //
Aṣṭādhyāyī, 6, 3, 18.0 śayavāsavāsiṣv akālāt //
Aṣṭādhyāyī, 6, 3, 34.0 striyāḥ puṃvadbhāṣitapuṃskādanūṅ samānādhikaraṇe striyām apūraṇīpriyādiṣu //
Aṣṭādhyāyī, 6, 3, 39.0 vṛddhinimittasya ca taddhitasya araktavikāre //
Aṣṭādhyāyī, 6, 3, 40.0 svāṅgācceto 'mānini //
Aṣṭādhyāyī, 6, 3, 43.0 gharūpakalpacelaḍbruvagotramatahateṣu ṅyo 'nekāco hrasvaḥ //
Aṣṭādhyāyī, 6, 3, 47.0 dvyaṣṭanaḥ saṅkhyāyām abahuvrīhyaśītyoḥ //
Aṣṭādhyāyī, 6, 3, 53.0 pad yaty atadarthe //
Aṣṭādhyāyī, 6, 3, 61.0 iko hrasvo 'ṅyo gālavasya //
Aṣṭādhyāyī, 6, 3, 67.0 arurdviṣadajantasya mum //
Aṣṭādhyāyī, 6, 3, 68.0 ica ekāco 'mpratyayavac ca //
Aṣṭādhyāyī, 6, 3, 74.0 tasmān nuḍ aci //
Aṣṭādhyāyī, 6, 3, 77.0 nago 'prāṇiṣv anyatarasyām //
Aṣṭādhyāyī, 6, 3, 81.0 avyayībhāve cākāle //
Aṣṭādhyāyī, 6, 3, 83.0 prakṛtyā āśiṣy agovatsahaleṣu //
Aṣṭādhyāyī, 6, 3, 84.0 samānasya chandasy amūrdhaprabhṛtyudarkeṣu //
Aṣṭādhyāyī, 6, 3, 94.0 tirasas tiry alope //
Aṣṭādhyāyī, 6, 3, 99.0 aṣaṣṭhyatṛtīyāsthasya anyasya dug āśīrāśāsthāsthitotsukotikārakarāgaccheṣu //
Aṣṭādhyāyī, 6, 3, 99.0 aṣaṣṭhyatṛtīyāsthasya anyasya dug āśīrāśāsthāsthitotsukotikārakarāgaccheṣu //
Aṣṭādhyāyī, 6, 3, 101.0 koḥ kat tatpuruṣe 'ci //
Aṣṭādhyāyī, 6, 3, 111.0 ḍhralope pūrvasya dīrgho 'ṇaḥ //
Aṣṭādhyāyī, 6, 3, 112.0 sahivahor od avarṇasya //
Aṣṭādhyāyī, 6, 3, 115.0 karṇe lakṣaṇasya aviṣṭāṣṭapañcamaṇibhinnacchinnacchidrasruvasvastikasya //
Aṣṭādhyāyī, 6, 3, 119.0 matau bahvaco 'najirādīnām //
Aṣṭādhyāyī, 6, 3, 121.0 iko vahe 'pīloḥ //
Aṣṭādhyāyī, 6, 3, 122.0 upasargasya ghañyamanuṣye bahulam //
Aṣṭādhyāyī, 6, 3, 132.0 oṣadheś ca vibhaktāv aprathamāyām //
Aṣṭādhyāyī, 6, 3, 135.0 dvyaco 'tastiṅaḥ //
Aṣṭādhyāyī, 6, 3, 135.0 dvyaco 'tastiṅaḥ //
Aṣṭādhyāyī, 6, 4, 8.0 sarvanāmasthāne ca asambuddhau //
Aṣṭādhyāyī, 6, 4, 14.0 atvasantasya ca adhātoḥ //
Aṣṭādhyāyī, 6, 4, 16.0 ajjhanagamāṃ sani //
Aṣṭādhyāyī, 6, 4, 60.0 niṣṭhāyām aṇyadarthe //
Aṣṭādhyāyī, 6, 4, 62.0 syasicsīyuṭtāsiṣu bhāvakarmaṇor upadeśe 'jjhanagrahadṛśāṃ vā ciṇvad iṭ ca //
Aṣṭādhyāyī, 6, 4, 63.0 dīṅo yuḍ aci kṅiti //
Aṣṭādhyāyī, 6, 4, 72.0 āḍ ajādīnām //
Aṣṭādhyāyī, 6, 4, 75.0 bahulaṃ chandasy amāṅyoge 'pi //
Aṣṭādhyāyī, 6, 4, 77.0 aci śnudhātubhruvāṃ yvor iyaṅuvaṅau //
Aṣṭādhyāyī, 6, 4, 78.0 abhyāsasya asavarṇe //
Aṣṭādhyāyī, 6, 4, 82.0 er anekāco 'saṃyogapūrvasya //
Aṣṭādhyāyī, 6, 4, 82.0 er anekāco 'saṃyogapūrvasya //
Aṣṭādhyāyī, 6, 4, 96.0 chāder ghe 'dvyupasargasya //
Aṣṭādhyāyī, 6, 4, 106.0 utaś ca pratyayād asaṃyogapūrvāt //
Aṣṭādhyāyī, 6, 4, 110.0 ata ut sārvadhātuke //
Aṣṭādhyāyī, 6, 4, 111.0 śnasor allopaḥ //
Aṣṭādhyāyī, 6, 4, 113.0 ī haly aghoḥ //
Aṣṭādhyāyī, 6, 4, 120.0 ata ekahalmadhye 'nādeśāder liṭi //
Aṣṭādhyāyī, 6, 4, 127.0 arvaṇas tr asāv anañaḥ //
Aṣṭādhyāyī, 6, 4, 127.0 arvaṇas tr asāv anañaḥ //
Aṣṭādhyāyī, 6, 4, 133.0 śvayuvamaghonām ataddhite //
Aṣṭādhyāyī, 6, 4, 134.0 allopo 'naḥ //
Aṣṭādhyāyī, 6, 4, 147.0 ḍhe lopo 'kadrvāḥ //
Aṣṭādhyāyī, 6, 4, 163.0 prakṛtyaikāc //
Aṣṭādhyāyī, 6, 4, 168.0 ye ca abhāvakarmaṇoḥ //
Aṣṭādhyāyī, 6, 4, 170.0 na mapūrvo 'patye 'varmaṇaḥ //
Aṣṭādhyāyī, 6, 4, 171.0 brāhmo 'jātau //
Aṣṭādhyāyī, 7, 1, 4.0 ad abhyastāt //
Aṣṭādhyāyī, 7, 1, 5.0 ātmanepadeṣv anataḥ //
Aṣṭādhyāyī, 7, 1, 9.0 ato bhisa ais //
Aṣṭādhyāyī, 7, 1, 11.0 nedamadasor akoḥ //
Aṣṭādhyāyī, 7, 1, 37.0 samāse 'nañpūrve ktvo lyap //
Aṣṭādhyāyī, 7, 1, 61.0 radhijabhor aci //
Aṣṭādhyāyī, 7, 1, 62.0 neṭyaliṭi radheḥ //
Aṣṭādhyāyī, 7, 1, 63.0 rabher aśabliṭoḥ //
Aṣṭādhyāyī, 7, 1, 70.0 ugidacāṃ sarvanāmasthāne 'dhātoḥ //
Aṣṭādhyāyī, 7, 1, 71.0 yujer asamāse //
Aṣṭādhyāyī, 7, 1, 72.0 napuṃsakasya jhalacaḥ //
Aṣṭādhyāyī, 7, 1, 73.0 iko 'ci vibhaktau //
Aṣṭādhyāyī, 7, 1, 86.0 ito 't sarvanāmasthāne //
Aṣṭādhyāyī, 7, 1, 92.0 sakhyur asambuddhau //
Aṣṭādhyāyī, 7, 1, 97.0 vibhāṣā tṛtīyādiṣv aci //
Aṣṭādhyāyī, 7, 2, 2.0 ato lrāntasya //
Aṣṭādhyāyī, 7, 2, 3.0 vadavrajahalantasya acaḥ //
Aṣṭādhyāyī, 7, 2, 7.0 ato halāder laghoḥ //
Aṣṭādhyāyī, 7, 2, 10.0 ekāca upadeśe 'nudāttāt //
Aṣṭādhyāyī, 7, 2, 23.0 ghuṣir aviśabdane //
Aṣṭādhyāyī, 7, 2, 37.0 graho 'liṭi dīrghaḥ //
Aṣṭādhyāyī, 7, 2, 57.0 se 'sici kṛtacṛtachṛdatṛdanṛtaḥ //
Aṣṭādhyāyī, 7, 2, 61.0 acas tāsvat thaly aniṭo nityam //
Aṣṭādhyāyī, 7, 2, 67.0 vasv ekājādghasām //
Aṣṭādhyāyī, 7, 2, 100.0 aci ra ṛtaḥ //
Aṣṭādhyāyī, 7, 2, 102.0 tyadādīnām aḥ //
Aṣṭādhyāyī, 7, 2, 116.0 ata upadhāyāḥ //
Aṣṭādhyāyī, 7, 2, 117.0 taddhiteṣv acām ādeḥ //
Aṣṭādhyāyī, 7, 3, 13.0 diśo 'madrāṇām //
Aṣṭādhyāyī, 7, 3, 16.0 varṣasya abhaviṣyati //
Aṣṭādhyāyī, 7, 3, 17.0 parimāṇāntasya asaṃjñāśāṇayoḥ //
Aṣṭādhyāyī, 7, 3, 27.0 nātaḥ parasya //
Aṣṭādhyāyī, 7, 3, 32.0 hanas to 'ciṇṇaloḥ //
Aṣṭādhyāyī, 7, 3, 42.0 śader agatau taḥ //
Aṣṭādhyāyī, 7, 3, 44.0 pratyayasthāt kāt pūrvasya ata id āpy asupaḥ //
Aṣṭādhyāyī, 7, 3, 44.0 pratyayasthāt kāt pūrvasya ata id āpy asupaḥ //
Aṣṭādhyāyī, 7, 3, 48.0 abhāṣitapuṃskāc ca //
Aṣṭādhyāyī, 7, 3, 67.0 vaco 'śabdasañjñāyāṃ //
Aṣṭādhyāyī, 7, 3, 85.0 jāgro 'viciṇṇalṅitsu //
Aṣṭādhyāyī, 7, 3, 87.0 na abhyastasya aci piti sārvadhātuke //
Aṣṭādhyāyī, 7, 3, 101.0 ato dīrgho yañi //
Aṣṭādhyāyī, 7, 3, 120.0 āṅo nā 'striyām //
Aṣṭādhyāyī, 7, 4, 2.0 na aglopiśāsvṛditām //
Aṣṭādhyāyī, 7, 4, 18.0 śvayater aḥ //
Aṣṭādhyāyī, 7, 4, 25.0 akṛtsārvadhātukayor dīrghaḥ //
Aṣṭādhyāyī, 7, 4, 35.0 na chandasy aputrasya //
Aṣṭādhyāyī, 7, 4, 47.0 aca upasargāt taḥ //
Aṣṭādhyāyī, 7, 4, 54.0 sani mīmāghurabhalabhaśakapatapadām aca is //
Aṣṭādhyāyī, 7, 4, 73.0 bhavater aḥ //
Aṣṭādhyāyī, 7, 4, 80.0 oḥ puyaṇjyapare //
Aṣṭādhyāyī, 7, 4, 83.0 dīrgho 'kitaḥ //
Aṣṭādhyāyī, 7, 4, 85.0 nug ato 'nunāsikāntasya //
Aṣṭādhyāyī, 7, 4, 88.0 ut parasya ataḥ //
Aṣṭādhyāyī, 7, 4, 93.0 sanval laghuni caṅpare 'naglope //
Aṣṭādhyāyī, 7, 4, 95.0 at smṛdṝtvaraprathamradastṝspaśām //
Aṣṭādhyāyī, 8, 1, 13.0 akṛcchre priyasukhayor anyatarasyām //
Aṣṭādhyāyī, 8, 1, 18.0 anudāttaṃ sarvam apādādau //
Aṣṭādhyāyī, 8, 1, 28.0 tiṅ atiṅaḥ //
Aṣṭādhyāyī, 8, 1, 44.0 kiṃ kriyāpraśne 'nupasargam apratiṣiddham //
Aṣṭādhyāyī, 8, 1, 47.0 jātv apūrvam //
Aṣṭādhyāyī, 8, 1, 57.0 canacidivagotrāditaddhitāmreḍiteṣv agateḥ //
Aṣṭādhyāyī, 8, 1, 69.0 kutsane ca supy agotrādau //
Aṣṭādhyāyī, 8, 1, 72.0 āmantritaṃ pūrvam avidyamānavat //
Aṣṭādhyāyī, 8, 2, 9.0 mādupadhāyāś ca mator vo 'yavādibhyaḥ //
Aṣṭādhyāyī, 8, 2, 21.0 aci vibhāṣā //
Aṣṭādhyāyī, 8, 2, 37.0 ekāco baśo bhaṣ jhaṣantasya sdhvoḥ //
Aṣṭādhyāyī, 8, 2, 40.0 jhaṣas tathor dho 'dhaḥ //
Aṣṭādhyāyī, 8, 2, 47.0 śyo 'sparśe //
Aṣṭādhyāyī, 8, 2, 49.0 divo 'vijigīṣāyām //
Aṣṭādhyāyī, 8, 2, 50.0 nirvāṇo 'vāte //
Aṣṭādhyāyī, 8, 2, 80.0 adaso 'ser dād u do maḥ //
Aṣṭādhyāyī, 8, 2, 83.0 pratyabhivāde 'śūdre //
Aṣṭādhyāyī, 8, 2, 107.0 eco 'pragṛhyasya adūrāddhūte pūrvasya ardhasya ād uttarasya idutau //
Aṣṭādhyāyī, 8, 2, 107.0 eco 'pragṛhyasya adūrāddhūte pūrvasya ardhasya ād uttarasya idutau //
Aṣṭādhyāyī, 8, 2, 108.0 tayor yvāv aci saṃhitāyām //
Aṣṭādhyāyī, 8, 3, 3.0 āto 'ṭi nityam //
Aṣṭādhyāyī, 8, 3, 6.0 pumaḥ khayy ampare //
Aṣṭādhyāyī, 8, 3, 7.0 naś chavy apraśān //
Aṣṭādhyāyī, 8, 3, 9.0 dīrghād aṭi samānapāde //
Aṣṭādhyāyī, 8, 3, 17.0 bhobhagoaghoapūrvasya yo 'śi //
Aṣṭādhyāyī, 8, 3, 17.0 bhobhagoaghoapūrvasya yo 'śi //
Aṣṭādhyāyī, 8, 3, 24.0 naś ca apadāntasya jhali //
Aṣṭādhyāyī, 8, 3, 32.0 ṅamo hrasvād aci ṅamuṇ nityam //
Aṣṭādhyāyī, 8, 3, 41.0 idudupadhasya ca apratyayasya //
Aṣṭādhyāyī, 8, 3, 46.0 ataḥ kṛkamikaṃsakumbhapātrakuśākarṇīṣv anavyayasya //
Aṣṭādhyāyī, 8, 3, 49.0 chandasi vāprāmreḍitayoḥ //
Aṣṭādhyāyī, 8, 3, 55.0 apadāntasya mūrdhanyaḥ //
Aṣṭādhyāyī, 8, 3, 66.0 sadir aprateḥ //
Aṣṭādhyāyī, 8, 3, 72.0 anuviparyabhinibhyaḥ syandater aprāṇiṣu //
Aṣṭādhyāyī, 8, 3, 73.0 veḥ skander aniṣṭhāyām //
Aṣṭādhyāyī, 8, 3, 99.0 eti saṃjñāyām agāt //
Aṣṭādhyāyī, 8, 3, 108.0 sanoter anaḥ //
Aṣṭādhyāyī, 8, 4, 2.0 aṭkupvāṅnumvyavāye 'pi //
Aṣṭādhyāyī, 8, 4, 3.0 pūrvapadāt sañjñāyām agaḥ //
Aṣṭādhyāyī, 8, 4, 5.0 pranirantaḥśarekṣuplakṣāmrakārṣyakhadirapīyūkṣābhyo 'sañjñāyām api //
Aṣṭādhyāyī, 8, 4, 7.0 ahno 'dantāt //
Aṣṭādhyāyī, 8, 4, 12.0 ekājuttarapade ṇaḥ //
Aṣṭādhyāyī, 8, 4, 14.0 upasargād asamāse 'pi ṇopadeśasya //
Aṣṭādhyāyī, 8, 4, 18.0 śeṣe vibhāṣā 'kakhādāvaṣānta upadeśe //
Aṣṭādhyāyī, 8, 4, 18.0 śeṣe vibhāṣā 'kakhādāvaṣānta upadeśe //
Aṣṭādhyāyī, 8, 4, 22.0 hanter atpūrvasya //
Aṣṭādhyāyī, 8, 4, 29.0 kṛty acaḥ //
Aṣṭādhyāyī, 8, 4, 42.0 na padāntāṭ ṭor anām //
Aṣṭādhyāyī, 8, 4, 46.0 aco rahābhyāṃ dve //
Aṣṭādhyāyī, 8, 4, 57.0 aṇo 'pragṛhyasya anunāsikaḥ //
Aṣṭādhyāyī, 8, 4, 57.0 aṇo 'pragṛhyasya anunāsikaḥ //
Aṣṭādhyāyī, 8, 4, 63.0 śaścho 'ṭi //
Aṣṭādhyāyī, 8, 4, 67.0 nodāttasvaritodayam agārgyakāśyapagālavānām //
Buddhacarita
BCar, 1, 14.1 anākulānyubjasamudgatāni niṣpeṣavadvyāyatavikramāṇi /
BCar, 2, 8.1 ruroha sasyaṃ phalavadyathartu tadākṛtenāpi kṛṣiśrameṇa /
BCar, 2, 11.1 nāgauravo bandhuṣu nāpy adātā naivāvrato nānṛtiko na hiṃsraḥ /
BCar, 2, 11.1 nāgauravo bandhuṣu nāpy adātā naivāvrato nānṛtiko na hiṃsraḥ /
BCar, 2, 11.1 nāgauravo bandhuṣu nāpy adātā naivāvrato nānṛtiko na hiṃsraḥ /
BCar, 2, 23.2 bālo 'py abālapratimo babhūva dhṛtyā ca śaucena dhiyā śriyā ca //
BCar, 2, 38.2 sāntvaṃ hy atattvaṃ paruṣaṃ ca tattvaṃ hriyāśakannātmana eva vaktum //
BCar, 2, 49.2 śuklāny amuktvāpi tapāṃsyatapta yajñaiśca hiṃsārahitairayaṣṭa //
BCar, 3, 17.2 hriyāpragalbhā vinigūhamānā rahaḥprayuktāni vibhūṣaṇāni //
BCar, 3, 52.1 snehācca bhāvaṃ tanayasya buddhvā sa rāgadoṣān avicintya kāṃścit /
BCar, 8, 22.1 araktatāmraiś caraṇair anūpurair akuṇḍalair ārjavakandharair mukhaiḥ /
BCar, 8, 35.2 suhṛdbruveṇa hy avipaścitā tvayā kṛtaḥ kulasyāsya mahānupaplavaḥ //
BCar, 10, 5.2 snigdhena kaścidvacasābhyanandannainaṃ jagāmāpratipūjya kaścit //
BCar, 10, 37.1 ataśca lolaṃ viṣayapradhānaṃ pramattam akṣāntam adīrghadarśi /
BCar, 10, 37.1 ataśca lolaṃ viṣayapradhānaṃ pramattam akṣāntam adīrghadarśi /
BCar, 13, 59.2 aprāpya notthāsyati tattvameṣa tamāṃsy ahatveva sahasraraśmiḥ //
BCar, 13, 59.2 aprāpya notthāsyati tattvameṣa tamāṃsy ahatveva sahasraraśmiḥ //
BCar, 13, 64.1 dṛṣṭvā ca saṃsāramaye mahaughe magnaṃ jagat pāram avindamānam /
Carakasaṃhitā
Ca, Sū., 1, 129.2 yo bheṣajam avijñāya prājñamānī prayacchati //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 20.1 nāratnapāṇir nāsnāto nopahatavāsā nājapitvā nāhutvā devatābhyo nānirūpya pitṛbhyo nādattvā gurubhyo nātithibhyo nopāśritebhyo nāpuṇyagandho nāmālī nāprakṣālitapāṇipādavadano nāśuddhamukho nodaṅmukho na vimanā nābhaktāśiṣṭāśucikṣudhitaparicaro na pātrīṣvamedhyāsu nādeśe nākāle nākīrṇe nādattvāgramagnaye nāprokṣitaṃ prokṣaṇodakairna mantrair anabhimantritaṃ na kutsayanna kutsitaṃ na pratikūlopahitamannamādadīta na paryuṣitamanyatra māṃsaharitakaśuṣkaśākaphalabhakṣyebhyaḥ nāśeṣabhuk syādanyatra dadhimadhulavaṇasaktusarpirbhyaḥ na naktaṃ dadhi bhuñjīta na saktūn ekān aśnīyānna niśi na bhuktvā na bahūnna dvirnodakāntaritānna chittvā dvijairbhakṣayet //
Ca, Sū., 8, 20.1 nāratnapāṇir nāsnāto nopahatavāsā nājapitvā nāhutvā devatābhyo nānirūpya pitṛbhyo nādattvā gurubhyo nātithibhyo nopāśritebhyo nāpuṇyagandho nāmālī nāprakṣālitapāṇipādavadano nāśuddhamukho nodaṅmukho na vimanā nābhaktāśiṣṭāśucikṣudhitaparicaro na pātrīṣvamedhyāsu nādeśe nākāle nākīrṇe nādattvāgramagnaye nāprokṣitaṃ prokṣaṇodakairna mantrair anabhimantritaṃ na kutsayanna kutsitaṃ na pratikūlopahitamannamādadīta na paryuṣitamanyatra māṃsaharitakaśuṣkaśākaphalabhakṣyebhyaḥ nāśeṣabhuk syādanyatra dadhimadhulavaṇasaktusarpirbhyaḥ na naktaṃ dadhi bhuñjīta na saktūn ekān aśnīyānna niśi na bhuktvā na bahūnna dvirnodakāntaritānna chittvā dvijairbhakṣayet //
Ca, Sū., 8, 20.1 nāratnapāṇir nāsnāto nopahatavāsā nājapitvā nāhutvā devatābhyo nānirūpya pitṛbhyo nādattvā gurubhyo nātithibhyo nopāśritebhyo nāpuṇyagandho nāmālī nāprakṣālitapāṇipādavadano nāśuddhamukho nodaṅmukho na vimanā nābhaktāśiṣṭāśucikṣudhitaparicaro na pātrīṣvamedhyāsu nādeśe nākāle nākīrṇe nādattvāgramagnaye nāprokṣitaṃ prokṣaṇodakairna mantrair anabhimantritaṃ na kutsayanna kutsitaṃ na pratikūlopahitamannamādadīta na paryuṣitamanyatra māṃsaharitakaśuṣkaśākaphalabhakṣyebhyaḥ nāśeṣabhuk syādanyatra dadhimadhulavaṇasaktusarpirbhyaḥ na naktaṃ dadhi bhuñjīta na saktūn ekān aśnīyānna niśi na bhuktvā na bahūnna dvirnodakāntaritānna chittvā dvijairbhakṣayet //
Ca, Sū., 8, 20.1 nāratnapāṇir nāsnāto nopahatavāsā nājapitvā nāhutvā devatābhyo nānirūpya pitṛbhyo nādattvā gurubhyo nātithibhyo nopāśritebhyo nāpuṇyagandho nāmālī nāprakṣālitapāṇipādavadano nāśuddhamukho nodaṅmukho na vimanā nābhaktāśiṣṭāśucikṣudhitaparicaro na pātrīṣvamedhyāsu nādeśe nākāle nākīrṇe nādattvāgramagnaye nāprokṣitaṃ prokṣaṇodakairna mantrair anabhimantritaṃ na kutsayanna kutsitaṃ na pratikūlopahitamannamādadīta na paryuṣitamanyatra māṃsaharitakaśuṣkaśākaphalabhakṣyebhyaḥ nāśeṣabhuk syādanyatra dadhimadhulavaṇasaktusarpirbhyaḥ na naktaṃ dadhi bhuñjīta na saktūn ekān aśnīyānna niśi na bhuktvā na bahūnna dvirnodakāntaritānna chittvā dvijairbhakṣayet //
Ca, Sū., 8, 20.1 nāratnapāṇir nāsnāto nopahatavāsā nājapitvā nāhutvā devatābhyo nānirūpya pitṛbhyo nādattvā gurubhyo nātithibhyo nopāśritebhyo nāpuṇyagandho nāmālī nāprakṣālitapāṇipādavadano nāśuddhamukho nodaṅmukho na vimanā nābhaktāśiṣṭāśucikṣudhitaparicaro na pātrīṣvamedhyāsu nādeśe nākāle nākīrṇe nādattvāgramagnaye nāprokṣitaṃ prokṣaṇodakairna mantrair anabhimantritaṃ na kutsayanna kutsitaṃ na pratikūlopahitamannamādadīta na paryuṣitamanyatra māṃsaharitakaśuṣkaśākaphalabhakṣyebhyaḥ nāśeṣabhuk syādanyatra dadhimadhulavaṇasaktusarpirbhyaḥ na naktaṃ dadhi bhuñjīta na saktūn ekān aśnīyānna niśi na bhuktvā na bahūnna dvirnodakāntaritānna chittvā dvijairbhakṣayet //
Ca, Sū., 8, 20.1 nāratnapāṇir nāsnāto nopahatavāsā nājapitvā nāhutvā devatābhyo nānirūpya pitṛbhyo nādattvā gurubhyo nātithibhyo nopāśritebhyo nāpuṇyagandho nāmālī nāprakṣālitapāṇipādavadano nāśuddhamukho nodaṅmukho na vimanā nābhaktāśiṣṭāśucikṣudhitaparicaro na pātrīṣvamedhyāsu nādeśe nākāle nākīrṇe nādattvāgramagnaye nāprokṣitaṃ prokṣaṇodakairna mantrair anabhimantritaṃ na kutsayanna kutsitaṃ na pratikūlopahitamannamādadīta na paryuṣitamanyatra māṃsaharitakaśuṣkaśākaphalabhakṣyebhyaḥ nāśeṣabhuk syādanyatra dadhimadhulavaṇasaktusarpirbhyaḥ na naktaṃ dadhi bhuñjīta na saktūn ekān aśnīyānna niśi na bhuktvā na bahūnna dvirnodakāntaritānna chittvā dvijairbhakṣayet //
Ca, Sū., 8, 20.1 nāratnapāṇir nāsnāto nopahatavāsā nājapitvā nāhutvā devatābhyo nānirūpya pitṛbhyo nādattvā gurubhyo nātithibhyo nopāśritebhyo nāpuṇyagandho nāmālī nāprakṣālitapāṇipādavadano nāśuddhamukho nodaṅmukho na vimanā nābhaktāśiṣṭāśucikṣudhitaparicaro na pātrīṣvamedhyāsu nādeśe nākāle nākīrṇe nādattvāgramagnaye nāprokṣitaṃ prokṣaṇodakairna mantrair anabhimantritaṃ na kutsayanna kutsitaṃ na pratikūlopahitamannamādadīta na paryuṣitamanyatra māṃsaharitakaśuṣkaśākaphalabhakṣyebhyaḥ nāśeṣabhuk syādanyatra dadhimadhulavaṇasaktusarpirbhyaḥ na naktaṃ dadhi bhuñjīta na saktūn ekān aśnīyānna niśi na bhuktvā na bahūnna dvirnodakāntaritānna chittvā dvijairbhakṣayet //
Ca, Sū., 8, 20.1 nāratnapāṇir nāsnāto nopahatavāsā nājapitvā nāhutvā devatābhyo nānirūpya pitṛbhyo nādattvā gurubhyo nātithibhyo nopāśritebhyo nāpuṇyagandho nāmālī nāprakṣālitapāṇipādavadano nāśuddhamukho nodaṅmukho na vimanā nābhaktāśiṣṭāśucikṣudhitaparicaro na pātrīṣvamedhyāsu nādeśe nākāle nākīrṇe nādattvāgramagnaye nāprokṣitaṃ prokṣaṇodakairna mantrair anabhimantritaṃ na kutsayanna kutsitaṃ na pratikūlopahitamannamādadīta na paryuṣitamanyatra māṃsaharitakaśuṣkaśākaphalabhakṣyebhyaḥ nāśeṣabhuk syādanyatra dadhimadhulavaṇasaktusarpirbhyaḥ na naktaṃ dadhi bhuñjīta na saktūn ekān aśnīyānna niśi na bhuktvā na bahūnna dvirnodakāntaritānna chittvā dvijairbhakṣayet //
Ca, Sū., 8, 20.1 nāratnapāṇir nāsnāto nopahatavāsā nājapitvā nāhutvā devatābhyo nānirūpya pitṛbhyo nādattvā gurubhyo nātithibhyo nopāśritebhyo nāpuṇyagandho nāmālī nāprakṣālitapāṇipādavadano nāśuddhamukho nodaṅmukho na vimanā nābhaktāśiṣṭāśucikṣudhitaparicaro na pātrīṣvamedhyāsu nādeśe nākāle nākīrṇe nādattvāgramagnaye nāprokṣitaṃ prokṣaṇodakairna mantrair anabhimantritaṃ na kutsayanna kutsitaṃ na pratikūlopahitamannamādadīta na paryuṣitamanyatra māṃsaharitakaśuṣkaśākaphalabhakṣyebhyaḥ nāśeṣabhuk syādanyatra dadhimadhulavaṇasaktusarpirbhyaḥ na naktaṃ dadhi bhuñjīta na saktūn ekān aśnīyānna niśi na bhuktvā na bahūnna dvirnodakāntaritānna chittvā dvijairbhakṣayet //
Ca, Sū., 8, 20.1 nāratnapāṇir nāsnāto nopahatavāsā nājapitvā nāhutvā devatābhyo nānirūpya pitṛbhyo nādattvā gurubhyo nātithibhyo nopāśritebhyo nāpuṇyagandho nāmālī nāprakṣālitapāṇipādavadano nāśuddhamukho nodaṅmukho na vimanā nābhaktāśiṣṭāśucikṣudhitaparicaro na pātrīṣvamedhyāsu nādeśe nākāle nākīrṇe nādattvāgramagnaye nāprokṣitaṃ prokṣaṇodakairna mantrair anabhimantritaṃ na kutsayanna kutsitaṃ na pratikūlopahitamannamādadīta na paryuṣitamanyatra māṃsaharitakaśuṣkaśākaphalabhakṣyebhyaḥ nāśeṣabhuk syādanyatra dadhimadhulavaṇasaktusarpirbhyaḥ na naktaṃ dadhi bhuñjīta na saktūn ekān aśnīyānna niśi na bhuktvā na bahūnna dvirnodakāntaritānna chittvā dvijairbhakṣayet //
Ca, Sū., 11, 52.1 śrīyaśojñānasiddhānāṃ vyapadeśād atadvidhāḥ /
Ca, Sū., 14, 41.1 tatra vastrāntaritair avastrāntaritair vā piṇḍairyathoktairupasvedanaṃ saṅkarasveda iti vidyāt //
Ca, Sū., 14, 43.1 svedanadravyāṇāṃ punarmūlaphalapatraśuṅgādīnāṃ mṛgaśakunapiśitaśiraspadādīnāmuṣṇasvabhāvānāṃ vā yathārhamamlalavaṇasnehopasaṃhitānāṃ mūtrakṣīrādīnāṃ vā kumbhyāṃ bāṣpamanudvamantyāmutkvathitānāṃ nāḍyā śareṣīkāvaṃśadalakarañjārkapatrānyatamakṛtayā gajāgrahastasaṃsthānayā vyāmadīrghayā vyāmārdhadīrghayā vā vyāmacaturbhāgāṣṭabhāgamūlāgrapariṇāhasrotasā sarvato vātaharapatrasaṃvṛtacchidrayā dvistrirvā vināmitayā vātaharasiddhasnehābhyaktagātro bāṣpamupaharet bāṣpo hyanṛjugāmī vihatacaṇḍavegastvacam avidahan sukhaṃ svedayatīti nāḍīsvedaḥ //
Ca, Sū., 15, 7.1 tataḥ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannān upacārakuśalān sarvakarmasu paryavadātān sūpaudanapācakasnāpakasaṃvāhakotthāpakasaṃveśakauṣadhapeṣakāṃśca paricārakān sarvakarmasv apratikūlān tathā gītavāditrollāpakaślokagāthākhyāyiketihāsapurāṇakuśalān abhiprāyajñān anumatāṃśca deśakālavidaḥ pāriṣadyāṃśca tathā lāvakapiñjalaśaśahariṇaiṇakālapucchakamṛgamātṛkorabhrān gāṃ dogdhrīṃ śīlavatīmanāturāṃ jīvadvatsāṃ suprativihitatṛṇaśaraṇapānīyāṃ pātryācamanīyodakoṣṭhamaṇikaghaṭapiṭharaparyogakumbhīkumbhakuṇḍaśarāvadarvīkaṭodañcanaparipacanamanthānacarmacelasūtrakārpāsorṇādīni ca śayanāsanādīni copanyastabhṛṅgārapratigrahāṇi suprayuktāstaraṇottarapracchadopadhānāni sopāśrayāṇi saṃveśanopaveśanasnehasvedābhyaṅgapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanaśirovirecanamūtroccārakarmaṇām upacārasukhāni suprakṣālitopadhānāśca suślakṣṇasvaramadhyamā dṛṣadaḥ śastrāṇi copakaraṇārthāni dhūmanetraṃ ca bastinetraṃ cottarabastikaṃ ca kuśahastakaṃ ca tulāṃ ca mānabhāṇḍaṃ ca ghṛtatailavasāmajjakṣaudraphāṇitalavaṇendhanodakamadhusīdhusurāsauvīrakatuṣodakamaireyamedakadadhidadhimaṇḍodasviddhānyāmlamūtrāṇi ca tathā śāliṣaṣṭikamudgamāṣayavatilakulatthabadaramṛdvīkākāśmaryaparūṣakābhayāmalakavibhītakāni nānāvidhāni ca snehasvedopakaraṇāni dravyāṇi tathaivordhvaharānulomikobhayabhāñji saṃgrahaṇīyadīpanīyapācanīyopaśamanīyavātaharādisamākhyātāni cauṣadhāni yaccānyadapi kiṃcid vyāpadaḥ parisaṃkhyāya pratīkārārthamupakaraṇaṃ vidyāt yacca pratibhogārthaṃ tattadupakalpayet //
Ca, Sū., 15, 19.2 pibet kāmam asaṃbhṛtya saṃbhārānapi durlabhān //
Ca, Sū., 20, 21.1 yastu rogam avijñāya karmāṇyārabhate bhiṣak /
Ca, Sū., 26, 9.2 teṣāṃ ṣaṇṇāṃ rasānāṃ yonirudakaṃ chedanopaśamane dve karmaṇī tayor miśrībhāvāt sādhāraṇatvaṃ svādvasvādutā bhaktiḥ hitāhitau prabhāvau pañcamahābhūtavikārās tv āśrayāḥ prakṛtivikṛtivicāradeśakālavaśāḥ teṣvāśrayeṣu dravyasaṃjñakeṣu guṇā gurulaghuśītoṣṇasnigdharūkṣādyāḥ kṣaraṇāt kṣāraḥ nāsau rasaḥ dravyaṃ tadanekarasasamutpannam anekarasaṃ kaṭukalavaṇabhūyiṣṭham anekendriyārthasamanvitaṃ karaṇābhinirvṛttam avyaktībhāvastu khalu rasānāṃ prakṛtau bhavatyanurase 'nurasasamanvite vā dravye aparisaṃkhyeyatvaṃ punas teṣām āśrayādīnāṃ bhāvānāṃ viśeṣāparisaṃkhyeyatvānna yuktam ekaiko 'pi hy eṣām āśrayādīnāṃ bhāvānāṃ viśeṣān āśrayate viśeṣāparisaṃkhyeyatvāt na ca tasmād anyatvam upapadyate parasārasaṃsṛṣṭabhūyiṣṭhatvānna caiṣām abhinirvṛtter guṇaprakṛtīnām aparisaṃkhyeyatvaṃ bhavati tasmānna saṃsṛṣṭānāṃ rasānāṃ karmopadiśanti buddhimantaḥ /
Ca, Sū., 30, 27.5 na hyāyurvedasyābhūtvotpattir upalabhyate anyatrāvabodhopadeśābhyām etadvai dvayam adhikṛtyotpattimupadiśantyeke /
Ca, Nid., 4, 4.2 yadā hyete trayo nidānādiviśeṣāḥ parasparaṃ nānubadhnantyathavā kālaprakarṣād abalīyāṃso 'thavānubadhnanti na tadā vikārābhinirvṛttiḥ cirādvāpyabhinirvartante tanavo vā bhavantyayathoktasarvaliṅgā vā viparyaye viparītāḥ iti sarvavikāravighātabhāvābhāvaprativiśeṣābhinirvṛttihetur bhavatyuktaḥ //
Ca, Vim., 1, 24.0 tatredamāhāravidhividhānamarogāṇāmāturāṇāṃ cāpi keṣāṃcit kāle prakṛtyaiva hitatamaṃ bhuñjānānāṃ bhavati uṣṇaṃ snigdhaṃ mātrāvat jīrṇe vīryāviruddham iṣṭe deśe iṣṭasarvopakaraṇaṃ nātidrutaṃ nātivilambitam ajalpan ahasan tanmanā bhuñjīta ātmānamabhisamīkṣya samyak //
Ca, Vim., 1, 24.0 tatredamāhāravidhividhānamarogāṇāmāturāṇāṃ cāpi keṣāṃcit kāle prakṛtyaiva hitatamaṃ bhuñjānānāṃ bhavati uṣṇaṃ snigdhaṃ mātrāvat jīrṇe vīryāviruddham iṣṭe deśe iṣṭasarvopakaraṇaṃ nātidrutaṃ nātivilambitam ajalpan ahasan tanmanā bhuñjīta ātmānamabhisamīkṣya samyak //
Ca, Vim., 1, 25.9 ajalpannahasan tanmanā jalpato hasato 'nyamanasa vā bhuñjānasya ta eva hi doṣā bhavanti ya evātidrutam aśnataḥ tasmād ajalpannahasaṃstanmanā bhuñjīta /
Ca, Vim., 1, 25.9 ajalpannahasan tanmanā jalpato hasato 'nyamanasa vā bhuñjānasya ta eva hi doṣā bhavanti ya evātidrutam aśnataḥ tasmād ajalpannahasaṃstanmanā bhuñjīta /
Ca, Vim., 1, 25.9 ajalpannahasan tanmanā jalpato hasato 'nyamanasa vā bhuñjānasya ta eva hi doṣā bhavanti ya evātidrutam aśnataḥ tasmād ajalpannahasaṃstanmanā bhuñjīta /
Ca, Vim., 1, 25.9 ajalpannahasan tanmanā jalpato hasato 'nyamanasa vā bhuñjānasya ta eva hi doṣā bhavanti ya evātidrutam aśnataḥ tasmād ajalpannahasaṃstanmanā bhuñjīta /
Ca, Vim., 3, 36.4 api ca sarvacakṣuṣāmetat paraṃ yadaindraṃ cakṣuḥ idaṃ cāpyasmākaṃ tena pratyakṣaṃ yathā puruṣasahasrāṇām utthāyotthāyāhavaṃ kurvatām akurvatāṃ cātulyāyuṣṭvaṃ tathā jātamātrāṇām apratīkārāt pratīkārācca aviṣaviṣaprāśināṃ cāpy atulyāyuṣṭvam eva na ca tulyo yogakṣema udapānaghaṭānāṃ citraghaṭānāṃ cotsīdatāṃ tasmāddhitopacāramūlaṃ jīvitam ato viparyayānmṛtyuḥ /
Ca, Vim., 8, 3.2 vividhāni hi śāstrāṇi bhiṣajāṃ pracaranti loke tatra yanmanyeta sumahadyaśasvidhīrapuruṣāsevitam arthabahulam āptajanapūjitaṃ trividhaśiṣyabuddhihitam apagatapunaruktadoṣam ārṣaṃ supraṇītasūtrabhāṣyasaṃgrahakramaṃ svādhāram anavapatitaśabdam akaṣṭaśabdaṃ puṣkalābhidhānaṃ kramāgatārtham arthatattvaviniścayapradhānaṃ saṃgatārtham asaṃkulaprakaraṇam āśuprabodhakaṃ lakṣaṇavaccodāharaṇavacca tadabhiprapadyeta śāstram /
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Vim., 8, 58.1 athātītakālam atītakālaṃ nāma yat pūrvaṃ vācyaṃ tat paścāducyate tat kālātītatvādagrāhyaṃ bhavatīti pūrvaṃ vā nigrahaprāptam anigṛhya parigṛhya pakṣāntaritaṃ paścānnigṛhīte tat tasyātītakālatvānnigrahavacanam asamarthaṃ bhavatīti //
Ca, Śār., 1, 135.2 spṛśyate nānupādāne nāspṛṣṭo vetti vedanāḥ //
Ca, Śār., 3, 3.1 puruṣasyānupahataretasaḥ striyāś cāpraduṣṭayoniśoṇitagarbhāśayāyā yadā bhavati saṃsargaḥ ṛtukāle yadā cānayostathāyukte saṃsarge śukraśoṇitasaṃsargamantargarbhāśayagataṃ jīvo 'vakrāmati sattvasaṃprayogāttadā garbho 'bhinirvartate sa sātmyarasopayogādarogo 'bhivardhate samyagupacāraiścopacaryamāṇaḥ tataḥ prāptakālaḥ sarvendriyopapannaḥ paripūrṇaśarīro balavarṇasattvasaṃhananasaṃpadupetaḥ sukhena jāyate samudayādeṣāṃ bhāvānāṃ mātṛjaścāyaṃ garbhaḥ pitṛjaścātmajaśca sātmyajaśca rasajaśca asti ca khalu sattvamaupapādukamiti hovāca bhagavānātreyaḥ //
Ca, Śār., 3, 11.6 yāni khalvasya garbhasya sātmyajāni yāni cāsya sātmyataḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tad yathārogyam anālasyam alolupatvam indriyaprasādaḥ svaravarṇabījasaṃpat praharṣabhūyastvaṃ ceti //
Ca, Śār., 4, 34.2 tābhyāṃ ca sattvaśarīrābhyāṃ duṣṭābhyāṃ vikṛtirupajāyate nopajāyate cāpraduṣṭābhyām //
Ca, Śār., 6, 26.0 tābhyāmeva ca viṣamasevitābhyāṃ jātaḥ sadya upahanyate tarurivāciravyaparopito vātātapābhyām apratiṣṭhitamūlaḥ //
Ca, Śār., 8, 17.1 yathoktena vidhinopasaṃskṛtaśarīrayoḥ strīpuruṣayor miśrībhāvam āpannayoḥ śukraṃ śoṇitena saha saṃyogaṃ sametyāvyāpannam avyāpannena yonāvanupahatāyām apraduṣṭe garbhāśaye garbham abhinirvartayatyekāntena /
Ca, Śār., 8, 52.2 atha brūyāt dhātrīmānaya samānavarṇāṃ yauvanasthāṃ nibhṛtāmanāturām avyaṅgām avyasanām avirūpām ajugupsitāṃ deśajātīyām akṣudrām akṣudrakarmiṇīṃ kule jātāṃ vatsalāmarogāṃ jīvadvatsāṃ puṃvatsāṃ dogdhrīm apramattām anuccāraśāyinīm anantyāvasāyinīṃ kuśalopacārāṃ śucim aśucidveṣiṇīṃ stanastanyasaṃpadupetāmiti //
Ca, Śār., 8, 52.2 atha brūyāt dhātrīmānaya samānavarṇāṃ yauvanasthāṃ nibhṛtāmanāturām avyaṅgām avyasanām avirūpām ajugupsitāṃ deśajātīyām akṣudrām akṣudrakarmiṇīṃ kule jātāṃ vatsalāmarogāṃ jīvadvatsāṃ puṃvatsāṃ dogdhrīm apramattām anuccāraśāyinīm anantyāvasāyinīṃ kuśalopacārāṃ śucim aśucidveṣiṇīṃ stanastanyasaṃpadupetāmiti //
Ca, Śār., 8, 52.2 atha brūyāt dhātrīmānaya samānavarṇāṃ yauvanasthāṃ nibhṛtāmanāturām avyaṅgām avyasanām avirūpām ajugupsitāṃ deśajātīyām akṣudrām akṣudrakarmiṇīṃ kule jātāṃ vatsalāmarogāṃ jīvadvatsāṃ puṃvatsāṃ dogdhrīm apramattām anuccāraśāyinīm anantyāvasāyinīṃ kuśalopacārāṃ śucim aśucidveṣiṇīṃ stanastanyasaṃpadupetāmiti //
Ca, Śār., 8, 52.2 atha brūyāt dhātrīmānaya samānavarṇāṃ yauvanasthāṃ nibhṛtāmanāturām avyaṅgām avyasanām avirūpām ajugupsitāṃ deśajātīyām akṣudrām akṣudrakarmiṇīṃ kule jātāṃ vatsalāmarogāṃ jīvadvatsāṃ puṃvatsāṃ dogdhrīm apramattām anuccāraśāyinīm anantyāvasāyinīṃ kuśalopacārāṃ śucim aśucidveṣiṇīṃ stanastanyasaṃpadupetāmiti //
Ca, Śār., 8, 52.2 atha brūyāt dhātrīmānaya samānavarṇāṃ yauvanasthāṃ nibhṛtāmanāturām avyaṅgām avyasanām avirūpām ajugupsitāṃ deśajātīyām akṣudrām akṣudrakarmiṇīṃ kule jātāṃ vatsalāmarogāṃ jīvadvatsāṃ puṃvatsāṃ dogdhrīm apramattām anuccāraśāyinīm anantyāvasāyinīṃ kuśalopacārāṃ śucim aśucidveṣiṇīṃ stanastanyasaṃpadupetāmiti //
Ca, Indr., 1, 9.1 nīlaśyāvatāmraharitaśuklāśca varṇāḥ śarīrasya vaikārikā bhavanti yāṃścāparānupekṣamāṇo vidyāt prāgvikṛtān abhūtvotpannān /
Ca, Indr., 1, 15.2 eḍakakalagrastāvyaktagadgadakṣāmadīnānukīrṇās tvāturāṇāṃ svarā vaikārikā bhavanti yāṃścāparān upekṣamāṇo'pi vidyāt prāgvikṛtān abhūtvotpannān /
Ca, Indr., 2, 6.1 mithyādṛṣṭam ariṣṭābham anariṣṭam ajānatā /
Ca, Indr., 12, 68.1 anuṣṭrakharayānastham asaṃdhyāsv agraheṣu ca /
Ca, Indr., 12, 68.1 anuṣṭrakharayānastham asaṃdhyāsv agraheṣu ca /
Ca, Indr., 12, 68.2 adāruṇeṣu nakṣatreṣv anugreṣu dhruveṣu ca //
Ca, Cik., 1, 4, 36.1 yathāsthūlam anirvāhya doṣāñchārīramānasān /
Ca, Cik., 1, 4, 55.1 cikitsitastu saṃśrutya yo vāsaṃśrutya mānavaḥ /
Ca, Cik., 2, 3, 5.1 kevalaṃ tu payastasyāḥ śṛtaṃ vāśṛtameva vā /
Lalitavistara
LalVis, 1, 63.1 samanantaraspṛṣṭāśca khalu punaste śuddhāvāsakāyikā devaputrāḥ tasyā buddhānusmṛtyasaṅgājñānālokāyā raśmyā ābhiścaivaṃrūpābhirgāthābhiḥ saṃcoditāḥ samantataḥ praśāntāḥ samādhervyutthāya tān buddhānubhāvenāprameyāsaṃkhyeyāgaṇanāsamatikrāntakalpātikrāntān buddhān bhagavanto 'nusmaranti sma //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 17.1 aśrutva siṃhanādaṃ kroṣṭukanādaṃ nadantyanutraṣṭāḥ /
LalVis, 3, 10.6 sa imāṃ mahāpṛthivīṃ sasāgaraparyantām akhilām akaṇṭakām adaṇḍenāśastreṇābhinirjityādhyāsayati /
LalVis, 3, 10.6 sa imāṃ mahāpṛthivīṃ sasāgaraparyantām akhilām akaṇṭakām adaṇḍenāśastreṇābhinirjityādhyāsayati /
LalVis, 3, 27.2 teṣāṃ cintāmanaskāraprayuktānāṃ jñānaketudhvajo nāma devaputro 'vaivartiko bodhāya kṛtaniścayo 'sminmahāyāne /
LalVis, 3, 28.23 acchandagāminaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.24 adoṣagāminaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.25 amohagāminaṃ ca tatkulaṃ bhavati /
LalVis, 3, 29.3 abhilakṣitāyā acchidropacārāyā jātisampannāyāḥ kulasampannāyā rūpasampannāyā nāmasampannāyā ārohapariṇāhasampannāyā aprasūtāyāḥ śīlasampannāyāḥ tyāgasampannāyāḥ smitamukhāyāḥ pradakṣiṇagrāhiṇyā vyaktāyā vinītāyā viśāradāyā bahuśrutāyāḥ paṇḍitāyā aśaṭhāyā amāyāvinyā akrodhanāyā apagaterṣyāyā amatsarāyā acañcalāyā acapalāyā amukharāyāḥ kṣāntisaurabhyasampannāyā hryapatrāpyasampannāyā mandarāgadveṣamohāyā apagatamātṛgrāmadoṣāyāḥ pativratāyāḥ sarvākāraguṇasampannāyāḥ striyāḥ kukṣau caramabhaviko bodhisattvo 'vakrāmati /
LalVis, 3, 29.3 abhilakṣitāyā acchidropacārāyā jātisampannāyāḥ kulasampannāyā rūpasampannāyā nāmasampannāyā ārohapariṇāhasampannāyā aprasūtāyāḥ śīlasampannāyāḥ tyāgasampannāyāḥ smitamukhāyāḥ pradakṣiṇagrāhiṇyā vyaktāyā vinītāyā viśāradāyā bahuśrutāyāḥ paṇḍitāyā aśaṭhāyā amāyāvinyā akrodhanāyā apagaterṣyāyā amatsarāyā acañcalāyā acapalāyā amukharāyāḥ kṣāntisaurabhyasampannāyā hryapatrāpyasampannāyā mandarāgadveṣamohāyā apagatamātṛgrāmadoṣāyāḥ pativratāyāḥ sarvākāraguṇasampannāyāḥ striyāḥ kukṣau caramabhaviko bodhisattvo 'vakrāmati /
LalVis, 3, 31.3 rājā śuddhodano mātṛśuddhaḥ pitṛśuddhaḥ patnīśuddho 'parikṛṣṭasampannāyāḥ svākārasuvijñāpakaḥ puṇyatejastejito mahāsaṃmatakule prasūtaścakravartivaṃśakulakulodito 'parimitadhananidhiratnasamanvāgataḥ karmadṛkca vigatapāpadṛṣṭikaśca /
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
LalVis, 4, 3.3 vyavalokayata pūrvadakṣiṇapaścimottarāsv adha ūrdhvaṃ samantāddaśadikṣu aprameyāsaṃkhyeyāgaṇanāsamatikrāntān bodhisattvān ye tuṣitavarabhavanasthāḥ sarve caramabhavābhimukhā devagaṇaparivṛtāścyavanākāraṃ devatāsaṃharṣaṇaṃ dharmālokamukhaṃ saṃprakāśayanti /
LalVis, 4, 4.3 katamattadaṣṭottaraśatam yaduta śraddhā mārṣā dharmālokamukham abhedyāśayatāyai saṃvartate /
LalVis, 4, 4.23 śāntapratyavekṣā dharmālokamukham anunayāsaṃdhukṣaṇatāyai saṃvartate /
LalVis, 4, 4.30 kṛtajñatā dharmālokamukhaṃ kṛtakuśalamūlāvipraṇāśāya saṃvartate /
LalVis, 4, 4.38 anupanāho dharmālokamukham akaukṛtyāya saṃvartate /
LalVis, 4, 4.39 adhimuktir dharmālokamukham avicikitsāparamatāyai saṃvartate /
LalVis, 4, 4.41 avyāpādo dharmālokamukhaṃ vyāpādavitarkaprahāṇāya saṃvartate /
LalVis, 4, 4.66 vīryabalaṃ dharmālokamukham avaivartikatāyai saṃvartate /
LalVis, 4, 4.80 samyakkarmānto dharmālokamukham akarmāvipākatāyai saṃvartate /
LalVis, 4, 4.83 samyaksmṛtir dharmālokamukham asmṛtyamanasikāratāyai saṃvartate /
LalVis, 4, 4.83 samyaksmṛtir dharmālokamukham asmṛtyamanasikāratāyai saṃvartate /
LalVis, 4, 4.84 samyaksamādhir dharmālokamukham akopyacetaḥsamādhipratilambhāya saṃvartate /
LalVis, 4, 4.86 āśayo dharmālokamukhaṃ hīnayānāspṛhaṇatāyai saṃvartate /
LalVis, 4, 4.95 upāyakauśalaṃ dharmālokamukhaṃ yathādhimuktasattveryāpathasaṃdarśanāya sarvabuddhadharmāvidhamanatāyai saṃvartate /
LalVis, 4, 4.97 sattvaparipāko dharmālokamukham ātmasukhānadhyavasānāyāparikhedatāyai saṃvartate /
LalVis, 4, 4.109 avaivartikabhūmir dharmālokamukhaṃ sarvabuddhadharmapratipūrtyai saṃvartate /
LalVis, 4, 20.2 na ca kaści kṛtva dadate na cāpy akṛtvā bhavati siddhiḥ //
LalVis, 5, 3.13 tatrogratejo nāma brahmakāyiko devaputraḥ pūrvarṣijanmacyuto 'vaivartiko 'nuttarāyāḥ samyaksaṃbodheḥ sa evamāha yathā brāhmaṇānāṃ mantravedaśāstrapāṭheṣvāgacchati tādṛśenaiva rūpeṇa bodhisattvo mātuḥ kukṣāvavakrāmitavyaḥ /
LalVis, 5, 77.14 tasmin samaye harṣaṇīyās toṣaṇīyāḥ premaṇīyāḥ prasādanīyā avalokanīyāḥ prahlādanīyā nirvarṇanīyā asecanīyā apratikūlā anuttrāsakarāḥ śabdāḥ śrūyante sma /
LalVis, 5, 77.20 aghaṭṭitāni ca divyamānuṣyakāṇi tūryakoṭiniyutaśatasahasrāṇi manojñaghoṣamutsṛjanti sma /
LalVis, 7, 30.2 aparigṛhītaḥ khalu punarbodhisattvaḥ kenacinmanuṣyabhūtena atha tarhi bodhisattvaṃ devatāḥ prathamataraṃ pratigṛhṇanti sma //
LalVis, 7, 32.4 yadā ca bodhisattvaḥ trisāhasramahāsāhasralokadhātau na kaṃcitsattvamātmatulyaṃ paśyati sma atha tasminsamaye bodhisattvaḥ siṃha iva vigatabhayabhairavo 'saṃtrastaḥ astambhī sucintitaṃ smṛtvā cintayitvā sarvasattvānāṃ cittacaritāni jñātvā aparigṛhīto bodhisattvaḥ pūrvāṃ diśamabhimukhaḥ sapta padāni prakrāntaḥ pūrvaṃgamo bhaviṣyāmi sarveṣāṃ kuśalamūlānāṃ dharmāṇām /
LalVis, 7, 32.4 yadā ca bodhisattvaḥ trisāhasramahāsāhasralokadhātau na kaṃcitsattvamātmatulyaṃ paśyati sma atha tasminsamaye bodhisattvaḥ siṃha iva vigatabhayabhairavo 'saṃtrastaḥ astambhī sucintitaṃ smṛtvā cintayitvā sarvasattvānāṃ cittacaritāni jñātvā aparigṛhīto bodhisattvaḥ pūrvāṃ diśamabhimukhaḥ sapta padāni prakrāntaḥ pūrvaṃgamo bhaviṣyāmi sarveṣāṃ kuśalamūlānāṃ dharmāṇām /
LalVis, 7, 32.5 tasya prakramata uparyantarīkṣe 'parigṛhītaṃ divyaśvetavipulachatraṃ cāmaraśubhe gacchantamanugacchanti sma yatra yatra ca bodhisattvaḥ padamutkṣipati sma tatra tatra padmāni prādurbhavanti sma /
LalVis, 7, 33.3 aghaṭṭitāni ca divyamānuṣyakāni tūryāṇi saṃpravāditāni /
LalVis, 7, 36.3 te 'nyonyamekānte saṃnipātyaivaṃ vakṣyanti paśyata bho yūyam etad apūjyamānaṃ bodhisattvasya kila mātuḥ kukṣigatasyoccāraprasrāvamaṇḍoparimiśrasya īdṛśī vibhūtirāsīt /
LalVis, 7, 84.10 iha bho asadṛśaguṇatejodhara lakṣaṇānuvyañjanasvalaṃkṛtakāya praviśeti /
LalVis, 7, 96.5 abhisaṃbudhya cānuttaraṃ dharmacakraṃ pravartayiṣyati apravartitaṃ śramaṇena vā brāhmaṇena vā devena vā māreṇa vā anyena vā punaḥ kenacilloke sahadharmeṇa /
LalVis, 7, 96.13 ajñānatamastimirapaṭalaparyavanaddhanayanānāṃ sattvānāṃ prajñācakṣurutpādayiṣyati /
LalVis, 7, 98.5 snigdhapāṇilekhaśca tulyapāṇilekhaśca gambhīrapāṇilekhaśca ajihmapāṇilekhaśca anupūrvapāṇilekhaśca bimboṣṭhaśca noccavacanaśabdaśca mṛdutaruṇatāmrajihvaśca gajagarjitābhistanitameghasvaramadhuramañjughoṣaśca paripūrṇavyañjanaśca mahārāja sarvārthasiddhaḥ kumāraḥ /
LalVis, 7, 98.7 suparimṛṣṭagātraśca ajihmavṛṣabhagātraśca anupūrvagātraśca gambhīranābhiśca ajihmanābhiśca anupūrvanābhiśca śucyācāraśca ṛṣabhavat samantaprāsādikaśca paramasuviśuddhavitimirālokasamantaprabhaśca nāgavilambitagatiśca mahārāja sarvārthasiddhaḥ kumāraḥ /
LalVis, 7, 98.7 suparimṛṣṭagātraśca ajihmavṛṣabhagātraśca anupūrvagātraśca gambhīranābhiśca ajihmanābhiśca anupūrvanābhiśca śucyācāraśca ṛṣabhavat samantaprāsādikaśca paramasuviśuddhavitimirālokasamantaprabhaśca nāgavilambitagatiśca mahārāja sarvārthasiddhaḥ kumāraḥ /
LalVis, 7, 98.8 siṃhavikrāntagatiśca ṛṣabhavikrāntagatiśca haṃsavikrāntagatiśca abhipradakṣiṇāvartagatiśca vṛttakukṣiśca mṛṣṭakukṣiśca ajihmakukṣiśca cāpodaraśca vyapagatachandadoṣanīlakālakāduṣṭaśarīraśca vṛttadaṃṣṭraśca mahārāja sarvārthasiddhaḥ kumāraḥ /
LalVis, 7, 98.8 siṃhavikrāntagatiśca ṛṣabhavikrāntagatiśca haṃsavikrāntagatiśca abhipradakṣiṇāvartagatiśca vṛttakukṣiśca mṛṣṭakukṣiśca ajihmakukṣiśca cāpodaraśca vyapagatachandadoṣanīlakālakāduṣṭaśarīraśca vṛttadaṃṣṭraśca mahārāja sarvārthasiddhaḥ kumāraḥ /
LalVis, 8, 2.5 apanīyantāmamaṅgalyāḥ kāṇakubjabadhirāndhamūkavisaṃsthitavirūparūpā aparipūrṇendriyāḥ /
LalVis, 11, 1.8 sa vitarkavicārāṇāṃ vyupaśamādadhyātmasaṃprasādāccetasa ekotibhāvād avitarkamavicāraṃ samādhijaṃ prītisukhaṃ dvitīyaṃ dhyānamupasaṃpadya viharati sma /
LalVis, 11, 1.8 sa vitarkavicārāṇāṃ vyupaśamādadhyātmasaṃprasādāccetasa ekotibhāvād avitarkamavicāraṃ samādhijaṃ prītisukhaṃ dvitīyaṃ dhyānamupasaṃpadya viharati sma /
LalVis, 12, 21.2 evaṃguṇayuktām apaśyan na caiva guṇayuktāṃ kanyāṃ /
LalVis, 12, 28.2 prāyeṇa ca mātṛgrāmo 'saṃvidyamānaguṇo 'pi guṇānāmātmani prajānīte /
LalVis, 12, 37.2 asmākaṃ cāyaṃ kuladharmaḥ śilpajñasya kanyā dātavyā nāśilpajñasyeti /
LalVis, 12, 37.4 tatkatham aśilpajñāyāhaṃ duhitaraṃ dāsyāmi /
LalVis, 12, 74.4 tau bodhisattvasya balaṃ tejaścāsahamānau dharaṇītale prapatitāvabhūtām /
LalVis, 12, 74.6 atha bodhisattvo 'saṃbhrānta evātvaran dakṣiṇena pāṇinā salīlaṃ devadattaṃ kumāraṃ gṛhītvā trirgaganatale parivartya mānanigrahārthamavihiṃsābuddhyā maitreṇa cittena dharaṇītale nikṣipati sma /
LalVis, 13, 15.1 bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṃkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṃkṛte anekapaṭṭadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṃkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitāne sarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījālasaṃsthānaparibhogabahule patraguptaśukasārikakokilahaṃsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhurasvaranikūjite nīlavaiḍūryamaye dharaṇītalasaṃsthānaparibhoge sarvarūpapratibhāsasaṃdarśane atṛptanayanābhiramye paramaprītiprāmodyasaṃjanane tasmin gṛhavarapradhāne 'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino 'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṃsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato 'navadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṃpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣarutanānātūryasaṃgītisaṃprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṃ pratisaṃbodhayanti sma teṣāṃ daśadigavasthitānāṃ buddhānāṃ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṃcodanā gāthā niścaranti sma //
LalVis, 13, 142.1 tatra bhikṣavo bodhisattvo mahopāyakauśalyavikrīḍitena sarvāntaḥpurasya yathādhimuktyā īryāpathamupadarśya paurvikāṇāṃ ca bodhisattvānāṃ lokaviṣayasamatikrāntānāṃ lokānuvartanakriyādharmatāmanuvartya dīrgharātraṃ suviditakāmadoṣaḥ sattvaparipākavaśād akāmāt kāmopabhogaṃ saṃdarśya aparimitakuśalamūlopacayapuṇyasaṃbhārabalaviśeṣaṇāsadṛśīṃ lokādhipateyatāṃ saṃdarśya devamanuṣyātikrāntaṃ sārodāravividhavicitrarūpaśabdagandharasasparśaparamaratiramaṇīyaṃ kāmaratirasaukhyamupadarśya sarvakāmaratisvaviṣayeṣvaparyantatvāt svacittavaśavartitāṃ saṃdarśya pūrvapraṇidhānabalasahāyakuśalamūlopacitān sattvān samānasaṃvāsatayā paripācya sarvalokasaṃkleśamalāsaṃkliṣṭacittatayāntaḥpuramadhyagato yathābhinimantritasya sattvadhātoḥ paripākakālamavekṣamāṇo bhūyasyā mātrayā bodhisattvastasmin samaye pūrvapratijñāmanusmarati sma buddhadharmāṃścāmukhīkaroti sma praṇidhānabalaṃ cābhinirharati sma /
LalVis, 13, 142.1 tatra bhikṣavo bodhisattvo mahopāyakauśalyavikrīḍitena sarvāntaḥpurasya yathādhimuktyā īryāpathamupadarśya paurvikāṇāṃ ca bodhisattvānāṃ lokaviṣayasamatikrāntānāṃ lokānuvartanakriyādharmatāmanuvartya dīrgharātraṃ suviditakāmadoṣaḥ sattvaparipākavaśād akāmāt kāmopabhogaṃ saṃdarśya aparimitakuśalamūlopacayapuṇyasaṃbhārabalaviśeṣaṇāsadṛśīṃ lokādhipateyatāṃ saṃdarśya devamanuṣyātikrāntaṃ sārodāravividhavicitrarūpaśabdagandharasasparśaparamaratiramaṇīyaṃ kāmaratirasaukhyamupadarśya sarvakāmaratisvaviṣayeṣvaparyantatvāt svacittavaśavartitāṃ saṃdarśya pūrvapraṇidhānabalasahāyakuśalamūlopacitān sattvān samānasaṃvāsatayā paripācya sarvalokasaṃkleśamalāsaṃkliṣṭacittatayāntaḥpuramadhyagato yathābhinimantritasya sattvadhātoḥ paripākakālamavekṣamāṇo bhūyasyā mātrayā bodhisattvastasmin samaye pūrvapratijñāmanusmarati sma buddhadharmāṃścāmukhīkaroti sma praṇidhānabalaṃ cābhinirharati sma /
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
LalVis, 13, 144.6 sarvasattvāparityāgādhyāśayamahākaruṇāvatāratāṃ ca nāma dharmamukhamāmukhīkaroti sma /
LalVis, 14, 20.1 iti hi bhikṣavo bodhisattvo 'pareṇa kālasamayena dakṣiṇena nagaradvāreṇodyānabhūmimabhiniṣkraman mahatā vyūhena so 'drākṣīnmārge puruṣaṃ vyādhispṛṣṭaṃ dagdhodarābhibhūtaṃ durbalakāyaṃ svake mūtrapurīṣe nimagnam atrāṇam apratiśaraṇaṃ kṛcchreṇocchvasantaṃ praśvasantam /
LalVis, 14, 35.2 adrākṣīdbodhisattvastaṃ bhikṣuṃ śāntaṃ dāntaṃ saṃyataṃ brahmacāriṇam avikṣiptacakṣuṣaṃ yugamātraprekṣiṇaṃ prāsādikenairyāpathena sampannaṃ prāsādikenābhikramapratikrameṇa sampannaṃ prāsādikenāvalokitavyavalokitena prāsādikena samiñjitaprasāritena prāsādikena saṃghāṭīpātracīvaradhāraṇena mārge sthitam /
Mahābhārata
MBh, 1, 1, 101.2 nirutsāhaśca samprāptuṃ śriyam akṣatriyo yathā /
MBh, 1, 2, 85.1 ajñātacaryā pāṇḍūnāṃ vāso brāhmaṇaveśmani /
MBh, 1, 2, 180.2 ahatvā sarvapāñcālān dhṛṣṭadyumnapurogamān /
MBh, 1, 3, 17.3 yad ayaṃ brūyāt tat kāryam avicārayadbhir iti //
MBh, 1, 3, 36.2 mamānivedya bhaikṣaṃ nopayoktavyam iti //
MBh, 1, 3, 64.2 anemi cakraṃ parivartate 'jaraṃ māyāśvinau samanakti carṣaṇī //
MBh, 1, 3, 72.3 na tv aham etam apūpam upayoktum utsahe anivedya gurava iti //
MBh, 1, 3, 73.3 upayuktaś ca sa tenānivedya gurave /
MBh, 1, 3, 74.3 notsahe 'ham anivedyopādhyāyāyopayoktum iti //
MBh, 1, 3, 81.2 gaur iva nityaṃ guruṣu dhūrṣu niyujyamānaḥ śītoṣṇakṣuttṛṣṇāduḥkhasahaḥ sarvatrāpratikūlaḥ //
MBh, 1, 3, 86.2 bho uttaṅka yat kiṃcid asmadgṛhe parihīyate tad icchāmyaham aparihīṇaṃ bhavatā kriyamāṇam iti //
MBh, 1, 3, 136.1 so 'paśyat pathi nagnaṃ śramaṇam āgacchantaṃ muhur muhur dṛśyamānam adṛśyamānaṃ ca /
MBh, 1, 5, 21.3 asaṃmataṃ kṛtaṃ me 'dya hariṣyāmyāśramād imām //
MBh, 1, 29, 11.1 apītvaivāmṛtaṃ pakṣī parigṛhyāśu vīryavān /
MBh, 1, 37, 26.2 ajānatā vratam idaṃ kṛtam etad asaṃśayam /
MBh, 1, 46, 6.2 śubhācāraṃ śubhakathaṃ susthiraṃ tam alolupam //
MBh, 1, 46, 29.3 abudhyamānau taṃ tatra vṛkṣasthaṃ pannagadvijau //
MBh, 1, 51, 2.2 bālo 'pi vipro mānya eveha rājñāṃ yaś cāvidvān yaśca vidvān yathāvat /
MBh, 1, 57, 38.1 sa pitṝṇāṃ niyogaṃ tam avyatikramya pārthivaḥ /
MBh, 1, 57, 57.35 susūkṣmān aparivyaktān aṅgair aṅgeṣvivāhitān /
MBh, 1, 57, 77.1 śūle protaḥ purāṇarṣir acoraś coraśaṅkayā /
MBh, 1, 58, 34.2 abrahmaṇyā vīryamadā mattā madabalena ca //
MBh, 1, 66, 17.1 kaṇvaṃ hi pitaraṃ manye pitaraṃ svam ajānatī /
MBh, 1, 67, 23.9 abhavad doṣadarśitvād brahmacāriṇy ayantritā /
MBh, 1, 67, 24.2 tato dharmiṣṭhatāṃ matvā dharme cāskhalitaṃ manaḥ /
MBh, 1, 69, 18.3 tatra ṣaḍ bandhudāyādāḥ ṣaḍ adāyādabāndhavāḥ //
MBh, 1, 71, 34.4 jñātvā bahiṣṭham ajñātvā svakukṣisthaṃ kacaṃ nṛpa /
MBh, 1, 73, 6.2 vyatimiśram ajānantī duhitā vṛṣaparvaṇaḥ //
MBh, 1, 73, 10.2 sutāhaṃ stūyamānasya dadato 'pratigṛhṇataḥ /
MBh, 1, 73, 34.5 amṛtāṃ māṃ mṛtāṃ matvā kūpe 'tīva nirūdake /
MBh, 1, 74, 9.1 śiṣyasyāśiṣyavṛtter hi na kṣantavyaṃ bubhūṣatā /
MBh, 1, 76, 26.3 ayācato bhayaṃ nāsti dattāṃ ca pratigṛhṇataḥ /
MBh, 1, 77, 16.3 prāṇātyaye sarvadhanāpahāre pañcānṛtānyāhur apātakāni //
MBh, 1, 78, 25.1 avibruvantī kiṃcit tu rājānaṃ cārulocanā /
MBh, 1, 79, 19.2 arājā bhojaśabdaṃ tvaṃ tatrāvāpsyasi sānvayaḥ //
MBh, 1, 79, 23.26 arājā tava jātaśca bhaviṣyati ca durmate /
MBh, 1, 82, 6.2 amānuṣebhyo mānuṣāśca pradhānā vidvāṃs tathaivāviduṣaḥ pradhānaḥ //
MBh, 1, 86, 5.1 aśilpajīvī nagṛhaśca nityaṃ jitendriyaḥ sarvato vipramuktaḥ /
MBh, 1, 86, 12.1 anagnir aniketaśca agotracaraṇo muniḥ /
MBh, 1, 87, 3.1 aprāpya dīrgham āyustu yaḥ prāpto vikṛtiṃ caret /
MBh, 1, 88, 12.24 asaṃspṛśantaṃ vasudhāṃ yayātiṃ nāhuṣaṃ tadā /
MBh, 1, 88, 12.44 trīṇi cātra praśaṃsanti śaucam akrodham atvarām /
MBh, 1, 94, 18.2 ratim aprāpnuvan strīṣu babhūva vanagocaraḥ /
MBh, 1, 101, 23.1 kiṃ nu tad duṣkṛtaṃ karma mayā kṛtam ajānatā /
MBh, 1, 110, 11.1 jaṅgamājaṅgamaṃ sarvam avihiṃsaṃścaturvidham /
MBh, 1, 110, 20.1 nāhaṃ śvācarite mārge avīryakṛpaṇocite /
MBh, 1, 110, 21.1 satkṛto 'satkṛto vāpi yo 'nyāṃ kṛpaṇacakṣuṣā /
MBh, 1, 113, 12.12 pratyavocad dvijo rājann apragalbham idaṃ vacaḥ /
MBh, 1, 115, 4.1 idaṃ tu me mahad duḥkhaṃ tulyatāyām aputratā /
MBh, 1, 116, 19.5 acintayitvā tacchāpaṃ praharṣaḥ samajāyata //
MBh, 1, 116, 22.64 abhuktvaiva phalaṃ rājan gantuṃ nārhasi bhārata /
MBh, 1, 118, 16.3 anidhāya sutān rājye vane jātān yaśasvinaḥ /
MBh, 1, 118, 31.1 tad anānandam asvastham ākumāram ahṛṣṭavat /
MBh, 1, 119, 7.10 ghoram enam adṛṣṭvaiva kālaṃ sarvakṣayāvaham /
MBh, 1, 119, 30.29 pratīcchitaṃ ca bhīmena taṃ vai doṣam ajānatā /
MBh, 1, 119, 43.47 prabhakṣitaṃ ca bhīmena hyasya doṣam ajānatā /
MBh, 1, 122, 7.1 na daridro vasumato nāvidvān viduṣaḥ sakhā /
MBh, 1, 122, 9.2 nārājñā saṃgataṃ rājñaḥ sakhipūrvaṃ kim iṣyate /
MBh, 1, 122, 35.11 na hyanāḍhyaḥ sakhāḍhyasya nāvidvān viduṣaḥ sakhā /
MBh, 1, 122, 35.13 nārājā pārthivasyāpi sakhipūrvaṃ kim iṣyate //
MBh, 1, 122, 37.2 nārājā pārthivasyāpi sakhipūrvaṃ kim iṣyate //
MBh, 1, 123, 37.2 chittvāvicārya taṃ prādād droṇāyāṅguṣṭham ātmanaḥ /
MBh, 1, 123, 55.1 tam uvācāpasarpeti droṇo 'prītamanā iva /
MBh, 1, 126, 35.1 yadyayaṃ phalguno yuddhe nārājñā yoddhum icchati /
MBh, 1, 128, 11.1 arājā kila no rājñāṃ sakhā bhavitum arhati /
MBh, 1, 133, 12.1 vayam etad amṛṣyantaḥ sarva eva purottamāt /
MBh, 1, 133, 19.2 alohaṃ niśitaṃ śastraṃ śarīraparikartanam /
MBh, 1, 133, 21.1 nācakṣur vetti panthānaṃ nācakṣur vindate diśaḥ /
MBh, 1, 133, 21.1 nācakṣur vetti panthānaṃ nācakṣur vindate diśaḥ /
MBh, 1, 133, 21.2 nādhṛtir bhūtim āpnoti budhyasvaivaṃ prabodhitaḥ //
MBh, 1, 133, 22.1 anāptair dattam ādatte naraḥ śastram alohajam /
MBh, 1, 133, 26.1 kṣattā yad abravīd vākyaṃ janamadhye 'bruvann iva /
MBh, 1, 133, 28.3 panthāśca vo nāviditaḥ kaścit syād iti cābravīt //
MBh, 1, 139, 16.2 hatair etair ahatvā tu modiṣye śāśvatīḥ samāḥ /
MBh, 1, 140, 18.2 pūrveṣāṃ rākṣasendrāṇāṃ sarveṣām ayaśaskari //
MBh, 1, 142, 20.5 amuktvā pārtha vīryeṇa mṛto mā bhūd iti dhvaniḥ /
MBh, 1, 146, 19.1 avajñātā ca lokasya tathātmānam ajānatī /
MBh, 1, 147, 9.2 duḥkhād duḥkhataraṃ prāpya mriyeyam atathocitā //
MBh, 1, 148, 5.16 śṛtāśṛtān pānakumbhān sthūlamāṃsaṃ śṛtāśṛtam /
MBh, 1, 148, 5.16 śṛtāśṛtān pānakumbhān sthūlamāṃsaṃ śṛtāśṛtam /
MBh, 1, 151, 25.106 nityakālaṃ pradāsyanti āgantṝṇām ayācitam /
MBh, 1, 154, 15.2 nāśrotriyaḥ śrotriyasya nārathī rathinaḥ sakhā /
MBh, 1, 154, 15.2 nāśrotriyaḥ śrotriyasya nārathī rathinaḥ sakhā /
MBh, 1, 154, 15.3 nārājā pārthivasyāpi sakhipūrvaṃ kim iṣyate /
MBh, 1, 154, 23.3 arājā kila no rājñaḥ sakhā bhavitum arhati //
MBh, 1, 158, 17.5 aparyuṣitapāpāste nadīḥ sapta pibanti ye //
MBh, 1, 159, 19.1 lābhaṃ labdhum alabdhaṃ hi labdhaṃ ca parirakṣitum /
MBh, 1, 159, 21.2 jayed abrāhmaṇaḥ kaścid bhūmiṃ bhūmipatiḥ kvacit //
MBh, 1, 160, 33.2 apragalbhāṃ pragalbhaḥ sa tām uvāca yaśasvinīm //
MBh, 1, 162, 1.5 dhāvamānastu tapatīm adṛṣṭvaiva mahīpatiḥ /
MBh, 1, 172, 11.2 ajānatām adoṣāṇāṃ sarveṣāṃ rakṣasāṃ vadhāt //
MBh, 1, 172, 11.2 ajānatām adoṣāṇāṃ sarveṣāṃ rakṣasāṃ vadhāt //
MBh, 1, 181, 3.1 aham enān ajihmāgraiḥ śataśo vikirañ śaraiḥ /
MBh, 1, 185, 26.1 aprāpyarūpāṃ hi narendrakanyām imām ahaṃ brāhmaṇa sādhu manye /
MBh, 1, 188, 22.35 annād uddhṛtya taccānnam upāyuṅktāviśaṅkitā /
MBh, 1, 188, 22.93 avitṛptāsmi brahmarṣe kāmānāṃ kāmasevanāt /
MBh, 1, 190, 1.2 aśrutvaivaṃ vacanaṃ te maharṣe mayā pūrvaṃ yatitaṃ kāryam etat /
MBh, 1, 190, 2.1 diṣṭasya granthir anivartanīyaḥ svakarmaṇā vihitaṃ neha kiṃcit /
MBh, 1, 192, 7.14 akṛtvā saṃvidaṃ kāṃcit tad vastapsyatyasaṃśayam /
MBh, 1, 192, 7.121 athoddhūtapatākāgram ajihmagatim avyayam /
MBh, 1, 192, 12.8 adagdhvā pāṇḍavān dagdhvā svayaṃ dagdho hutāśane /
MBh, 1, 193, 14.2 asmān balavato jñātvā naśiṣyanty abalīyasaḥ //
MBh, 1, 202, 19.1 rājarṣibhir adṛśyadbhir ṛṣibhiśca mahāsurau /
MBh, 1, 205, 12.1 sa praveśāya cāśakto gamanāya ca pāṇḍavaḥ /
MBh, 1, 211, 19.4 tava saṃdarśanāt svāminn aprāpyaṃ na hi tat kimu //
MBh, 1, 212, 21.2 asya bhāvam avijñāya saṃkruddhā moghagarjitāḥ //
MBh, 1, 222, 10.3 avijñāya na śakṣyāmo bilam āviśatuṃ vayam //
MBh, 2, 2, 22.1 atṛptamanasām eva teṣāṃ keśavadarśane /
MBh, 2, 3, 29.1 sūpatīrthām akaluṣāṃ sarvartusalilāṃ śubhām /
MBh, 2, 5, 54.2 avihāya mahārāja vihaṃsi samare ripūn //
MBh, 2, 5, 63.2 nāpakarṣasi karmabhyaḥ pūrvam aprāpya kilbiṣam //
MBh, 2, 10, 13.2 aśūnyā rucirā bhāti gandharvāpsarasāṃ gaṇaiḥ //
MBh, 2, 12, 15.3 avicārya mahārāja rājasūye manaḥ kuru //
MBh, 2, 13, 60.6 etān ajitvā saṃgrāme kathaṃ śaknoṣi taṃ kratum /
MBh, 2, 14, 15.2 ādatte na ca no dṛṣṭo 'bhāgaḥ puruṣataḥ kvacit //
MBh, 2, 17, 25.1 tasyāstāṃ haṃsaḍibhakāv aśastranidhanāv ubhau /
MBh, 2, 19, 47.2 apragalbhaṃ vacastasya tasmād bārhadrathe smṛtam //
MBh, 2, 28, 24.1 evam agnir varaṃ prādāt strīṇām aprativāraṇe /
MBh, 2, 30, 15.1 asūryam iva sūryeṇa nivātam iva vāyunā /
MBh, 2, 33, 29.1 asūryam iva sūryeṇa nivātam iva vāyunā /
MBh, 2, 34, 5.1 kathaṃ hyarājā dāśārho madhye sarvamahīkṣitām /
MBh, 2, 34, 14.2 aprāptalakṣaṇaṃ kṛṣṇam arghyeṇārcitavān asi //
MBh, 2, 34, 21.2 arājño rājavat pūjā tathā te madhusūdana //
MBh, 2, 35, 16.1 na hi kaścid ihāsmābhiḥ subālo 'pyaparīkṣitaḥ /
MBh, 2, 38, 12.2 yad vakṣye tvām adharmajña vākyaṃ kurukulādhama //
MBh, 2, 38, 15.2 ajānata ivākhyāsi saṃstuvan kurusattama /
MBh, 2, 38, 19.2 dharmavāk tvam adharmajñaḥ satāṃ mārgād avaplutaḥ //
MBh, 2, 38, 23.2 tava jātānyapatyāni sajjanācarite pathi //
MBh, 2, 41, 4.2 garjatyatīva durbuddhiḥ sarvān asmān acintayan //
MBh, 2, 41, 16.1 yad astavyam imaṃ śaśvanmohāt saṃstauṣi bhaktitaḥ /
MBh, 2, 41, 22.2 tadvat tvam apyadharmajña sadā vācaḥ prabhāṣase //
MBh, 2, 42, 3.2 nṛpatīn samatikramya yair arājā tvam arcitaḥ //
MBh, 2, 42, 4.1 ye tvāṃ dāsam arājānaṃ bālyād arcanti durmatim /
MBh, 2, 43, 12.1 aprahṛṣṭena manasā rājasūye mahākratau /
MBh, 2, 43, 26.2 amarṣavaśam āpanno dahye 'ham atathocitaḥ //
MBh, 2, 43, 29.1 so 'haṃ na strī na cāpyastrī na pumānnāpumān api /
MBh, 2, 43, 29.1 so 'haṃ na strī na cāpyastrī na pumānnāpumān api /
MBh, 2, 45, 49.1 apṛṣṭvā viduraṃ hyasya nāsīt kaścid viniścayaḥ /
MBh, 2, 47, 15.2 auṣṇīṣān anivāsāṃśca bāhukān puruṣādakān //
MBh, 2, 47, 23.2 ślakṣṇaṃ vastram akārpāsam āvikaṃ mṛdu cājinam //
MBh, 2, 48, 38.1 nābhuktavantaṃ nāhṛṣṭaṃ nāsubhikṣaṃ kathaṃcana /
MBh, 2, 48, 38.1 nābhuktavantaṃ nāhṛṣṭaṃ nāsubhikṣaṃ kathaṃcana /
MBh, 2, 48, 38.1 nābhuktavantaṃ nāhṛṣṭaṃ nāsubhikṣaṃ kathaṃcana /
MBh, 2, 48, 41.2 abhuñjānā yājñasenī pratyavaikṣad viśāṃ pate //
MBh, 2, 50, 2.2 adviṣantaṃ kathaṃ dviṣyāt tvādṛśo bharatarṣabha //
MBh, 2, 50, 7.1 avyāpāraḥ parārtheṣu nityodyogaḥ svakarmasu /
MBh, 2, 50, 21.2 rājānaṃ cāviroddhāraṃ brāhmaṇaṃ cāpravāsinam //
MBh, 2, 50, 21.2 rājānaṃ cāviroddhāraṃ brāhmaṇaṃ cāpravāsinam //
MBh, 2, 50, 27.1 nāprāpya pāṇḍavaiśvaryaṃ saṃśayo me bhaviṣyati /
MBh, 2, 50, 28.1 atādṛśasya kiṃ me 'dya jīvitena viśāṃ pate /
MBh, 2, 51, 2.1 agatvā saṃśayam aham ayuddhvā ca camūmukhe /
MBh, 2, 51, 2.1 agatvā saṃśayam aham ayuddhvā ca camūmukhe /
MBh, 2, 52, 4.1 taṃ vai rājā satyadhṛtir mahātmā ajātaśatrur viduraṃ yathāvat /
MBh, 2, 52, 16.1 na cākāmaḥ śakuninā devitāhaṃ na cenmāṃ dhṛṣṇur āhvayitā sabhāyām /
MBh, 2, 52, 19.2 amṛṣyamāṇastat pārthaḥ samāhvānam ariṃdamaḥ //
MBh, 2, 53, 4.2 yo 'nveti saṃkhyāṃ nikṛtau vidhijñaś ceṣṭāsvakhinnaḥ kitavo 'kṣajāsu /
MBh, 2, 53, 8.2 ajihmam aśaṭhaṃ yuddham etat satpuruṣavratam //
MBh, 2, 53, 8.2 ajihmam aśaṭhaṃ yuddham etat satpuruṣavratam //
MBh, 2, 53, 10.2 kitavasyāpyanikṛter vṛttam etanna pūjyate //
MBh, 2, 53, 11.2 śrotriyo 'śrotriyam uta nikṛtyaiva yudhiṣṭhira /
MBh, 2, 53, 11.3 vidvān aviduṣo 'bhyeti nāhustāṃ nikṛtiṃ janāḥ //
MBh, 2, 54, 20.2 yudhyato 'yudhyato vāpi vetanaṃ māsakālikam /
MBh, 2, 54, 28.3 pañcadrauṇika ekaikaḥ suvarṇasyāhatasya vai /
MBh, 2, 57, 19.1 avyādhijaṃ kaṭukaṃ tīkṣṇam uṣṇaṃ yaśomuṣaṃ paruṣaṃ pūtigandhi /
MBh, 2, 58, 7.2 puraṃ janapado bhūmir abrāhmaṇadhanaiḥ saha /
MBh, 2, 58, 7.3 abrāhmaṇāśca puruṣā rājañ śiṣṭaṃ dhanaṃ mama /
MBh, 2, 58, 31.2 asti vai te priyā devī glaha eko 'parājitaḥ /
MBh, 2, 58, 43.1 saubalastvavicāryaiva jitakāśī madotkaṭaḥ /
MBh, 2, 59, 7.2 parasya nāmarmasu te patanti tān paṇḍito nāvasṛjet pareṣu //
MBh, 2, 60, 44.1 sa śuddhabhāvo nikṛtipravṛttim abudhyamānaḥ kurupāṇḍavāgryaḥ /
MBh, 2, 60, 47.1 tāṃ kṛṣyamāṇāṃ ca rajasvalāṃ ca srastottarīyām atadarhamāṇām /
MBh, 2, 62, 11.2 brūta dāsīm adāsīṃ vā tat kariṣyāmi kauravāḥ //
MBh, 2, 63, 29.1 manasvinam ajānanto mā vai brūyuḥ kumārakāḥ /
MBh, 2, 64, 13.1 sāntvyamāno vījyamānaḥ pārthenākliṣṭakarmaṇā /
MBh, 2, 65, 5.2 nādārau kramate śastraṃ dārau śastraṃ nipātyate //
MBh, 2, 65, 6.1 na vairāṇyabhijānanti guṇān paśyanti nāguṇān /
MBh, 2, 65, 13.1 aśocyāḥ kuravo rājan yeṣāṃ tvam anuśāsitā /
MBh, 2, 68, 4.1 adya devāḥ samprayātāḥ samair vartmabhir asthalaiḥ /
MBh, 2, 68, 9.2 adīkṣitānām ajināni yadvad balīyasāṃ paśyata pāṇḍavānām //
MBh, 2, 70, 18.2 yaḥ putrādhim asamprāpya svargecchām akarot priyām //
MBh, 2, 72, 13.1 ayonijāṃ rūpavatīṃ kule jātāṃ vibhāvarīm /
MBh, 3, 13, 110.1 stanāv apatitau pīnau sujātau śubhalakṣaṇau /
MBh, 3, 15, 10.2 ahatvā na nivartiṣye satyenāyudham ālabhe //
MBh, 3, 16, 13.2 iti kṛtvāpramattās te sarve vṛṣṇyandhakāḥ sthitāḥ //
MBh, 3, 21, 9.1 nāhatvā taṃ nivartiṣye purīṃ dvāravatīṃ prati /
MBh, 3, 27, 15.1 kuñjarasyeva saṃgrāme 'parigṛhyāṅkuśagraham /
MBh, 3, 29, 29.1 ajānatā bhavet kaścid aparādhaḥ kṛto yadi /
MBh, 3, 30, 15.1 satyaṃ cānṛtataḥ śreyo nṛśaṃsāccānṛśaṃsatā /
MBh, 3, 32, 19.2 aśaṅkamānaḥ kalyāṇi so 'mutrānantyam aśnute //
MBh, 3, 32, 20.1 ārṣaṃ pramāṇam utkramya dharmān aparipālayan /
MBh, 3, 32, 36.2 yaṣṭavyaṃ cāpramattena dātavyaṃ cānasūyatā //
MBh, 3, 34, 17.1 tatra ced yudhyamānānām ajihmam anivartinām /
MBh, 3, 36, 7.2 ayātayitvā vairāṇi so 'vasīdati gaur iva //
MBh, 3, 37, 17.1 anirjitya raṇe sarvān etān puruṣasattamān /
MBh, 3, 38, 41.2 bhrātṝṃs tān vipine tyaktvā vairam apratiyātya ca /
MBh, 3, 40, 41.1 tasya mūrdhni śitaṃ khaḍgam asaktaṃ parvateṣvapi /
MBh, 3, 43, 17.1 nātaptatapasā śakya eṣa divyo mahārathaḥ /
MBh, 3, 45, 31.1 nāśuddhabāhuvīryeṇa nākṛtāstreṇa vā raṇe /
MBh, 3, 50, 17.1 aśaknuvan nalaḥ kāmaṃ tadā dhārayituṃ hṛdā /
MBh, 3, 51, 16.1 śastreṇa nidhanaṃ kāle ye gacchantyaparāṅmukhāḥ /
MBh, 3, 51, 25.2 abhyagacchad adīnātmā damayantīm anuvrataḥ //
MBh, 3, 52, 23.1 teṣām eva prabhāvena praviṣṭo 'ham alakṣitaḥ /
MBh, 3, 54, 23.2 hṛṣitasragrajohīnān sthitān aspṛśataḥ kṣitim //
MBh, 3, 56, 3.2 akṛtvā pādayoḥ śaucaṃ tatrainaṃ kalir āviśat //
MBh, 3, 59, 14.1 so 'vastratām ātmanaś ca tasyāścāpy ekavastratām /
MBh, 3, 79, 5.2 aprītamanasaḥ sarve babhūvur atha pāṇḍavāḥ //
MBh, 3, 79, 7.2 mudam aprāpnuvanto vai kāmyake nyavasaṃs tadā //
MBh, 3, 79, 10.2 ahṛṣṭamanasaḥ sarve gate rājan dhanaṃjaye //
MBh, 3, 80, 32.1 akalkako nirārambho laghvāhāro jitendriyaḥ /
MBh, 3, 80, 39.2 adattvā kāñcanaṃ gāś ca daridro nāma jāyate //
MBh, 3, 96, 4.3 yathāśakty avihiṃsyānyān saṃvibhāgaṃ prayaccha me //
MBh, 3, 96, 9.3 yathāśakty avihiṃsyānyān saṃvibhāgaṃ prayaccha nau //
MBh, 3, 96, 15.3 yathāśakty avihiṃsyānyān saṃvibhāgaṃ prayaccha naḥ //
MBh, 3, 97, 10.2 yathāśakty avihiṃsyānyān saṃvibhāgaṃ prayaccha naḥ //
MBh, 3, 133, 1.3 rājñaḥ panthā brāhmaṇenāsametya sametya tu brāhmaṇasyaiva panthāḥ //
MBh, 3, 133, 17.1 vidvān bandī vedavido nigṛhya vāde bhagnān apratiśaṅkamānaḥ /
MBh, 3, 133, 19.2 āśaṃsase bandinaṃ tvaṃ vijetum avijñātvā vākyabalaṃ parasya /
MBh, 3, 138, 16.2 te putraśokam aprāpya vicaranti yathāsukham //
MBh, 3, 149, 1.2 pūrvarūpam adṛṣṭvā te na yāsyāmi kathaṃcana /
MBh, 3, 149, 16.1 na hi te kiṃcid aprāpyaṃ mārutātmaja vidyate /
MBh, 3, 149, 26.1 na hi dharmam avijñāya vṛddhān anupasevya ca /
MBh, 3, 151, 12.1 sāyudhaṃ baddhanistriṃśam aśaṅkitam ariṃdamam /
MBh, 3, 154, 17.1 atha cet tvam avijñāya idaṃ karma kariṣyasi /
MBh, 3, 167, 6.1 tān ahaṃ vividhair bāṇair vegavadbhir ajihmagaiḥ /
MBh, 3, 167, 27.1 indrāśanisamasparśair vegavadbhir ajihmagaiḥ /
MBh, 3, 170, 27.1 vikṣataṃ cāyasair bāṇair matprayuktair ajihmagaiḥ /
MBh, 3, 184, 13.2 na cāśucir nāpyanirṇiktapāṇir nābrahmavijjuhuyān nāvipaścit /
MBh, 3, 184, 13.2 na cāśucir nāpyanirṇiktapāṇir nābrahmavijjuhuyān nāvipaścit /
MBh, 3, 184, 13.2 na cāśucir nāpyanirṇiktapāṇir nābrahmavijjuhuyān nāvipaścit /
MBh, 3, 188, 54.1 jñānāni cāpy avijñāya kariṣyanti kriyās tathā /
MBh, 3, 188, 58.2 trātāram alabhanto vai bhramiṣyanti mahīm imām //
MBh, 3, 190, 20.1 paryāśvastaśca rājā tayaiva saha śibikayā prāyād avighāṭitayā /
MBh, 3, 190, 40.2 yasmāt tvayā rājāno vipralabdhāstasmād abrahmaṇyāni tavāpatyāni bhaviṣyantyanṛtakatvāt taveti //
MBh, 3, 198, 40.1 mṛṣāvādaṃ pariharet kuryāt priyam ayācitaḥ /
MBh, 3, 198, 50.1 pāpāny abuddhveha purā kṛtāni prāg dharmaśīlo vinihanti paścāt /
MBh, 3, 205, 28.2 ajānatā kṛtam idaṃ mayetyatha tam abruvam /
MBh, 3, 206, 2.1 ajānatā mayākāryam idam adya kṛtaṃ mune /
MBh, 3, 206, 20.1 asaṃtoṣaparā mūḍhāḥ saṃtoṣaṃ yānti paṇḍitāḥ /
MBh, 3, 206, 20.2 asaṃtoṣasya nāstyantas tuṣṭis tu paramaṃ sukham /
MBh, 3, 206, 21.2 mārayatyakṛtaprajñaṃ bālaṃ kruddha ivoragaḥ //
MBh, 3, 206, 24.2 aśocann ārabhetaiva yuktaś cāvyasanī bhavet //
MBh, 3, 222, 23.1 nābhuktavati nāsnāte nāsaṃviṣṭe ca bhartari /
MBh, 3, 223, 8.1 tvatsaṃnidhau yat kathayet patis te yadyapy aguhyaṃ parirakṣitavyam /
MBh, 3, 223, 11.1 mahākulīnābhir apāpikābhiḥ strībhiḥ satībhis tava sakhyam astu /
MBh, 3, 228, 14.1 akṛtāstreṇa pṛthivī jitā bībhatsunā purā /
MBh, 3, 228, 16.2 tad abuddhikṛtaṃ karma doṣam utpādayecca vaḥ //
MBh, 3, 231, 4.1 acintya śaravarṣaṃ tu gandharvās tasya taṃ ratham /
MBh, 3, 233, 6.2 kṣaṇenaiva vane tasmin samājagmur abhītavat //
MBh, 3, 237, 1.2 ajānatas te rādheya nābhyasūyāmyahaṃ vacaḥ /
MBh, 3, 249, 13.2 ajānatāṃ khyāpaya naḥ sukeśi kasyāsi bhāryā duhitā ca kasya //
MBh, 3, 252, 25.2 neyaṃ śakyā tvayā netum avijitya mahārathān /
MBh, 3, 257, 8.2 tad dāraharaṇaṃ prāptam asmābhiravitarkitam //
MBh, 3, 259, 30.3 aśikṣitaṃ ca bhagavan brahmāstraṃ pratibhātu me //
MBh, 3, 261, 47.2 kenāsyevaṃ kṛtā bhadre mām acintyāvamanya ca //
MBh, 3, 263, 14.2 yad uktavaty asadṛśaṃ vaidehī paścimaṃ vacaḥ //
MBh, 3, 265, 18.1 aśivenātivāmorūr ajasraṃ netravāriṇā /
MBh, 3, 265, 18.2 stanāv apatitau bālā sahitāvabhivarṣatī /
MBh, 3, 266, 35.1 amokṣayitvā vaidehīm ahatvā ca ripūn raṇe /
MBh, 3, 266, 35.1 amokṣayitvā vaidehīm ahatvā ca ripūn raṇe /
MBh, 3, 272, 17.1 tam acintya prahāraṃ sa balavān vālinaḥ sutaḥ /
MBh, 3, 278, 11.3 ajānantyā yad anayā guṇavān satyavān vṛtaḥ //
MBh, 3, 282, 17.3 gatāhāram akṛtvā ca tathā jīvati satyavān //
MBh, 3, 286, 16.1 nāhatvā hi mahābāho śatrūn eti karaṃ punaḥ /
MBh, 3, 290, 15.1 atha gacchāmyahaṃ bhadre tvayāsaṃgamya susmite /
MBh, 3, 290, 17.2 śīlavṛttam avijñāya dhāsyāmi vinayaṃ param //
MBh, 3, 293, 2.1 tasya bhāryābhavad rājan rūpeṇāsadṛśī bhuvi /
MBh, 3, 296, 31.3 avijñāyaiva tān praśnān pītvaiva nipapāta ha //
MBh, 3, 296, 38.3 avijñāyaiva tān praśnān pītvaiva nipapāta ha //
MBh, 4, 15, 27.3 arthatattvam avijñāya kiṃ nu syāt kuśalaṃ mama //
MBh, 4, 19, 17.2 vinipātam imaṃ manye yuṣmākam avicintitam //
MBh, 4, 20, 14.3 apārayantyā duḥkhāni na rājānam upālabhe //
MBh, 4, 20, 25.2 avinītaśca duṣṭātmā pratyākhyātaḥ punaḥ punaḥ /
MBh, 4, 28, 10.2 prahṛṣṭam aprahṛṣṭaṃ ca saṃdadhāma tathā paraiḥ //
MBh, 4, 36, 22.2 na hi śakṣyāmyanirjitya gāḥ prayātuṃ puraṃ prati //
MBh, 4, 36, 28.1 vidhūya veṇīṃ dhāvantam ajānanto 'rjunaṃ tadā /
MBh, 4, 39, 12.2 nājitvā vinivartāmi tena māṃ vijayaṃ viduḥ //
MBh, 4, 44, 12.2 avimṛśya pradeśinyā daṃṣṭrām ādātum icchasi //
MBh, 4, 66, 20.1 yad asmābhir ajānadbhiḥ kiṃcid ukto narādhipaḥ /
MBh, 5, 11, 18.1 avaidhavyena saṃyuktām ekapatnīṃ pativratām /
MBh, 5, 15, 21.1 abrahmaṇyo balopeto matto varamadena ca /
MBh, 5, 16, 8.1 svayoniṃ bhajate sarvo viśasvāpo 'viśaṅkitaḥ /
MBh, 5, 29, 41.1 ahāpayitvā yadi pāṇḍavārthaṃ śamaṃ kurūṇām atha ceccareyam /
MBh, 5, 32, 23.2 balir hi rājā pāram avindamāno nānyat kālāt kāraṇaṃ tatra mene //
MBh, 5, 33, 23.1 nāprāpyam abhivāñchanti naṣṭaṃ necchanti śocitum /
MBh, 5, 33, 38.1 aśiṣyaṃ śāsti yo rājan yaśca śūnyam upāsate /
MBh, 5, 33, 40.2 yo 'saṃvibhajya bhṛtyebhyaḥ ko nṛśaṃsatarastataḥ //
MBh, 5, 33, 67.2 apravaktāram ācāryam anadhīyānam ṛtvijam //
MBh, 5, 34, 54.1 avijitya ya ātmānam amātyān vijigīṣate /
MBh, 5, 34, 65.1 yaḥ pañcābhyantarāñ śatrūn avijitya matikṣayān /
MBh, 5, 37, 3.1 yaś cāśiṣyaṃ śāsati yaśca kupyate yaścātivelaṃ bhajate dviṣantam /
MBh, 5, 37, 9.2 ativādo 'timānaśca tathātyāgo narādhipa /
MBh, 5, 39, 40.2 matim āsthāya sudṛḍhāṃ tad akāpuruṣavratam //
MBh, 5, 40, 1.2 yo 'bhyarthitaḥ sadbhir asajjamānaḥ karotyarthaṃ śaktim ahāpayitvā /
MBh, 5, 40, 1.2 yo 'bhyarthitaḥ sadbhir asajjamānaḥ karotyarthaṃ śaktim ahāpayitvā /
MBh, 5, 40, 4.2 aśuśrūṣā tvarā ślāghā vidyāyāḥ śatravastrayaḥ //
MBh, 5, 43, 11.1 saṃbhogasaṃvid dviṣam edhamāno dattānutāpī kṛpaṇo 'balīyān /
MBh, 5, 61, 1.2 tathā tu pṛcchantam atīva pārthān vaicitravīryaṃ tam acintayitvā /
MBh, 5, 63, 3.2 parāṃ gatim asamprekṣya na tvaṃ vettum ihārhasi //
MBh, 5, 67, 21.1 aprāpyaḥ keśavo rājann indriyair ajitair nṛbhiḥ /
MBh, 5, 73, 7.2 api tvāṃ kecid unmattaṃ manyante 'tadvido janāḥ //
MBh, 5, 77, 16.2 ajānann iva cākasmād arjunādyābhiśaṅkase //
MBh, 5, 80, 16.2 akṣatriyo vā dāśārha svadharmam anutiṣṭhatā //
MBh, 5, 81, 34.2 anyāyam anuvarteta sthirabuddhir alolupaḥ //
MBh, 5, 83, 18.2 asamīkṣyaiva dāśārha upāyāt kurusadma tat //
MBh, 5, 89, 2.2 tasya kakṣyā vyatikramya tisro dvāḥsthair avāritaḥ //
MBh, 5, 89, 17.1 anambūkṛtam agrastam anirastam asaṃkulam /
MBh, 5, 89, 17.1 anambūkṛtam agrastam anirastam asaṃkulam /
MBh, 5, 89, 17.1 anambūkṛtam agrastam anirastam asaṃkulam /
MBh, 5, 111, 23.2 nādattvā gurave śakyaṃ kṛtsnam arthaṃ tvayāsitum //
MBh, 5, 112, 5.3 apīḍya rājā paurān hi yo nau kuryāt kṛtārthinau //
MBh, 5, 117, 8.3 evaṃ na śakyam aprāpyaṃ prāptuṃ gālava karhicit //
MBh, 5, 121, 8.2 yena tvāṃ nābhijānanti tato 'jñātvāsi pātitaḥ //
MBh, 5, 123, 3.1 akṛtvā vacanaṃ tāta keśavasya mahātmanaḥ /
MBh, 5, 125, 17.2 apraṇamyaiva śatrūṇāṃ na nastapsyati mādhava //
MBh, 5, 126, 5.2 tathānyāyyam upasthātuṃ jihmenājihmacāriṇaḥ //
MBh, 5, 126, 7.2 asamīkṣya sadācāraiḥ sārdhaṃ pāpānubandhanaiḥ //
MBh, 5, 127, 27.1 avijitya ya ātmānam amātyān vijigīṣate /
MBh, 5, 130, 6.1 śrotriyasyeva te rājan mandakasyāvipaścitaḥ /
MBh, 5, 131, 15.1 alabdhvā yadi vā labdhvā nānuśocanti paṇḍitāḥ /
MBh, 5, 133, 22.3 abhūtvā hi bhavantyarthā bhūtvā naśyanti cāpare //
MBh, 5, 143, 6.1 sa tvaṃ bhrātṝn asaṃbuddhvā mohād yad upasevase /
MBh, 5, 144, 7.1 kriyākāle tvanukrośam akṛtvā tvam imaṃ mama /
MBh, 5, 145, 19.2 arājā cordhvaretāśca yathā suviditaṃ tava /
MBh, 5, 145, 31.3 ūrdhvaretā hyarājā ca kulasyārthe punaḥ punaḥ //
MBh, 5, 146, 33.2 sarvaṃ tad asmābhir ahatya dharmaṃ grāhyaṃ svadharmaṃ paripālayadbhiḥ //
MBh, 5, 147, 34.1 arājaputrastvam anāryavṛtto lubdhastathā bandhuṣu pāpabuddhiḥ /
MBh, 5, 155, 12.1 kṛtvā pratijñāṃ nāhatvā nivartiṣyāmi keśavam /
MBh, 5, 158, 12.1 asamāgamya bhīṣmeṇa saṃyuge kiṃ vikatthase /
MBh, 5, 158, 13.2 ajitvā saṃyuge pārtha rājyaṃ katham ihecchasi //
MBh, 5, 158, 23.1 akatthamāno yudhyasva katthase 'rjuna kiṃ bahu /
MBh, 5, 178, 24.1 guror apyavaliptasya kāryākāryam ajānataḥ /
MBh, 5, 185, 17.2 asamprāpyaiva rāmaṃ ca māṃ ca bhāratasattama //
MBh, 5, 187, 7.2 anidhāya raṇe vīryam astrāṇi vividhāni ca //
MBh, 5, 188, 5.1 nāhatvā yudhi gāṅgeyaṃ nivarteyaṃ tapodhanāḥ /
MBh, 6, 2, 27.2 ayuktāśca pravartante kṣatriyāṇāṃ mahārathāḥ //
MBh, 6, 7, 13.2 aviśeṣakaro yasmāt tasmād enaṃ tyajāmyaham //
MBh, 6, 10, 12.1 anye tato 'parijñātā hrasvā hrasvopajīvinaḥ /
MBh, 6, 10, 74.2 bhūmir bhavati bhūtānāṃ samyag acchidradarśinī //
MBh, 6, 13, 34.2 asaṃkhyātaḥ sa nityaṃ hi tiryag ūrdhvam adhastathā //
MBh, 6, 15, 26.2 kārmukormiṇam akṣayyam advīpaṃ samare 'plavam /
MBh, 6, 15, 57.1 putraśokābhisaṃtapto mahad duḥkham acintayan /
MBh, 6, 15, 73.1 saṃgrāme pṛthivīśānāṃ mandasyābuddhisaṃbhavam /
MBh, 6, 16, 18.1 arakṣyamāṇaṃ hi vṛko hanyāt siṃhaṃ mahābalam /
MBh, 6, BhaGī 2, 2.3 anāryajuṣṭamasvargyamakīrtikaramarjuna //
MBh, 6, BhaGī 2, 2.3 anāryajuṣṭamasvargyamakīrtikaramarjuna //
MBh, 6, BhaGī 2, 5.1 gurūnahatvā hi mahānubhāvāñśreyo bhoktuṃ bhaikṣamapīha loke /
MBh, 6, BhaGī 2, 11.2 aśocyānanvaśocastvaṃ prajñāvādāṃśca bhāṣase /
MBh, 6, BhaGī 2, 11.3 gatāsūnagatāsūṃśca nānuśocanti paṇḍitāḥ //
MBh, 6, BhaGī 2, 42.1 yāmimāṃ puṣpitāṃ vācaṃ pravadanty avipaścitaḥ /
MBh, 6, BhaGī 3, 5.1 na hi kaścitkṣaṇamapi jātu tiṣṭhatyakarmakṛt /
MBh, 6, BhaGī 3, 8.2 śarīrayātrāpi ca te na prasidhyedakarmaṇaḥ //
MBh, 6, BhaGī 3, 12.2 tairdattānapradāyaibhyo yo bhuṅkte stena eva saḥ //
MBh, 6, BhaGī 5, 6.1 saṃnyāsastu mahābāho duḥkhamāptumayogataḥ /
MBh, 6, BhaGī 5, 12.2 ayuktaḥ kāmakāreṇa phale sakto nibadhyate //
MBh, 6, BhaGī 6, 37.3 aprāpya yogasaṃsiddhiṃ kāṃ gatiṃ kṛṣṇa gacchati //
MBh, 6, BhaGī 7, 24.2 paraṃ bhāvam ajānanto mamāvyayamanuttamam //
MBh, 6, BhaGī 9, 3.2 aprāpya māṃ nivartante mṛtyusaṃsāravartmani //
MBh, 6, BhaGī 9, 11.2 paraṃ bhāvamajānanto mama bhūtamaheśvaram //
MBh, 6, BhaGī 11, 41.2 ajānatā mahimānaṃ tavedaṃ mayā pramādātpraṇayena vāpi //
MBh, 6, BhaGī 12, 13.1 adveṣṭā sarvabhūtānāṃ maitraḥ karuṇa eva ca /
MBh, 6, BhaGī 13, 25.1 anye tv evam ajānantaḥ śrutvānyebhya upāsate /
MBh, 6, BhaGī 16, 8.2 aparasparasambhūtaṃ kimanyatkāmahaitukam //
MBh, 6, BhaGī 16, 17.2 yajante nāmayajñaiste dambhenāvidhipūrvakam //
MBh, 6, BhaGī 16, 20.2 mām aprāpyaiva kaunteya tato yāntyadhamāṃ gatim //
MBh, 6, BhaGī 17, 5.1 aśāstravihitaṃ ghoraṃ tapyante ye tapo janāḥ /
MBh, 6, BhaGī 17, 11.1 aphalākāṅkṣibhiryajño vidhidṛṣṭo ya ijyate /
MBh, 6, BhaGī 17, 13.1 vidhihīnamasṛṣṭānnaṃ mantrahīnamadakṣiṇam /
MBh, 6, BhaGī 17, 17.2 aphalākāṅkṣibhiryuktaiḥ sāttvikaṃ paricakṣate //
MBh, 6, BhaGī 17, 22.1 adeśakāle yaddānam apātrebhyaśca dīyate /
MBh, 6, BhaGī 18, 22.2 atattvārthavadalpaṃ ca tattāmasamudāhṛtam //
MBh, 6, BhaGī 18, 23.1 niyataṃ saṅgarahitamarāgadveṣataḥ kṛtam /
MBh, 6, BhaGī 18, 23.2 aphalaprepsunā karma yattatsāttvikamucyate //
MBh, 6, 46, 8.2 so 'ham evaṃ gate magno bhīṣmāgādhajale 'plavaḥ //
MBh, 6, 46, 40.3 adṛṣṭapūrvaṃ rājānaḥ paśyantu kurubhiḥ saha //
MBh, 6, 47, 6.1 aparyāptaṃ tad asmākaṃ balaṃ bhīṣmābhirakṣitam /
MBh, 6, 50, 29.1 tān aprāptān mahābāhuḥ khagatān eva pāṇḍavaḥ /
MBh, 6, 50, 103.1 aprāptām eva tāṃ śaktiṃ pitā devavratastava /
MBh, 6, 75, 6.2 acintya pāṇḍavān kāmād yatheṣṭaṃ kṛtavān asi //
MBh, 6, 81, 31.1 acintayitvā sa śarāṃstarasvī vṛkodaraḥ krodhaparītacetāḥ /
MBh, 6, 82, 10.1 asaṃprāptaṃ tatastaṃ tu kṣurapreṇa mahārathaḥ /
MBh, 6, 85, 12.2 akṛtvā vacanaṃ pathyaṃ kṣayaṃ gacchanti kauravāḥ //
MBh, 6, 86, 75.1 ajānann arjunaścāpi nihataṃ putram aurasam /
MBh, 6, 103, 91.2 nāhatvā yudhi gāṅgeyaṃ vijayaste bhaviṣyati //
MBh, 6, 104, 52.1 ahatvā samare bhīṣmaṃ yadi yāsyasi māriṣa /
MBh, 6, 112, 85.1 acintayitvā tān bāṇān pitā devavratastava /
MBh, 6, 113, 32.2 nānihatya balād enaṃ vijayaste bhaviṣyati //
MBh, 6, 115, 8.1 sa śete śaratalpastho medinīm aspṛśaṃstadā /
MBh, 7, 3, 23.1 tam adyāhaṃ pāṇḍavaṃ yuddhaśauṇḍam amṛṣyamāṇo bhavatānuśiṣṭaḥ /
MBh, 7, 16, 6.2 tam ajitvā tu kaunteyo na nivartet kathaṃcana //
MBh, 7, 16, 35.1 yady ahatvā vayaṃ yuddhe nivartema dhanaṃjayam /
MBh, 7, 28, 16.1 viddhastathāpyavyathito vaiṣṇavāstram udīrayan /
MBh, 7, 30, 2.1 anīkānāṃ prabhagnānāṃ vyavasthānam apaśyatām /
MBh, 7, 32, 9.1 tato 'prītas tathoktaḥ sa bhāradvājo 'bravīnnṛpam /
MBh, 7, 34, 7.2 asaṃbhrāntaḥ śaraugheṇa mahatā samavārayat //
MBh, 7, 48, 38.2 avitṛptaḥ sa saṃgrāmād aśocyaḥ puṇyakarmakṛt //
MBh, 7, 48, 38.2 avitṛptaḥ sa saṃgrāmād aśocyaḥ puṇyakarmakṛt //
MBh, 7, 50, 41.1 hā putrakāvitṛptasya satataṃ putradarśane /
MBh, 7, 51, 32.2 asaṃvibhajya kṣudrāṇāṃ yā gatir mṛṣṭam aśnatām /
MBh, 7, 53, 3.1 asaṃmantrya mayā sārdham atibhāro 'yam udyataḥ /
MBh, 7, 53, 28.3 etān ajitvā sagaṇānnaiva prāpyo jayadrathaḥ //
MBh, 7, 56, 13.1 ahatvā sindhurājaṃ hi dhūmaketuṃ pravekṣyati /
MBh, 7, 66, 7.2 mām ajitvā na bībhatso śakyo jetuṃ jayadrathaḥ //
MBh, 7, 66, 32.2 nanu nāma raṇe śatrum ajitvā na nivartase //
MBh, 7, 69, 43.2 svasty astv apādakebhyaś ca nityaṃ tava mahāraṇe //
MBh, 7, 69, 55.2 nāgatvā śaṃkarasthānaṃ bhagavān dṛśyate haraḥ //
MBh, 7, 73, 18.1 nirmalānām ajihmānāṃ nārācānāṃ viśāṃ pate /
MBh, 7, 77, 24.2 yad arjunahṛṣīkeśau pratyudyāto 'vicārayan //
MBh, 7, 85, 74.1 naitad balam asaṃvārya śakyo hantuṃ jayadrathaḥ /
MBh, 7, 86, 37.1 na hyahaṃ tvā mahārāja anikṣipya mahāhave /
MBh, 7, 97, 30.2 aśmayuddham ajānantaṃ ghnatainaṃ yuddhakāmukam //
MBh, 7, 102, 51.1 nāhatvā samare droṇo dhṛṣṭadyumnaṃ kathaṃcana /
MBh, 7, 102, 80.2 mām anirjitya samare śatrumadhye mahābala //
MBh, 7, 106, 34.1 tato 'cintya mahāvegān karṇakārmukaniḥsṛtān /
MBh, 7, 114, 33.2 acintayitvā bhīmastu kruddhaḥ karṇam upādravat //
MBh, 7, 114, 56.1 tam adṛṣṭvā rathopasthe nilīnaṃ vyathitendriyam /
MBh, 7, 117, 18.2 nāhatvā saṃnivartiṣye tvām adya puruṣādhama //
MBh, 7, 118, 24.2 na hi dharmam avijñāya yuktaṃ garhayituṃ param //
MBh, 7, 119, 2.1 sa kathaṃ kauraveyeṇa samareṣvanivāritaḥ /
MBh, 7, 119, 21.2 devadānavagandharvān vijetāro hyavismitāḥ /
MBh, 7, 119, 26.1 nityaṃ devaparā dāntā dātāraścāvikatthanāḥ /
MBh, 7, 120, 16.2 kāryākāryam ajānan vai pratijñāṃ kṛtavān raṇe //
MBh, 7, 120, 73.2 yattā rakṣata rādheyaṃ nāhatvā samare 'rjunam /
MBh, 7, 125, 29.1 yo hi mitram avijñāya yāthātathyena mandadhīḥ /
MBh, 7, 126, 25.2 paśyāmy ahatvā pāñcālān saha tena śikhaṇḍinā //
MBh, 7, 126, 32.1 nāhatvā sarvapāñcālān kavacasya vimokṣaṇam /
MBh, 7, 133, 19.1 abruvan karṇa yudhyasva bahu katthasi sūtaja /
MBh, 7, 137, 2.1 na hy ahatvā raṇe śatruṃ bāhlīkaṃ kauravādhamam /
MBh, 7, 141, 23.2 patantīm upari kruddho drauṇir avyathitendriyaḥ //
MBh, 7, 143, 17.1 rukmapuṅkhair ajihmāgraiḥ śaraiśchinnatanucchadau /
MBh, 7, 154, 12.1 avindamānās tv atha śarma saṃkhye yaudhiṣṭhiraṃ te balam anvapadyan /
MBh, 7, 164, 55.1 āsaṃstu pāṇḍuputrāṇāṃ trayo 'jihmā mahārathāḥ /
MBh, 7, 165, 45.1 gatiṃ paramikāṃ prāptam ajānanto nṛyonayaḥ /
MBh, 7, 167, 7.3 bhṛśaṃ śokābhitaptena pitur vadham amṛṣyatā //
MBh, 7, 168, 5.2 avipaścid yathā vākyaṃ vyāharannādya śobhase //
MBh, 7, 170, 32.1 yenāvibruvatā praśnaṃ tathā kṛṣṇā sabhāṃ gatā /
MBh, 8, 2, 2.2 aprekṣamāṇāḥ śokārtā nābhyabhāṣan parasparam //
MBh, 8, 5, 60.1 bhīṣmam apratiyudhyantaṃ śikhaṇḍī sāyakottamaiḥ /
MBh, 8, 5, 80.1 yaś ca gāṇḍīvamuktānāṃ sparśam ugram acintayan /
MBh, 8, 5, 80.2 apatir hy asi kṛṣṇeti bruvan pārthān avaikṣata //
MBh, 8, 11, 13.2 kṛtapratikṛte yatnaṃ cakrāte tāv abhītavat //
MBh, 8, 12, 47.2 apāṅkteyam iva tyaktvā dātā pāṅkteyam arthinam //
MBh, 8, 12, 56.2 cicheda pārtho dviṣatāṃ pramuktair bāṇaiḥ sthitānām aparāṅmukhānām //
MBh, 8, 12, 63.1 tam arjunas tāṃś ca punas tvadīyān abhyarditas tair avikṛttaśastraiḥ /
MBh, 8, 12, 67.2 kuryāddhi doṣaṃ samupekṣito 'sau kaṣṭo bhaved vyādhir ivākriyāvān //
MBh, 8, 22, 32.2 anihatya raṇe pārthaṃ nāham eṣyāmi bhārata //
MBh, 8, 24, 44.1 tryambakeṇābhyanujñātās tatas te 'svasthacetasaḥ /
MBh, 8, 24, 147.2 akṛtāstrasya deveśa kā śaktir me maheśvara /
MBh, 8, 25, 10.2 apramādaprayogāc ca jñānavidyācikitsitaiḥ //
MBh, 8, 27, 23.1 aprārthitaṃ prārthayase suhṛdo na hi santi te /
MBh, 8, 27, 46.2 apaśyañ śatrudamanaṃ naravyāghraṃ dhanaṃjayam //
MBh, 8, 27, 64.1 pitṛṣvasāmātulajau bhrātarāv aparājitau /
MBh, 8, 27, 66.1 tvaṃ tu duṣprakṛtir mūḍho mahāyuddheṣv akovidaḥ /
MBh, 8, 27, 87.2 adātukāmā vacanam idaṃ vadati dāruṇam //
MBh, 8, 28, 40.2 dvīpadrumān apaśyantaṃ nipatantaṃ śramānvitam /
MBh, 8, 28, 45.2 patasy avyāharaṃś cedaṃ na no guhyaṃ prabhāṣase //
MBh, 8, 33, 68.1 teṣām āpatatāṃ vegam aviṣahya mahātmanām /
MBh, 8, 40, 80.2 apārayanto madbāṇān siṃhaśabdān mṛgā iva //
MBh, 8, 45, 63.2 etān ahatvā na mayā tu śakyam ito 'payātuṃ ripusaṃghagoṣṭhāt //
MBh, 8, 46, 40.1 yat tat karṇaḥ pratyajānāt tvadarthe nāhatvāhaṃ saha kṛṣṇena pārtham /
MBh, 8, 47, 7.2 mayābhibhūtaḥ sainikānāṃ prabarhān asāv apaśyan rudhireṇa pradigdhān //
MBh, 8, 47, 13.2 pratiśrutyākurvatāṃ vai gatir yā kaṣṭāṃ gaccheyaṃ tām ahaṃ rājasiṃha //
MBh, 8, 48, 13.1 tvaṣṭrā kṛtaṃ vāham akūjanākṣaṃ śubhaṃ samāsthāya kapidhvajaṃ tvam /
MBh, 8, 49, 17.1 aniścayajño hi naraḥ kāryākāryaviniścaye /
MBh, 8, 49, 24.2 asaṃpradhārya dharmāṇāṃ gatiṃ sūkṣmāṃ duranvayām //
MBh, 8, 49, 37.1 adṛṣṭapūrvam api tat sattvaṃ tena hataṃ tadā /
MBh, 8, 49, 46.3 aprabhūtaśruto mūḍho dharmāṇām avibhāgavit //
MBh, 8, 49, 46.3 aprabhūtaśruto mūḍho dharmāṇām avibhāgavit //
MBh, 8, 49, 47.1 vṛddhān apṛṣṭvā saṃdehaṃ mahacchvabhram ito 'rhati /
MBh, 8, 49, 52.1 avaśyaṃ kūjitavyaṃ vā śaṅkeran vāpy akūjataḥ /
MBh, 8, 49, 69.2 avicāryaiva kāryaiṣā śreyaḥkāmair naraiḥ sadā //
MBh, 8, 49, 86.2 tān naiṣi saṃtartum asādhujuṣṭān yena sma sarve nirayaṃ prapannāḥ //
MBh, 8, 50, 34.1 nāhatvā vinivarte 'haṃ karṇam adya raṇājirāt /
MBh, 8, 51, 80.1 ity uktavān adharmajñas tadā paramadurmatiḥ /
MBh, 8, 52, 9.2 duryodhanam arājyārhaṃ yayā rājye 'bhyaṣecayat //
MBh, 8, 54, 12.2 nainaṃ jīvan nāpi jānāmy ajīvan bībhatsuṃ vā tan mamādyātiduḥkham //
MBh, 8, 57, 5.3 avadhyamānās te 'smābhir ghātayiṣyanti somakān //
MBh, 8, 57, 7.2 nāhatvā samare karṇaṃ nivartiṣye kathaṃcana //
MBh, 8, 57, 35.2 nāhatvā yudhi tau vīrāv apayāsye kathaṃcana //
MBh, 8, 57, 39.1 asvedinau rājaputrasya hastāv avepinau jātakiṇau bṛhantau /
MBh, 8, 57, 39.1 asvedinau rājaputrasya hastāv avepinau jātakiṇau bṛhantau /
MBh, 8, 59, 23.2 bhīmo vyadhamad abhrānto gadāpāṇir mahāhave //
MBh, 8, 59, 29.1 vilambamānaṃ tat sainyam apragalbham avasthitam /
MBh, 8, 60, 10.2 apāñcālyaṃ kriyate yāhi pārtha karṇaṃ jahīty abravīd rājasiṃha //
MBh, 8, 63, 54.2 aniyattau niyantārāv abhītau sma paraṃtapau //
MBh, 8, 63, 78.2 arjunaḥ pratyuvācedaṃ kṛṣṇam akliṣṭakāriṇam /
MBh, 8, 65, 14.1 amṛṣyamāṇaś ca mahāvimarde tatrākrudhyad bhīmaseno mahātmā /
MBh, 8, 65, 26.1 sa bhīmasenaṃ ca janārdanaṃ ca kirīṭinaṃ cāpy amanuṣyakarmā /
MBh, 8, 65, 27.2 amṛṣyamāṇaḥ punar eva pārthaḥ śarān daśāṣṭau ca samudbabarha //
MBh, 8, 66, 19.1 tataḥ samudgrathya sitena vāsasā svamūrdhajān avyathitaḥ sthito 'rjunaḥ /
MBh, 8, 66, 43.1 amṛṣyamāṇo vyasanāni tāni hastau vidhunvan sa vigarhamāṇaḥ /
MBh, 8, 66, 63.1 abāṇe bhraṣṭakavace bhraṣṭabhagnāyudhe tathā /
MBh, 8, 66, 64.2 na māṃ rathastho bhūmiṣṭham asajjaṃ hantum arhasi /
MBh, 8, 68, 45.2 nādeyaṃ brāhmaṇeṣv āsīd yasya svam api jīvitam //
MBh, 9, 4, 47.1 parājayam aśocantaḥ kṛtacittāśca vikrame /
MBh, 9, 19, 8.2 diśaścatasraḥ sahasā pradhāvitā gajendravegaṃ tam apārayantī //
MBh, 9, 22, 41.1 tad udyatagadāprāsam akāpuruṣasevitam /
MBh, 9, 23, 9.2 nātyaktvā jīvitaṃ saṃkhye śakyo jetuṃ yudhiṣṭhiraḥ //
MBh, 9, 24, 36.1 adṛṣṭvā tu rathānīke duryodhanam ariṃdamam /
MBh, 9, 29, 21.1 nāhatvā sarvapāñcālān vimokṣye kavacaṃ vibho /
MBh, 9, 30, 23.1 kathaṃ pāram agatvā hi yuddhe tvaṃ vai jijīviṣuḥ /
MBh, 9, 30, 36.1 arathaścāniṣaṅgī ca nihataḥ pārṣṇisārathiḥ /
MBh, 9, 30, 36.1 arathaścāniṣaṅgī ca nihataḥ pārṣṇisārathiḥ /
MBh, 9, 30, 36.2 ekaścāpyagaṇaḥ saṃkhye pratyāśvāsam arocayam //
MBh, 9, 32, 49.1 mā vṛthā garja kaunteya śāradābhram ivājalam /
MBh, 9, 35, 30.1 buddhyā hyagaṇayat prājño mṛtyor bhīto hyasomapaḥ /
MBh, 9, 47, 18.2 badarāṇām apacanaṃ cakāra vibudhādhipaḥ //
MBh, 9, 47, 21.2 akāṣṭham agniṃ sā dṛṣṭvā svaśarīram athādahat //
MBh, 9, 50, 29.2 prāṇatyāgaṃ kuruṣveti cakāraivāvicārayan /
MBh, 9, 51, 11.2 asaṃskṛtāyāḥ kanyāyāḥ kuto lokāstavānaghe //
MBh, 9, 53, 26.1 ahatāṃstu mahābāho śṛṇu me tatra mādhava /
MBh, 9, 56, 13.2 gadām alaghuvegāṃ tāṃ vismitaḥ saṃbabhūva ha //
MBh, 9, 56, 23.2 āvidhyata gadāṃ gurvīṃ prahāraṃ tam acintayan //
MBh, 9, 56, 43.1 taṃ prahāram asaṃbhrānto lāghavena mahābalaḥ /
MBh, 9, 56, 65.2 ahīyamānaṃ ca balena kauravaṃ niśamya bhedaṃ ca dṛḍhasya varmaṇaḥ //
MBh, 9, 59, 6.2 ayaṃ tvaśāstravinmūḍhaḥ svacchandāt sampravartate //
MBh, 9, 59, 18.1 dharmārthau dharmakāmau ca kāmārthau cāpyapīḍayan /
MBh, 9, 59, 34.1 tasmāddhatvākṛtaprajñaṃ lubdhaṃ kāmavaśānugam /
MBh, 9, 60, 26.1 prāṇāntakaraṇīṃ ghorāṃ vedanām avicintayan /
MBh, 9, 60, 48.1 devārhā mānuṣā bhogāḥ prāptā asulabhā nṛpaiḥ /
MBh, 9, 62, 13.2 śrutvā vinihataṃ putraṃ chalenājihmayodhinam //
MBh, 9, 62, 15.2 aprāpyaṃ manasāpīha prāptam asmābhir acyuta //
MBh, 9, 63, 12.1 idaṃ cākīrtijaṃ karma nṛśaṃsaiḥ pāṇḍavaiḥ kṛtam /
MBh, 10, 1, 15.2 akurvatā vacastena mama putreṇa saṃjaya //
MBh, 10, 1, 31.2 sukhocitāvaduḥkhārhau niṣaṇṇau dharaṇītale /
MBh, 10, 1, 49.2 sopadhāni kṛtānyeva pāṇḍavair akṛtātmabhiḥ //
MBh, 10, 2, 5.2 kṛṣṭe kṣetre tathāvarṣan kiṃ nu sādhayate phalam //
MBh, 10, 2, 6.1 utthānaṃ cāpyadaivasya hyanutthānasya daivatam /
MBh, 10, 2, 12.1 tatrālasā manuṣyāṇāṃ ye bhavantyamanasvinaḥ /
MBh, 10, 2, 13.2 akṛtvā ca punar duḥkhaṃ karma dṛśyenmahāphalam //
MBh, 10, 2, 14.1 ceṣṭām akurvaṃllabhate yadi kiṃcid yadṛcchayā /
MBh, 10, 2, 17.1 akṛtvā karma yo loke phalaṃ vindati viṣṭitaḥ /
MBh, 10, 2, 25.1 so 'yaṃ duryodhanenārtho lubdhenādīrghadarśinā /
MBh, 10, 2, 25.2 asamarthya samārabdho mūḍhatvād avicintitaḥ //
MBh, 10, 2, 25.2 asamarthya samārabdho mūḍhatvād avicintitaḥ //
MBh, 10, 2, 27.2 tapatyarthe vipanne hi mitrāṇām akṛtaṃ vacaḥ //
MBh, 10, 3, 8.1 acintyatvāddhi cittānāṃ manuṣyāṇāṃ viśeṣataḥ /
MBh, 10, 3, 20.1 adānto brāhmaṇo 'sādhur nistejāḥ kṣatriyo 'dhamaḥ /
MBh, 10, 3, 20.1 adānto brāhmaṇo 'sādhur nistejāḥ kṣatriyo 'dhamaḥ /
MBh, 10, 3, 20.2 adakṣo nindyate vaiśyaḥ śūdraśca pratikūlavān //
MBh, 10, 4, 17.2 anirjitya raṇe pāṇḍūn vyapayāsyāva karhicit //
MBh, 10, 4, 26.1 dṛṣṭadyumnam ahatvājau nāhaṃ jīvitum utsahe /
MBh, 10, 5, 1.2 śuśrūṣur api durmedhāḥ puruṣo 'niyatendriyaḥ /
MBh, 10, 6, 10.2 drauṇir avyathito divyair astravarṣair avākirat //
MBh, 10, 6, 27.1 pratighātaṃ hyavijñātaṃ pravadanti manīṣiṇaḥ /
MBh, 10, 7, 5.1 manasāpyasucintyena duṣkareṇālpacetasā /
MBh, 10, 8, 45.3 avākirañ śaravrātair bhāradvājam abhītavat //
MBh, 10, 10, 25.1 tacchokajaṃ duḥkham apārayantī kathaṃ bhaviṣyatyucitā sukhānām /
MBh, 10, 12, 2.1 eṣa pāṇḍava te bhrātā putraśokam apārayan /
MBh, 10, 12, 27.2 nādeyaṃ yasya me kiṃcid api dārāḥ sutāstathā //
MBh, 10, 12, 38.2 cakram apraticakreṇa bhuvi nānyo 'bhipadyate //
MBh, 10, 13, 18.2 apāṇḍavāyeti ruṣā vyasṛjad dāruṇaṃ vacaḥ //
MBh, 10, 15, 8.1 acīrṇabrahmacaryo yaḥ sṛṣṭvāvartayate punaḥ /
MBh, 10, 15, 16.2 apāṇḍavāyeti mune vahnitejo 'numantrya vai //
MBh, 10, 15, 26.1 aroṣastava caivāstu pārthāḥ santu nirāmayāḥ /
MBh, 10, 16, 10.3 aprāpnuvan kvacit kāṃcit saṃvidaṃ jātu kenacit //
MBh, 10, 18, 3.1 tā vai rudram ajānantyo yāthātathyena devatāḥ /
MBh, 10, 18, 4.1 so 'kalpyamāne bhāge tu kṛttivāsā makhe 'maraiḥ /
MBh, 11, 1, 15.1 tacca vākyam akṛtvāhaṃ bhṛśaṃ tapyāmi durmatiḥ /
MBh, 11, 1, 35.2 aśāstradṛṣṭam etaddhi na praśaṃsanti paṇḍitāḥ //
MBh, 11, 2, 5.1 ayudhyamāno mriyate yudhyamānaśca jīvati /
MBh, 11, 2, 17.1 aśocan pratikurvīta yadi paśyet parākramam /
MBh, 11, 2, 20.2 asaṃtuṣṭāḥ pramuhyanti saṃtoṣaṃ yānti paṇḍitāḥ //
MBh, 11, 3, 6.1 yathā jīrṇam ajīrṇaṃ vā vastraṃ tyaktvā tu vai naraḥ /
MBh, 11, 5, 18.1 abhīpsati ca tāṃ nityam atṛptaḥ sa punaḥ punaḥ /
MBh, 11, 8, 37.2 avigrahe kauravāṇāṃ daivaṃ tu balavattaram //
MBh, 11, 9, 9.1 adṛṣṭapūrvā yā nāryaḥ purā devagaṇair api /
MBh, 11, 11, 7.1 kva nu dharmajñatā rājñaḥ kva nu sādyānṛśaṃsatā /
MBh, 11, 11, 9.1 kiṃ nu rājyena te kāryaṃ pitṝn bhrātṝn apaśyataḥ /
MBh, 11, 11, 12.2 aprīyamāṇaḥ śokārtaḥ pāṇḍavaṃ pariṣasvaje //
MBh, 11, 14, 6.1 suyodhanam asaṃgṛhya na śakyā bhūḥ sasāgarā /
MBh, 11, 14, 18.2 pratijñāṃ tām anistīrya tatastat kṛtavān aham //
MBh, 11, 14, 19.2 anigṛhya purā putrān asmāsvanapakāriṣu //
MBh, 11, 15, 19.1 tasminn aparihārye 'rthe vyatīte ca viśeṣataḥ /
MBh, 11, 16, 14.1 adṛṣṭapūrvaṃ paśyantyo duḥkhārtā bharatastriyaḥ /
MBh, 11, 16, 46.1 āsām aparipūrṇārthaṃ niśamya paridevitam /
MBh, 11, 16, 51.2 apaśyantyo paraṃ tatra nedam asyeti duḥkhitāḥ //
MBh, 11, 23, 19.1 atūlapūrṇaṃ gāṅgeyastribhir bāṇaiḥ samanvitam /
MBh, 11, 23, 31.1 dhanur muṣṭir aśīrṇaśca hastāvāpaśca mādhava /
MBh, 11, 25, 31.2 yadaivākṛtakāmas tvam upaplavyaṃ gataḥ punaḥ //
MBh, 11, 26, 13.1 ye tvahṛṣṭena manasā martavyam iti bhārata /
MBh, 11, 27, 20.1 na hi sma kiṃcid aprāpyaṃ bhaved api divi sthitam /
MBh, 12, 1, 24.1 ajānatā mayā saṃkhye rājyalubdhena ghātitaḥ /
MBh, 12, 7, 17.1 abhuktvā pārthivān bhogān ṛṇānyanavadāya ca /
MBh, 12, 10, 1.2 śrotriyasyeva te rājan mandakasyāvipaścitaḥ /
MBh, 12, 10, 9.1 yathā hi puruṣaḥ khātvā kūpam aprāpya codakam /
MBh, 12, 10, 10.2 aprāśya nidhanaṃ gacchet karmedaṃ nastathopamam //
MBh, 12, 12, 29.1 apradāya dvijātibhyo mātsaryāviṣṭacetasaḥ /
MBh, 12, 12, 30.1 adātāro 'śaraṇyāśca rājakilbiṣabhāginaḥ /
MBh, 12, 12, 31.1 aniṣṭvā ca mahāyajñair akṛtvā ca pitṛsvadhām /
MBh, 12, 14, 1.2 avyāharati kaunteye dharmarāje yudhiṣṭhire /
MBh, 12, 15, 14.1 nāchittvā paramarmāṇi nākṛtvā karma dāruṇam /
MBh, 12, 15, 14.1 nāchittvā paramarmāṇi nākṛtvā karma dāruṇam /
MBh, 12, 15, 14.2 nāhatvā matsyaghātīva prāpnoti mahatīṃ śriyam //
MBh, 12, 17, 23.1 te janāstāṃ gatiṃ yānti nāvidvāṃso 'lpacetasaḥ /
MBh, 12, 29, 1.2 avyāharati kaunteye dharmaputre yudhiṣṭhire /
MBh, 12, 29, 18.2 akṛṣṭapacyā pṛthivī vibabhau caityamālinī //
MBh, 12, 29, 132.1 akṛṣṭapacyā pṛthivī puṭake puṭake madhu /
MBh, 12, 32, 24.2 prāyaścittam akṛtvā tu pretya taptāsi bhārata //
MBh, 12, 35, 10.2 ayājyayājanaṃ caiva tathābhakṣyasya bhakṣaṇam //
MBh, 12, 35, 12.2 aprayacchaṃśca sarvāṇi nityaṃ deyāni bhārata //
MBh, 12, 36, 33.2 ahiṃsro 'mandako 'jalpanmucyate sarvakilbiṣaiḥ //
MBh, 12, 37, 12.1 aprekṣāpūrvakaraṇād aśubhānāṃ śubhaṃ phalam /
MBh, 12, 37, 12.3 aprekṣāpūrvakaraṇāt prāyaścittaṃ vidhīyate //
MBh, 12, 38, 19.1 ghātayitvā tam evājau chalenājihmayodhinam /
MBh, 12, 49, 15.2 tasyāścarum athājñātam ātmasaṃsthaṃ cakāra ha //
MBh, 12, 51, 11.2 darśayāmyaham ātmānaṃ na cādāntāya bhārata //
MBh, 12, 56, 22.1 adaṇḍyāś caiva te nityaṃ viprāḥ syur dadatāṃ vara /
MBh, 12, 57, 7.1 guror apyavaliptasya kāryākāryam ajānataḥ /
MBh, 12, 57, 20.1 upāsitā ca vṛddhānāṃ jitatandrīr alolupaḥ /
MBh, 12, 57, 44.2 apravaktāram ācāryam anadhīyānam ṛtvijam //
MBh, 12, 59, 69.1 adaṇḍyatvaṃ ca viprāṇāṃ yuktyā daṇḍanipātanam /
MBh, 12, 59, 114.1 adaṇḍyā me dvijāśceti pratijānīṣva cābhibho /
MBh, 12, 60, 48.1 yat skannam asya tat pūrvaṃ yad askannaṃ tad uttaram /
MBh, 12, 61, 12.2 amatsarī sarvaliṅgipradātā vaitānanityaśca gṛhāśramī syāt //
MBh, 12, 61, 19.2 avicārya tathā vedaṃ kṛtyaṃ kurvan vaset sadā //
MBh, 12, 65, 2.1 bhuvaḥ saṃskāraṃ rājasaṃskārayogam abhaikṣacaryāṃ pālanaṃ ca prajānām /
MBh, 12, 66, 11.1 ajihmam aśaṭhaṃ mārgaṃ sevamānasya bhārata /
MBh, 12, 66, 11.1 ajihmam aśaṭhaṃ mārgaṃ sevamānasya bhārata /
MBh, 12, 69, 19.1 yātrāṃ yāyād avijñātam anākrandam anantaram /
MBh, 12, 70, 12.1 akṛṣṭapacyā pṛthivī bhavanty oṣadhayastathā /
MBh, 12, 71, 7.1 nāparīkṣya nayed daṇḍaṃ na ca mantraṃ prakāśayet /
MBh, 12, 71, 11.1 praharenna tv avijñāya hatvā śatrūnna śeṣayet /
MBh, 12, 72, 9.1 mūrkho hyadhikṛto 'rtheṣu kāryāṇām aviśāradaḥ /
MBh, 12, 72, 12.2 akāmadveṣasaṃyuktam anurajyanti mānavāḥ //
MBh, 12, 72, 15.2 karair aśāstradṛṣṭair hi mohāt sampīḍayan prajāḥ //
MBh, 12, 72, 28.1 yad ahnā kurute pāpam arakṣan bhayataḥ prajāḥ /
MBh, 12, 72, 32.2 asaṃbhavaśca dharmāṇām īdṛśānām arājasu /
MBh, 12, 76, 27.1 samantato viniyato vahatyaskhalito hi yaḥ /
MBh, 12, 78, 9.1 na ca me brāhmaṇo 'vidvān nāvratī nāpyasomapaḥ /
MBh, 12, 78, 9.1 na ca me brāhmaṇo 'vidvān nāvratī nāpyasomapaḥ /
MBh, 12, 78, 9.1 na ca me brāhmaṇo 'vidvān nāvratī nāpyasomapaḥ /
MBh, 12, 78, 21.1 nāsaṃvibhajya bhoktāsmi na viśāmi parastriyam /
MBh, 12, 80, 18.1 aprāmāṇyaṃ ca vedānāṃ śāstrāṇāṃ cātilaṅghanam /
MBh, 12, 82, 3.2 nāsuhṛt paramaṃ mantraṃ nāradārhati veditum /
MBh, 12, 82, 3.3 apaṇḍito vāpi suhṛt paṇḍito vāpi nātmavān //
MBh, 12, 82, 11.2 ekasya jayam āśaṃse dvitīyasyāparājayam //
MBh, 12, 82, 15.1 arthahetor hi kāmād vādvārā bībhatsayāpi vā /
MBh, 12, 82, 23.1 nāmahāpuruṣaḥ kaścinnānātmā nāsahāyavān /
MBh, 12, 82, 28.1 āyatyāṃ ca tadātve ca na te 'styaviditaṃ prabho /
MBh, 12, 84, 35.1 avidvān aśuciḥ stabdhaḥ śatrusevī vikatthanaḥ /
MBh, 12, 85, 8.1 adātā hyapi bhūtānāṃ madhurām īrayan giram /
MBh, 12, 86, 9.2 kārye vivadamānānāṃ śaktam artheṣv alolupam //
MBh, 12, 89, 5.2 vyāghrīva ca haret putram adaṣṭvā mā pated iti //
MBh, 12, 91, 20.1 teṣāṃ hy akāmakaraṇād rājñaḥ saṃjāyate bhayam /
MBh, 12, 91, 31.2 apumāṃso 'ṅgahīnāśca sthūlajihvā vicetasaḥ //
MBh, 12, 93, 15.1 adātā hyanatisneho daṇḍenāvartayan prajāḥ /
MBh, 12, 94, 9.1 mṛṣāvādaṃ pariharet kuryāt priyam ayācitaḥ /
MBh, 12, 96, 4.1 te ced akṣatriyāḥ santo virudhyeyuḥ kathaṃcana /
MBh, 12, 104, 4.2 asamucchidya caivainān niyaccheyam upāyataḥ //
MBh, 12, 105, 1.2 dhārmiko 'rthān asamprāpya rājāmātyaiḥ prabādhitaḥ /
MBh, 12, 105, 4.2 alabdhvā madvidho rājyaṃ brahman kiṃ kartum arhati //
MBh, 12, 105, 16.1 bhūtvā ca na bhavatyetad abhūtvā ca bhavatyapi /
MBh, 12, 106, 7.2 tataḥ sahāyān sotsāhāṃllapsyase 'vyasanāñśucīn //
MBh, 12, 106, 21.2 tato gacchatvasiddhārthaḥ pīḍyamāno mahājanam //
MBh, 12, 107, 15.2 ayuddhvaiva niyogānme vaśe vaideha te sthitaḥ //
MBh, 12, 112, 23.2 parasparam asaṃghuṣṭān vijigīṣūn alolupān //
MBh, 12, 112, 86.1 agṛhyānunayaṃ tasya mṛgendrasya sa buddhimān /
MBh, 12, 115, 6.1 ślāghann aślāghanīyena karmaṇā nirapatrapaḥ /
MBh, 12, 116, 16.2 atikrāntam aśocantaḥ sa rājyaphalam aśnute //
MBh, 12, 118, 4.1 nāparīkṣya mahīpālaḥ prakartuṃ bhṛtyam arhati /
MBh, 12, 119, 8.1 na bāliśā na ca kṣudrā na cāpratimitendriyāḥ /
MBh, 12, 119, 10.2 sve sve sthāne 'parikruṣṭāste syū rājño bahiścarāḥ //
MBh, 12, 119, 11.2 asiṃhaḥ siṃhasahitaḥ siṃhaval labhate phalam //
MBh, 12, 119, 14.1 nāvaidyo nānṛjuḥ pārśve nāvidyo nāmahādhanaḥ /
MBh, 12, 119, 14.1 nāvaidyo nānṛjuḥ pārśve nāvidyo nāmahādhanaḥ /
MBh, 12, 119, 14.1 nāvaidyo nānṛjuḥ pārśve nāvidyo nāmahādhanaḥ /
MBh, 12, 120, 22.1 apyadṛṣṭvā niyuktāni anurūpeṣu karmasu /
MBh, 12, 121, 57.2 nādaṇḍyo vidyate rājñāṃ yaḥ svadharme na tiṣṭhati //
MBh, 12, 128, 4.1 aprāpyaṃ ca bhavet sāntvaṃ bhedo vāpyatipīḍanāt /
MBh, 12, 128, 14.2 dharmaṃ prāpya nyāyavṛttim abalīyānna vindati //
MBh, 12, 128, 21.1 yathā vai brāhmaṇaḥ sīdann ayājyam api yājayet /
MBh, 12, 128, 36.1 nānyān apīḍayitveha kośaḥ śakyaḥ kuto balam /
MBh, 12, 128, 42.2 tān ahatvā na paśyāmi siddhim atra paraṃtapa //
MBh, 12, 129, 2.2 asaṃbhāvitamitrasya bhinnāmātyasya sarvaśaḥ //
MBh, 12, 131, 4.2 abalasya kuto rājyam arājñaḥ śrīḥ kuto bhavet //
MBh, 12, 136, 119.1 akṛtvā saṃvidaṃ kāṃcit sahasāham upaplutaḥ /
MBh, 12, 136, 134.1 nāsti maitrī sthirā nāma na ca dhruvam asauhṛdam /
MBh, 12, 136, 136.2 arthayuktim avijñāya calitaṃ tasya jīvitam //
MBh, 12, 136, 137.1 arthayuktim avijñāya yaḥ śubhe kurute matim /
MBh, 12, 137, 42.2 śāmyaty adagdhvā nṛpate vinā hyekatarakṣayāt //
MBh, 12, 137, 74.2 ātmano balam ajñātvā tadantaṃ tasya jīvitam //
MBh, 12, 137, 75.1 yastu varṣam avijñāya kṣetraṃ kṛṣati mānavaḥ /
MBh, 12, 137, 77.2 pariṇāmam avijñāya tadantaṃ tasya jīvitam //
MBh, 12, 138, 43.2 viśvastaṃ bhayam anveti nāparīkṣya ca viśvaset //
MBh, 12, 138, 48.1 guror apyavaliptasya kāryākāryam ajānataḥ /
MBh, 12, 138, 50.1 nāchittvā paramarmāṇi nākṛtvā karma dāruṇam /
MBh, 12, 138, 50.1 nāchittvā paramarmāṇi nākṛtvā karma dāruṇam /
MBh, 12, 138, 50.2 nāhatvā matsyaghātīva prāpnoti paramāṃ śriyam //
MBh, 12, 147, 4.1 tat tu śalyam anirhṛtya kathaṃ śakṣyāmi jīvitum /
MBh, 12, 147, 9.1 avijñāyaiva me prajñāṃ bālasyeva supaṇḍitaḥ /
MBh, 12, 149, 76.2 ajihmatvam aśāṭhyaṃ ca yatnataḥ parimārgata //
MBh, 12, 149, 76.2 ajihmatvam aśāṭhyaṃ ca yatnataḥ parimārgata //
MBh, 12, 155, 6.1 surāpo 'saṃmatādāyī bhrūṇahā gurutalpagaḥ /
MBh, 12, 159, 10.1 adātṛbhyo harennityaṃ vyākhyāpya nṛpatiḥ prabho /
MBh, 12, 159, 21.1 prājāpatyam adattvāśvam agnyādheyasya dakṣiṇām /
MBh, 12, 159, 23.1 prajāḥ paśūṃśca svargaṃ ca hanti yajño hyadakṣiṇaḥ /
MBh, 12, 159, 28.2 na gurvarthe nātmano jīvitārthe pañcānṛtānyāhur apātakāni //
MBh, 12, 159, 39.3 astenaṃ stena ityuktvā dviguṇaṃ pāpam āpnuyāt //
MBh, 12, 159, 47.2 nairṛtīṃ diśam āsthāya nipatet sa tv ajihmagaḥ //
MBh, 12, 166, 6.2 māṃ cādṛṣṭvā kadācit sa na gacchati gṛhān khagaḥ //
MBh, 12, 170, 22.1 nātyaktvā sukham āpnoti nātyaktvā vindate param /
MBh, 12, 170, 22.1 nātyaktvā sukham āpnoti nātyaktvā vindate param /
MBh, 12, 170, 22.2 nātyaktvā cābhayaḥ śete tyaktvā sarvaṃ sukhī bhava //
MBh, 12, 181, 17.1 brahma caitat purā sṛṣṭaṃ ye na jānantyatadvidaḥ /
MBh, 12, 183, 10.3 na hyeṣām ṛṣīṇāṃ mahati sthitānām aprāpya eṣa guṇaviśeṣo na cainam abhilaṣanti /
MBh, 12, 184, 8.4 samyag atra śaucasaṃskāravinayaniyamapraṇīto vinītātmā ubhe saṃdhye bhāskarāgnidaivatānyupasthāya vihāya tandrālasye guror abhivādanavedābhyāsaśravaṇapavitrīkṛtāntarātmā triṣavaṇam upaspṛśya brahmacaryāgniparicaraṇaguruśuśrūṣānityo bhaikṣādisarvaniveditāntarātmā guruvacananirdeśānuṣṭhānāpratikūlo guruprasādalabdhasvādhyāyatatparaḥ syāt //
MBh, 12, 187, 41.2 nirviceṣṭair ajānadbhiḥ paramātmā pradīpavat //
MBh, 12, 187, 47.2 aśocann aprahṛṣyaṃśca cared vigatamatsaraḥ //
MBh, 12, 187, 47.2 aśocann aprahṛṣyaṃśca cared vigatamatsaraḥ //
MBh, 12, 187, 60.2 tatra paśya kuśalān aśocato ye vidustad ubhayaṃ padaṃ sadā //
MBh, 12, 188, 4.2 asaṅgīnyavivādīni manaḥśāntikarāṇi ca //
MBh, 12, 188, 4.2 asaṅgīnyavivādīni manaḥśāntikarāṇi ca //
MBh, 12, 191, 8.2 apraharṣam anānandam aśokaṃ vigataklamam //
MBh, 12, 197, 5.2 adṛṣṭvaiva tu pūtātmā viṣayebhyo nivartate //
MBh, 12, 199, 6.1 jñānapūrvodbhavā lipsā lipsāpūrvābhisaṃdhitā /
MBh, 12, 210, 27.1 dehaṃ tu paramaṃ vidyād vimuktam aparigraham /
MBh, 12, 212, 4.1 asaṃsargo hi bhūteṣu saṃsargo vā vināśiṣu /
MBh, 12, 214, 2.2 avedoktavratopetā bhuñjānāḥ kāryakāriṇaḥ /
MBh, 12, 214, 6.2 amāṃsāśī sadā ca syāt pavitraṃ ca sadā japet //
MBh, 12, 214, 11.1 abhakṣayan vṛthāmāṃsam amāṃsāśī bhavatyuta /
MBh, 12, 214, 11.1 abhakṣayan vṛthāmāṃsam amāṃsāśī bhavatyuta /
MBh, 12, 216, 15.2 lokān pratāpayan sarvān yāsyasmān avitarkayan //
MBh, 12, 216, 16.2 akṛṣṭapacyā pṛthivī tavaiśvarye babhūva ha /
MBh, 12, 217, 2.2 lokān pratāpayan sarvān yāsyasmān avitarkayan //
MBh, 12, 217, 51.1 gatiṃ hi sarvabhūtānām agatvā kva gamiṣyasi /
MBh, 12, 218, 5.3 ajānato mamācakṣva nāmadheyaṃ śucismite //
MBh, 12, 220, 102.2 ajyeṣṭham akaniṣṭhaṃ ca kṣipyamāṇo na budhyase //
MBh, 12, 220, 102.2 ajyeṣṭham akaniṣṭhaṃ ca kṣipyamāṇo na budhyase //
MBh, 12, 221, 56.1 bhikṣāṃ balim adattvā ca svayam annāni bhuñjate /
MBh, 12, 224, 41.2 nāśaknuvan prajāḥ sraṣṭum asamāgamya sarvataḥ //
MBh, 12, 228, 36.1 alolupo 'vyatho dānto na kṛtī na nirākṛtiḥ /
MBh, 12, 231, 17.1 aśabdasparśarūpaṃ tad arasāgandham avyayam /
MBh, 12, 236, 7.1 akṛṣṭaṃ vai vrīhiyavaṃ nīvāraṃ vighasāni ca /
MBh, 12, 236, 28.2 aroṣamoho gatasaṃdhivigraho bhaved udāsīnavad ātmavinnaraḥ //
MBh, 12, 237, 36.1 aroṣamohaḥ samaloṣṭakāñcanaḥ prahīṇaśoko gatasaṃdhivigrahaḥ /
MBh, 12, 238, 16.2 nāvedaviduṣe vācyaṃ tathā nānugatāya ca //
MBh, 12, 240, 13.2 aśocann aprahṛṣyaṃśca nityaṃ vigatamatsaraḥ //
MBh, 12, 240, 13.2 aśocann aprahṛṣyaṃśca nityaṃ vigatamatsaraḥ //
MBh, 12, 241, 5.2 akrudhyan aprahṛṣyaṃśca nityaṃ vigatamatsaraḥ //
MBh, 12, 241, 5.2 akrudhyan aprahṛṣyaṃśca nityaṃ vigatamatsaraḥ //
MBh, 12, 241, 6.2 atītya sukham āsīta aśocaṃś chinnasaṃśayaḥ //
MBh, 12, 241, 13.2 tatra paśya kuśalān aśocato ye vidustad ubhayaṃ kṛtākṛtam //
MBh, 12, 242, 18.2 akrudhyan aprahṛṣyaṃśca nanṛśaṃsamatistathā /
MBh, 12, 242, 18.2 akrudhyan aprahṛṣyaṃśca nanṛśaṃsamatistathā /
MBh, 12, 244, 12.2 paśyaty akaluṣaṃ prājñaḥ sa mohaṃ nānuvartate //
MBh, 12, 250, 15.1 apasṛtyāpratiśrutya prajāsaṃharaṇaṃ tadā /
MBh, 12, 251, 5.1 alabdhvā nipuṇaṃ dharmaṃ pāpaḥ pāpe prasajati /
MBh, 12, 254, 42.1 adaṃśamaśake deśe sukhaṃ saṃvardhitān paśūn /
MBh, 12, 255, 6.2 vedavādān avijñāya satyābhāsam ivānṛtam //
MBh, 12, 255, 12.2 akṛṣṭapacyā pṛthivī āśīrbhir vīrudho 'bhavan /
MBh, 12, 259, 9.2 asamīkṣyaiva karmāṇi nītiśāstraṃ yathāvidhi //
MBh, 12, 259, 27.1 ātmānam asamādhāya samādhitsati yaḥ parān /
MBh, 12, 261, 5.3 gṛhasthān avyapāśritya nāśramo 'nyaḥ pravartate //
MBh, 12, 261, 25.1 nānāśanaḥ syānna mahāśanaḥ syād alolupaḥ sādhubhir āgataḥ syāt /
MBh, 12, 261, 48.1 śāstraṃ hy abuddhvā tattvena kecid vādabalā janāḥ /
MBh, 12, 261, 49.1 yāthātathyam avijñāya śāstrāṇāṃ śāstradasyavaḥ /
MBh, 12, 261, 53.3 na hy avijñāya śāstrārthaṃ pravartante pravṛttayaḥ //
MBh, 12, 263, 50.2 mayā sneham avijñāya tatra me kṣantum arhasi //
MBh, 12, 270, 14.2 aśocatā śatrumadhye buddhim āsthāya kevalām //
MBh, 12, 271, 63.1 sarvāṇy aśūnyāni karotyanantaḥ sanatkumāraḥ saṃcarate ca lokān /
MBh, 12, 276, 6.2 amūḍhaściramūḍhānāṃ lokatattvam ajānatām //
MBh, 12, 276, 52.1 prīyamāṇā narā yatra prayaccheyur ayācitāḥ /
MBh, 12, 279, 9.1 sukṛtāsukṛtaṃ karma niṣevya vividhaiḥ kramaiḥ /
MBh, 12, 279, 11.1 nābījājjāyate kiṃcin nākṛtvā sukham edhate /
MBh, 12, 279, 11.1 nābījājjāyate kiṃcin nākṛtvā sukham edhate /
MBh, 12, 282, 12.1 ajihmair aśaṭhakrodhair havyakavyaprayoktṛbhiḥ /
MBh, 12, 282, 12.1 ajihmair aśaṭhakrodhair havyakavyaprayoktṛbhiḥ /
MBh, 12, 284, 23.1 nāprāpyaṃ tapasā kiṃcit trailokye 'smin paraṃtapa /
MBh, 12, 286, 24.1 ayojayitvā kleśena janaṃ plāvya ca duṣkṛtam /
MBh, 12, 291, 39.2 cetayaṃścetano nityaḥ sarvamūrtir amūrtimān //
MBh, 12, 295, 34.1 tato 'smi bahurūpāsu sthito mūrtiṣv amūrtimān /
MBh, 12, 297, 5.1 manaso 'pratikūlāni pretya ceha ca vāñchasi /
MBh, 12, 302, 13.3 amūrtimantāv acalāv aprakampyau ca nirvraṇau //
MBh, 12, 302, 13.3 amūrtimantāv acalāv aprakampyau ca nirvraṇau //
MBh, 12, 304, 2.2 tāvubhāvekacaryau tu ubhāvanidhanau smṛtau //
MBh, 12, 304, 26.1 etena kevalaṃ yāti tyaktvā deham asākṣikam /
MBh, 12, 306, 68.1 abudhyamānāṃ prakṛtiṃ budhyate pañcaviṃśakaḥ /
MBh, 12, 306, 79.1 paśyāpaśyaṃ yo 'nupaśyet kṣemaṃ tattvaṃ ca kāśyapa /
MBh, 12, 308, 1.2 aparityajya gārhasthyaṃ kururājarṣisattama /
MBh, 12, 308, 69.2 alābhaś cāpy araktasya so 'tra doṣo viṣopamaḥ //
MBh, 12, 308, 173.2 tiṣṭhatyaspṛśatī tadvat tvayi vatsyāmi maithila //
MBh, 12, 308, 174.1 yadi vāpyaspṛśantyā me sparśaṃ jānāsi kaṃcana /
MBh, 12, 308, 186.1 nāsthirā svapratijñāyāṃ nāsamīkṣyapravādinī /
MBh, 12, 308, 186.2 nāsamīkṣyāgatā cāhaṃ tvatsakāśaṃ janādhipa //
MBh, 12, 309, 82.2 teṣām alpataro dharmaḥ kāmabhogam ajānatām //
MBh, 12, 313, 45.1 bālyād vā saṃśayād vāpi bhayād vāpyavimokṣajāt /
MBh, 12, 313, 47.1 bhavāṃścotpannavijñānaḥ sthirabuddhir alolupaḥ /
MBh, 12, 314, 41.2 nāśiṣye sampradātavyo nāvrate nākṛtātmani //
MBh, 12, 317, 15.2 aśocan pratikurvīta yadi paśyed upakramam //
MBh, 12, 317, 25.2 aśocann ārabhetaiva yuktaścāvyasanī bhavet //
MBh, 12, 322, 13.2 atīndriyā nirāhārā aniṣpandāḥ sugandhinaḥ /
MBh, 12, 323, 17.1 ūcuścainam asaṃbhrāntā na roṣaṃ kartum arhasi /
MBh, 12, 323, 18.1 aroṣaṇo hyasau devo yasya bhāgo 'yam udyataḥ /
MBh, 12, 323, 30.1 na kilātaptatapasā śakyate draṣṭum añjasā /
MBh, 12, 323, 39.1 ekastu śabdo 'virataḥ śruto 'smābhir udīritaḥ /
MBh, 12, 323, 48.2 na sa śakyo 'bhaktena draṣṭuṃ devaḥ kathaṃcana //
MBh, 12, 324, 37.2 prāptā gatir ayajvārhā dvijaśāpānmahātmanā //
MBh, 12, 326, 113.2 nāvāsudevabhaktāya tvayā deyaṃ kathaṃcana //
MBh, 12, 327, 14.3 nātaptatapasā hyeṣa nāvedaviduṣā tathā /
MBh, 12, 327, 14.3 nātaptatapasā hyeṣa nāvedaviduṣā tathā /
MBh, 12, 327, 14.4 nāpurāṇavidā cāpi śakyo vyāhartum añjasā //
MBh, 12, 327, 73.2 ahiṃsyā yajñapaśavo yuge 'smin naitad anyathā /
MBh, 12, 329, 24.3 vayam abhāgāḥ saṃvṛttāḥ /
MBh, 12, 331, 10.1 na cāsya kiṃcid aprāpyaṃ manye lokeṣvapi triṣu /
MBh, 12, 335, 55.1 atha kiṃcid apaśyantau dānavau madhukaiṭabhau /
MBh, 12, 336, 4.2 agatvā gatayastisro yad gacchantyavyayaṃ harim //
MBh, 12, 348, 9.1 āśayā tvabhipannānām akṛtvāśrupramārjanam /
MBh, 12, 353, 8.2 asannadhīr anākāṅkṣī dharmārthakaraṇe nṛpa //
MBh, 13, 1, 28.2 asvatantraṃ hi māṃ mṛtyur vivaśaṃ yad acūcudat //
MBh, 13, 1, 33.2 sarva ete hyasvavaśā daṇḍacakrādayo yathā /
MBh, 13, 6, 17.1 nādātāraṃ bhajantyarthā na klībaṃ nāpi niṣkriyam /
MBh, 13, 6, 17.2 nākarmaśīlaṃ nāśūraṃ tathā naivātapasvinam //
MBh, 13, 6, 17.2 nākarmaśīlaṃ nāśūraṃ tathā naivātapasvinam //
MBh, 13, 6, 17.2 nākarmaśīlaṃ nāśūraṃ tathā naivātapasvinam //
MBh, 13, 6, 20.1 akṛtvā mānuṣaṃ karma yo daivam anuvartate /
MBh, 13, 6, 25.2 kasya vācā hyadaivaṃ syād yato daivaṃ pravartate //
MBh, 13, 7, 7.2 śrāntāyādṛṣṭapūrvāya tasya puṇyaphalaṃ mahat //
MBh, 13, 7, 23.1 acodyamānāni yathā puṣpāṇi ca phalāni ca /
MBh, 13, 9, 24.2 velāyāṃ na tu kasyāṃcid gacched vipro hyapūjitaḥ //
MBh, 13, 10, 43.3 yadi jñāsyāmi vakṣyāmi ajānanna tu saṃvade //
MBh, 13, 11, 6.2 nākarmaśīle puruṣe vasāmi na nāstike sāṃkarike kṛtaghne /
MBh, 13, 14, 15.1 na hi te 'prāpyam astīha triṣu lokeṣu kiṃcana /
MBh, 13, 14, 83.1 aprasādya virūpākṣaṃ varadaṃ sthāṇum avyayam /
MBh, 13, 14, 95.2 apaśupativaraprasādajā me tribhuvanarājyavibhūtir apyaniṣṭā //
MBh, 13, 14, 98.2 ajaram amaram aprasādya rudraṃ jagati pumān iha ko labheta śāntim //
MBh, 13, 16, 24.2 viśvāviśvaparo bhāvaścintyācintyastvam eva hi //
MBh, 13, 16, 32.2 apunarmārakāmānāṃ yā gatiḥ so 'yam īśvaraḥ //
MBh, 13, 16, 63.1 apunarmārakāmānāṃ vairāgye vartatāṃ pare /
MBh, 13, 17, 10.1 aprāpyeha tato 'nujñāṃ na śakyaḥ stotum īśvaraḥ /
MBh, 13, 18, 17.3 ayajñavāhinaṃ pāpam akārṣīstvaṃ sudurmate //
MBh, 13, 18, 19.2 ayajñīyadrume deśe rurusiṃhaniṣevite /
MBh, 13, 18, 53.1 sūkṣmaṃ sthūlaṃ mṛdu yaccāpy asūkṣmaṃ sukhaṃ duḥkhaṃ sukhaduḥkhāntaraṃ ca /
MBh, 13, 18, 56.2 abhagnayogo niyato 'bdam ekaṃ sa prāpnuyād aśvamedhe phalaṃ yat //
MBh, 13, 22, 4.2 avyutthānena te lokā jitāḥ satyaparākrama //
MBh, 13, 23, 22.2 kṛtaṃ karmākṛtaṃ cāpi rāgamohena jalpatām //
MBh, 13, 23, 34.1 amāninaḥ sarvasahā dṛṣṭārthā vijitendriyāḥ /
MBh, 13, 24, 21.1 aparijñātapūrvāśca gaṇapūrvāśca bhārata /
MBh, 13, 24, 27.2 astenaś cātithijñaśca sa rājan ketanakṣamaḥ //
MBh, 13, 24, 30.1 akalkako hyatarkaśca brāhmaṇo bharatarṣabha /
MBh, 13, 24, 30.1 akalkako hyatarkaśca brāhmaṇo bharatarṣabha /
MBh, 13, 24, 44.2 asnāto brāhmaṇo rājaṃstasyādharmo gavānṛtam //
MBh, 13, 24, 47.1 avedavratacāritrās tribhir varṇair yudhiṣṭhira /
MBh, 13, 24, 53.1 akalkakasya viprasya bhaikṣotkarakṛtātmanaḥ /
MBh, 13, 24, 56.1 avyutkrāntāśca dharmeṣu pāṣaṇḍasamayeṣu ca /
MBh, 13, 24, 66.2 akṛtajñāśca mitrāṇāṃ te vai nirayagāminaḥ //
MBh, 13, 24, 77.1 aprāptadamakāś caiva nāsānāṃ vedhakāstathā /
MBh, 13, 24, 78.2 samarthāścāpyadātāraste vai nirayagāminaḥ //
MBh, 13, 24, 80.2 adattvā bhakṣayantyagre te vai nirayagāminaḥ //
MBh, 13, 25, 1.3 ahiṃsayitvā keneha brahmahatyā vidhīyate //
MBh, 13, 25, 3.2 ahiṃsayitvā keneha brahmahatyā vidhīyate //
MBh, 13, 25, 10.1 adharmanirato mūḍho mithyā yo vai dvijātiṣu /
MBh, 13, 26, 17.1 mahāhrada upaspṛśya bhṛgutuṅge tv alolupaḥ /
MBh, 13, 26, 30.1 kauśikīdvāram āsādya vāyubhakṣas tv alolupaḥ /
MBh, 13, 28, 26.2 brāhmaṇyaṃ prārthayānastvam aprāpyam akṛtātmabhiḥ //
MBh, 13, 29, 3.2 aprāpyaṃ prārthayāno hi nacirād vinaśiṣyasi //
MBh, 13, 30, 4.3 pūjayan sukham āpnoti duḥkham āpnotyapūjayan //
MBh, 13, 32, 9.1 abhuktvā devakāryāṇi kurvate ye 'vikatthanāḥ /
MBh, 13, 32, 11.2 asaṃcayāḥ kriyāvantastānnamasyāmi yādava //
MBh, 13, 32, 21.2 alolupāḥ puṇyaśīlāstānnamasyāmi keśava //
MBh, 13, 36, 8.2 samādhim ātmano nityam anulomam acintayan //
MBh, 13, 36, 16.2 rājānaṃ cāpyayoddhāraṃ brāhmaṇaṃ cāpravāsinam //
MBh, 13, 36, 16.2 rājānaṃ cāpyayoddhāraṃ brāhmaṇaṃ cāpravāsinam //
MBh, 13, 37, 3.1 apīḍayan bhṛtyavargam ityevam anuśuśruma /
MBh, 13, 37, 11.1 aprāmāṇyaṃ ca vedānāṃ śāstrāṇāṃ cātilaṅghanam /
MBh, 13, 37, 13.1 hetuvādān bruvan satsu vijetāhetuvādikaḥ /
MBh, 13, 40, 14.2 na śakyā rakṣituṃ nāryastā hi nityam asaṃyatāḥ //
MBh, 13, 40, 57.2 aviceṣṭann atiṣṭhad vai chāyevāntargato muniḥ //
MBh, 13, 41, 27.2 akiṃcid uktvā vrīḍitastatraivāntaradhīyata //
MBh, 13, 42, 13.1 vipulastu guror vākyam avicārya mahātapāḥ /
MBh, 13, 43, 8.1 te tvāṃ harṣasmitaṃ dṛṣṭvā guroḥ karmānivedakam /
MBh, 13, 45, 2.2 yāputrakasyāpyarikthasya pratipat sā tadā bhavet //
MBh, 13, 45, 2.2 yāputrakasyāpyarikthasya pratipat sā tadā bhavet //
MBh, 13, 46, 4.2 amodanāt punaḥ puṃsaḥ prajanaṃ na pravardhate //
MBh, 13, 47, 15.1 śūdrāyāṃ brāhmaṇājjāto nityādeyadhanaḥ smṛtaḥ /
MBh, 13, 47, 19.1 tat tu dattaṃ haret pitrā nādattaṃ hartum arhati /
MBh, 13, 47, 23.2 tacca bhartrā dhanaṃ dattaṃ nādattaṃ bhoktum arhati //
MBh, 13, 47, 27.2 śūdrāyāṃ brāhmaṇājjāto yadyadeyadhanaḥ smṛtaḥ /
MBh, 13, 47, 50.2 so 'pi dattaṃ haret pitrā nādattaṃ hartum arhati //
MBh, 13, 47, 55.1 so 'pi dattaṃ haret pitrā nādattaṃ hartum arhati /
MBh, 13, 48, 10.1 ayājyaṃ kṣatriyo vrātyaṃ sūtaṃ stomakriyāparam /
MBh, 13, 48, 13.2 brāhmaṇair apratigrāhyastakṣā sa vanajīvanaḥ //
MBh, 13, 48, 36.1 avidvāṃsam alaṃ loke vidvāṃsam api vā punaḥ /
MBh, 13, 52, 36.2 akiṃcid uktvā tu gṛhānniścakrāma mahātapāḥ //
MBh, 13, 53, 2.2 adṛṣṭvā sa mahīpālastam ṛṣiṃ saha bhāryayā /
MBh, 13, 53, 12.1 asatkṛtya tu tat sarvaṃ tatraivāntaradhīyata /
MBh, 13, 55, 3.2 akiṃcid uktvā gamanaṃ bahiśca munipuṃgava //
MBh, 13, 57, 39.1 bījair aśūnyaṃ śayanair upetaṃ dadyād gṛhaṃ yaḥ puruṣo dvijāya /
MBh, 13, 58, 12.2 ayācamānān kaunteya sarvopāyair nimantraya //
MBh, 13, 58, 31.1 avedānām akīrtīnām alokānām ayajvanām /
MBh, 13, 58, 31.1 avedānām akīrtīnām alokānām ayajvanām /
MBh, 13, 58, 31.1 avedānām akīrtīnām alokānām ayajvanām /
MBh, 13, 58, 31.1 avedānām akīrtīnām alokānām ayajvanām /
MBh, 13, 59, 1.3 tābhyāṃ dānaṃ katarasmai viśiṣṭam ayācamānāya ca yācate ca //
MBh, 13, 59, 2.2 śreyo vai yācataḥ pārtha dattam āhur ayācate /
MBh, 13, 59, 6.2 ayācataḥ sīdamānān sarvopāyair nimantraya //
MBh, 13, 59, 9.2 dadad bahuvidhān dāyān upacchandān ayācatām //
MBh, 13, 59, 11.1 vidyāvedavratasnātān avyapāśrayajīvinaḥ /
MBh, 13, 60, 14.2 ajugupsāṃśca vijñāya brāhmaṇān vṛttikarśitān //
MBh, 13, 60, 19.1 arakṣitāraṃ hartāraṃ viloptāram adāyakam /
MBh, 13, 60, 19.1 arakṣitāraṃ hartāraṃ viloptāram adāyakam /
MBh, 13, 61, 13.1 nābhūmipatinā bhūmir adhiṣṭheyā kathaṃcana /
MBh, 13, 61, 87.1 ājñā sadāpratihatā jayaśabdo bhavatyatha /
MBh, 13, 62, 14.2 śrāntāyādṛṣṭapūrvāya sa mahad dharmam āpnuyāt //
MBh, 13, 64, 6.1 nidāghakāle pānīyaṃ yasya tiṣṭhatyavāritam /
MBh, 13, 65, 8.2 na cākāmena dātavyaṃ tilaśrāddhaṃ kathaṃcana //
MBh, 13, 65, 61.1 abhuktvātithaye cānnaṃ prayacched yaḥ samāhitaḥ /
MBh, 13, 68, 11.2 akṛtvā svayam āhāraṃ vrataṃ tat sārvakāmikam //
MBh, 13, 68, 14.2 asadvṛttāya pāpāya lubdhāyānṛtavādine /
MBh, 13, 68, 18.2 aputratāṃ trayaḥ putrā avṛttiṃ daśa dhenavaḥ //
MBh, 13, 70, 26.2 vaivasvatasyānumatāṃśca deśān adṛṣṭapūrvān subahūn apaśyam //
MBh, 13, 70, 29.2 jñātvā deyā vipra gavāntaraṃ hi duḥkhaṃ jñātuṃ pāvakādityabhūtam //
MBh, 13, 70, 35.1 gurvarthe vā bālapuṣṭyābhiṣaṅgād gāvo dātuṃ deśakālo 'viśiṣṭaḥ /
MBh, 13, 70, 36.3 agomī gopradātṝṇāṃ kathaṃ lokānnigacchati //
MBh, 13, 71, 10.2 adattvā gopradāḥ santi kena vā tacca śaṃsa me //
MBh, 13, 72, 11.1 akrodhano goṣu tathā dvijeṣu dharme rato guruśuśrūṣakaśca /
MBh, 13, 72, 21.1 na jātu brāhmaṇo vācyo yad avācyaṃ śacīpate /
MBh, 13, 72, 29.1 yo 'graṃ bhaktān kiṃcid aprāśya dadyād gobhyo nityaṃ govratī satyavādī /
MBh, 13, 74, 4.1 apratigrāhake kiṃ ca phalaṃ loke pitāmaha /
MBh, 13, 74, 15.1 yastu dadyād akupyan hi tasya lokāḥ sanātanāḥ /
MBh, 13, 74, 34.3 na tasya kiṃcid aprāpyam iti viddhi janādhipa //
MBh, 13, 75, 20.2 tathā gavāṃ vidhim āsādya yajvā lokān agryān vindate nāvidhijñaḥ //
MBh, 13, 75, 22.1 na cāśiṣyāyāvratāyopakuryān nāśraddadhānāya na vakrabuddhaye /
MBh, 13, 75, 22.1 na cāśiṣyāyāvratāyopakuryān nāśraddadhānāya na vakrabuddhaye /
MBh, 13, 75, 22.1 na cāśiṣyāyāvratāyopakuryān nāśraddadhānāya na vakrabuddhaye /
MBh, 13, 77, 11.1 anāhitāgniḥ śatagur ayajvā ca sahasraguḥ /
MBh, 13, 77, 15.1 nākīrtayitvā gāḥ supyānnāsmṛtya punar utpatet /
MBh, 13, 77, 15.1 nākīrtayitvā gāḥ supyānnāsmṛtya punar utpatet /
MBh, 13, 79, 10.1 pavitram agryaṃ jagataḥ pratiṣṭhā divaukasāṃ mātaro 'thāprameyāḥ /
MBh, 13, 82, 34.1 alobhakāmyayā devi tapasā ca śubhena te /
MBh, 13, 84, 30.2 agniśāpād ajihvāpi rasajñānabahiṣkṛtāḥ /
MBh, 13, 84, 37.3 vācaṃ coccārayiṣyadhvam uccair avyañjitākṣaram /
MBh, 13, 84, 56.1 abuddhāpatitenātha nādena vipulena sā /
MBh, 13, 84, 63.2 na hi te kiṃcid aprāpyaṃ madretodhāraṇād ṛte //
MBh, 13, 85, 59.1 tasya cātamaso lokā gacchataḥ paramāṃ gatim /
MBh, 13, 86, 34.2 triviṣṭape mahat sthānam avāpāsulabhaṃ naraiḥ //
MBh, 13, 90, 5.2 apāṅkteyāstu ye rājan kīrtayiṣyāmi tāñśṛṇu //
MBh, 13, 90, 11.1 etān iha vijānīyād apāṅkteyān dvijādhamān /
MBh, 13, 91, 17.1 akṛtaṃ munibhiḥ pūrvaṃ kiṃ mayaitad anuṣṭhitam /
MBh, 13, 91, 40.1 grāmyaṃ vārāhamāṃsaṃ ca yaccaivāprokṣitaṃ bhavet /
MBh, 13, 93, 2.2 avedoktavratāścaiva bhuñjānāḥ kāryakāriṇaḥ /
MBh, 13, 93, 8.2 amāṃsāśī sadā ca syāt pavitrī ca sadā bhavet //
MBh, 13, 93, 12.1 abhakṣayan vṛthā māṃsam amāṃsāśī bhavatyuta /
MBh, 13, 93, 12.1 abhakṣayan vṛthā māṃsam amāṃsāśī bhavatyuta /
MBh, 13, 93, 12.2 dānaṃ dadat pavitrī syād asvapnaśca divāsvapan //
MBh, 13, 93, 14.1 abhuktavatsu nāśnāti brāhmaṇeṣu tu yo naraḥ /
MBh, 13, 94, 2.2 sādhor yaḥ pratigṛhṇīyāt tathaivāsādhuto dvijaḥ /
MBh, 13, 94, 25.2 apratigrāhyam evaitat pretya ceha sukhepsunā //
MBh, 13, 95, 4.2 naitasyeha yathāsmākam agnihotram anirhutam /
MBh, 13, 95, 16.2 ekadvārām anādeyāṃ sūpatīrthām akardamām //
MBh, 13, 95, 25.1 arātrir atreḥ sā rātrir yāṃ nādhīte trir adya vai /
MBh, 13, 95, 25.2 arātrir atrir ityeva nāma me viddhi śobhane //
MBh, 13, 95, 31.3 bhare bhāryām anavyājo bharadvājo 'smi śobhane //
MBh, 13, 95, 33.2 godamo damago 'dhūmo damo durdarśanaśca te /
MBh, 13, 95, 69.2 ayājyasya bhaved ṛtvig bisastainyaṃ karoti yaḥ //
MBh, 13, 95, 71.2 abhāgyāvīrasūr astu bisastainyaṃ karoti yā //
MBh, 13, 95, 74.2 dāsya eva prajāyeta so 'prasūtir akiṃcanaḥ /
MBh, 13, 95, 74.3 daivateṣvanamaskāro bisastainyaṃ karoti yaḥ //
MBh, 13, 95, 77.2 nyastam ādyam apaśyadbhir yad uktaṃ kṛtakarmabhiḥ /
MBh, 13, 96, 17.2 asvādhyāyaparo loke śvānaṃ ca parikarṣatu /
MBh, 13, 96, 33.3 ṛtvig astu hy ayājyasya yaste harati puṣkaram //
MBh, 13, 96, 36.2 sa rājāstvakṛtaprajñaḥ kāmavṛttiśca pāpakṛt /
MBh, 13, 100, 7.1 nityam agniṃ paricared abhuktvā balikarma ca /
MBh, 13, 101, 50.1 dīpahartā bhaved andhastamogatir asuprabhaḥ /
MBh, 13, 104, 12.1 tasmāt somo 'pyavikreyaḥ puruṣeṇa vipaścitā /
MBh, 13, 105, 4.2 mahāvane hastiśiśuṃ paridyūnam amātṛkam //
MBh, 13, 105, 24.2 ye nṛttagītakuśalā janāḥ sadā hyayācamānāḥ sahitāścaranti /
MBh, 13, 105, 25.3 yatrāgniyaunāśca vasanti viprā hyayonayaḥ parvatayonayaśca //
MBh, 13, 105, 27.2 ye sarvabhūteṣu nivṛttakāmā amāṃsādā nyastadaṇḍāścaranti /
MBh, 13, 105, 30.3 yeṣām adeyam arhate nāsti kiṃcit sarvātithyāḥ suprasādā janāśca //
MBh, 13, 105, 33.3 ācāryāṇām apratikūlabhāṣiṇo nityotthitā gurukarmasvacodyāḥ //
MBh, 13, 105, 33.3 ācāryāṇām apratikūlabhāṣiṇo nityotthitā gurukarmasvacodyāḥ //
MBh, 13, 106, 7.2 āyāntyataptatapasaḥ kathaṃ vai tvam ihāgataḥ //
MBh, 13, 107, 10.1 apyadṛṣṭaṃ śrutaṃ vāpi puruṣaṃ dharmacāriṇam /
MBh, 13, 107, 11.2 adharmajñā durācārāste bhavanti gatāyuṣaḥ //
MBh, 13, 107, 14.1 akrodhanaḥ satyavādī bhūtānām avihiṃsakaḥ /
MBh, 13, 107, 14.1 akrodhanaḥ satyavādī bhūtānām avihiṃsakaḥ /
MBh, 13, 107, 14.2 anasūyur ajihmaśca śataṃ varṣāṇi jīvati //
MBh, 13, 107, 24.1 prāṅmukho nityam aśnīyād vāgyato 'nnam akutsayan /
MBh, 13, 107, 57.2 parasya nāmarmasu te patanti tān paṇḍito nāvasṛjet pareṣu //
MBh, 13, 107, 70.1 akṛtvā devatāpūjāṃ nānyaṃ gacchet kadācana /
MBh, 13, 107, 75.1 na cānulimped asnātvā snātvā vāso na nirdhunet /
MBh, 13, 107, 82.2 tathā noddhṛtasārāṇi prekṣatāṃ nāpradāya ca //
MBh, 13, 107, 88.1 vāgyato naikavastraśca nāsaṃviṣṭaḥ kadācana /
MBh, 13, 107, 90.2 viṣaṃ hālāhalaṃ bhuṅkte yo 'pradāya suhṛjjane //
MBh, 13, 107, 135.1 animantrito na gaccheta yajñaṃ gacchet tu darśakaḥ /
MBh, 13, 107, 135.2 animantrite hyanāyuṣyaṃ gamanaṃ tatra bhārata //
MBh, 13, 108, 3.1 na gurāvakṛtaprajñe śakyaṃ śiṣyeṇa vartitum /
MBh, 13, 108, 7.2 ajyeṣṭhaḥ syād abhāgaśca niyamyo rājabhiśca saḥ //
MBh, 13, 108, 7.2 ajyeṣṭhaḥ syād abhāgaśca niyamyo rājabhiśca saḥ //
MBh, 13, 108, 10.2 nāpradāya kaniṣṭhebhyo jyeṣṭhaḥ kurvīta yautakam //
MBh, 13, 110, 20.2 anasūyur apāpastho dvādaśāhaphalaṃ labhet //
MBh, 13, 110, 85.1 amāṃsāśī brahmacārī sarvabhūtahite rataḥ /
MBh, 13, 110, 123.2 sukheṣvabhirato yogī duḥkhānām avijānakaḥ //
MBh, 13, 112, 16.1 lobhānmohād anukrośād bhayād vāpyabahuśrutaḥ /
MBh, 13, 112, 19.2 acakṣurviṣayaṃ prāptaṃ kathaṃ dharmo 'nugacchati //
MBh, 13, 112, 75.2 anirvāpya samaśnan vai tato jāyati vāyasaḥ //
MBh, 13, 112, 85.2 apunarbhāvasaṃyuktastataḥ kūrmaḥ prajāyate //
MBh, 13, 112, 95.2 dadhi hṛtvā bakaścāpi plavo matsyān asaṃskṛtān //
MBh, 13, 112, 108.1 asaṃvāsāḥ prajāyante mlecchāścāpi na saṃśayaḥ /
MBh, 13, 113, 5.1 adattvāpi pradānāni vividhāni samāhitaḥ /
MBh, 13, 113, 14.1 ahiṃsan brāhmaṇaṃ nityaṃ nyāyena paripālya ca /
MBh, 13, 113, 18.1 aurasena balenānnam arjayitvāvihiṃsakaḥ /
MBh, 13, 115, 12.1 asaṃskṛtāḥ saṃskṛtāśca lavaṇālavaṇāstathā /
MBh, 13, 115, 12.1 asaṃskṛtāḥ saṃskṛtāśca lavaṇālavaṇāstathā /
MBh, 13, 115, 14.1 acintitam anuddiṣṭam asaṃkalpitam eva ca /
MBh, 13, 115, 14.1 acintitam anuddiṣṭam asaṃkalpitam eva ca /
MBh, 13, 116, 2.2 ahatvā ca kuto māṃsam evam etad virudhyate //
MBh, 13, 116, 3.2 doṣo bhakṣayataḥ kaḥ syāt kaścābhakṣayato guṇaḥ //
MBh, 13, 116, 11.2 amāṃsabhakṣaṇaṃ rājan praśaṃsanti manīṣiṇaḥ //
MBh, 13, 116, 28.3 amāṃsabhakṣaṇe rājan bhayam ante na gacchati //
MBh, 13, 116, 35.2 māṃsasyābhakṣaṇaṃ prāhur niyatāḥ paramarṣayaḥ //
MBh, 13, 116, 39.1 akhādann anumodaṃśca bhāvadoṣeṇa mānavaḥ /
MBh, 13, 116, 40.2 bhavatyabhakṣayanmāṃsaṃ dayāvān prāṇinām iha //
MBh, 13, 116, 41.2 māṃsasyābhakṣaṇe dharmo viśiṣṭaḥ syād iti śrutiḥ //
MBh, 13, 116, 42.1 aprokṣitaṃ vṛthāmāṃsaṃ vidhihīnaṃ na bhakṣayet /
MBh, 13, 116, 51.2 vidhinā hi narāḥ pūrvaṃ māṃsaṃ rājann abhakṣayan //
MBh, 13, 116, 58.2 abhakṣaṇe sarvasukhaṃ māṃsasya manujādhipa //
MBh, 13, 116, 62.1 athavā māsam apyekaṃ sarvamāṃsānyabhakṣayan /
MBh, 13, 117, 4.1 tad icchāmi guṇāñśrotuṃ māṃsasyābhakṣaṇe 'pi vā /
MBh, 13, 117, 18.1 nātmānam aparityajya mṛgayā nāma vidyate /
MBh, 13, 118, 3.1 samṛddhe vāsamṛddhe vā śubhe vā yadi vāśubhe /
MBh, 13, 118, 4.2 samṛddhe vāsamṛddhe vā śubhe vā yadi vāśubhe /
MBh, 13, 118, 18.2 abrahmaṇyo nṛśaṃsaśca kadaryo vṛddhijīvanaḥ //
MBh, 13, 118, 24.1 īrṣyuḥ parasukhaṃ dṛṣṭvā ātatāyyabubhūṣakaḥ /
MBh, 13, 119, 18.3 adya te kīṭatāṃ prāpya smṛtir jātājugupsitā //
MBh, 13, 123, 8.1 surāpo 'saṃmatādāyī bhrūṇahā gurutalpagaḥ /
MBh, 13, 123, 12.2 adātā yatra yatraiti sarvataḥ sampraṇudyate //
MBh, 13, 123, 13.1 akartā caiva kartā ca labhate yasya yādṛśam /
MBh, 13, 123, 14.2 medhāvyasi kule jātaḥ śrutavān anṛśaṃsavān //
MBh, 13, 124, 12.2 rahasyam arahasyaṃ vā na pravartāmi sarvathā //
MBh, 13, 125, 29.1 cirābhilaṣitaṃ kiṃcit phalam aprāptam eva te /
MBh, 13, 125, 30.1 nūnam ātmakṛtaṃ doṣam apaśyan kiṃcid ātmani /
MBh, 13, 125, 31.1 suhṛdām apramattānām apramokṣyārthahānijam /
MBh, 13, 127, 33.2 śaraṇaṃ cāpyavindadbhistat sadaḥ saṃkulaṃ babhau //
MBh, 13, 128, 23.2 śakyo dharmam avindadbhir dharmajña vada me prabho //
MBh, 13, 128, 26.1 paradāreṣvasaṃkalpo nyāsastrīparirakṣaṇam /
MBh, 13, 128, 26.2 adattādānaviramo madhumāṃsasya varjanam //
MBh, 13, 128, 41.2 apūrvabhojanaṃ dharmo vighasāśitvam eva ca //
MBh, 13, 129, 12.1 amānī ca sadājihmaḥ snigdhavāṇīpradastathā /
MBh, 13, 129, 12.1 amānī ca sadājihmaḥ snigdhavāṇīpradastathā /
MBh, 13, 130, 32.1 kṣānto dānto jitakrodho dharmabhūto 'vihiṃsakaḥ /
MBh, 13, 131, 29.2 vṛthāmāṃsānyabhuñjānaḥ śūdro vaiśyatvam ṛcchati //
MBh, 13, 131, 46.1 brāhmaṇo vāpyasadvṛttaḥ sarvasaṃkarabhojanaḥ /
MBh, 13, 132, 13.2 agrāmyasukhabhogāśca te narāḥ svargagāminaḥ //
MBh, 13, 132, 15.2 akaṣāyakṛtaścaiva mārgaḥ sevyaḥ sadā budhaiḥ //
MBh, 13, 132, 21.2 apaiśunyaratāḥ santaste narāḥ svargagāminaḥ //
MBh, 13, 132, 35.1 avairā ye tvanāyāsā maitracittaparāḥ sadā /
MBh, 13, 134, 52.2 ahaṃ svargaṃ na hīccheyaṃ tvayyaprīte maheśvara //
MBh, 13, 136, 15.1 tiṣṭheyur apyabhuñjānā bahūni divasānyapi /
MBh, 13, 136, 16.1 adaivaṃ daivataṃ kuryur daivataṃ cāpyadaivatam /
MBh, 13, 136, 16.1 adaivaṃ daivataṃ kuryur daivataṃ cāpyadaivatam /
MBh, 13, 136, 20.1 avidvān brāhmaṇo devaḥ pātraṃ vai pāvanaṃ mahat /
MBh, 13, 136, 21.1 avidvāṃścaiva vidvāṃśca brāhmaṇo daivataṃ mahat /
MBh, 13, 142, 12.2 abhuktavatsu nāśnanti divā caiva na śerate //
MBh, 13, 144, 22.1 avimṛśyaiva ca tataḥ kṛtavān asmi tat tathā /
MBh, 13, 147, 13.1 atṛpyantastu sādhūnāṃ ya evāgamabuddhayaḥ /
MBh, 13, 147, 16.3 apāre mārgamāṇasya paraṃ tīram apaśyataḥ //
MBh, 13, 149, 3.2 nālabhyaṃ copalabhyeta nṛṇāṃ bharatasattama //
MBh, 13, 149, 4.2 mārgannayaśatair arthān amārgaṃścāparaḥ sukhī //
MBh, 13, 150, 1.3 tatrāśvasīta satkṛtvā asatkṛtvā na viśvaset //
MBh, 13, 151, 3.2 acintyo 'thāpyanirdeśyaḥ sarvaprāṇo hyayonijaḥ //
MBh, 13, 151, 28.2 pāntu vaḥ satataṃ devāḥ kīrtitākīrtitā mayā //
MBh, 13, 154, 22.2 apaśyantyāḥ priyaṃ putraṃ yatra dīryati me 'dya vai //
MBh, 14, 4, 13.1 sa pīḍyamāno bahubhiḥ kṣīṇakośas tv avāhanaḥ /
MBh, 14, 6, 7.3 na cāsmy ayājyatāṃ prāpto bhajamānaṃ bhajasva mām //
MBh, 14, 16, 10.1 abuddhvā yanna gṛhṇīthāstanme sumahad apriyam /
MBh, 14, 17, 8.1 sattvaṃ balaṃ ca kālaṃ cāpy aviditvātmanas tathā /
MBh, 14, 19, 10.1 agandharasam asparśam aśabdam aparigraham /
MBh, 14, 19, 10.1 agandharasam asparśam aśabdam aparigraham /
MBh, 14, 19, 10.1 agandharasam asparśam aśabdam aparigraham /
MBh, 14, 19, 10.1 agandharasam asparśam aśabdam aparigraham /
MBh, 14, 19, 10.2 arūpam anabhijñeyaṃ dṛṣṭvātmānaṃ vimucyate //
MBh, 14, 19, 11.1 pañcabhūtaguṇair hīnam amūrtimad alepakam /
MBh, 14, 20, 13.2 agandham arasasparśam arūpāśabdam avyayam //
MBh, 14, 28, 4.1 akāmayānasya ca sarvakāmān avidviṣāṇasya ca sarvadoṣān /
MBh, 14, 28, 4.1 akāmayānasya ca sarvakāmān avidviṣāṇasya ca sarvadoṣān /
MBh, 14, 36, 12.1 saṃmoho 'jñānam atyāgaḥ karmaṇām avinirṇayaḥ /
MBh, 14, 36, 18.1 atyāgaścābhimānaśca moho manyustathākṣamā /
MBh, 14, 46, 19.1 ayācitam asaṃkᄆptam upapannaṃ yadṛcchayā /
MBh, 14, 46, 19.1 ayācitam asaṃkᄆptam upapannaṃ yadṛcchayā /
MBh, 14, 46, 23.1 nādadīta parasvāni na gṛhṇīyād ayācitam /
MBh, 14, 46, 36.2 apāpam aśaṭhaṃ vṛttam ajihmaṃ nityam ācaret //
MBh, 14, 46, 45.1 apāṇipādapṛṣṭhaṃ tam aśiraskam anūdaram /
MBh, 14, 46, 46.1 agandharasam asparśam arūpāśabdam eva ca /
MBh, 14, 46, 46.2 atvagasthyatha vāmajjam amāṃsam api caiva ha //
MBh, 14, 46, 50.1 amūḍho mūḍharūpeṇa cared dharmam adūṣayan /
MBh, 14, 55, 34.2 ajānantyā niyuktaḥ sa bhagavan brāhmaṇo 'dya me /
MBh, 14, 59, 31.2 nihataṃ droṇaputreṇa pitur vadham amṛṣyatā //
MBh, 14, 67, 15.1 ajānatīm iṣīkeyaṃ janitrīṃ hantviti prabho /
MBh, 14, 76, 8.1 te 'samīkṣyaiva taṃ vīram ugrakarmāṇam āhave /
MBh, 14, 77, 37.1 bālasya hatabandhośca pārtha kiṃcid ajānataḥ /
MBh, 14, 82, 10.1 tasya śāntim akṛtvā tu tyajestvaṃ yadi jīvitam /
MBh, 14, 90, 25.1 nāṣaḍaṅgavid atrāsīt sadasyastasya dhīmataḥ /
MBh, 14, 91, 40.1 dīyatāṃ bhujyatāṃ ceti divārātram avāritam /
MBh, 14, 92, 11.1 avilupyāgamaṃ kṛtsnaṃ vidhijñair yājakaiḥ kṛtam /
MBh, 14, 94, 21.1 tacchrutvā tu vacasteṣām avicārya balābalam /
MBh, 15, 3, 8.2 āśāste pāṇḍuputrāṇāṃ samareṣvaparājayam //
MBh, 15, 3, 12.2 akṛtvā hṛdi tad rājā taṃ nṛpaṃ so 'nvavartata //
MBh, 15, 4, 3.2 nāmarṣayata rājendra sadaivātuṣṭavaddhṛdā //
MBh, 15, 6, 25.1 dhig astu mām adharmajñaṃ dhig buddhiṃ dhik ca me śrutam /
MBh, 15, 8, 1.3 dhṛtarāṣṭro mahātmā tvāṃ tat kuruṣvāvicārayan //
MBh, 15, 9, 10.2 śṛṇuyāste ca yad brūyuḥ kuryāścaivāvicārayan //
MBh, 15, 10, 16.2 avicālyāśca te te syur yathā merur mahāgiriḥ //
MBh, 15, 11, 11.2 viparītastu te 'deyaḥ putra kasyāṃcid āpadi /
MBh, 15, 13, 15.2 tathā bhavadbhiḥ kartavyam avicārya vaco mama //
MBh, 15, 13, 22.1 tān avibruvataḥ kiṃcid duḥkhaśokaparāyaṇān /
MBh, 15, 18, 2.2 asaṃbhinnārthamaryādāḥ sādhavaḥ puruṣottamāḥ //
MBh, 15, 22, 12.2 yat sūryajam apaśyantyāḥ śatadhā na vidīryate //
MBh, 15, 23, 14.2 tadānīṃ vidurāvākyair iti tad vitta putrakāḥ //
MBh, 15, 24, 3.2 abhivādya nyavartanta pṛthāṃ tām anivartya vai //
MBh, 15, 24, 14.1 tad ahṛṣṭam ivākūjaṃ gatotsavam ivābhavat /
MBh, 15, 24, 14.1 tad ahṛṣṭam ivākūjaṃ gatotsavam ivābhavat /
MBh, 15, 28, 5.1 suduṣkaraṃ kṛtavatī kuntī putrān apaśyatī /
MBh, 15, 28, 15.2 nātiprītiyute devyau tadāstām aprahṛṣṭavat //
MBh, 15, 38, 8.3 sthitāhaṃ bālabhāvena tatra doṣam abudhyatī //
MBh, 15, 41, 6.2 asauhṛdaṃ parityajya sauhṛde paryavasthitāḥ //
MBh, 15, 42, 4.1 avipraṇāśaḥ sarveṣāṃ karmaṇām iti niścayaḥ /
MBh, 15, 43, 1.2 adṛṣṭvā tu nṛpaḥ putrān darśanaṃ pratilabdhavān /
MBh, 15, 45, 15.2 dṛśyato 'dṛśyataścaiva vane tasminnṛpasya ha //
MBh, 15, 46, 11.2 upakāram ajānan sa kṛtaghna iti me matiḥ //
MBh, 16, 2, 19.1 yaśca no 'viditaṃ kuryāt peyaṃ kaścinnaraḥ kvacit /
MBh, 16, 6, 14.2 abruvantyo mahātmānaṃ parivāryopatasthire //
MBh, 16, 8, 28.1 aluptadharmastaṃ dharmaṃ kārayitvā sa phalgunaḥ /
MBh, 16, 8, 45.2 ābhīrā mantrayāmāsuḥ sametyāśubhadarśanāḥ //
MBh, 16, 8, 50.1 nivartadhvam adharmajñā yadi stha na mumūrṣavaḥ /
MBh, 16, 9, 5.1 avīrajo 'bhighātas te brāhmaṇo vā hatas tvayā /
MBh, 16, 9, 22.1 tam apaśyan viṣīdāmi ghūrṇāmīva ca sattama /
MBh, 18, 1, 7.2 sahitaḥ kāmaye lokāṃllubdhenādīrghadarśinā //
MBh, 18, 1, 20.2 adharmajñasya pāpasya pṛthivīsuhṛdadruhaḥ //
MBh, 18, 2, 9.2 avijñāto mayā yo 'sau ghātitaḥ savyasācinā //
MBh, 18, 2, 39.1 abudhyamānastā vāco dharmaputro yudhiṣṭhiraḥ /
MBh, 18, 4, 9.2 ayonijā lokakāntā puṇyagandhā yudhiṣṭhira //
Manusmṛti
ManuS, 1, 3.2 acintyasyāprameyasya kāryatattvārthavit prabho //
ManuS, 1, 3.2 acintyasyāprameyasya kāryatattvārthavit prabho //
ManuS, 1, 5.1 āsīd idam tamobhūtam aprajñātam alakṣaṇam /
ManuS, 1, 5.1 āsīd idam tamobhūtam aprajñātam alakṣaṇam /
ManuS, 1, 5.2 apratarkyam avijñeyaṃ prasuptam iva sarvataḥ //
ManuS, 1, 5.2 apratarkyam avijñeyaṃ prasuptam iva sarvataḥ //
ManuS, 2, 1.1 vidvadbhiḥ sevitaḥ sadbhir nityam adveṣarāgibhiḥ /
ManuS, 2, 40.1 naitair apūtair vidhivad āpady api hi karhicit /
ManuS, 2, 61.1 anuṣṇābhir aphenābhir adbhis tīrthena dharmavit /
ManuS, 2, 118.2 nāyantritas trivedo 'pi sarvāśī sarvavikrayī //
ManuS, 2, 128.1 avācyo dīkṣito nāmnā yavīyān api yo bhavet /
ManuS, 2, 187.1 akṛtvā bhaikṣacaraṇam asamidhya ca pāvakam /
ManuS, 2, 187.1 akṛtvā bhaikṣacaraṇam asamidhya ca pāvakam /
ManuS, 2, 191.1 codito guruṇā nityam apracodita eva vā /
ManuS, 2, 214.1 avidvāṃsam alaṃ loke vidvāṃsam api vā punaḥ /
ManuS, 2, 248.1 eteṣv avidyamāneṣu sthānāsanavihāravān /
ManuS, 3, 65.1 ayājyayājanaiś caiva nāstikyena ca karmaṇām /
ManuS, 3, 115.1 adattvā tu ya etebhyaḥ pūrvaṃ bhuṅkte 'vicakṣaṇaḥ /
ManuS, 3, 133.1 yāvato grasate grāsān havyakavyeṣv amantravit /
ManuS, 3, 167.1 etān vigarhitācārān apāṅkteyān dvijādhamān /
ManuS, 3, 170.2 apāṅkteyair yad anyaiś ca tad vai rakṣāṃsi bhuñjate //
ManuS, 3, 192.1 akrodhanāḥ śaucaparāḥ satataṃ brahmacāriṇaḥ /
ManuS, 3, 209.1 upaveśya tu tān viprān āsaneṣv ajugupsitān /
ManuS, 3, 213.1 akrodhanān suprasādān vadanty etān purātanān /
ManuS, 3, 235.2 trīṇi cātra praśaṃsanti śaucam akrodham atvarām //
ManuS, 3, 245.1 asaṃskṛtapramītānāṃ tyāgināṃ kulayoṣitām /
ManuS, 3, 246.1 uccheṣaṇaṃ bhūmigatam ajihmasyāśaṭhasya ca /
ManuS, 3, 246.1 uccheṣaṇaṃ bhūmigatam ajihmasyāśaṭhasya ca /
ManuS, 4, 5.1 ṛtam uñchaśilaṃ jñeyam amṛtaṃ syād ayācitam /
ManuS, 4, 11.2 ajihmām aśaṭhāṃ śuddhām jīved brāhmaṇajīvikām //
ManuS, 4, 11.2 ajihmām aśaṭhāṃ śuddhām jīved brāhmaṇajīvikām //
ManuS, 4, 129.2 na vāsobhiḥ sahājasraṃ nāvijñāte jalāśaye //
ManuS, 4, 187.1 na dravyāṇām avijñāya vidhiṃ dharmyaṃ pratigrahe /
ManuS, 4, 192.2 na bakavratike pāpe nāvedavidi dharmavit //
ManuS, 4, 248.1 āhṛtābhyudyatāṃ bhikṣāṃ purastād apracoditām /
ManuS, 5, 43.2 nāvedavihitāṃ hiṃsām āpady api samācaret //
ManuS, 5, 48.1 nākṛtvā prāṇināṃ hiṃsāṃ māṃsam utpadyate kvacit /
ManuS, 5, 143.2 anidhāyaiva tad dravyam ācāntaḥ śucitām iyāt //
ManuS, 5, 159.2 divaṃ gatāni viprāṇām akṛtvā kulasaṃtatim //
ManuS, 6, 9.2 darśam askandayan parva paurṇamāsaṃ ca yogataḥ //
ManuS, 6, 31.1 aparājitāṃ vāsthāya vrajed diśam ajihmagaḥ /
ManuS, 6, 53.1 ataijasāni pātrāṇi tasya syur nirvraṇāni ca /
ManuS, 7, 19.2 asamīkṣya praṇītas tu vināśayati sarvataḥ //
ManuS, 7, 32.2 suhṛtsv ajihmaḥ snigdheṣu brāhmaṇeṣu kṣamānvitaḥ //
ManuS, 8, 55.1 asaṃbhāṣye sākṣibhiś ca deśe sambhāṣate mithaḥ /
ManuS, 8, 128.1 adaṇḍyān daṇḍayan rājā daṇḍyāṃś caivāpy adaṇḍayan /
ManuS, 8, 128.1 adaṇḍyān daṇḍayan rājā daṇḍyāṃś caivāpy adaṇḍayan /
ManuS, 8, 155.1 adarśayitvā tatraiva hiraṇyaṃ parivartayet /
ManuS, 8, 191.1 yo nikṣepaṃ nārpayati yaś cānikṣipya yācate /
ManuS, 8, 197.1 vikrīṇīte parasya svaṃ yo 'svāmī svāmyasaṃmataḥ /
ManuS, 8, 197.2 na taṃ nayeta sākṣyaṃ tu stenam astenamāninam //
ManuS, 8, 202.2 adaṇḍyo mucyate rājñā nāṣṭiko labhate dhanam //
ManuS, 8, 330.2 anyeṣv aparipūteṣu daṇḍaḥ syāt pañcakṛṣṇalaḥ //
ManuS, 8, 335.2 nādaṇḍyo nāma rājño 'sti yaḥ svadharme na tiṣṭhati //
ManuS, 8, 342.1 asaṃditānāṃ saṃdātā saṃditānāṃ ca mokṣakaḥ /
ManuS, 9, 4.1 kāle 'dātā pitā vācyo vācyaś cānupayan patiḥ /
ManuS, 9, 74.2 proṣite tv avidhāyaiva jīvec chilpair agarhitaiḥ //
ManuS, 9, 142.1 aniyuktāsutaś caiva putriṇyāptaś ca devarāt /
ManuS, 9, 142.1 aniyuktāsutaś caiva putriṇyāptaś ca devarāt /
ManuS, 9, 156.2 teṣāṃ ṣaḍ bandhudāyādāḥ ṣaḍ adāyādabāndhavāḥ //
ManuS, 9, 158.2 svayaṃdattaś ca śaudraś ca ṣaḍ adāyādabāndhavāḥ //
ManuS, 9, 172.2 sa krītakaḥ sutas tasya sadṛśo 'sadṛśo 'pi vā //
ManuS, 9, 209.2 so 'jyeṣṭhaḥ syād abhāgaś ca niyantavyaś ca rājabhiḥ //
ManuS, 9, 209.2 so 'jyeṣṭhaḥ syād abhāgaś ca niyantavyaś ca rājabhiḥ //
ManuS, 9, 210.2 na cādattvā kaniṣṭhebhyo jyeṣṭhaḥ kurvīta yautakam //
ManuS, 9, 267.2 sahoḍhaṃ sopakaraṇaṃ ghātayed avicārayan //
ManuS, 9, 283.1 adūṣitānāṃ dravyāṇāṃ dūṣaṇe bhedane tathā /
ManuS, 9, 314.1 avidvāṃś caiva vidvāṃś ca brāhmaṇo daivataṃ mahat /
ManuS, 10, 57.1 varṇāpetam avijñātaṃ naraṃ kaluṣayonijam /
ManuS, 10, 68.1 tāv ubhāv apy asaṃskāryāv iti dharmo vyavasthitaḥ /
ManuS, 10, 81.1 ajīvaṃs tu yathoktena brāhmaṇaḥ svena karmaṇā /
ManuS, 10, 82.1 ubhābhyām apy ajīvaṃs tu kathaṃ syād iti ced bhavet /
ManuS, 10, 87.2 api cet syur araktāni phalamūle tathauṣadhīḥ //
ManuS, 10, 98.1 vaiśyo 'jīvan svadharmeṇa śūdravṛttyāpi vartayet /
ManuS, 10, 112.1 śiloñcham apy ādadīta vipro 'jīvan yatas tataḥ /
ManuS, 10, 113.2 yācyaḥ syāt snātakair viprair aditsaṃs tyāgam arhati //
ManuS, 11, 18.2 dasyuniṣkriyayos tu svam ajīvan hartum arhati //
ManuS, 11, 38.1 prājāpatyam adattvāśvam agnyādheyasya dakṣiṇām /
ManuS, 11, 59.1 govadho 'yājyasaṃyājyaṃ pāradāryātmavikrayaḥ /
ManuS, 11, 87.1 hatvā garbham avijñātam etad eva vrataṃ caret /
ManuS, 11, 105.2 nairṛtīṃ diśam ātiṣṭhed ā nipātād ajihmagaḥ //
ManuS, 11, 110.1 caturthakālam aśnīyād akṣāralavaṇaṃ mitam /
ManuS, 11, 114.2 na kurvītātmanas trāṇaṃ gor akṛtvā tu śaktitaḥ //
ManuS, 11, 117.2 avidyamāne sarvasvaṃ vedavidbhyo nivedayet //
ManuS, 11, 190.1 enasvibhir anirṇiktair nārthaṃ kiṃcit sahācaret /
ManuS, 11, 212.1 tryahaṃ prātas tryahaṃ sāyaṃ tryaham adyād ayācitam /
ManuS, 11, 254.1 pratigṛhyāpratigrāhyaṃ bhuktvā cānnaṃ vigarhitam /
ManuS, 12, 52.2 pāpān saṃyānti saṃsārān avidvāṃso narādhamāḥ //
ManuS, 12, 115.1 yaṃ vadanti tamobhūtā mūrkhā dharmam atadvidaḥ /
Mūlamadhyamakārikāḥ
MMadhKār, 3, 6.1 draṣṭā nāsty atiraskṛtya tiraskṛtya ca darśanam /
MMadhKār, 7, 11.1 aprāpyaiva pradīpena yadi vā nihataṃ tamaḥ /
MMadhKār, 18, 12.2 jñānaṃ pratyekabuddhānām asaṃsargāt pravartate //
MMadhKār, 25, 2.1 yady aśūnyam idaṃ sarvam udayo nāsti na vyayaḥ /
MMadhKār, 25, 9.2 so 'pratītyānupādāya nirvāṇam upadiśyate //
Nyāyasūtra
NyāSū, 2, 1, 51.0 upalabdheḥ advipravṛttitvāt //
NyāSū, 2, 2, 64.0 sahacaraṇasthānatādarthyavṛttamānadhāraṇasāmīpyayogasādhanādhipatyebhyo brāhmaṇamañcakaṭarājasaktucandanagaṅgāśāṭakānnapuruṣeṣv atadbhāve api tadupacāraḥ //
NyāSū, 5, 1, 8.0 prāpya sādhyam aprāpya vā hetoḥ prāptyāviśiṣṭatvād aprāptyāsādhakatvācca prāptyaprāptisamau //
Rāmāyaṇa
Rām, Bā, 7, 10.1 brahmakṣatram ahiṃsantas te kośaṃ samapūrayan /
Rām, Bā, 13, 16.1 nāṣaḍaṅgavid atrāsīn nāvrato nābahuśrutaḥ /
Rām, Bā, 13, 16.1 nāṣaḍaṅgavid atrāsīn nāvrato nābahuśrutaḥ /
Rām, Bā, 13, 16.2 sadasyas tasya vai rājño nāvādakuśalo dvijaḥ //
Rām, Bā, 40, 26.1 agatvā niścayaṃ rājā kālena mahatā mahān /
Rām, Bā, 41, 9.1 agatvā niścayaṃ rājā teṣām uddharaṇaṃ prati /
Rām, Ay, 2, 16.2 ajānann iva jijñāsur idaṃ vacanam abravīt //
Rām, Ay, 2, 24.2 gatvā saumitrisahito nāvijitya nivartate //
Rām, Ay, 10, 41.2 papāta devyāś caraṇau prasāritāv ubhāv asaṃspṛśya yathāturas tathā //
Rām, Ay, 16, 33.2 hṛṣṭo bhrātre svayaṃ dadyāṃ bharatāyāpracoditaḥ //
Rām, Ay, 18, 32.3 abhiprāyam avijñāya satyasya ca śamasya ca //
Rām, Ay, 19, 6.1 na buddhipūrvaṃ nābuddhaṃ smarāmīha kadācana /
Rām, Ay, 19, 8.1 tasyāpi hi bhaved asmin karmaṇy apratisaṃhṛte /
Rām, Ay, 19, 21.2 tasmād aparitāpaḥ saṃs tvam apy anuvidhāya mām /
Rām, Ay, 27, 26.1 tava sarvam abhiprāyam avijñāya śubhānane /
Rām, Ay, 29, 19.2 aśūnyaṃ kāryam ekaikaṃ yāvadāgamanaṃ mama //
Rām, Ay, 31, 14.2 tam asamprāpya duḥkhārtaḥ papāta bhuvi mūrchitaḥ //
Rām, Ay, 45, 17.2 rājye rāmam anikṣipya pitā me vinaśiṣyati //
Rām, Ay, 48, 3.2 adṛṣṭapūrvān paśyantas tatra tatra yaśasvinaḥ //
Rām, Ay, 52, 20.1 asamīkṣya samārabdhaṃ viruddhaṃ buddhilāghavāt /
Rām, Ay, 66, 14.2 ajānantaṃ prajānantī rājyalobhena mohitā /
Rām, Ay, 69, 13.1 ārye kasmād ajānantaṃ garhase mām akilbiṣam /
Rām, Ay, 80, 17.2 rājye rāmam anikṣipya pitā me vinaśiṣyati //
Rām, Ay, 82, 21.1 śūnyasaṃvaraṇārakṣām ayantritahayadvipām /
Rām, Ay, 93, 36.2 pādāv aprāpya rāmasya papāta bharato rudan //
Rām, Ay, 97, 7.1 sā rājyaphalam aprāpya vidhavā śokakarśitā /
Rām, Ay, 103, 6.1 vṛddhāyā dharmaśīlāyā mātur nārhasy avartitum /
Rām, Ay, 109, 13.2 abhigacchatu vaidehī vṛddhām akrodhanāṃ sadā //
Rām, Ay, 110, 49.2 avijñāya pituś chandam ayodhyādhipateḥ prabhoḥ //
Rām, Ār, 4, 5.2 asaṃspṛśantaṃ vasudhāṃ dadarśa vibudheśvaram //
Rām, Ār, 4, 25.2 brahmalokaṃ na gacchāmi tvām adṛṣṭvā priyātithim //
Rām, Ār, 22, 21.2 ahatvā sāyakais tīkṣṇair nopāvartitum utsahe //
Rām, Ār, 24, 16.2 mumoca līlayā rāmaḥ kaṅkapattrān ajihmagān //
Rām, Ār, 32, 24.1 niśamya rāmeṇa śarair ajihmagair hatāñ janasthānagatān niśācarān /
Rām, Ār, 37, 20.2 sabāndhavas tyakṣyasi jīvitaṃ raṇe hato 'dya rāmeṇa śarair ajihmagaiḥ //
Rām, Ār, 38, 10.1 vākyam apratikūlaṃ tu mṛdupūrvaṃ śubhaṃ hitam /
Rām, Ār, 38, 13.2 tvaṃ tu dharmam avijñāya kevalaṃ moham āsthitaḥ //
Rām, Ār, 41, 20.1 kāmavṛttam idaṃ raudraṃ strīṇām asadṛśaṃ matam /
Rām, Ār, 41, 42.1 tvayāvigaṇya vātāpe paribhūtāś ca tejasā /
Rām, Ār, 47, 13.1 rājyāc cyutam asiddhārthaṃ rāmaṃ parimitāyuṣam /
Rām, Ār, 49, 9.1 sa tair bāṇair mahāvīryaḥ pūrṇamuktair ajihmagaiḥ /
Rām, Ār, 49, 10.2 acintayitvā bāṇāṃs tān rākṣasaṃ samabhidravat //
Rām, Ār, 49, 21.1 anubandham ajānantaḥ karmaṇām avicakṣaṇāḥ /
Rām, Ār, 49, 21.1 anubandham ajānantaḥ karmaṇām avicakṣaṇāḥ /
Rām, Ār, 50, 37.1 nāsti dharmaḥ kutaḥ satyaṃ nārjavaṃ nānṛśaṃsatā /
Rām, Ār, 52, 14.2 yathā naināṃ pumān strī vā sītāṃ paśyaty asaṃmataḥ //
Rām, Ār, 52, 23.2 na hi lapsyāmy ahaṃ nidrām ahatvā saṃyuge ripum //
Rām, Ār, 59, 2.1 adṛṣṭvā tatra vaidehīṃ saṃnirīkṣya ca sarvaśaḥ /
Rām, Ār, 59, 7.2 apūrayitvā taṃ kālaṃ matsakāśam ihāgataḥ //
Rām, Ār, 63, 11.3 enaṃ vadhiṣye dīptāgrair ghorair bāṇair ajihmagaiḥ //
Rām, Ār, 65, 28.2 vyasanaṃ jīvitāntāya prāptam aprāpya tāṃ priyām //
Rām, Ār, 68, 10.2 akṛtvā na hi te siddhim ahaṃ paśyāmi cintayan //
Rām, Ki, 10, 13.1 ahatvā nāsti me śaktiḥ pratigantum itaḥ purīm /
Rām, Ki, 17, 41.2 kaṇṭhe baddhvā pradadyāṃ te 'nihataṃ rāvaṇaṃ raṇe //
Rām, Ki, 18, 4.2 avijñāya kathaṃ bālyān mām ihādya vigarhase //
Rām, Ki, 18, 5.1 apṛṣṭvā buddhisampannān vṛddhān ācāryasaṃmatān /
Rām, Ki, 18, 39.1 tvaṃ tu dharmam avijñāya kevalaṃ roṣam āsthitaḥ /
Rām, Ki, 18, 57.1 śarābhitaptena vicetasā mayā pradūṣitas tvaṃ yad ajānatā prabho /
Rām, Ki, 20, 24.1 yady apriyaṃ kiṃcid asaṃpradhārya kṛtaṃ mayā syāt tava dīrghabāho /
Rām, Ki, 22, 23.1 na cātipraṇayaḥ kāryaḥ kartavyo 'praṇayaśca te /
Rām, Ki, 23, 2.1 śeṣe tvaṃ viṣame duḥkham akṛtvā vacanaṃ mama /
Rām, Ki, 26, 11.1 na hy avyavasitaḥ śatruṃ rākṣasaṃ taṃ viśeṣataḥ /
Rām, Ki, 30, 13.2 prabhañjana ivāprītaḥ prayayau lakṣmaṇas tadā //
Rām, Ki, 34, 9.2 avitṛptasya kāmeṣu rāmaḥ kṣantum ihārhati //
Rām, Ki, 34, 10.2 niścayārtham avijñāya sahasā prākṛto yathā //
Rām, Ki, 34, 11.2 avimṛśya na roṣasya sahasā yānti vaśyatām //
Rām, Ki, 34, 16.1 ahatvā tāṃś ca durdharṣān rākṣasān kāmarūpiṇaḥ /
Rām, Ki, 46, 7.2 adṛṣṭvā vinataḥ sītām ājagāma mahābalaḥ //
Rām, Ki, 50, 8.2 ajānatāṃ naḥ sarveṣāṃ sarvam ākhyātum arhasi //
Rām, Ki, 64, 30.1 na hyakṛtvā haripateḥ saṃdeśaṃ tasya dhīmataḥ /
Rām, Ki, 66, 13.1 tato bhūmim asaṃspṛśya punar āgantum utsahe /
Rām, Su, 10, 5.1 sītām adṛṣṭvā hyanavāpya pauruṣaṃ vihṛtya kālaṃ saha vānaraiściram /
Rām, Su, 10, 8.1 adṛṣṭvā kiṃ pravakṣyāmi tām ahaṃ janakātmajām /
Rām, Su, 11, 2.2 adṛṣṭvā jānakīṃ sītām abravīd vacanaṃ kapiḥ //
Rām, Su, 11, 20.1 yadi sītām adṛṣṭvāhaṃ vānarendrapurīm itaḥ /
Rām, Su, 11, 40.2 vānaprastho bhaviṣyāmi adṛṣṭvā janakātmajām //
Rām, Su, 11, 45.2 netaḥ pratigamiṣyāmi tām adṛṣṭvāsitekṣaṇām //
Rām, Su, 14, 19.2 acintayitvā duḥkhāni praviṣṭā nirjanaṃ vanam //
Rām, Su, 22, 4.2 rājyād bhraṣṭam asiddhārthaṃ viklavaṃ tam anindite //
Rām, Su, 26, 5.2 bhāvaṃ na cāsyāham anupradātum alaṃ dvijo mantram ivādvijāya //
Rām, Su, 28, 13.2 kim ahaṃ taṃ pratibrūyām asambhāṣya sumadhyamām //
Rām, Su, 34, 10.2 parākramam avijñāya matsakāśaṃ viśeṣataḥ //
Rām, Su, 50, 5.2 tava cāsadṛśaṃ vīra kaper asya pramāpaṇam //
Rām, Su, 53, 4.2 dagdhā tena mayā bhartur hataṃ kāryam ajānatā //
Rām, Su, 56, 94.2 vānareṇa hy avijñāya tava vīryaṃ mahābala //
Rām, Su, 61, 5.2 madhūny acintayitvemān bhakṣayanti pibanti ca //
Rām, Su, 61, 23.1 na cāpy adṛṣṭvā vaidehīṃ viśrutāḥ puruṣarṣabha /
Rām, Yu, 6, 10.1 guṇadoṣāv aniścitya tyaktvā daivavyapāśrayam /
Rām, Yu, 11, 33.1 yadi doṣo mahāṃstasmiṃstyajyatām aviśaṅkitam /
Rām, Yu, 13, 21.1 abaddhvā sāgare setuṃ ghore 'smin varuṇālaye /
Rām, Yu, 25, 20.2 aviddhena ca vaidehi mantrivṛddhena bodhitaḥ //
Rām, Yu, 25, 24.1 notsahaty amṛto moktuṃ yuddhe tvām iti maithili /
Rām, Yu, 25, 25.2 bhayānna śaktastvāṃ moktum anirastastu saṃyuge /
Rām, Yu, 33, 40.1 gadāprahāraṃ taṃ ghoram acintya plavagottamaḥ /
Rām, Yu, 36, 14.2 aspṛṣṭvā śayanaṃ gātraistriyāmā yāti śarvarī //
Rām, Yu, 38, 33.2 rāmalakṣmaṇayor arthe nādya śakyam ajīvitum //
Rām, Yu, 43, 9.2 tān utpātān acintyaiva nirjagāma raṇājiram //
Rām, Yu, 44, 12.1 acintayitvā bāṇaughāñ śarīre patitāñ śitān /
Rām, Yu, 46, 20.1 amṛṣyamāṇastat karma prahasto ratham āsthitaḥ /
Rām, Yu, 46, 33.1 apārayan vārayituṃ pratyagṛhṇānnimīlitaḥ /
Rām, Yu, 46, 42.1 tam acintya prahāraṃ sa pragṛhya musalaṃ mahat /
Rām, Yu, 51, 4.1 prathamaṃ vai mahārāja kṛtyam etad acintitam /
Rām, Yu, 53, 4.2 adarśayitvā śūrāstu karma kurvanti duṣkaram //
Rām, Yu, 53, 45.1 acintayanmahotpātān utthitāṃllomaharṣaṇān /
Rām, Yu, 65, 20.2 acintya nirgatāḥ sarve yatra tau rāmalakṣmaṇau //
Rām, Yu, 69, 11.1 tam indrajitam aprāpya rathasthaṃ sahasārathim /
Rām, Yu, 74, 17.2 ajānann iva macchīlaṃ kiṃ rākṣasa vikatthase //
Rām, Yu, 75, 24.1 akṛtvā katthase karma kimartham iha rākṣasa /
Rām, Yu, 76, 15.2 acintayitvā prahasannaitat kiṃcid iti bruvan //
Rām, Yu, 88, 43.1 acintayitvā tān bāṇān samāśliṣya ca lakṣmaṇam /
Rām, Yu, 89, 17.2 cintām abhyagamacchrīmān ajānaṃs tā mahauṣadhīḥ //
Rām, Yu, 89, 19.1 agṛhya yadi gacchāmi viśalyakaraṇīm aham /
Rām, Yu, 93, 25.2 nāhatvā samare śatrūnnivartiṣyati rāvaṇaḥ //
Rām, Yu, 97, 1.2 ajānann iva kiṃ vīra tvam enam anuvartase //
Rām, Yu, 99, 15.2 sītāṃ dharṣayatā mānyāṃ tvayā hy asadṛśaṃ kṛtam //
Rām, Yu, 102, 32.2 aprītam iva sītāyāṃ tarkayanti sma rāghavam //
Rām, Yu, 104, 5.1 kiṃ mām asadṛśaṃ vākyam īdṛśaṃ śrotradāruṇam /
Rām, Yu, 104, 19.1 aprītasya guṇair bhartustyaktayā janasaṃsadi /
Rām, Yu, 106, 12.2 iti vakṣyanti māṃ santo jānakīm aviśodhya hi //
Rām, Utt, 2, 16.2 kiṃ tvam etat tv asadṛśaṃ dhārayasyātmano vapuḥ //
Rām, Utt, 6, 48.1 tān acintya mahotpātān rākṣasā balagarvitāḥ /
Rām, Utt, 9, 11.1 sā tu tāṃ dāruṇāṃ velām acintya pitṛgauravāt /
Rām, Utt, 16, 17.1 acintayitvā sa tadā nandivākyaṃ niśācaraḥ /
Rām, Utt, 24, 14.2 idaṃ tv asadṛśaṃ karma paradārābhimarśanam //
Rām, Utt, 25, 15.1 ehīdānīṃ kṛtaṃ yaddhi tad akartuṃ na śakyate /
Rām, Utt, 27, 17.1 anihatya ripuṃ viṣṇur na hi pratinivartate /
Rām, Utt, 34, 26.1 apakṣigaṇasaṃpāto vānarendro mahājavaḥ /
Rām, Utt, 35, 63.2 mā vināśaṃ gamiṣyāma aprasādyāditeḥ sutam //
Rām, Utt, 59, 10.2 akṛtvā pṛthivīṃ vaśyāṃ devarājyam ihecchasi //
Rām, Utt, 64, 7.3 akṛtvā pitṛkāryāṇi nīto vaivasvatakṣayam //
Rām, Utt, 75, 8.1 akṛṣṭapacyā pṛthivī susampannā mahātmanaḥ /
Rām, Utt, 99, 5.1 avyāharan kvacit kiṃcinniśceṣṭo niḥsukhaḥ pathi /
Saundarānanda
SaundĀ, 1, 48.1 vasumadbhir avibhrāntair alaṃvidyair avismitaiḥ /
SaundĀ, 1, 52.1 hastyaśvarathasaṃkīrṇam asaṃkīrṇam anākulam /
SaundĀ, 1, 52.2 anigūḍhārthivibhavaṃ nigūḍhajñānapauruṣam //
SaundĀ, 2, 19.1 anivedyāgram arhadbhyo nālikṣat kiṃcid aplutaḥ /
SaundĀ, 2, 19.1 anivedyāgram arhadbhyo nālikṣat kiṃcid aplutaḥ /
SaundĀ, 2, 40.2 dravyaṃ mahadapi tyaktvā na caivākīrti kiṃcana //
SaundĀ, 3, 7.2 mārabalamajayadugramatho bubudhe padaṃ śivam ahāryam avyayam //
SaundĀ, 3, 20.2 tūrṇam abahuturagānugataḥ sutadarśanotsukatayābhiniryayau //
SaundĀ, 4, 25.2 tasmādatho preṣyajanapramādād bhikṣām alabdhvaiva punarjagāma //
SaundĀ, 4, 30.2 bhikṣām alabdhvā giramāsanaṃ vā śūnyādaraṇyādiva yāti bhūyaḥ //
SaundĀ, 6, 8.2 sopānakukṣiṃ prasasāra harṣād bhraṣṭaṃ dukūlāntam acintayantī //
SaundĀ, 6, 12.2 dharmāśrite tattvam avindamānā saṃkalpya tattadvilalāpa tattat //
SaundĀ, 6, 43.1 atha tvidānīṃ laḍitaḥ sukhena svasthaḥ phalastho vyasanānyadṛṣṭvā /
SaundĀ, 7, 21.1 puṃskokilānām avicintya ghoṣaṃ vasantalakṣmyām avicārya cakṣuḥ /
SaundĀ, 7, 21.1 puṃskokilānām avicintya ghoṣaṃ vasantalakṣmyām avicārya cakṣuḥ /
SaundĀ, 7, 36.2 yaḥ kāmaroṣātmatayānapekṣaḥ śaśāpa tām apratigṛhyamāṇaḥ //
SaundĀ, 7, 46.2 dhiyā ca sāreṇa ca durbalaḥ san priyām apaśyan kimu viklavo 'ham //
SaundĀ, 8, 23.1 avicārayataḥ śubhāśubhaṃ viṣayeṣveva niviṣṭacetasaḥ /
SaundĀ, 8, 24.2 aviṣaktamateś calātmano na hi dharme 'bhiratirvidhīyate //
SaundĀ, 8, 39.1 adadatsu bhavanti narmadāḥ pradadatsu praviśanti vibhramam /
SaundĀ, 9, 16.2 asāram asvantam aniścitaṃ jagajjagatyanitye balamavyavasthitam //
SaundĀ, 9, 30.2 narastu matto balarūpayauvanairna kaścid aprāpya jarāṃ vimādyati //
SaundĀ, 10, 22.2 atāntavānyekaghanāni yatra sūkṣmāṇi vāsāṃsi phalanti vṛkṣāḥ //
SaundĀ, 10, 27.1 kṛṣṭe tapaḥśīlahalair akhinnais triviṣṭapakṣetratale prasūtāḥ /
SaundĀ, 10, 46.2 avītarāgasya hi durbalasya mano dahedapsarasāṃ vapuḥśrīḥ //
SaundĀ, 11, 25.2 tadvad abrahmacaryāya brahmacaryamidaṃ tava //
SaundĀ, 11, 55.1 tasmād asvantam atrāṇam aviśvāsyam atarpakam /
SaundĀ, 11, 55.1 tasmād asvantam atrāṇam aviśvāsyam atarpakam /
SaundĀ, 11, 55.1 tasmād asvantam atrāṇam aviśvāsyam atarpakam /
SaundĀ, 11, 55.1 tasmād asvantam atrāṇam aviśvāsyam atarpakam /
SaundĀ, 12, 2.2 aprāmodyena vimukhaṃ nāvatasthe vrate manaḥ //
SaundĀ, 12, 15.2 avitṛptāḥ patantyante svargāya tyāgine namaḥ //
SaundĀ, 12, 18.2 śreyaścaivāmukhībhūtaṃ nijagāda tathāgataḥ //
SaundĀ, 12, 20.2 avatīrṇo 'si panthānaṃ diṣṭyā dṛṣṭyāvimūḍhayā //
SaundĀ, 13, 12.1 uttāno bhāvakaraṇād vivṛtaścāpy agūhanāt /
SaundĀ, 13, 14.1 doṣāṇāṃ kuhanādīnāṃ pañcānām aniṣevaṇāt /
SaundĀ, 13, 15.1 prāṇidhānyadhanādīnāṃ varjyānām apratigrahāt /
SaundĀ, 13, 25.2 prāmodyasyāpyahṛllekhaḥ kukṛteṣvakṛteṣu vā //
SaundĀ, 13, 26.1 ahṛllekhasya manasaḥ śīlaṃ tūpaniṣacchuci /
SaundĀ, 13, 51.1 abhūtaparikalpena viṣayasya hi vadhyate /
SaundĀ, 13, 54.2 indriyāṇi hyaguptāni duḥkhāya ca bhavāya ca //
SaundĀ, 13, 56.2 sarvāvasthaṃ bhava viniyamād apramatto māsminnarthe kṣaṇamapi kṛthāstvaṃ pramādam //
SaundĀ, 14, 47.1 alabdhacetaḥpraśamaḥ sarāgo yo na pracāraṃ bhajate viviktam /
SaundĀ, 14, 47.2 sa kṣaṇyate hy apratilabdhamārgaś carannivorvyāṃ bahukaṇṭakāyām //
SaundĀ, 14, 49.2 alpena yatnena tathā vivikteṣv aghaṭṭitaṃ śāntimupaiti cetaḥ //
SaundĀ, 15, 11.1 calān apariniṣpannān asārān anavasthitān /
SaundĀ, 15, 57.2 avagaccha tadāścaryam aviśvāsyaṃ hi jīvitam //
SaundĀ, 16, 6.1 abodhato hyaprativedhataśca tattvātmakasyāsya catuṣṭayasya /
SaundĀ, 16, 6.1 abodhato hyaprativedhataśca tattvātmakasyāsya catuṣṭayasya /
SaundĀ, 16, 26.2 tṛṣṇāvirāgaṃ layanaṃ nirodhaṃ sanātanaṃ trāṇam ahāryam āryam //
SaundĀ, 16, 37.1 triskandhametaṃ pravigāhya mārgaṃ praspaṣṭamaṣṭāṅgam ahāryam āryam /
SaundĀ, 16, 43.2 dagdhaṃ jagat satyanayaṃ hyadṛṣṭvā pradahyate saṃprati dhakṣyate ca //
SaundĀ, 16, 50.1 ajātavatsāṃ yadi gāṃ duhīta naivāpnuyāt kṣīramakāladohī /
SaundĀ, 16, 82.2 muhūrtam apyaprativadhyamānā gṛhe bhujaṃgā iva nādhivāsyāḥ //
SaundĀ, 16, 97.1 anikṣiptotsāho yadi khanati gāṃ vāri labhate /
SaundĀ, 17, 18.1 yasmād abhūtvā bhavatīha sarvaṃ bhūtvā ca bhūyo na bhavatyavaśyam /
SaundĀ, 17, 47.1 athāvitarkaṃ kramaśo 'vicāram ekāgrabhāvānmanasaḥ prasannam /
SaundĀ, 17, 47.1 athāvitarkaṃ kramaśo 'vicāram ekāgrabhāvānmanasaḥ prasannam /
SaundĀ, 17, 48.1 taddhyānamāgamya ca cittamaunaṃ lebhe parāṃ prītim alabdhapūrvām /
SaundĀ, 18, 18.2 amūrchitaścāgrathitaśca tatra tribhyo vimukto 'smi tato bhavebhyaḥ //
SaundĀ, 18, 18.2 amūrchitaścāgrathitaśca tatra tribhyo vimukto 'smi tato bhavebhyaḥ //
SaundĀ, 18, 24.2 ataḥ punaścāprayatām asaumyāṃ yatsaumya no vekṣyasi garbhaśayyām //
SaundĀ, 18, 24.2 ataḥ punaścāprayatām asaumyāṃ yatsaumya no vekṣyasi garbhaśayyām //
SaundĀ, 18, 26.1 aho dhṛtiste 'viṣayātmakasya yattvaṃ matiṃ mokṣavidhāvakārṣīḥ /
SaundĀ, 18, 28.2 śūro 'pyaśūraḥ sa hi veditavyo doṣairamitrairiva hanyate yaḥ //
SaundĀ, 18, 31.2 bhraṣṭasya dharmāt pitṛbhirnipātād aślāghanīyo hi kulāpadeśaḥ //
SaundĀ, 18, 44.2 mahārhamapyannam adaivatāhṛtaṃ divaukaso bhuktavataḥ sudhāmiva //
SaundĀ, 18, 56.2 acintayitvātmagataṃ pariśramaṃ śamaṃ parebhyo 'pyupadeṣṭumicchati //
SaundĀ, 18, 62.1 bhikṣārthaṃ samaye viveśa sa puraṃ dṛṣṭīrjanasyākṣipan lābhālābhasukhāsukhādiṣu samaḥ svasthendriyo nispṛhaḥ /
Saṅghabhedavastu
SBhedaV, 1, 65.1 antarhitāyāṃ gautamā vanalatāyāṃ teṣāṃ sattvānām akṛṣṭoptaṃ taṇḍulaphalaśāliḥ prādurbhūta akaṇa atuṣaḥ śuddhaḥ śuciḥ caturaṅgulaḥ paryavanaddhaḥ //
SBhedaV, 1, 65.1 antarhitāyāṃ gautamā vanalatāyāṃ teṣāṃ sattvānām akṛṣṭoptaṃ taṇḍulaphalaśāliḥ prādurbhūta akaṇa atuṣaḥ śuddhaḥ śuciḥ caturaṅgulaḥ paryavanaddhaḥ //
SBhedaV, 1, 65.1 antarhitāyāṃ gautamā vanalatāyāṃ teṣāṃ sattvānām akṛṣṭoptaṃ taṇḍulaphalaśāliḥ prādurbhūta akaṇa atuṣaḥ śuddhaḥ śuciḥ caturaṅgulaḥ paryavanaddhaḥ //
SBhedaV, 1, 67.1 kālyaṃ lūnaḥ sāyaṃ pakvaś ca bhavati prativirūḍhaś ca iti lūno lūnaḥ prativirohaty alūnaś ca prajñāyate //
SBhedaV, 1, 69.1 tataś ca te sattvā akṛṣṭoptaṃ taṇḍulaphalaśāliṃ kavaḍīkārāhāropakrameṇa paribhuktavantaḥ //
SBhedaV, 1, 92.1 yataś ca te sattvā akṛṣṭoptaṃ taṇḍulaphalaśāliṃ saṃnidhīkāraparibhogena paribhuktās tatas tasya śāleḥ kaṇaś ca tuṣaś ca taṇḍulaṃ paryavanahyati lūno lūno na prativirohaty abalaś ca prajñāyate //
SBhedaV, 1, 105.1 antarhitāyāṃ vanalatāyām akṛṣṭoptaṃ taṇḍulaphalaśāliḥ prādurbhūtaḥ akaṇa atuṣaḥ śuddhaḥ śuciḥ caturaṅgulaḥ paryavanaddhaḥ //
SBhedaV, 1, 105.1 antarhitāyāṃ vanalatāyām akṛṣṭoptaṃ taṇḍulaphalaśāliḥ prādurbhūtaḥ akaṇa atuṣaḥ śuddhaḥ śuciḥ caturaṅgulaḥ paryavanaddhaḥ //
SBhedaV, 1, 105.1 antarhitāyāṃ vanalatāyām akṛṣṭoptaṃ taṇḍulaphalaśāliḥ prādurbhūtaḥ akaṇa atuṣaḥ śuddhaḥ śuciḥ caturaṅgulaḥ paryavanaddhaḥ //
SBhedaV, 1, 106.1 sa sāyaṃ lūnaḥ kālyam pakvaś ca bhavati prativirūḍhaś ceti lūnaḥ lūnaḥ prativirohati alūnaś ca prajñāyate sma //
SBhedaV, 1, 108.1 yataḥ vayam akṛṣṭoptaṃ taṇḍulaphālaśāliṃ sannidhikāraparibhogena paribhuktavantaḥ //
SBhedaV, 1, 189.0 sā saṃlakṣayati mahatī velā vartate śakṣyāmy ahaṃ tasyāpi cittagrāhaṃ kartum iti tayā punar apy asau dārikābhihitā gaccha mṛṇālasyārocaya āryā sajjā saṃvṛttā kathaya katarad udyānam āgacchatv iti tayā tasmai gatvārocitaṃ sa kathayati kṣaṇena tavāryā sajjā kṣaṇenāsajjeti sā dārikā tasyāḥ sāntarā tayā samākhyātam āryaputra nāsāvasajjā kiṃ tarhi tayā tvadīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricāritam iti tasya yattat kāmarāgaparyavasthānaṃ tad vigataṃ vyāpādaparyavasthānaṃ samutpannaṃ sa saṃjātāmarṣaḥ kathayati dārike gatvā bhadrāyāḥ kathaya mṛṇālaḥ kathayaty amukam udyānaṃ nirgaccheti tayā gatvā bhadrāyā ārocitaṃ tataḥ sā tad udyānaṃ nirgatā mṛṇālena dhūrtapuruṣeṇoktā yuktaṃ nāma tava madīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricārayitum iti sā kathayati āryaputrāsty eva mamāparādhaḥ kiṃtu nityāparādho mātṛgrāmaḥ kṣamasveti tatas tena saṃjātāmarṣeṇa niṣkośam asiṃ kṛtvā jīvitād vyaparopitā tatas tayā preṣyadārikayā mahān kolāhalaḥ śabdaḥ kṛtaḥ āryā praghātitā āryā praghātiteti śrutvā samantāj janakāyaḥ pradhāvitaḥ yāvat tasminn evāśramapade gautamariṣiḥ prativasati tato 'sau mṛṇālo dhūrtapuruṣaḥ saṃtrasto rudhiramrakṣitam asiṃ gautamasya riṣeḥ purastācchorayitvā tasyaiva mahājanakāyasya madhyaṃ praviṣṭaḥ mahājanakāyaś ca rudhiramrakṣitam asiṃ dṛṣṭvā kathayati anena pravrajitena bhadrā jīvitād vyaparopiteti //
SBhedaV, 1, 189.0 sā saṃlakṣayati mahatī velā vartate śakṣyāmy ahaṃ tasyāpi cittagrāhaṃ kartum iti tayā punar apy asau dārikābhihitā gaccha mṛṇālasyārocaya āryā sajjā saṃvṛttā kathaya katarad udyānam āgacchatv iti tayā tasmai gatvārocitaṃ sa kathayati kṣaṇena tavāryā sajjā kṣaṇenāsajjeti sā dārikā tasyāḥ sāntarā tayā samākhyātam āryaputra nāsāvasajjā kiṃ tarhi tayā tvadīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricāritam iti tasya yattat kāmarāgaparyavasthānaṃ tad vigataṃ vyāpādaparyavasthānaṃ samutpannaṃ sa saṃjātāmarṣaḥ kathayati dārike gatvā bhadrāyāḥ kathaya mṛṇālaḥ kathayaty amukam udyānaṃ nirgaccheti tayā gatvā bhadrāyā ārocitaṃ tataḥ sā tad udyānaṃ nirgatā mṛṇālena dhūrtapuruṣeṇoktā yuktaṃ nāma tava madīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricārayitum iti sā kathayati āryaputrāsty eva mamāparādhaḥ kiṃtu nityāparādho mātṛgrāmaḥ kṣamasveti tatas tena saṃjātāmarṣeṇa niṣkośam asiṃ kṛtvā jīvitād vyaparopitā tatas tayā preṣyadārikayā mahān kolāhalaḥ śabdaḥ kṛtaḥ āryā praghātitā āryā praghātiteti śrutvā samantāj janakāyaḥ pradhāvitaḥ yāvat tasminn evāśramapade gautamariṣiḥ prativasati tato 'sau mṛṇālo dhūrtapuruṣaḥ saṃtrasto rudhiramrakṣitam asiṃ gautamasya riṣeḥ purastācchorayitvā tasyaiva mahājanakāyasya madhyaṃ praviṣṭaḥ mahājanakāyaś ca rudhiramrakṣitam asiṃ dṛṣṭvā kathayati anena pravrajitena bhadrā jīvitād vyaparopiteti //
SBhedaV, 1, 192.0 tato 'sau pravrajitaḥ karavīramālāsaktakaṇṭhaguṇo nīlāṃbaravasanaiḥ puruṣair udyataśastraiḥ saṃparivārito rathyāvīthīcatvaraśṛṅgāṭakeṣu śravaṇāsukheṣv anuśrāvya dakṣiṇena nagaradvāreṇa niṣkāsya jīvann eva śūle samāropitaḥ tasyāsāvupādhyāyaḥ kṛṣṇadvaipāyanaḥ kālena kālaṃ tasyāśramapadam upasaṃkrāmati yāvad apareṇa samayenopasaṃkrāntaḥ na paśyati sa itaś cetaś ca samanveṣitum ārabdho yāvat paśyati śūlasamāropitaṃ sa bāṣpagadgadakaṇṭhaḥ aśruparyākulekṣaṇaḥ karuṇadīnavilambitākṣaraṃ kathayati hā vatsa kim idaṃ so 'pi gadgadakaṇṭho marmavedanoparodhajanitaviṣādaḥ kathayaty upādhyāya karmāṇi kim anyad bhaviṣyatīti //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
Vaiśeṣikasūtra
VaiśSū, 4, 2, 3.0 ātmasaṃyogas tvavipratiṣiddho mithaḥ pañcānām //
Yogasūtra
YS, 1, 8.1 viparyayo mithyājñānam atadrūpapratiṣṭham //
YS, 2, 40.1 śaucāt svāṅgajugupsā parair asaṃsargaḥ //
Śvetāśvataropaniṣad
ŚvetU, 2, 9.2 duṣṭāśvayuktam iva vāham enaṃ vidvān mano dhārayetāpramattaḥ //
ŚvetU, 2, 10.1 same śucau śarkarāvahnivālukāvivarjite 'śabdajalāśrayādibhiḥ /
ŚvetU, 2, 13.1 laghutvam ārogyam alolupatvaṃ varṇaprasādaḥ svarasauṣṭhavaṃ ca /
ŚvetU, 3, 5.1 yā te rudra śivā tanūr aghorāpāpakāśinī /
ŚvetU, 3, 5.1 yā te rudra śivā tanūr aghorāpāpakāśinī /
ŚvetU, 3, 19.1 apāṇipādo javano grahītā paśyaty acakṣuḥ sa śṛṇoty akarṇaḥ /
ŚvetU, 3, 19.1 apāṇipādo javano grahītā paśyaty acakṣuḥ sa śṛṇoty akarṇaḥ /
ŚvetU, 3, 19.1 apāṇipādo javano grahītā paśyaty acakṣuḥ sa śṛṇoty akarṇaḥ /
ŚvetU, 4, 1.1 ya eko 'varṇo bahudhā śaktiyogād varṇān anekān nihitārtho dadhāti /
ŚvetU, 4, 21.1 ajāta ity evaṃ kaścid bhīruḥ prapadyate /
ŚvetU, 5, 14.1 bhāvagrāhyam anīḍākhyaṃ bhāvābhāvakaraṃ śivaṃ /
ŚvetU, 6, 5.1 ādiḥ sa saṃyoganimittahetuḥ paras trikālād akalo 'pi dṛṣṭaḥ /
ŚvetU, 6, 20.2 tadā devam avijñāya duḥkhasyānto bhaviṣyati //
ŚvetU, 6, 22.2 nāpraśāntāya dātavyaṃ nāputrāyāśiṣyāya vā punaḥ //
ŚvetU, 6, 22.2 nāpraśāntāya dātavyaṃ nāputrāyāśiṣyāya vā punaḥ //
ŚvetU, 6, 22.2 nāpraśāntāya dātavyaṃ nāputrāyāśiṣyāya vā punaḥ //
Agnipurāṇa
AgniPur, 1, 18.1 yattadadṛśyamagrāhyam agotracaraṇam dhruvam /
AgniPur, 3, 22.2 aprāpyāthāmṛtaṃ daityā devair yuddhe nipātitāḥ /
Amarakośa
AKośa, 1, 274.1 agādhamatalasparśe kaivarte dāśadhīvarau /
AKośa, 2, 18.1 apanthās tv apathaṃ tulye śṛṅgāṭakacatuṣpathe /
AKośa, 2, 55.1 vānaspatyaḥ phalaiḥ puṣpāt tair apuṣpād vanaspatiḥ /
AKośa, 2, 300.1 amṛte jārajaḥ kuṇḍo mṛte bhartari golakaḥ /
AKośa, 2, 488.1 pañca triṣvaṣaḍakṣīṇo yastṛtīyādyagocaraḥ /
AKośa, 2, 488.1 pañca triṣvaṣaḍakṣīṇo yastṛtīyādyagocaraḥ /
AKośa, 2, 490.1 abhreṣānyāyakalpāstu deśarūpaṃ samañjasam /
AKośa, 2, 490.1 abhreṣānyāyakalpāstu deśarūpaṃ samañjasam /
AKośa, 2, 589.1 dve yācitāyācitayor yathāsaṃkhyaṃ mṛtāmṛte /
Amaruśataka
AmaruŚ, 1, 30.1 sā bālā vayam apragalbhamanasaḥ sā strī vayaṃ kātarāḥ sā pīnonnatimatpayodharayugaṃ dhatte sakhedā vayam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 30.2 amarmago 'lpahetvagrarūparūpo 'nupadravaḥ //
AHS, Sū., 2, 3.2 bhakṣayed dantapavanaṃ dantamāṃsāny abādhayan //
AHS, Sū., 2, 19.2 na vegito 'nyakāryaḥ syān nājitvā sādhyam āmayam //
AHS, Sū., 2, 30.1 trivargaśūnyaṃ nārambhaṃ bhajet taṃ cāvirodhayan /
AHS, Sū., 6, 142.1 dhānyaṃ tyajet tathā śākaṃ rūkṣasiddham akomalam /
AHS, Sū., 6, 142.2 asaṃjātarasaṃ tadvacchuṣkaṃ cānyatra mūlakāt //
AHS, Sū., 18, 54.1 dīptāgnīnāṃ ca bhaiṣajyam avirecyaiva jīryati /
AHS, Sū., 23, 6.2 vikāravṛddhim atyalpaṃ saṃrambham aparisrutam //
AHS, Sū., 27, 8.2 nāyantritāṃ sirāṃ vidhyen na tiryaṅ nāpyanutthitām //
AHS, Sū., 29, 33.2 śukre vyavāyajān doṣān asaṃsarge 'pyavāpnuyāt //
AHS, Śār., 2, 14.2 vṛddhim aprāpnuvan garbhaḥ koṣṭhe tiṣṭhati sasphuraḥ //
AHS, Śār., 5, 67.1 naśyaty ajānan ṣaḍahāt keśaluñcanavedanām /
AHS, Cikitsitasthāna, 7, 46.2 nāvikṣobhya mano madyaṃ śarīram avihanya vā //
AHS, Cikitsitasthāna, 7, 46.2 nāvikṣobhya mano madyaṃ śarīram avihanya vā //
AHS, Cikitsitasthāna, 7, 70.2 madyaṃ sahāyam aprāpya samyak pariṇamet katham //
AHS, Cikitsitasthāna, 10, 92.2 ityādi avijñāya yatheṣṭaceṣṭāścaranti yat sāgnibalasya śaktiḥ //
AHS, Kalpasiddhisthāna, 6, 2.2 aphālakṛṣṭe 'nākrānte pādapair balavattaraiḥ //
AHS, Utt., 6, 6.2 bhramatyacintitārambhas tatra vātāt kṛśāṅgatā //
AHS, Utt., 22, 17.2 ahiṃsan dantamūlāni dantebhyaḥ śarkarāṃ haret //
AHS, Utt., 36, 14.2 viṣaṃ nāheyam aprāpya raktaṃ dūṣayate vapuḥ //
AHS, Utt., 36, 52.1 askanne viṣavegāddhi mūrchāyamadahṛddravāḥ /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 6.3 yathā vā kṛtsnaṃ vikārajātaṃ vaiśvarūpyeṇa vyavasthitaṃ guṇatrayam avyatiricya vartate tathaivedamapi kṛtsnaṃ vikārajātaṃ doṣatrayamiti /
Bhallaṭaśataka
BhallŚ, 1, 14.1 sūryād anyatra yaccandre 'py arthāsaṃsparśi tat kṛtam /
BhallŚ, 1, 36.1 saṃtoṣaḥ kim aśaktatā kim athavā tasminn asaṃbhāvanā lobho vāyam utānavasthitir iyaṃ pradveṣa evāthavā /
BhallŚ, 1, 42.2 asyātyantam abhājanasya jaladāraṇyoṣarasyāpi kiṃ jātā paśya punaḥ punar eva paruṣā saivāsya dagdhā chaviḥ //
BhallŚ, 1, 44.1 āstrīśiśu prathita eṣa pipāsitebhyaḥ saṃrakṣyate 'mbudhir apeyatayaiva dūrāt /
BhallŚ, 1, 52.1 dūre kasyacid eṣa ko 'py akṛtadhīr naivāsya vetty antaraṃ mānī ko 'pi na yācate mṛgayate ko 'py alpam alpāśayaḥ /
BhallŚ, 1, 75.1 kasyānimeṣanayane vidite divaukolokād ṛte jagati te api vai gṛhītvā /
BhallŚ, 1, 86.1 asthānodyogaduḥkhaṃ jahihi na hi nabhaḥ paṅgusaṃcārayogyaṃ svāyāsāyaiva sādho tava śalabha javābhyāsadurvāsaneyam /
Bodhicaryāvatāra
BoCA, 2, 5.1 akṛṣṭajātāni ca śasyajātānyanyāni vā pūjyavibhūṣaṇāni /
BoCA, 2, 5.2 ākāśadhātuprasarāvidhīni sarvāṇy apīmāny aparigrahāṇi //
BoCA, 2, 34.2 svasthāsvasthair aviśvāsya ākasmikamahāśaniḥ //
BoCA, 2, 43.1 anityajīvitāsaṅgādidaṃ bhayam ajānatā /
BoCA, 4, 36.2 khalpe'pi tāvadapakāriṇi baddharoṣā mānonnatās tam anihatya na yānti nidrām //
BoCA, 4, 37.2 agaṇitaśaraśaktighātaduḥkhā na vimukhatām upayānty asādhayitvā //
BoCA, 4, 42.1 ātmapramāṇam ajñātvā bruvannunmattakastadā /
BoCA, 8, 6.1 apaśyannaratiṃ yāti samādhau na ca tiṣṭhati /
BoCA, 8, 135.1 ātmānamaparityajya duḥkhaṃ tyaktuṃ na śakyate /
BoCA, 8, 135.2 yathāgnimaparityajya dāhaṃ tyaktuṃ na śakyate //
BoCA, 9, 125.2 nākartum īśaḥ sāmagryāṃ na kartuṃ tadabhāvataḥ //
BoCA, 9, 140.1 kalpitaṃ bhāvam aspṛṣṭvā tadabhāvo na gṛhyate /
BoCA, 9, 146.2 athāpyavidyamāno 'sau hetunā kiṃ prayojanam //
BoCA, 10, 45.2 sugaterlābhinaḥ santu tatra cākhaṇḍitavratāḥ //
BoCA, 10, 47.1 abhuktvāpāyikaṃ duḥkhaṃ vinā duṣkaracaryayā /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 24.2 na hi bhartṝn aviśvāsya ramante kulaṭā viṭaiḥ //
BKŚS, 4, 62.2 adṛṣṭvā tatra tāṃ tasyāḥ pṛṣṭavān paricārikām //
BKŚS, 4, 89.2 aprakṣālitahastaiva tatsamakṣam abhakṣayat //
BKŚS, 5, 117.1 so 'haṃ doṣam asaṃcintya gurvājñābhaṅgasaṃbhavam /
BKŚS, 5, 318.2 aham aprāpya kauśāmbīṃ vipannā gahane vane //
BKŚS, 7, 72.2 rakṣataś cāniyuktasya doṣam andha na paśyasi //
BKŚS, 10, 52.1 aprārthito 'pi yaḥ kaścid ārohati sa likhyatām /
BKŚS, 10, 87.1 keyam āhūyatīty etad avicāryaiva yānataḥ /
BKŚS, 10, 179.2 akṛtvā sāhasaṃ kair vā mahāl labdho manorathaḥ //
BKŚS, 10, 267.2 aśīrṇaṃ manmathataroḥ prakīrṇaṃ bījam etayā //
BKŚS, 14, 104.1 sa madvṛttāntam ajñātvā daśāṃ yāsyati kāmapi /
BKŚS, 14, 118.1 yac cāyācitadānāya vivāhaḥ kārito mayā /
BKŚS, 15, 33.2 tasmād guruniyogo 'yam alaṅghyaḥ kṣamyatām iti //
BKŚS, 15, 145.2 bhrātarau me sapāpau ced apāpau bhavatām iti //
BKŚS, 16, 1.1 athāsau mām avanditvā nistriṃśakarakaṅkaṭaḥ /
BKŚS, 16, 27.2 agrato bhāvitaṃ deśaṃ nābuddhvā samprapadyate //
BKŚS, 17, 22.2 akṛtvā kiṃ karoty asya nāradīyaṃ bhavān iti //
BKŚS, 17, 31.1 tāni cāśrotukāmena nidrāvyājaḥ kṛto mayā /
BKŚS, 17, 65.1 pañcaṣaṣṭam adṛṣṭvā tu nikṣiptaṃ tatra dattakaḥ /
BKŚS, 17, 126.1 tad asyā baṭuvidyāyāḥ prāntam aprāpya mādṛśaḥ /
BKŚS, 17, 137.2 tāvad gandharvadattāyā rūpaṃ paśyāmy avāritaḥ //
BKŚS, 17, 176.2 yasmād akhaṇḍitājñena dāpitā guruṇaiva me //
BKŚS, 18, 381.2 ajānan kākinīty anyo na kiṃcid iti cāparaḥ //
BKŚS, 18, 447.2 praviveśāvicāryaiva tathāsmābhis tad īhitam //
BKŚS, 18, 674.1 aspṛśantaḥ karair enāṃ parastrīm upanaukayā /
BKŚS, 19, 42.2 aprasādyaiva tāṃ bhānuḥ pratīcīm upasarpati //
BKŚS, 20, 115.1 prārthanābhaṅgajaṃ duḥkham asaṃcintya svayaṃ mayā /
BKŚS, 20, 154.1 yacca dūṣitasaṃsārair vastudoṣair adūṣitam /
BKŚS, 21, 93.1 evamādi vimṛśyāsāv asaṃmantryaiva saṃskṛtān /
BKŚS, 24, 12.1 taṃ ca pravrajitāvocad asaṃbhāṣyo bhavān iti /
BKŚS, 24, 16.1 suhṛdbhiḥ kupitais tasmād asaṃbhāṣyaḥ kṛto bhavān /
BKŚS, 27, 15.2 kañcukyānītam adrākṣam ārukṣaṃ cāviśaṅkitaḥ //
BKŚS, 28, 116.2 ityādyupāyaśatacintanatāntacetāḥ kṛcchrān niśām anayam apratilabdhanidraḥ //
Daśakumāracarita
DKCar, 1, 1, 72.3 latāgṛhānnirgato 'hamapi tejaḥpuñjaṃ bālakaṃ śanair avanīruhād avatārya vanāntare vanitām anviṣyāvilokyainam ānīya gurave nivedya tannideśena bhavannikaṭam ānītavān asmīti //
DKCar, 1, 4, 1.1 deva mahīsuropakārāyaiva devo gatavāniti niścityāpi devena gantavyaṃ deśaṃ nirṇetum aśaknuvāno mitragaṇaḥ parasparaṃ viyujya dikṣu devamanveṣṭumagacchat //
DKCar, 2, 2, 54.1 hṛṣṭena ca rājñā mahārhai ratnālaṅkārair mahatā ca paribarheṇānugṛhya visṛṣṭā vāramukhyābhiḥ pauramukhyaiśca gaṇaśaḥ praśasyamānā svabhavanamagatvaiva tam ṛṣim abhāṣata bhagavan ayamañjaliḥ ciramanugṛhīto 'yaṃ dāsajanaḥ svārtha idānīmanuṣṭheyaḥ iti //
DKCar, 2, 2, 70.1 adarśaṃ ca mārgābhyāśavartinaḥ kasyāpi kṣapaṇakavihārasya bahirvivikte raktāśokaṣaṇḍe niṣaṇṇam aspṛṣṭasamādhim ādhikṣīṇam agragaṇyam anabhirūpāṇāṃ kṛpaṇavarṇaṃ kamapi kṣapaṇakam //
DKCar, 2, 2, 113.1 sa punar asminnatyudāratayā pitrorante vittairnijaiḥ krītvevārthivargād dāridryaṃ daridrati satyathodāraka iti ca prītalokādhiropitāparaślāghyanāmani varayatyeva tasminmāṃ taruṇībhūtāmadhana ity adattvārthapatināmne kasmaiciditarasmai yathārthanāmne sārthavāhāya ditsati me pitā //
DKCar, 2, 2, 181.0 iyaṃ ca ratnabhūtā carmabhastrikā devāyānivedya nopajīvyetyānītā //
DKCar, 2, 2, 236.1 arthapatistu tam adṛṣṭvā tatkṛtam aparādham ātmasambaddhaṃ matvā mohādbhayādvā pratyākhyāya punardhanamitreṇa vibhāvite kupitena rājñā nigṛhya nigaḍabandhanamanīyata //
DKCar, 2, 2, 296.1 adattvaiva tadayutamapi yātanānāmanubhaveyam //
DKCar, 2, 2, 309.1 tathā niveditaśca narapatirasubhir mām aviyojyopacchandanair eva svaṃ te dāpayituṃ prayatiṣyate tannaḥ pathyam iti //
DKCar, 2, 2, 371.1 amarṣaṇaścāṅgarājo yāvadariḥ pāragrāmikaṃ vidhim ācikīrṣati tāvatsvayameva prākāraṃ nirbhidya pratyāsannānapi sahāyān apratīkṣamāṇo nirgatyābhyadhikabalena vidviṣā mahati samparāye bhinnavarmā siṃhavarmā balādagṛhyata //
DKCar, 2, 3, 2.1 mithilām apraviśyaiva bahiḥ kvacinmaṭhikāyāṃ viśramitum etya kayāpi vṛddhatāpasyā dattapādyaḥ kṣaṇamalindabhūmāv avāsthiṣi //
DKCar, 2, 3, 21.1 dagdhā punaraham asmin api vārddhake hatajīvitam apārayantī hātuṃ pravrajyāṃ kilāgrahīṣam //
DKCar, 2, 3, 118.1 sā ca subhrūḥ suṣīmakāmā śanairupetya tatra mām adṛṣṭvā balavad avyathiṣṭa //
DKCar, 2, 4, 121.0 krūrā khalu tārāvalī yā tvāmupalabhyāpi tattvataḥ kuberād asamarpya mahyamarpitavatī devyai vasumatyai saiva vā sadṛśakāriṇī //
DKCar, 2, 5, 14.1 bhāgyamatra parīkṣiṣye iti spaṣṭāspṛṣṭameva kimapyāviddharāgasādhvasaṃ lakṣasuptaḥ sthito 'smi //
DKCar, 2, 5, 48.1 abravaṃ ca kathamiva nārikelajāteḥ prācyavāṭakukkuṭasya pratīcyavāṭaḥ puruṣair asamīkṣya balākājātistāmracūḍo balapramāṇādhikasyaivaṃ prativisṛṣṭaḥ iti //
DKCar, 2, 5, 96.1 durabhirakṣatayā tu duhitṝṇāṃ muktaśaiśavānām viśeṣataś cāmātṛkāṇām iha devaṃ mātṛpitṛsthānīyaṃ prajānām āpannaśaraṇam āgato 'smi //
DKCar, 2, 5, 97.1 yadi vṛddhaṃ brāhmaṇamadhītinamagatimatithiṃ ca māmanugrāhyapakṣe gaṇayaty ādirājacaritadhuryo devaḥ saiṣā bhavadbhujataruchāyām akhaṇḍitacāritrā tāvadadhyāstāṃ yāvadasyāḥ pāṇigrāhakamānayeyam iti //
DKCar, 2, 6, 138.1 raktatalāṅgulī yavamatsyakamalakalaśādyanekapuṇyalekhālāñchitau karau samagulphasaṃdhī māṃsalāvaśirālau cāṅghrī jaṅghe cānupūrvavṛtte pīvarorugraste iva durupalakṣye jānunī sakṛdvibhaktaścaturasraḥ kakundaravibhāgaśobhī rathāṅgākārasaṃsthitaśca nitambabhāgaḥ tanutaramīṣannimnaṃ gambhīraṃ nābhimaṇḍalam valitrayeṇa cālaṃkṛtam udaram urobhāgavyāpināvunmagnacūcukau viśālārambhaśobhinau payodharau dhanadhānyaputrabhūyastvacihnalekhālāñchitatale snigdhodagrakomalanakhamaṇī ṛjvanupūrvavṛttatāmrāṅgulī saṃnatāṃsadeśe saukumāryavatyau nimagnaparvasaṃdhī ca bāhulate tanvī kambuvṛttabandhurā ca kandharā vṛttamadhyavibhaktarāgādharam asaṃkṣiptacārucibukam āpūrṇakaṭhinagaṇḍamaṇḍalam saṃgatānuvakranīlasnigdhabhrūlatam anatiprauḍhatilakusumasadṛśanāsikam atyasitadhavalaraktatribhāgabhāsuramadhurādhīrasaṃcāramantharāyatekṣaṇam induśakalasundaralalāṭam indranīlaśilākāraramyālakapaṅkti dviguṇakuṇḍalitamlānanālīkanālalalitalambaśravaṇapāśayugalamānanakamalam anatibhaṅguro bahulaḥ paryante 'py akapilarucirāyāmavān ekaikanisargasamasnigdhanīlo gandhagrāhī ca mūrdhajakalāpaḥ //
DKCar, 2, 6, 142.1 avimṛśyakāriṇāṃ hi niyatamanekāḥ patanty anuśayaparamparāḥ iti snigdhadṛṣṭirācaṣṭa bhadre kaccidasti kauśalaṃ śāliprasthenānena sampannam āhāram asmān abhyavahārayitum iti //
DKCar, 2, 6, 253.1 na ca śakyaṃ tasya vighnam apratikṛtyāpatyam asmāllabdhum //
DKCar, 2, 6, 264.1 sa dṛṣṭvā mama gṛhiṇyā evaiṣa nūpuraḥ kathamayamupalabdhastvayā iti tam abruvāṇaṃ nirbandhena papraccha //
DKCar, 2, 6, 280.1 anunītā ca sundari tvadākāronmāditena mayā tvadāvarjane bahūnupāyānbhikṣukīmukhenopanyasya teṣvasiddheṣu punarayamupāyo yāvajjīvam asādhāraṇīkṛtya rantumācaritaḥ //
DKCar, 2, 6, 281.1 tatprasīdānanyaśaraṇāyāsmai dāsajanāya iti muhurmuhuścaraṇayornipatya prayujya sāntvaśatāni tām agatyantarām ātmavaśyām akarot //
DKCar, 2, 7, 17.0 na cedidaṃ necchasi seyaṃ saṃnatāṅgayaṣṭir akleśārhā satyanenākṛtyakāriṇātyarthaṃ kleśitā tannayaināṃ nijanilayam //
DKCar, 2, 7, 25.0 sa cāhaṃ dehajenākarṇākṛṣṭasāyakāsanena cetasyatinirdayaṃ tāḍitas tatkaṭākṣakālāyasanigaḍagāḍhasaṃyataḥ kiṅkarānananihitadṛṣṭiragādiṣam yatheyaṃ rathacaraṇajaghanā kathayati tathā cennācareyam nayeta nakrakatenaḥ kṣaṇenaikenākīrtanīyāṃ daśām //
DKCar, 2, 7, 60.0 ghanaśileṣṭakāchannachidrānanaṃ tattīradeśaṃ janair aśaṅkanīyaṃ niścitya dinādisnānanirṇiktagātraśca nakṣatrasaṃtānahārayaṣṭyagragrathitaratnam //
DKCar, 2, 7, 72.0 sthirataranihitasnehaśṛṅkhalānigaḍitaṃ ca kanyakāhṛdayaṃ kṣaṇenaikenāsahanīyadarśanāntarāyaṃ syāt //
DKCar, 2, 8, 1.0 atha so 'pyācacakṣe deva mayāpi paribhramatā vindhyāṭavyāṃ ko'pi kumāraḥ kṣudhā tṛṣā ca kliśyann akleśārhaḥ kvacitkūpābhyāśe 'ṣṭavarṣadeśīyo dṛṣṭaḥ //
DKCar, 2, 8, 6.0 so 'śrugadgadamagadat śrūyatāṃ mahābhāga vidarbho nāma janapadaḥ tasminbhojavaṃśabhūṣaṇam aṃśāvatāra iva dharmasya atisattvaḥ satyavādī vadānyaḥ vinītaḥ vinetā prajānām rañjitabhṛtyaḥ kīrtimān udagraḥ buddhimūrtibhyāmutthānaśīlaḥ śāstrapramāṇakaḥ śakyabhavyakalpārambhī saṃbhāvayitā budhān prabhāvayitā sevakān udbhāvayitā bandhūn nyagbhāvayitā śatrūn asaṃbaddhapralāpeṣv adattakarṇaḥ kadācid apyavitṛṣṇo guṇeṣu atinadīṣṇaḥ kalāsu nediṣṭho dharmārthasaṃhitāsu svalpe 'pi sukṛte sutarāṃ pratyupakartā pratyavekṣitā kośavāhanayoḥ yatnena parīkṣitā sarvādhyakṣāṇām ṣāḍguṇyopayoganipuṇaḥ manumārgeṇa praṇetā cāturvarṇyasya puṇyaślokaḥ puṇyavarmā nāmāsīt //
DKCar, 2, 8, 6.0 so 'śrugadgadamagadat śrūyatāṃ mahābhāga vidarbho nāma janapadaḥ tasminbhojavaṃśabhūṣaṇam aṃśāvatāra iva dharmasya atisattvaḥ satyavādī vadānyaḥ vinītaḥ vinetā prajānām rañjitabhṛtyaḥ kīrtimān udagraḥ buddhimūrtibhyāmutthānaśīlaḥ śāstrapramāṇakaḥ śakyabhavyakalpārambhī saṃbhāvayitā budhān prabhāvayitā sevakān udbhāvayitā bandhūn nyagbhāvayitā śatrūn asaṃbaddhapralāpeṣv adattakarṇaḥ kadācid apyavitṛṣṇo guṇeṣu atinadīṣṇaḥ kalāsu nediṣṭho dharmārthasaṃhitāsu svalpe 'pi sukṛte sutarāṃ pratyupakartā pratyavekṣitā kośavāhanayoḥ yatnena parīkṣitā sarvādhyakṣāṇām ṣāḍguṇyopayoganipuṇaḥ manumārgeṇa praṇetā cāturvarṇyasya puṇyaślokaḥ puṇyavarmā nāmāsīt //
DKCar, 2, 8, 6.0 so 'śrugadgadamagadat śrūyatāṃ mahābhāga vidarbho nāma janapadaḥ tasminbhojavaṃśabhūṣaṇam aṃśāvatāra iva dharmasya atisattvaḥ satyavādī vadānyaḥ vinītaḥ vinetā prajānām rañjitabhṛtyaḥ kīrtimān udagraḥ buddhimūrtibhyāmutthānaśīlaḥ śāstrapramāṇakaḥ śakyabhavyakalpārambhī saṃbhāvayitā budhān prabhāvayitā sevakān udbhāvayitā bandhūn nyagbhāvayitā śatrūn asaṃbaddhapralāpeṣv adattakarṇaḥ kadācid apyavitṛṣṇo guṇeṣu atinadīṣṇaḥ kalāsu nediṣṭho dharmārthasaṃhitāsu svalpe 'pi sukṛte sutarāṃ pratyupakartā pratyavekṣitā kośavāhanayoḥ yatnena parīkṣitā sarvādhyakṣāṇām ṣāḍguṇyopayoganipuṇaḥ manumārgeṇa praṇetā cāturvarṇyasya puṇyaślokaḥ puṇyavarmā nāmāsīt //
DKCar, 2, 8, 12.0 tathāpyasāv apratipadyātmasaṃskāram arthaśāstreṣu anagnisaṃśodhitena hemajātirnātibhāti buddhiḥ //
DKCar, 2, 8, 15.0 ayathāvṛttaśca karmasu pratihanyamānaḥ svaiḥ paraiśca paribhūyate //
DKCar, 2, 8, 21.0 tadarthānuṣṭhānena cāvarjitaśaktisiddhir askhalitaśāsanaḥ śādhi ciramudadhimekhalāmurvīm iti //
DKCar, 2, 8, 21.0 tadarthānuṣṭhānena cāvarjitaśaktisiddhir askhalitaśāsanaḥ śādhi ciramudadhimekhalāmurvīm iti //
DKCar, 2, 8, 21.0 tadarthānuṣṭhānena cāvarjitaśaktisiddhir askhalitaśāsanaḥ śādhi ciramudadhimekhalāmurvīm iti //
DKCar, 2, 8, 24.0 tāṃ ca vārtāṃ pārthivena pramadāsaṃnidhau prasaṅgenodīritāmupaniśamya samīpopaviṣṭaścittānuvṛttikuśalaḥ prasādavitto gītanṛtyavādyādiṣvabāhyo bāhyanārīparāyaṇaḥ paṭur ayantritamukho bahubhaṅgiviśāradaḥ paramarmānveṣaṇaparaḥ parihāsayitā parivādaruciḥ paiśunyapaṇḍitaḥ sacivamaṇḍalādapyutkocahārī sakaladurnayopādhyāyaḥ kāmatantrakarṇadhāraḥ kumārasevako vihārabhadro nāma smitapūrvaṃ vyajñapayat deva daivānugraheṇa yadi kaścidbhājanaṃ bhavati vibhūteḥ tamakasmāduccāvacairupapralobhanaiḥ kadarthayantaḥ svārthaṃ sādhayanti dhūrtāḥ tathāhi kecitpretya kila labhyair abhyudayātiśayair āśām utpādya muṇḍayitvā śiraḥ baddhvā darbharajjubhiḥ ajinenācchādya navanītenopalipya anaśanaṃ ca śāyayitvā sarvasvaṃ svīkariṣyanti //
DKCar, 2, 8, 38.0 sarvameva vāṅmayam aviditvā na tattvato 'dhigaṃsyate //
DKCar, 2, 8, 63.0 dūtāśca nāmobhayatra priyākhyānalabdhān arthān vītaśulkabādhavartmani vāṇijyayā vardhayantaḥ kāryam avidyamānam api leśenotpādyānavarataṃ bhramanti //
DKCar, 2, 8, 71.0 te cāmī kaṣṭadāridryā bahvapatyā yajvāno vīryavantaścādyāpy aprāptapratigrahāḥ //
DKCar, 2, 8, 73.0 tadevamaharniśam avihitasukhaleśam āyāsabahulam aviralakadarthanaṃ ca nayato 'nayajñasyāstāṃ cakravartitā svamaṇḍalamātramapi durārakṣyaṃ bhavet //
DKCar, 2, 8, 73.0 tadevamaharniśam avihitasukhaleśam āyāsabahulam aviralakadarthanaṃ ca nayato 'nayajñasyāstāṃ cakravartitā svamaṇḍalamātramapi durārakṣyaṃ bhavet //
DKCar, 2, 8, 81.0 paṭhantaś cāpaṭhadbhir atisaṃdhīyamānā bahavaḥ //
DKCar, 2, 8, 96.0 athaiṣu dineṣu bhūyobhūyaḥ prastute 'rthe preryamāṇo mantrivṛddhena vacasābhyupetya manasaivācittajña ityavajñātavān //
DKCar, 2, 8, 98.0 arucite 'rthe codayannarthīvākṣigato 'hamasya hāsyo jātaḥ //
DKCar, 2, 8, 105.0 avinīto 'pi na parityājyaḥ pitṛpitāmahānuyātair asmādṛśair ayamadhipatiḥ //
DKCar, 2, 8, 106.0 aparityajanto 'pi kamupakāram aśrūyamāṇavācaḥ kurmaḥ //
DKCar, 2, 8, 106.0 aparityajanto 'pi kamupakāram aśrūyamāṇavācaḥ kurmaḥ //
DKCar, 2, 8, 112.0 evaṃ gate mantriṇi rājani ca kāmavṛtte candrapālito nāmāśvakendrāmātyasyendrapālitasya sūnuḥ asadvṛttaḥ pitṛnirvāsito nāma bhūtvā bahubhiścāraṇagaṇairbahvībhiranalpakauśalābhiḥ śilpakāriṇībhiranekacchannakiṅkaraiśca parivṛto 'bhyetya vividhābhiḥ krīḍābhirvihārabhadram ātmasādakarot //
DKCar, 2, 8, 115.0 atra hi vyāyāmotkarṣādāpatsūpakartā dīrghādhvalaṅghanakṣamo jaṅghājavaḥ kaphāpacayādārogyaikamūlam āśayāgnidīptiḥ medo'pakarṣād aṅgānāṃ sthairyakārkaśyātilāghavādīni śītoṣṇavātavarṣakṣutpipāsāsahatvam sattvānāmavasthāntareṣu cittaceṣṭitajñānam hariṇagavalagavayādivadhena sasyalopapratikriyā vṛkavyāghrādighātena sthalapathaśalyaśodhanam śailāṭavīpradeśānāṃ vividhakarmakṣamāṇāmālocanam āṭavikavargaviśrambhaṇam utsāhaśaktisaṃdhukṣaṇena pratyanīkavitrāsanamiti bahutamā guṇāḥ //
DKCar, 2, 8, 117.0 uttamāṅganopabhoge 'pyarthadharmayoḥ saphalīkaraṇam puṣkalaḥ puruṣābhimānaḥ bhāvajñānakauśalam alobhakliṣṭam āceṣṭitam akhilāsu kalāsu vaicakṣaṇyam alabdhopalabdhilabdhānurakṣaṇarakṣitopabhogabhuktānusaṃdhānaruṣṭānunayādiṣv ajasram abhyupāyaracanayā buddhivācoḥ pāṭavam utkṛṣṭaśarīrasaṃskārātsubhagaveṣatayā lokasaṃbhāvanīyatā paraṃ suhṛtpriyatvam garīyasī parijanavyapekṣā smitapūrvābhibhāṣitvam udriktasattvatā dākṣiṇyānuvartanam //
DKCar, 2, 8, 117.0 uttamāṅganopabhoge 'pyarthadharmayoḥ saphalīkaraṇam puṣkalaḥ puruṣābhimānaḥ bhāvajñānakauśalam alobhakliṣṭam āceṣṭitam akhilāsu kalāsu vaicakṣaṇyam alabdhopalabdhilabdhānurakṣaṇarakṣitopabhogabhuktānusaṃdhānaruṣṭānunayādiṣv ajasram abhyupāyaracanayā buddhivācoḥ pāṭavam utkṛṣṭaśarīrasaṃskārātsubhagaveṣatayā lokasaṃbhāvanīyatā paraṃ suhṛtpriyatvam garīyasī parijanavyapekṣā smitapūrvābhibhāṣitvam udriktasattvatā dākṣiṇyānuvartanam //
DKCar, 2, 8, 140.0 tadā ca mṛgayuveṣamṛgabāhulyavarṇanenādridroṇīr anapasāramārgāḥ śuṣkatṛṇavaṃśagulmāḥ praveśya dvārato 'gnivisargaiḥ vyāghrādivadhe protsāhya tanmukhapātanaiḥ iṣṭakūpatṛṣṇotpādanenātidūrahāritānāṃ prāṇahāribhiḥ kṣutpipāsābhivardhanaiḥ tṛṇagulmagūḍhataṭapradarapātahetubhirviṣamamārgapradhāvanaiḥ viṣamukhībhiḥ kṣurikābhiś caraṇakaṇṭakoddharaṇaiḥ viṣvagvisaravicchinnānuyātṛtayaikākīkṛtānāṃ yatheṣṭaghātanaiḥ mṛgadehāparāddhairnāmeṣumokṣaṇaiḥ sapaṇabandhamadhiruhyādriśṛṅgāṇi duradhirohāṇy ananyalakṣyaiḥ prabhraṃśanaiḥ āṭavikacchadmanā vipineṣu viralasainikānāṃ pratirodhanaiḥ akṣadyūtapakṣiyuddhayātrotsavādisaṃkuleṣu balavadanupraveśanaiḥ itareṣāṃ hiṃsotpādanaiḥ gūḍhotpāditavyalīkebhyo 'priyāṇi prakāśaṃ labdhvā sākṣiṣu tadvikhyāpyākīrtiguptihetubhiḥ parākramaiḥ parakalatreṣu suhṛttvenābhiyojya jārānbhartṝn ubhayaṃ vā prahṛtya tatsāhasopanyāsaiḥ yogyanārīhāritānāṃ saṃketeṣu prāg upanilīya paścād abhidrutyākīrtanīyaiḥ pramāpaṇaiḥ upapralobhya bilapraveśeṣu nidhānakhananeṣu mantrasādhaneṣu ca vighnavyājasādhyairvyāpādanaiḥ mattagajādhirohaṇāya prerya pratyapāyanivartanaiḥ vyālahastinaṃ kopayitvā lakṣyīkṛtamukhyamaṇḍaleṣv apakramaṇaiḥ yogyāṅganābhiraharniśam abhiramayya rājayakṣmotpādanaiḥ vastrābharaṇamālyāṅgarāgādiṣu rasavidhānakauśalaiḥ cikitsāmukhenāmayopabarhaṇair anyaiś cābhyupāyair aśmakendraprayuktās tīkṣṇarasadādayaḥ //
DKCar, 2, 8, 153.0 te cāvaśyam asyāvinayam asahamānā asmanmatenaivopāvarteran //
DKCar, 2, 8, 252.0 tebhyaścopalabhya lubdhasamṛddhamatyutsiktamavidheyaprāyaṃ ca prakṛtimaṇḍalam alubdhatām abhikhyāpayan dhārmikatvamudbhāvayan nāstikānkadarthayan kaṇṭakānviśodhayan amitropadhīnapaghnan cāturvarṇyaṃ ca svadharmakarmasu sthāpayan abhisamāhareyam arthān arthamūlā hi daṇḍaviśiṣṭakarmārambhā na cānyadasti pāpiṣṭhaṃ tatra daurbalyāt ityākalayya yogānanvatiṣṭham //
DKCar, 2, 9, 24.0 tato rājā muniṃ savinayaṃ vyajijñapat bhagavan tava prasādād asmābhir manujamanorathādhikam avāṅmanasagocaraṃ sukhamadhigatam //
Divyāvadāna
Divyāv, 1, 34.0 āpannasattvāṃ ca tāṃ viditvā upariprasādatalagatām ayantritāṃ dhārayati śīte śītopakaraṇairuṣṇa uṣṇopakaraṇairvaidyaprajñaptairāhārair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukaṣāyavivarjitairāhāraiḥ hārārdhahāravibhūṣitagātrīm apsarasamiva nandanavanavicāriṇīṃ mañcānmañcaṃ pīṭhātpīṭham avatarantīm uparimāṃ bhūmim //
Divyāv, 1, 67.0 balasenena gṛhapatinā vāsavagrāmake ghaṇṭāvaghoṣaṇaṃ kṛtam yo yuṣmākamutsahate śroṇena koṭikarṇena sārthavāhena sārdham aśulkenātarapaṇyena mahāsamudramavatartum sa mahāsamudragamanīyaṃ paṇyaṃ samudānayatu //
Divyāv, 1, 67.0 balasenena gṛhapatinā vāsavagrāmake ghaṇṭāvaghoṣaṇaṃ kṛtam yo yuṣmākamutsahate śroṇena koṭikarṇena sārthavāhena sārdham aśulkenātarapaṇyena mahāsamudramavatartum sa mahāsamudragamanīyaṃ paṇyaṃ samudānayatu //
Divyāv, 1, 411.0 sa taṃ dhanajātaṃ dīnānāthakṛpaṇebhyo dattvā daridrānadaridrān kṛtvā yenāyuṣmān mahākātyāyanastenopasaṃkrāntaḥ //
Divyāv, 1, 449.0 bhikṣurbhikṣoścīvarakāni preṣayati itaścyutāni tatrāsaṃprāptāni kasyaitāni naiḥsargikāni //
Divyāv, 1, 477.0 bhikṣurbhikṣoścīvarakāni preṣayati itaścyutāni tatrāsamprāptāni na kasyacinnaiḥsargikāṇi //
Divyāv, 2, 226.0 pūrṇaḥ kathayati yadi me devaḥ parituṣṭo devasya vijite 'paribhūto vaseyamiti //
Divyāv, 2, 235.0 so 'praviśyaiva nagaraṃ teṣāṃ sakāśamupasaṃkrāntaḥ //
Divyāv, 2, 284.0 sa sāhaṃkāraḥ kāmakāramadattvā nirgataḥ //
Divyāv, 2, 292.0 yo yuṣmākamutsahate pūrṇena sārthavāhena sārdham aśulkenāgulmenātarapaṇyena mahāsamudramavatartuṃ sa mahāsamudragamanīyaṃ paṇyaṃ samudānayatviti //
Divyāv, 2, 292.0 yo yuṣmākamutsahate pūrṇena sārthavāhena sārdham aśulkenāgulmenātarapaṇyena mahāsamudramavatartuṃ sa mahāsamudragamanīyaṃ paṇyaṃ samudānayatviti //
Divyāv, 2, 328.0 nyāyopārjitaṃ te prabhūtaṃ dhanamasti eṣāṃ tu tava bhrātṝṇām anyāyopārjitam //
Divyāv, 2, 432.0 atha maheśvaro yakṣo yakṣāṇāṃ samitimasamitiṃ kṛtvā saṃjātāmarṣo mahāntaṃ kālikāvātabhayaṃ saṃjanya yena gośīrṣacandanavanaṃ tena samprasthitaḥ //
Divyāv, 2, 459.0 yadi evam yadaparipūrṇaṃ tatparipūryatām //
Divyāv, 2, 598.0 sa janakāyo bhagavantamapaśyaṃścandanamālaṃ prāsādaṃ bhettumārabdhaḥ //
Divyāv, 2, 611.0 bhagavān saṃlakṣayati imau kṛṣṇagautamau nāgarājau yadi sūrpārakaṃ nagaramāgamiṣyataḥ agocarīkariṣyataḥ //
Divyāv, 2, 617.0 tau kathayataḥ samanvāharata nāgendrau sūrpārakaṃ nagaramagocarībhaviṣyati //
Divyāv, 3, 121.0 tato maitreyaḥ samyaksambuddho 'śītibhikṣukoṭiparivāro yena gurupādakaḥ parvatastenopasaṃkramiṣyati yatra kāśyapasya bhikṣorasthisaṃghāto 'vikopitastiṣṭhati //
Divyāv, 3, 123.0 yato maitreyaḥ samyaksambuddhaḥ kāśyapasya bhikṣoravikopitam asthisaṃghātaṃ dakṣiṇena pāṇinā gṛhītvā vāme pāṇau pratiṣṭhāpya evaṃ śrāvakāṇāṃ dharmaṃ deśayiṣyati yo 'sau bhikṣavo varṣaśatāyuṣi prajāyāṃ śākyamunir nāma śāstā loka utpannastasyāyaṃ śrāvakaḥ kāśyapo nāmnā alpecchānāṃ saṃtuṣṭānāṃ dhūtaguṇavādināmagro nirdiṣṭaḥ //
Divyāv, 4, 43.0 nāhetupratyayam ānanda tathāgatā arhantaḥ samyaksambuddhāḥ smitaṃ prāviṣkurvanti //
Divyāv, 4, 56.0 asyāṃ bho gautama nyagrodhikāyāṃ pūrveṇa nyagrodho vṛkṣo yasya nāmneyaṃ nyagrodhikā tasyādhastāt pañca śakaṭaśatāni asaṃsaktāni tiṣṭhanti anyonyāsambādhamānāni //
Divyāv, 5, 15.0 nāhetupratyayamānanda tathāgatā arhantaḥ samyaksambuddhāḥ smitaṃ prāviṣkurvanti //
Divyāv, 6, 45.0 sacedasyaivaṃ samyaksampratyayajñānadarśanaṃ pravartate etasmin pradeśe kāśyapasya samyaksambuddhasyāvikopito 'sthisaṃghātastiṣṭhatīty ahamanenopakrameṇa vandito bhaveyam evamanena dvābhyāṃ samyaksambuddhābhyāṃ vandanā kṛtā bhavet //
Divyāv, 6, 46.0 tatkasya hetoḥ asminnānanda pradeśe kāśyapasya samyaksambuddhasyāvikopito 'sthisaṃghātastiṣṭhati //
Divyāv, 6, 50.0 niṣadya bhikṣūnāmantrayate sma icchatha yūyaṃ bhikṣavaḥ kāśyapasya samyaksambuddhasya śarīrasaṃghātam avikopitaṃ draṣṭum etasya bhagavan kālaḥ etasya sugata samayaḥ yaṃ bhagavān bhikṣūṇāṃ kāśyapasya samyaksambuddhasyāvikopitaṃ śarīrasaṃghātamupadarśayet //
Divyāv, 6, 50.0 niṣadya bhikṣūnāmantrayate sma icchatha yūyaṃ bhikṣavaḥ kāśyapasya samyaksambuddhasya śarīrasaṃghātam avikopitaṃ draṣṭum etasya bhagavan kālaḥ etasya sugata samayaḥ yaṃ bhagavān bhikṣūṇāṃ kāśyapasya samyaksambuddhasyāvikopitaṃ śarīrasaṃghātamupadarśayet //
Divyāv, 6, 54.0 nāgāḥ saṃlakṣayanti kiṃ kāraṇaṃ bhagavatā laukikacittamutpāditamiti paśyanti kāśyapasya samyaksambuddhasya śarīrasaṃghātamavikopitaṃ draṣṭukāma iti //
Divyāv, 6, 55.0 tatastaiḥ kāśyapasya samyaksambuddhasyāvikopitaśarīrasaṃghāta ucchrāpitaḥ //
Divyāv, 6, 59.0 rājñā prasenajitā śrutaṃ bhagavatā śrāvakāṇāṃ darśanāyāvikopitaṃ kāśyapasya samyaksambuddhasya śarīrasaṃghātaṃ samucchritamiti //
Divyāv, 6, 63.0 taiḥ śrutam antarhito 'sau bhagavataḥ kāśyapasya samyaksambuddhasya śarīrasaṃghātadhātur avikopita iti //
Divyāv, 6, 67.0 atha bhagavāṃstasya mahājanakāyasyāvipratisārasaṃjananārthaṃ tasya copāsakasya cetasā cittamājñāya gāthāṃ bhāṣate //
Divyāv, 7, 59.0 atha śakrasya devānāmindrasyaitadabhavat ime ca tāvanmanuṣyāḥ puṇyāpuṇyānām apratyakṣadarśino dānāni dadati puṇyāni kurvanti //
Divyāv, 7, 71.0 dharmatā hyeṣā asamanvāhṛtya arhatāṃ jñānadarśanaṃ na pravartate //
Divyāv, 7, 75.0 ārya mahākāśyapa kiṃ duḥkhitajanasyāntarāyaṃ karomi ime tāvat manuṣyāḥ puṇyānām apratyakṣadarśino dānāni dadati puṇyāni kurvanti //
Divyāv, 7, 114.0 kimarthaṃ na dīyate kimanenāparibhogaṃ choritena iti //
Divyāv, 7, 116.0 tato rājā buddhapramukhaṃ bhikṣusaṃghaṃ bhojayitvā na mama nāmnā dakṣiṇāmādiśatīti viditvā dakṣiṇāmaśrutvaiva praviṣṭaḥ //
Divyāv, 7, 118.0 hastyaśvarathapattiyāyino bhuñjānasya puraṃ sanairgamaṃ paśyasi phalaṃ hi rūkṣikāyā alavaṇikāyāḥ kulmāṣapiṇḍakāyāḥ //
Divyāv, 7, 121.0 bhagavānāha icchasi tvamānanda rājñaḥ prasenajitaḥ kauśalasyālavaṇikāṃ kulmāṣapiṇḍakām ārabhya karmaplotiṃ śrotum etasya bhagavan kālaḥ etasya sugata samayaḥ //
Divyāv, 7, 122.0 ayaṃ bhagavān rājñaḥ prasenajitaḥ kauśalasyālavaṇikāṃ kulmāṣapiṇḍakāmārabhya karmaplotiṃ varṇayet bhagavataḥ śrutvā bhikṣavo dhārayiṣyanti iti //
Divyāv, 7, 148.0 tayā ātmano 'rthe 'lavaṇikā kulmāṣapiṇḍakā sampāditā //
Divyāv, 7, 152.0 mayā ātmano 'rthe 'lavaṇikā kulmāṣapiṇḍikā sādhitā //
Divyāv, 7, 161.0 yadyayaṃ mamāntikād alavaṇikāṃ kulmāṣapiṇḍikāṃ pratigṛhṇīyāt ahamasmai dadyāmiti //
Divyāv, 7, 163.0 tatastena tīvreṇa prasādena sā alavaṇikā kulmāṣapiṇḍakā tasmai pratyekabuddhāya pratipāditā //
Divyāv, 7, 165.0 yadanena pratyekabuddhāyālavaṇikā kulmāṣapiṇḍakā pratipāditā tena karmaṇā ṣaṭkṛtvo deveṣu trāyastriṃśeṣu rājyaiśvaryādhipatyaṃ kāritavān ṣaṭkṛtvo 'syāmeva śrāvastyāṃ rājā kṣatriyo mūrdhnābhiṣiktaḥ tenaiva ca karmaṇā avaśeṣeṇa etarhi rājā kṣatriyo mūrdhnābhiṣiktaḥ saṃvṛttaḥ //
Divyāv, 7, 168.0 paśyasi phalaṃ hi rūkṣikāyā alavaṇikāyā kulmāṣapiṇḍakāyāḥ iti //
Divyāv, 7, 169.0 sāmantakena śabdo visṛtaḥ bhagavatā rājñaḥ prasenajito 'lavaṇikāṃ kulmāṣapiṇḍakāmārabhya karmaplotirvyākṛtā iti //
Divyāv, 8, 114.0 āpannasattvāṃ caināṃ viditvā upariprāsādatalagatām ayantritāṃ dhārayati uṣṇa uṣṇopakaraṇaiḥ śīte śītopakaraṇair vaidyaprajñaptairāhārair nātiśītair nātyuṣṇair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitair āhāraiḥ hārārdhahāravibhūṣitagātrīmapsarasamiva nandanavanacāriṇīṃ mañcānmañcaṃ pīṭhātpīṭham avatarantīm adharimāṃ bhūmim //
Divyāv, 8, 173.0 atha sā devatā tasya mahātmana udārapuṇyamaheśākhyasya dṛḍhodārapratijñasyodāravīryaparākramatām anikṣiptotsāhatāṃ viditvā upasaṃkramya evamāha mā tvaṃ sārthavāha khedamāpadyasva //
Divyāv, 8, 183.0 anulomapratilome mahāparvate 'manuṣyāvacarite 'nulomapratilomā nāma vāyavo vānti yaiḥ puruṣastimirīkṛtanetro naṣṭasaṃjñaḥ saṃtiṣṭhate //
Divyāv, 8, 195.0 āvartaṃ mahāsamudramabhiniṣkramya āvarto nāma parvato 'manuṣyāvacaritaḥ //
Divyāv, 8, 200.0 tatra tena puruṣeṇa divā sukhasuptasya nāgasya ātmānaṃ samanurakṣatā nāgaśarīramaviheṭhayatā auṣadhibalena mantrabalena puṇyabalena śaṅkhanābhī auṣadhī grahītavyā //
Divyāv, 8, 202.0 sacedetāṃ vidhimanutiṣṭhati svastikṣemeṇātikrāmati āvartaṃ parvatam aviheṭhitaḥ śaṅkhanābhena rākṣasena //
Divyāv, 8, 214.0 nīlodo mahāparvata ekanīlo 'khaṇḍo 'cchidro 'suṣiraḥ saṃvṛta ekaghanaḥ //
Divyāv, 8, 221.0 tatra tena puruṣeṇa śiraḥsnātenopoṣitena maitrāyatā karuṇāyatā avyāpannena cittenātmānaṃ samanurakṣatā nāgaśarīram aviheṭhayatā auṣadhī grahītavyā //
Divyāv, 8, 221.0 tatra tena puruṣeṇa śiraḥsnātenopoṣitena maitrāyatā karuṇāyatā avyāpannena cittenātmānaṃ samanurakṣatā nāgaśarīram aviheṭhayatā auṣadhī grahītavyā //
Divyāv, 8, 227.0 vairambhe mahāsamudre vairambhā nāma vāyavo vānti yaistadudakaṃ kṣobhyate yatrāgatir makarakacchapavallakaśiśumārādīnāṃ pretapiśācakumbhāṇḍakaṭapūtanādīnāṃ kaḥ punarvādo manuṣyāṇām //
Divyāv, 8, 239.0 sacedetāṃ vidhimanutiṣṭhati svastikṣemābhyāmatikramya aviheṭhitas tāmrākṣeṇājagareṇa tataḥ paścānmūlaphalāni bhakṣayatā gantavyam //
Divyāv, 8, 243.0 tataḥ śālmalīphalakaiḥ plavaṃ baddhvā abhiruhyātikramitavyā aspṛśatā pānīyam //
Divyāv, 8, 250.0 tatra tena puruṣeṇa śālmalīphalakaiḥ plavaṃ baddhvā atikramitavyam aspṛśatā pānīyam //
Divyāv, 8, 310.0 kasmādahaṃ na sādhayiṣyāmītyanuvicintya supriyo mahāsārthavāho dṛḍhapratijño dṛḍhavīryaparākramo 'nikṣiptotsāha udārapuṇyavipākamaheśākhyo lokahitārthamabhyudgato yathopadiṣṭoddeśasmṛtiparigṛhīto dṛḍhapratijñāṃ samanusmṛtya mahatā vīryabalena ekākī advitīyavyavasāyo yathopadiṣṭāni pañcāntaradvīpaśatāni samatikrāmati //
Divyāv, 8, 315.0 atha supriyasya mahāsārthavāhasyaitadabhavat mā haiva magho mahāsārthavāho 'dṛṣṭa eva kālaṃ kuryāt //
Divyāv, 8, 325.0 atha magho mahāsārthavāhaḥ pratilabdhasaṃjñaḥ supriyaṃ mahāsārthavāhamidamavocat kuto bhavāñ jñānavijñānasampanno 'bhirūpo darśanīyaḥ prāsādikaḥ paṇḍito vyakto medhāvī paṭupracāraḥ sarvaśāstrajñaḥ sarvaśāstraviśāradaḥ sarvakalābhijñaḥ sarvabhūtarutajña iṅgitajñaḥ kiṃ jātyā bhavān kiṃgotraḥ kena vā kāraṇena amanuṣyāvacaritaṃ deśamabhyāgataḥ evamuktaḥ supriyaḥ sārthavāhaḥ kathayati sādhu sādhu mahāsārthavāha //
Divyāv, 8, 329.0 atha magho mahāsārthavāhaḥ supriyasya mahāsārthavāhasyāśrutapūrvāṃ parahitārthamabhyudyatāṃ dṛḍhapratijñāṃ śrutvā paramavismayajāto 'nimiṣadṛṣṭiḥ suciraṃ nirīkṣya supriyaṃ mahāsārthavāhamidamavocat taruṇaśca bhavān dharmakāmaśca //
Divyāv, 8, 330.0 āścaryamamānuṣaparākramaṃ te paśyāmi yo nāma bhavāñ jambudvīpādamanuṣyāvacaritaṃ parvatasamudranadyottaraṇaṃ kṛtvā ihāgataḥ yatrāmanuṣyāḥ pralayaṃ gacchanti prāgeva manuṣyāḥ //
Divyāv, 8, 407.0 atha sā pūrvadevatā supriyaṃ mahāsārthavāhaṃ durmanasaṃ viditvā rātryāḥ pratyūṣasamaya upasaṃkramya samāśvāsya utkarṣayati sādhu sādhu mahāsārthavāha nistīrṇāni te mahāsamudraparvatanadīkāntārāṇi manuṣyāmanuṣyāgamyāni //
Divyāv, 8, 407.0 atha sā pūrvadevatā supriyaṃ mahāsārthavāhaṃ durmanasaṃ viditvā rātryāḥ pratyūṣasamaya upasaṃkramya samāśvāsya utkarṣayati sādhu sādhu mahāsārthavāha nistīrṇāni te mahāsamudraparvatanadīkāntārāṇi manuṣyāmanuṣyāgamyāni //
Divyāv, 8, 408.0 samprāpto 'si badaradvīpamahāpattanaṃ manuṣyāmanuṣyānavacaritaṃ maheśākhyapuruṣādhyuṣitam //
Divyāv, 8, 414.0 svāgataṃ mahāsārthavāha asmākam asvāminīnāṃ svāmī bhava apatikānāṃ patiralayanānāṃ layano 'dvīpānāṃ dvīpo 'trāṇānāṃ trāṇo 'śaraṇānāṃ śaraṇamaparāyaṇānāṃ parāyaṇaḥ //
Divyāv, 8, 414.0 svāgataṃ mahāsārthavāha asmākam asvāminīnāṃ svāmī bhava apatikānāṃ patiralayanānāṃ layano 'dvīpānāṃ dvīpo 'trāṇānāṃ trāṇo 'śaraṇānāṃ śaraṇamaparāyaṇānāṃ parāyaṇaḥ //
Divyāv, 8, 414.0 svāgataṃ mahāsārthavāha asmākam asvāminīnāṃ svāmī bhava apatikānāṃ patiralayanānāṃ layano 'dvīpānāṃ dvīpo 'trāṇānāṃ trāṇo 'śaraṇānāṃ śaraṇamaparāyaṇānāṃ parāyaṇaḥ //
Divyāv, 8, 414.0 svāgataṃ mahāsārthavāha asmākam asvāminīnāṃ svāmī bhava apatikānāṃ patiralayanānāṃ layano 'dvīpānāṃ dvīpo 'trāṇānāṃ trāṇo 'śaraṇānāṃ śaraṇamaparāyaṇānāṃ parāyaṇaḥ //
Divyāv, 8, 414.0 svāgataṃ mahāsārthavāha asmākam asvāminīnāṃ svāmī bhava apatikānāṃ patiralayanānāṃ layano 'dvīpānāṃ dvīpo 'trāṇānāṃ trāṇo 'śaraṇānāṃ śaraṇamaparāyaṇānāṃ parāyaṇaḥ //
Divyāv, 8, 435.0 asmākam asvāminīnāṃ svāmī bhava apatīnāṃ patiralayanānāṃ layano 'dvīpānāṃ dvīpo 'śaraṇānāṃ śaraṇo 'trāṇānāṃ trāṇo 'parāyaṇānāṃ parāyaṇaḥ //
Divyāv, 8, 435.0 asmākam asvāminīnāṃ svāmī bhava apatīnāṃ patiralayanānāṃ layano 'dvīpānāṃ dvīpo 'śaraṇānāṃ śaraṇo 'trāṇānāṃ trāṇo 'parāyaṇānāṃ parāyaṇaḥ //
Divyāv, 8, 435.0 asmākam asvāminīnāṃ svāmī bhava apatīnāṃ patiralayanānāṃ layano 'dvīpānāṃ dvīpo 'śaraṇānāṃ śaraṇo 'trāṇānāṃ trāṇo 'parāyaṇānāṃ parāyaṇaḥ //
Divyāv, 8, 465.0 asmākam asvāmikānāṃ svāmī bhava apatīnāṃ patir alayanānāṃ layano 'dvīpānāṃ dvīpo 'śaraṇānāṃ śaraṇo 'trāṇānāṃ trāṇo 'parāyaṇānāṃ parāyaṇaḥ //
Divyāv, 8, 465.0 asmākam asvāmikānāṃ svāmī bhava apatīnāṃ patir alayanānāṃ layano 'dvīpānāṃ dvīpo 'śaraṇānāṃ śaraṇo 'trāṇānāṃ trāṇo 'parāyaṇānāṃ parāyaṇaḥ //
Divyāv, 8, 465.0 asmākam asvāmikānāṃ svāmī bhava apatīnāṃ patir alayanānāṃ layano 'dvīpānāṃ dvīpo 'śaraṇānāṃ śaraṇo 'trāṇānāṃ trāṇo 'parāyaṇānāṃ parāyaṇaḥ //
Divyāv, 8, 491.0 sa ca parvato 'manuṣyāvacaritaḥ kṛṣṇamandhakāraṃ savisphuliṅgaṃ vāyuṃ mokṣayati //
Divyāv, 8, 500.0 tatra drakṣyasi samaṃ bhūmipradeśamakṛṣṭoptaṃ ca taṇḍulaphalaśālim akaṇakamatuṣaṃ śuciṃ niṣpūtigandhikaṃ caturaṅgulaparyavanaddham //
Divyāv, 8, 500.0 tatra drakṣyasi samaṃ bhūmipradeśamakṛṣṭoptaṃ ca taṇḍulaphalaśālim akaṇakamatuṣaṃ śuciṃ niṣpūtigandhikaṃ caturaṅgulaparyavanaddham //
Divyāv, 8, 500.0 tatra drakṣyasi samaṃ bhūmipradeśamakṛṣṭoptaṃ ca taṇḍulaphalaśālim akaṇakamatuṣaṃ śuciṃ niṣpūtigandhikaṃ caturaṅgulaparyavanaddham //
Divyāv, 8, 550.0 aparituṣṭāṃśca caurān viditvā dṛḍhapratijñā kṛtā //
Divyāv, 8, 553.0 aparituṣṭaṃ ca caurasahasraṃ viditvā yāvadāptaṃ dhanena saṃtarpayitvā atyantaniṣṭhe 'nuttare yogakṣeme nirvāṇe pratiṣṭhāpitāḥ //
Divyāv, 9, 20.1 sarvajñasaṃtānanivāsinī hi kāruṇyadhenur mṛgayatyakhinnā /
Divyāv, 9, 29.0 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāraḥ vṛṣabha iva gogaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivāraḥ haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇa iva pakṣigaṇaparivṛtaḥ vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛtaḥ deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaḥ cakravartīva putrasahasraparivṛtaḥ candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛtaḥ dhṛtarāṣṭra iva gandharvagaṇaparivṛtaḥ virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛtaḥ dhanada iva yakṣagaṇaparivṛtaḥ vemacitrir ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛtaḥ brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jalanidhiḥ vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇair aśītyānuvyañjanairvirājitagātro daśabhirbalaiścaturbhirvaiśāradyaistribhiḥ smṛtyupasthānairmahākaruṇayā ca //
Divyāv, 9, 41.0 bhavantaḥ śramaṇo gautamaḥ kṣurāśaniṃ pātayannanekā aputrikā apatikāśca kurvannāgacchati //
Divyāv, 9, 86.0 yathāparijñātaiva kenacideva meṇḍhakasya gṛhapateḥ sakāśaṃ gatā //
Divyāv, 10, 46.1 patnī praṇidhānaṃ kartumārabdhā yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ anenāhaṃ kuśalamūlena yadyekasyārthāya sthālīṃ paceyam sā śatenāpi paribhujyeta sahasreṇāpi na parikṣayaṃ gacchet yāvanmayā prayogo 'pratipraśrabdhaḥ ityevaṃvidhānāṃ ca dharmāṇāṃ lābhinī syām prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 10, 48.1 snuṣā praṇidhānaṃ kartumārabdhā yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ anenāhaṃ kuśalamūlena yadyekasya gandham yojayeyam śataṃ vā gandhaṃ ghrāsyati taṃ na ca parikṣayaṃ gaccheyuryāvanmayā apratipraśrabdham evaṃvidhānāṃ dharmāṇāṃ lābhinī syām prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 11, 67.1 nāhetvapratyayamānanda tathāgatā arhantaḥ samyaksambuddhāḥ smitaṃ prāviṣkurvanti //
Divyāv, 11, 67.1 nāhetvapratyayamānanda tathāgatā arhantaḥ samyaksambuddhāḥ smitaṃ prāviṣkurvanti //
Divyāv, 11, 101.1 sa kathayati aghātayitvā etān kutaḥ kṣema iti taiste jīvitādvyaparopitāḥ //
Divyāv, 12, 2.1 tena khalu samayena rājagṛhe nagare ṣaṭ pūrṇādyāḥ śāstāro 'sarvajñāḥ sarvajñamāninaḥ prativasanti sma //
Divyāv, 12, 52.1 evamukte rājā māgadhaḥ śreṇyo bimbisārastīrthyānidamavocat yūyamapi śavā bhūtvā bhagavatā sārdham ṛddhiṃ prārabhadhve atha pūraṇādyāḥ ṣaṭ śāstāro 'sarvajñāḥ sarvajñajñānino 'rdhamārge rājānaṃ māgadhaṃ śreṇyaṃ bimbisāraṃ vijñāpayanti vayaṃ smo deva ṛddhimanto jñānavādinaḥ //
Divyāv, 12, 81.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto rājahaṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto vemacitra ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro 'nekairāveṇikairbuddhadharmairmahatā bhikṣusaṃghena ca puraskṛto yena śrāvastī tena cārikāṃ prakrāntaḥ //
Divyāv, 12, 116.1 na tāvadbuddhā bhagavantaḥ parinirvānti yāvanna buddho buddhaṃ vyākaroti yāvanna dvitīyena sattvenāparivartyamanuttarāyāṃ samyaksambodhau cittamutpāditaṃ bhavati sarvabuddhavaineyā vinītā bhavanti tribhāga āyuṣa utsṛṣṭo bhavati sīmābandhaḥ kṛto bhavati śrāvakayugamagratāyāṃ nirdiṣṭaṃ bhavati sāṃkāśye nagare devatāvataraṇaṃ vidarśitaṃ bhavati anavatapte mahāsarasi śrāvakaiḥ sārdhaṃ pūrvikā karmaplotirvyākṛtā bhavati mātāpitarau satyeṣu pratiṣṭhāpitau bhavataḥ śrāvastyāṃ mahāprātihāryaṃ vidarśitaṃ bhavati //
Divyāv, 12, 180.1 tenāparīkṣya pauruṣeyāṇāmājñā dattā gacchantu bhavantaḥ //
Divyāv, 12, 191.1 asaṃmoṣadharmāṇo buddhā bhagavantaḥ //
Divyāv, 12, 242.1 atha so 'gnir aspṛṣṭa eva vāriṇā sarvaprātihāryamaṇḍapam adagdhvā svayameva nirvṛto yathāpi tadbuddhasya buddhānubhāvena devatānāṃ ca devatānubhāvena //
Divyāv, 12, 242.1 atha so 'gnir aspṛṣṭa eva vāriṇā sarvaprātihāryamaṇḍapam adagdhvā svayameva nirvṛto yathāpi tadbuddhasya buddhānubhāvena devatānāṃ ca devatānubhāvena //
Divyāv, 12, 328.1 tatra bhagavān dvirapi rājānaṃ prasenajitaṃ kauśalamāmantrayate ko mahārāja tathāgatamadhyeṣate 'sādhāraṇāyām ṛddhyāmuttare manuṣyadharme ṛddhiprātihāryaṃ hitāya prāṇinām atha rājā prasenajit kauśala utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat ahaṃ bhadanta bhagavantamadhyeṣe 'sādhāraṇāyām ṛddhyāmuttare manuṣyadharme ṛddhiprātihāryaṃ hitāya prāṇinām //
Divyāv, 12, 328.1 tatra bhagavān dvirapi rājānaṃ prasenajitaṃ kauśalamāmantrayate ko mahārāja tathāgatamadhyeṣate 'sādhāraṇāyām ṛddhyāmuttare manuṣyadharme ṛddhiprātihāryaṃ hitāya prāṇinām atha rājā prasenajit kauśala utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat ahaṃ bhadanta bhagavantamadhyeṣe 'sādhāraṇāyām ṛddhyāmuttare manuṣyadharme ṛddhiprātihāryaṃ hitāya prāṇinām //
Divyāv, 13, 6.1 sā upariprāsādatalagatā ayantritopacārā dhāryate kālartukaiścopakaraṇairanuvidhīyate vaidyaprajñaptaiścāhārair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitairāhāraiḥ //
Divyāv, 13, 144.1 asthānamanavakāśo yaccaramabhavikaḥ sattvo 'samprāpte viśeṣādhigame so 'ntarā kālaṃ kuryāt //
Divyāv, 13, 320.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntendriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhir vaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyabāṣpamahānāmāniruddhaśāriputramaudgalyāyanakāśyapānandaraivataprabhṛtibhir mahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena yena śuśumāragiristenopasaṃkrāntaḥ //
Divyāv, 13, 339.1 ayaṃ bhadanta aśvatīrthiko nāgo 'smākamavairāṇāṃ vairī asapatnānāṃ sapatno 'drugdhānāṃ drugdhaḥ //
Divyāv, 13, 339.1 ayaṃ bhadanta aśvatīrthiko nāgo 'smākamavairāṇāṃ vairī asapatnānāṃ sapatno 'drugdhānāṃ drugdhaḥ //
Divyāv, 13, 359.1 sa kathayati āyuṣmannānanda akopyā śāsturājñā //
Divyāv, 13, 368.1 āyuṣmān svāgataḥ saṃlakṣayati nāsaṃkṣobhitā duṣṭanāgā damathamāgacchanti //
Divyāv, 13, 462.1 asamanvāhṛtyārhatāṃ jñānadarśanaṃ na pravartate //
Divyāv, 13, 476.1 atha bhagavānāyuṣmantaṃ svāgataṃ madyavaśāt suptamutthāpyedamavocat svāgata kimidam asamanvāhāro bhagavan asamanvāhāraḥ sugata //
Divyāv, 13, 476.1 atha bhagavānāyuṣmantaṃ svāgataṃ madyavaśāt suptamutthāpyedamavocat svāgata kimidam asamanvāhāro bhagavan asamanvāhāraḥ sugata //
Divyāv, 16, 21.0 dṛṣṭvā ca punarbhagavantamidamavocat nāhetupratyayaṃ bhadanta tathāgatā arhantaḥ samyaksambuddhāḥ smitaṃ prāviṣkurvanti //
Divyāv, 16, 23.0 nāhetupratyayaṃ tathāgatā arhantaḥ samyaksambuddhāḥ smitaṃ prāviṣkurvanti //
Divyāv, 17, 116.1 athāyuṣmānānando bhagavantamidamavocat nāhetvapratyayaṃ bhadanta tathāgatā arhantaḥ samyaksambuddhā dakṣiṇena nāgāvalokitamavalokayanti //
Divyāv, 17, 116.1 athāyuṣmānānando bhagavantamidamavocat nāhetvapratyayaṃ bhadanta tathāgatā arhantaḥ samyaksambuddhā dakṣiṇena nāgāvalokitamavalokayanti //
Divyāv, 17, 118.1 nāhetvapratyayaṃ tathāgatā arhantaḥ samyaksambuddhā dakṣiṇena sarvakāyena nāgāvalokitena vyavalokayanti //
Divyāv, 17, 118.1 nāhetvapratyayaṃ tathāgatā arhantaḥ samyaksambuddhā dakṣiṇena sarvakāyena nāgāvalokitena vyavalokayanti //
Divyāv, 17, 126.1 sthavirānandaḥ kathayati na bhagavannameghenaiva varṣāsu pravṛṣṭo bhagavānāha vaiśālīvananivāsinībhirdaivatairmama viyogādaśrupātaḥ kṛtaḥ //
Divyāv, 17, 148.1 yanmayā atīte 'pyadhvani sarāgeṇa sadveṣeṇa samohenāparimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsadharmeṇa yanmayā maraṇāntikayā vedanayā spṛṣṭena evaṃvidhā parikarmakathā kṛtā yadanekāni prāṇiśatasahasrāṇi gṛhāśramamapahāya ṛṣayaḥ pravrajitvā catvāro brahmavihārān bhāvayitvā kalpavṛndaṃ prahāya tadbahulavihāriṇo brahmalokasabhāgatāyām upapannāḥ //
Divyāv, 17, 148.1 yanmayā atīte 'pyadhvani sarāgeṇa sadveṣeṇa samohenāparimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsadharmeṇa yanmayā maraṇāntikayā vedanayā spṛṣṭena evaṃvidhā parikarmakathā kṛtā yadanekāni prāṇiśatasahasrāṇi gṛhāśramamapahāya ṛṣayaḥ pravrajitvā catvāro brahmavihārān bhāvayitvā kalpavṛndaṃ prahāya tadbahulavihāriṇo brahmalokasabhāgatāyām upapannāḥ //
Divyāv, 17, 291.1 adrākṣīdrājā māndhātā sumerupārśvenānuyāyañ śvetaśvetaṃ pṛthivīpradeśaṃ dṛṣṭvā ca punar divaukasaṃ yakṣaṃ āmantrayate kimetaddivaukasa śvetaśvetaṃ pṛthivīpradeśam etaddeva uttarakauravakāṇāṃ manuṣyāṇām akṛṣṭoptaṃ taṇḍulaphalaśālim yata uttarakauravakā manuṣyā akṛṣṭoptaṃ taṇḍulaphalaśāliṃ paribhuñjanti //
Divyāv, 17, 291.1 adrākṣīdrājā māndhātā sumerupārśvenānuyāyañ śvetaśvetaṃ pṛthivīpradeśaṃ dṛṣṭvā ca punar divaukasaṃ yakṣaṃ āmantrayate kimetaddivaukasa śvetaśvetaṃ pṛthivīpradeśam etaddeva uttarakauravakāṇāṃ manuṣyāṇām akṛṣṭoptaṃ taṇḍulaphalaśālim yata uttarakauravakā manuṣyā akṛṣṭoptaṃ taṇḍulaphalaśāliṃ paribhuñjanti //
Divyāv, 17, 292.1 devo 'pyatra gatvā akṛṣṭoptaṃ taṇḍulaphalaśāliṃ paribhuñjatu //
Divyāv, 17, 475.1 tatra tāvanmayā ānanda sarāgeṇa sadveṣeṇa samohena aparimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsadharmeṇa maraṇakālasamaye tāvadevaṃvidhā parikathā kṛtā yadanekāni prāṇiśatasahasrāṇi gṛhāśramamapahāya ṛṣibhyaḥ pravrajitvā kāmeṣu kāmacchandaṃ vyapahāya tadbahulavihāriṇo brahmalokamupapāditāḥ //
Divyāv, 17, 475.1 tatra tāvanmayā ānanda sarāgeṇa sadveṣeṇa samohena aparimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsadharmeṇa maraṇakālasamaye tāvadevaṃvidhā parikathā kṛtā yadanekāni prāṇiśatasahasrāṇi gṛhāśramamapahāya ṛṣibhyaḥ pravrajitvā kāmeṣu kāmacchandaṃ vyapahāya tadbahulavihāriṇo brahmalokamupapāditāḥ //
Divyāv, 17, 493.2 tīrṇaśca tārayeyaṃ mahājanaughān atāritā ye pūrvakairjinendraiḥ //
Divyāv, 17, 505.1 avaśiṣṭaṃ naivaṃ samprāptaṃ pātram asamprāptā eva bhūmau patitāḥ //
Divyāv, 18, 97.1 yaścāsau mahāsamudre timistimiṃgilo nāma matsyo buddhaśabdaṃ śrutvā anāhāratāyāṃ vyavasthitaḥ sa svabhāvenaiva tīkṣṇāgnitayā kṣudduḥkhasyāsahatvāccyutaḥ kālagataḥ //
Divyāv, 18, 142.1 paryaṭanneva ca bhuktvā bhuktvā atṛpyamāna eva gṛhamāgacchati //
Divyāv, 18, 204.1 yataḥ śrūyate pañcabhir nīlavāsaso yakṣaśatair jetavanam aśūnyam iti teṣāṃ bhaviṣyatyeva anyatamaḥ //
Divyāv, 18, 210.1 sa gṛhapatistvaritatvaritaṃ pariveṣayitvā niravaśeṣatastadannapānaṃ śakaṭaṃ dattvā dakṣiṇādeśanāmapi bhayagṛhīto 'śrutvā tvaritatvaritaṃ vandāmyāryeti pṛṣṭhamanavalokayamāno nagaraṃ prasthitaḥ //
Divyāv, 18, 223.1 kiṃ bhagavan manuṣyo 'thavāmanuṣyo bhagavatābhihitaṃ gṛhapate bhikṣuḥ sa dharmarucir nāmnā //
Divyāv, 18, 352.2 tīrṇo 'haṃ tārayeyaṃ janaughān atāritā ye paurvakairjinendraiḥ //
Divyāv, 18, 383.1 yataḥ sā kanyā rājñā pradānabuddhyā parityaktā na punargṛhītā sumatināpi māṇavenāpratigṛhyamāṇā rājño dīpasya dīpāvatīṃ nagarīṃ gatā //
Divyāv, 18, 519.1 vṛddhā kathayati neha gṛhe tathāvidho manuṣyaḥ saṃvidyate nāpi praṇayavān kaścit praviśati yo janasyāśaṅkanīyo bhavet //
Divyāv, 18, 541.1 tasya dārakasya tasmin gṛhe gatasya ratikrīḍākālamāgamayamānasya tiṣṭhato niśi kālamapratyabhijñātam //
Divyāv, 18, 543.1 gatvā ca tasmin gṛhe vikālam avyaktiṃ vibhāvyamāne rūpākṛtau nirgūḍhenopacārakrameṇa ratikrīḍāṃ putreṇa sārdhamanubhavituṃ pravṛttā pāpakenāsaddharmeṇa //
Divyāv, 18, 544.1 sā ca parikṣīṇāyāṃ rātrau anubhūtaratikrīḍā satamo'ndhakāre kālāyāmeva rajanyām avibhāvyamānarūpākṛtau svagṛhaṃ gacchati //
Divyāv, 18, 547.1 tatra vṛddhāyā gṛhe ratikrīḍāmanubhavaṃśca cirakālamevaṃ vartamānena ratikrīḍākrameṇa tasya dārakasya sā mātā cintayituṃ pravṛttā kiyatkālam anyadgṛham ahamevam avibhāvyamānarūpā ratikrīḍāmanubhaviṣyāmi yannvahamasyaitat ratikrīḍākramaṃ tathāvidhaṃ krameṇa saṃvedayeyaṃ yathā ihaiva gṛhe ratikrīḍā bhavet //
Divyāv, 18, 550.1 ātmīyāmevopariprāvaraṇapotrīm alabhamānastatraiva tāṃ paṭṭikāṃ saṃlakṣya tyaktvā bhāṇḍāvārīṃ gatvā yugalamanyaṃ prāvṛtya svagṛhaṃ gataḥ //
Divyāv, 18, 571.1 ka upāyaḥ syāt yadahaṃ tamihāsamprāptameva jīvitāt vyaparopayeyam iti saṃcintya taṃ putramāhūya kathayati pitrā te lekhyo 'nupreṣita āgamiṣyatīti //
Divyāv, 18, 572.1 jānase 'smābhiridānīṃ kiṃ karaṇīyamiti gacchasva pitaramasamprāptameva ghātaya //
Divyāv, 18, 574.1 kāmān khalu pratisevato na hi kiṃcit pāpakaṃ karmākaraṇīyamiti vadāmi //
Divyāv, 18, 631.1 evaṃ tasyānekān vihārān dahataḥ sarvatra śabdo visṛta evaṃvidhaścaivaṃvidhaśca pāpakarmakārī puruṣo bhikṣubhyaḥ pravrajyāmalabhan vihārān bhikṣūṃśca dahatīti //
Divyāv, 18, 635.1 yataḥ sa bhikṣustasya puruṣasyāsamprāptasyaiva tasmin vihāre pratyudgataḥ //
Divyāv, 19, 44.1 asthānametadanavakāśo yaccaramabhavikaḥ sattvo 'ntarāducchidya kālaṃ kariṣyati aprāpte āśravakṣaye //
Divyāv, 19, 82.1 nāhetupratyayamānanda tathāgatā arhantaḥ samyaksambuddhāḥ smitaṃ prāviṣkurvanti //
Divyāv, 19, 88.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gajarāja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyā cānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyāśvajidbāṣpamahānāmabhadrikaśāriputramaudgalyāyanakāśyapayaśaḥpūrṇaprabhṛtimahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena anekaiśca prāṇiśatasahasraiḥ śītavanaṃ mahāśmaśānaṃ samprasthitaḥ //
Divyāv, 19, 130.1 sa saṃlakṣayati asthānamanavakāśo bhagavān māmasthāne niyokṣyati //
Divyāv, 19, 259.1 tena putrāṇāṃ svapnadarśanaṃ dattaṃ putrā yūyam etasmin sthāne yakṣasthānaṃ kārayata tatra ca ghaṇṭāṃ baddhvā lambayata yaḥ kaścit paṇyamaśulkayitvā gamiṣyati sā ghaṇṭā tāvadviraviṣyati yāvadasau nivartya śulkaṃ dāpayitavyamiti //
Divyāv, 19, 266.1 na mama pratirūpaṃ yad aham akarmikā tiṣṭheyamiti //
Divyāv, 19, 272.1 yadi kaścit yācati kārṣāpaṇasahasreṇa dātavyā no ced apattanaṃ ghoṣayitvā anyatra gantavyamiti //
Divyāv, 19, 275.1 so 'pattanaṃ ghoṣayitvā tām yamalīṃ chatradaṇḍe prakṣipya sārthena sārdhaṃ rājagṛhaṃ samprasthito yāvadanupūrveṇa śulkaśālāmanuprāptaḥ //
Divyāv, 19, 282.1 nāsti kiṃcid aśulkitam //
Divyāv, 19, 310.1 sa rājagṛhamapyapattanaṃ ghoṣayitumārabdhaḥ //
Divyāv, 19, 314.1 jyotiṣkeṇokto bho brāhmaṇa kimarthaṃ tvam apattanaṃ ghoṣayasi gṛhapate asyā yamalyāḥ kārṣāpaṇasahasraṃ mūlyam //
Divyāv, 19, 320.1 ekamaparibhuktakam //
Divyāv, 19, 321.1 yad aparibhuktam asya pañcakārṣāpaṇaśatāni mūlyam //
Divyāv, 19, 325.1 tenāsau aparibhukta uparivihāyasā kṣiptaḥ //
Divyāv, 19, 331.1 jyotiṣkaḥ kathayati brāhmaṇa punaḥ paśyainaṃ yo 'sau aparibhuktaka iti sa kaṇṭakavāṭasyopariṣṭāt kṣipto 'sajjamāno gataḥ //
Divyāv, 19, 331.1 jyotiṣkaḥ kathayati brāhmaṇa punaḥ paśyainaṃ yo 'sau aparibhuktaka iti sa kaṇṭakavāṭasyopariṣṭāt kṣipto 'sajjamāno gataḥ //
Divyāv, 19, 340.1 jyotiṣkeṇa tato yaḥ paribhuktakaḥ sa dārakāya datto 'paribhuktakastu snānaśāṭakaḥ kṛtaḥ //
Divyāv, 19, 397.1 kumāra kathaṃ rātrirjñāyate divaso vā deva puṣpāṇāṃ saṃkocavikāsānmaṇīnāṃ jvalanājvalanayogācchakunīnāṃ ca kūjanākūjanāt //
Divyāv, 20, 10.1 tatra bhagavān bhikṣūnāmantrayate sma sacedbhikṣavaḥ sattvā jānīyurdānasya phalaṃ dānasaṃvibhāgasya ca phalavipākaṃ yathāhaṃ jānāmi dānasya phalaṃ dānasaṃvibhāgasya ca phalavipākam apīdānīm yo 'sau apaścimaḥ kavaḍaś carama ālopas tato 'pyadattvā asaṃvibhajya na paribhuñjīran sacellabheran dakṣiṇīyaṃ pratigrāhakam //
Divyāv, 20, 10.1 tatra bhagavān bhikṣūnāmantrayate sma sacedbhikṣavaḥ sattvā jānīyurdānasya phalaṃ dānasaṃvibhāgasya ca phalavipākaṃ yathāhaṃ jānāmi dānasya phalaṃ dānasaṃvibhāgasya ca phalavipākam apīdānīm yo 'sau apaścimaḥ kavaḍaś carama ālopas tato 'pyadattvā asaṃvibhajya na paribhuñjīran sacellabheran dakṣiṇīyaṃ pratigrāhakam //
Divyāv, 20, 12.1 yasmāt tarhi bhikṣavaḥ sattvā na jānante dānasya phalaṃ dānasaṃvibhāgasya ca phalavipākaṃ yathāhaṃ jānāmi dānasya phalaṃ dānasaṃvibhāgasya ca phalavipākaṃ tasmāddhetor adattvā asaṃvibhajya paribhujyante āgṛhītena cetasā //
Divyāv, 20, 12.1 yasmāt tarhi bhikṣavaḥ sattvā na jānante dānasya phalaṃ dānasaṃvibhāgasya ca phalavipākaṃ yathāhaṃ jānāmi dānasya phalaṃ dānasaṃvibhāgasya ca phalavipākaṃ tasmāddhetor adattvā asaṃvibhajya paribhujyante āgṛhītena cetasā //
Divyāv, 20, 27.1 athāpareṇa samayena rājñaḥ kanakavarṇasya ekākino rahogatasya pratisaṃlīnasya evaṃ cetasi cetaḥparivitarkamudapādi yannvahaṃ sarvavaṇijo 'śulkānagulmān muñceyam //
Divyāv, 20, 27.1 athāpareṇa samayena rājñaḥ kanakavarṇasya ekākino rahogatasya pratisaṃlīnasya evaṃ cetasi cetaḥparivitarkamudapādi yannvahaṃ sarvavaṇijo 'śulkānagulmān muñceyam //
Divyāv, 20, 28.1 sarvajāmbudvīpakān manuṣyān akārānagulmān muñceyamiti //
Divyāv, 20, 28.1 sarvajāmbudvīpakān manuṣyān akārānagulmān muñceyamiti //
Divyāv, 20, 29.1 atha rājā kanakavarṇo gaṇakamahāmātrāmātyadauvārikapāriṣadyān āmantrayate adyāgreṇa vo grāmaṇyaḥ sarvavaṇijo 'śulkān muñcāmi sarvajāmbudvīpakān manuṣyān akārānaśulkān muñcāmi //
Divyāv, 20, 29.1 atha rājā kanakavarṇo gaṇakamahāmātrāmātyadauvārikapāriṣadyān āmantrayate adyāgreṇa vo grāmaṇyaḥ sarvavaṇijo 'śulkān muñcāmi sarvajāmbudvīpakān manuṣyān akārānaśulkān muñcāmi //
Divyāv, 20, 29.1 atha rājā kanakavarṇo gaṇakamahāmātrāmātyadauvārikapāriṣadyān āmantrayate adyāgreṇa vo grāmaṇyaḥ sarvavaṇijo 'śulkān muñcāmi sarvajāmbudvīpakān manuṣyān akārānaśulkān muñcāmi //
Divyāv, 20, 50.1 alaṃ me īdṛśaiḥ sattvair adhārmikair adharmarāgaraktair mithyādṛṣṭakair viṣamalobhābhibhūtair amātṛjñair aśrāmaṇyair abrāhmaṇyair akule jyeṣṭhāpacāyakaiḥ //
Divyāv, 20, 50.1 alaṃ me īdṛśaiḥ sattvair adhārmikair adharmarāgaraktair mithyādṛṣṭakair viṣamalobhābhibhūtair amātṛjñair aśrāmaṇyair abrāhmaṇyair akule jyeṣṭhāpacāyakaiḥ //
Divyāv, 20, 50.1 alaṃ me īdṛśaiḥ sattvair adhārmikair adharmarāgaraktair mithyādṛṣṭakair viṣamalobhābhibhūtair amātṛjñair aśrāmaṇyair abrāhmaṇyair akule jyeṣṭhāpacāyakaiḥ //
Divyāv, 20, 50.1 alaṃ me īdṛśaiḥ sattvair adhārmikair adharmarāgaraktair mithyādṛṣṭakair viṣamalobhābhibhūtair amātṛjñair aśrāmaṇyair abrāhmaṇyair akule jyeṣṭhāpacāyakaiḥ //
Harivaṃśa
HV, 1, 39.2 nārāyaṇavisargaḥ sa prajās tasyāpy ayonijāḥ //
HV, 2, 1.3 lebhe vai puruṣaḥ patnīṃ śatarūpām ayonijām //
HV, 2, 33.1 apṛthagdharmacaraṇās te 'tapyanta mahat tapaḥ /
HV, 2, 34.2 arakṣyamāṇām āvavrur babhūvātha prajākṣayaḥ //
HV, 3, 106.1 akṛtvā pādayoḥ śaucaṃ ditiḥ śayanam āviśat /
HV, 4, 24.1 nāśuceḥ kṣudramanaso nāśiṣyasyāvratasya vā /
HV, 4, 24.1 nāśuceḥ kṣudramanaso nāśiṣyasyāvratasya vā /
HV, 4, 26.2 brāhmaṇebhyo namaskṛtya na sa śocet kṛtākṛtam //
HV, 5, 46.1 alabhantī tu sā trāṇaṃ vainyam evānvapadyata /
HV, 8, 4.2 ajānan kāśyapas tasmān mārtaṇḍa iti cocyate //
HV, 8, 8.2 asahantī tu svāṃ chāyāṃ savarṇāṃ nirmame tataḥ /
HV, 8, 15.1 agacchad vaḍavā bhūtvācchādya rūpam aninditā /
HV, 8, 31.3 asahantī sma tat saṃjñā vane carati śāḍvalam //
HV, 8, 45.2 tad apratihataṃ yuddhe dānavāntacikīrṣayā //
HV, 9, 39.1 teṣāṃ vikukṣir jyeṣṭhas tu vikukṣitvād ayodhatām /
HV, 9, 42.1 śrāddhakarmaṇi coddiṣṭe akṛte śrāddhakarmaṇi /
HV, 10, 10.1 tasminn aparitoṣo yaḥ pitur āsīn mahātmanaḥ /
HV, 10, 13.2 avidyamāne māṃse tu vasiṣṭhasya mahātmanaḥ /
HV, 10, 17.1 pituś cāparitoṣeṇa guror dogdhrīvadhena ca /
HV, 10, 17.2 aprokṣitopayogāc ca trividhas te vyatikramaḥ //
HV, 11, 19.2 kuśeṣv eva tadā piṇḍaṃ dattavān avicārayan //
HV, 12, 37.2 samudraparvatavanaṃ jaṃgamājaṃgamair vṛtam //
HV, 13, 29.1 susūkṣmān aparivyaktān agnīn agniṣv ivāhitān /
HV, 13, 49.1 amūrtimantaḥ pitaro dharmamūrtidharā mune /
HV, 13, 72.2 gatim etām apramatto mārkaṇḍeya niśāmaya //
HV, 14, 3.2 aprāpya yogaṃ te sarve saṃyuktāḥ kāladharmaṇā //
HV, 18, 25.2 vedādhyayanasampannāś catvāro 'cchinnadarśinaḥ //
HV, 18, 28.2 śuśrūṣām aprayuktvā ca kathaṃ vai gantum arhatha //
HV, 21, 32.3 nābhaviṣyat tvatpriyārtham akartavyaṃ mayānagha //
HV, 22, 23.1 anirdiṣṭā mayā bhikṣā brāhmaṇasya pratiśrutā /
HV, 22, 28.2 arājyā te prajā mūḍha bhavitrīti narādhipa //
HV, 23, 154.1 anaṣṭadravyatā yasya babhūvāmitrakarśana /
HV, 24, 30.1 asaṃgrāmeṇa yo vīro nāvartata kadācana /
HV, 27, 21.1 nāputravān nāśatado nāsahasraśatāyudhaḥ /
HV, 27, 21.1 nāputravān nāśatado nāsahasraśatāyudhaḥ /
HV, 27, 21.1 nāputravān nāśatado nāsahasraśatāyudhaḥ /
HV, 27, 21.2 nāśuddhakarmā nāyajvā yo bhojam abhito vrajet //
HV, 28, 8.1 ajātaputrāya sutān pradadāv asamaujase /
HV, 30, 10.2 lokam ekārṇavaṃ cakre dṛśyādṛśyena vartmanā //
HV, 30, 16.2 ekārṇavagate loke tat paṅkajam apaṅkajam //
Harṣacarita
Harṣacarita, 1, 44.1 nahi kopakaluṣitā vimṛśati matiḥ kartavyam akartavyaṃ vā //
Harṣacarita, 1, 85.1 raṇaraṇakopanītaprajāgarā cānimīlitalocanaiva tāṃ niśāmanayat //
Harṣacarita, 1, 89.1 mānayāmi munervacanam ityuktvotthāya kṛtamahītalāvataraṇasaṃkalpā parityajya viyogaviklavaṃ svaparijanaṃ jñātivargam avigaṇayyāvagaṇā triḥ pradakṣiṇīkṛtya caturmukhaṃ katham apy anunayanivartitānuyāyivrativrātā brahmalokataḥ sāvitrīdvitīyā nirjagāma //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 106.1 pārśve ca tasya dvitīyam aparasaṃśliṣṭaturaṅgam prāṃśum uttaptatapanīyastambhākāram pariṇatavayasamapi vyāyāmakaṭhinakāyam nīcanakhaśmaśrukeśaṃ śuktikhalatim īṣat tundilaṃ romaśoraḥsthalam anulbaṇodāraveṣatayā jarāmapi vinayamiva śikṣayantaṃ guṇānapi garimāṇamivānayantam mahānubhāvatāmapi śiṣyatāmivānayantam ācārasyāpyācāryakam iva kurvāṇaṃ dhavalavārabāṇadhāriṇaṃ dhautadukūlapaṭṭikāpariveṣṭitamauliṃ puruṣam //
Harṣacarita, 1, 111.1 āsīnayośca tayor āsīnā nāticiramiva sthitvā taṃ dvitīyaṃ pravayasam uddiśyāvādīd ārya sahajalajjādhanasya pramadājanasya prathamābhibhāṣaṇam aśālīnatā viśeṣato vanamṛgīmugdhasya kulakumārījanasya //
Harṣacarita, 1, 114.1 apragalbham api janaṃ prabhavatā praśrayeṇārpitaṃ mano madhviva vācālayati //
Harṣacarita, 1, 116.1 janayanti ca vismayam atidhīradhiyām apy adṛṣṭapūrvā dṛśyamānā jagati sraṣṭuḥ sṛṣṭyatiśayāḥ //
Harṣacarita, 1, 135.1 akṣīṇaḥ khalu dākṣiṇyakośo mahatām //
Harṣacarita, 1, 144.1 tathā hi saṃnihitabālāndhakārā bhāsvanmūrtiśca puṇḍarīkamukhī hariṇalocanā ca bālātapaprabhādharā kumudahāsinī ca kalahaṃsasvanā samunnatapayodharā ca kamalakomalakarā himagiriśilāpṛthunitambā ca karabhorurvilambitagamanā ca amuktakumārabhāvā snigdhatārakā ceti //
Harṣacarita, 1, 162.1 aprahitamapi manastenaiva sārdhamagād ajāyata ca navapallava iva bālavanalatāyāḥ kuto 'pyasyā anurāgaścetasi //
Harṣacarita, 1, 179.1 mandamandamārutavidhutaiḥ kusumarajobhir adūṣitalocanāpy aśrujalaṃ mumoca //
Harṣacarita, 1, 180.1 haṃsapakṣatālavṛntavātavrātavitataiḥ śoṇaśīkarair asiktāpy ārdratāmagāt //
Harṣacarita, 1, 182.1 vighaṭamānacakravākayugalavisṛṣṭair aspṛṣṭāpi śyāmatāmāsasāda virahaniḥśvāsadhūmaiḥ //
Harṣacarita, 1, 183.1 puṣpadhūlidhūsarair adaṣṭāpi vyaceṣṭata madhukarakulaiḥ //
Harṣacarita, 1, 190.1 avijñāyamānanimittāṃ ca śūnyatāmivādhatte //
Harṣacarita, 1, 194.1 tacchrutvā punarapi sāvitrī samabhāṣata atimahānubhāvaḥ khalu kumāro yenaivam avijñāyamāne kṣaṇadṛṣṭe 'pi jane paricitimanubadhnāti //
Harṣacarita, 1, 196.1 aśūnyaṃ hi saujanyam ābhijātyena vaḥ svāmisūnoḥ //
Harṣacarita, 1, 209.1 sarasvatī tu dadhīcasaṃdeśāśaṅkinī kiṃ vakṣyatīti stananihitavāmakaranakharakiraṇadanturitam udbhidyamānakutūhalāṅkuranikaram iva hṛdayam uttarīyadukūlavalkalaikadeśena saṃchādayantī galatāvataṃsapallavena śrotuṃ śravaṇeneva kutūhalād dhāvamānenāvirataśvāsasaṃdohadolāyitāṃ jīvitāśāmiva samāsannataruṇatarulatāmavalambamānā samutphullasya mukhaśaśino lāvaṇyapravāheṇa śṛṅgārarasenevāplāvayantī sakalaṃ jīvalokaṃ śayanakusumaparimalalagnair madhukarakadambakair madanānaladāhaśyāmalair manorathairiva nirgatya mūrtairutkṣipyamāṇā kusumaśayanīyāt smaraśarasaṃjvariṇī mandaṃ mandamudāgāt //
Harṣacarita, 1, 210.1 upāṃśu kathayeti kapolatalanatibimbitāṃ lajjayā karṇamūlamiva mālatīṃ praveśayantī madhurayā girā sudhīramuvāca sakhi mālati kimarthamevamabhidadhāsi kāhamavadhānadānasya śarīrasya prāṇānāṃ vā sarvasyāprārthito 'pi prabhavatyevātivelaṃ cakṣuṣyo janaḥ //
Harṣacarita, 1, 220.1 na kiṃcinna kārayaty asādhāraṇā svāmibhaktiḥ //
Harṣacarita, 1, 223.1 anurūpo deva ityātmasaṃbhāvanā śīlavāniti prakramaviruddham dhīra ityavasthāviparītam subhaga iti tvadāyattam sthiraprītiriti nipuṇopakṣepaḥ jānāti sevitum ity asvāmibhāvocitam icchati dāsabhāvam ā maraṇāt kartum iti dhūrtālāpaḥ bhavanasvāminī bhavetyupapralobhanam puṇyabhāginī bhajati bhartāraṃ tādṛśamiti svāmipakṣapātaḥ tvaṃ tasya mṛtyurityapriyam aguṇajñāsīty adhikṣepaḥ svapne 'pyasya bahuśaḥ kṛtaprasādāsīty asākṣikam prāṇarakṣārthamarthayata iti kātaratā tatra gamyatāmityājñā vārito 'pi balādāgacchatīti paribhavaḥ //
Harṣacarita, 1, 223.1 anurūpo deva ityātmasaṃbhāvanā śīlavāniti prakramaviruddham dhīra ityavasthāviparītam subhaga iti tvadāyattam sthiraprītiriti nipuṇopakṣepaḥ jānāti sevitum ity asvāmibhāvocitam icchati dāsabhāvam ā maraṇāt kartum iti dhūrtālāpaḥ bhavanasvāminī bhavetyupapralobhanam puṇyabhāginī bhajati bhartāraṃ tādṛśamiti svāmipakṣapātaḥ tvaṃ tasya mṛtyurityapriyam aguṇajñāsīty adhikṣepaḥ svapne 'pyasya bahuśaḥ kṛtaprasādāsīty asākṣikam prāṇarakṣārthamarthayata iti kātaratā tatra gamyatāmityājñā vārito 'pi balādāgacchatīti paribhavaḥ //
Harṣacarita, 1, 223.1 anurūpo deva ityātmasaṃbhāvanā śīlavāniti prakramaviruddham dhīra ityavasthāviparītam subhaga iti tvadāyattam sthiraprītiriti nipuṇopakṣepaḥ jānāti sevitum ity asvāmibhāvocitam icchati dāsabhāvam ā maraṇāt kartum iti dhūrtālāpaḥ bhavanasvāminī bhavetyupapralobhanam puṇyabhāginī bhajati bhartāraṃ tādṛśamiti svāmipakṣapātaḥ tvaṃ tasya mṛtyurityapriyam aguṇajñāsīty adhikṣepaḥ svapne 'pyasya bahuśaḥ kṛtaprasādāsīty asākṣikam prāṇarakṣārthamarthayata iti kātaratā tatra gamyatāmityājñā vārito 'pi balādāgacchatīti paribhavaḥ //
Harṣacarita, 1, 250.1 atha vatsāt pravardhamānādipuruṣajanitātmacaraṇonnatinirgatapraghoṣaḥ parameśvaraśirodhṛtaḥ sakalakalāgamagambhīraḥ mahāmunimānyaḥ vipakṣakṣobhakṣamaḥ kṣititalalabdhāyatiḥ askhalitapravṛtto bhāgīrathīpravāha iva pāvanaḥ prāvartata vimalo vaṃśaḥ //
Harṣacarita, 1, 251.1 yasmād ajāyanta vātsyāyanā nāma gṛhamunayaḥ āśritaśrautā apy anālambitālīkabakakākavaḥ kṛtakukkuṭavratā apy abaiḍālavṛttayaḥ vivarjitajanapaṅktayaḥ parihṛtakapaṭakīrakucīkūrcākūtāḥ agṛhītagahvarāḥ nyakkṛtanikṛtayaḥ prasannaprakṛtayaḥ vihatavikṛtayaḥ paraparīvādaparācīnacetovṛttayaḥ varṇatrayavyāvṛttiviśuddhāndhasaḥ dhīradhiṣaṇāḥ vidhūtādhyeṣaṇāḥ asaṃkasukasvabhāvāḥ praṇatapraṇayinaḥ śamitasamastaśākhāntarasaṃśītayaḥ udghāṭitasamagragranthārthagranthayaḥ kavayaḥ vāgminaḥ vimatsarāḥ parasubhāṣitavyasaninaḥ vidagdhaparihāsavedinaḥ paricayapeśalāḥ sarvātithayaḥ sarvasādhusaṃmatāḥ sarvasattvasādhāraṇasauhārdadravārdrīkṛtahṛdayāḥ tathā sarvaguṇopetā rājasenānabhibhūtāḥ kṣamābhāja āśritanandanāḥ anistriṃśā vidyādharāḥ ajaḍāḥ kalāvantaḥ adoṣāstārakāḥ aparopatāpino bhāsvantaḥ anuṣmāṇo hutabhujaḥ akusṛtayo bhoginaḥ astambhāḥ puṇyālayāḥ aluptakratukriyā dakṣāḥ avyālāḥ kāmajitaḥ asādhāraṇā dvijātayaḥ //
Harṣacarita, 1, 251.1 yasmād ajāyanta vātsyāyanā nāma gṛhamunayaḥ āśritaśrautā apy anālambitālīkabakakākavaḥ kṛtakukkuṭavratā apy abaiḍālavṛttayaḥ vivarjitajanapaṅktayaḥ parihṛtakapaṭakīrakucīkūrcākūtāḥ agṛhītagahvarāḥ nyakkṛtanikṛtayaḥ prasannaprakṛtayaḥ vihatavikṛtayaḥ paraparīvādaparācīnacetovṛttayaḥ varṇatrayavyāvṛttiviśuddhāndhasaḥ dhīradhiṣaṇāḥ vidhūtādhyeṣaṇāḥ asaṃkasukasvabhāvāḥ praṇatapraṇayinaḥ śamitasamastaśākhāntarasaṃśītayaḥ udghāṭitasamagragranthārthagranthayaḥ kavayaḥ vāgminaḥ vimatsarāḥ parasubhāṣitavyasaninaḥ vidagdhaparihāsavedinaḥ paricayapeśalāḥ sarvātithayaḥ sarvasādhusaṃmatāḥ sarvasattvasādhāraṇasauhārdadravārdrīkṛtahṛdayāḥ tathā sarvaguṇopetā rājasenānabhibhūtāḥ kṣamābhāja āśritanandanāḥ anistriṃśā vidyādharāḥ ajaḍāḥ kalāvantaḥ adoṣāstārakāḥ aparopatāpino bhāsvantaḥ anuṣmāṇo hutabhujaḥ akusṛtayo bhoginaḥ astambhāḥ puṇyālayāḥ aluptakratukriyā dakṣāḥ avyālāḥ kāmajitaḥ asādhāraṇā dvijātayaḥ //
Harṣacarita, 1, 251.1 yasmād ajāyanta vātsyāyanā nāma gṛhamunayaḥ āśritaśrautā apy anālambitālīkabakakākavaḥ kṛtakukkuṭavratā apy abaiḍālavṛttayaḥ vivarjitajanapaṅktayaḥ parihṛtakapaṭakīrakucīkūrcākūtāḥ agṛhītagahvarāḥ nyakkṛtanikṛtayaḥ prasannaprakṛtayaḥ vihatavikṛtayaḥ paraparīvādaparācīnacetovṛttayaḥ varṇatrayavyāvṛttiviśuddhāndhasaḥ dhīradhiṣaṇāḥ vidhūtādhyeṣaṇāḥ asaṃkasukasvabhāvāḥ praṇatapraṇayinaḥ śamitasamastaśākhāntarasaṃśītayaḥ udghāṭitasamagragranthārthagranthayaḥ kavayaḥ vāgminaḥ vimatsarāḥ parasubhāṣitavyasaninaḥ vidagdhaparihāsavedinaḥ paricayapeśalāḥ sarvātithayaḥ sarvasādhusaṃmatāḥ sarvasattvasādhāraṇasauhārdadravārdrīkṛtahṛdayāḥ tathā sarvaguṇopetā rājasenānabhibhūtāḥ kṣamābhāja āśritanandanāḥ anistriṃśā vidyādharāḥ ajaḍāḥ kalāvantaḥ adoṣāstārakāḥ aparopatāpino bhāsvantaḥ anuṣmāṇo hutabhujaḥ akusṛtayo bhoginaḥ astambhāḥ puṇyālayāḥ aluptakratukriyā dakṣāḥ avyālāḥ kāmajitaḥ asādhāraṇā dvijātayaḥ //
Harṣacarita, 1, 251.1 yasmād ajāyanta vātsyāyanā nāma gṛhamunayaḥ āśritaśrautā apy anālambitālīkabakakākavaḥ kṛtakukkuṭavratā apy abaiḍālavṛttayaḥ vivarjitajanapaṅktayaḥ parihṛtakapaṭakīrakucīkūrcākūtāḥ agṛhītagahvarāḥ nyakkṛtanikṛtayaḥ prasannaprakṛtayaḥ vihatavikṛtayaḥ paraparīvādaparācīnacetovṛttayaḥ varṇatrayavyāvṛttiviśuddhāndhasaḥ dhīradhiṣaṇāḥ vidhūtādhyeṣaṇāḥ asaṃkasukasvabhāvāḥ praṇatapraṇayinaḥ śamitasamastaśākhāntarasaṃśītayaḥ udghāṭitasamagragranthārthagranthayaḥ kavayaḥ vāgminaḥ vimatsarāḥ parasubhāṣitavyasaninaḥ vidagdhaparihāsavedinaḥ paricayapeśalāḥ sarvātithayaḥ sarvasādhusaṃmatāḥ sarvasattvasādhāraṇasauhārdadravārdrīkṛtahṛdayāḥ tathā sarvaguṇopetā rājasenānabhibhūtāḥ kṣamābhāja āśritanandanāḥ anistriṃśā vidyādharāḥ ajaḍāḥ kalāvantaḥ adoṣāstārakāḥ aparopatāpino bhāsvantaḥ anuṣmāṇo hutabhujaḥ akusṛtayo bhoginaḥ astambhāḥ puṇyālayāḥ aluptakratukriyā dakṣāḥ avyālāḥ kāmajitaḥ asādhāraṇā dvijātayaḥ //
Harṣacarita, 1, 251.1 yasmād ajāyanta vātsyāyanā nāma gṛhamunayaḥ āśritaśrautā apy anālambitālīkabakakākavaḥ kṛtakukkuṭavratā apy abaiḍālavṛttayaḥ vivarjitajanapaṅktayaḥ parihṛtakapaṭakīrakucīkūrcākūtāḥ agṛhītagahvarāḥ nyakkṛtanikṛtayaḥ prasannaprakṛtayaḥ vihatavikṛtayaḥ paraparīvādaparācīnacetovṛttayaḥ varṇatrayavyāvṛttiviśuddhāndhasaḥ dhīradhiṣaṇāḥ vidhūtādhyeṣaṇāḥ asaṃkasukasvabhāvāḥ praṇatapraṇayinaḥ śamitasamastaśākhāntarasaṃśītayaḥ udghāṭitasamagragranthārthagranthayaḥ kavayaḥ vāgminaḥ vimatsarāḥ parasubhāṣitavyasaninaḥ vidagdhaparihāsavedinaḥ paricayapeśalāḥ sarvātithayaḥ sarvasādhusaṃmatāḥ sarvasattvasādhāraṇasauhārdadravārdrīkṛtahṛdayāḥ tathā sarvaguṇopetā rājasenānabhibhūtāḥ kṣamābhāja āśritanandanāḥ anistriṃśā vidyādharāḥ ajaḍāḥ kalāvantaḥ adoṣāstārakāḥ aparopatāpino bhāsvantaḥ anuṣmāṇo hutabhujaḥ akusṛtayo bhoginaḥ astambhāḥ puṇyālayāḥ aluptakratukriyā dakṣāḥ avyālāḥ kāmajitaḥ asādhāraṇā dvijātayaḥ //
Harṣacarita, 1, 251.1 yasmād ajāyanta vātsyāyanā nāma gṛhamunayaḥ āśritaśrautā apy anālambitālīkabakakākavaḥ kṛtakukkuṭavratā apy abaiḍālavṛttayaḥ vivarjitajanapaṅktayaḥ parihṛtakapaṭakīrakucīkūrcākūtāḥ agṛhītagahvarāḥ nyakkṛtanikṛtayaḥ prasannaprakṛtayaḥ vihatavikṛtayaḥ paraparīvādaparācīnacetovṛttayaḥ varṇatrayavyāvṛttiviśuddhāndhasaḥ dhīradhiṣaṇāḥ vidhūtādhyeṣaṇāḥ asaṃkasukasvabhāvāḥ praṇatapraṇayinaḥ śamitasamastaśākhāntarasaṃśītayaḥ udghāṭitasamagragranthārthagranthayaḥ kavayaḥ vāgminaḥ vimatsarāḥ parasubhāṣitavyasaninaḥ vidagdhaparihāsavedinaḥ paricayapeśalāḥ sarvātithayaḥ sarvasādhusaṃmatāḥ sarvasattvasādhāraṇasauhārdadravārdrīkṛtahṛdayāḥ tathā sarvaguṇopetā rājasenānabhibhūtāḥ kṣamābhāja āśritanandanāḥ anistriṃśā vidyādharāḥ ajaḍāḥ kalāvantaḥ adoṣāstārakāḥ aparopatāpino bhāsvantaḥ anuṣmāṇo hutabhujaḥ akusṛtayo bhoginaḥ astambhāḥ puṇyālayāḥ aluptakratukriyā dakṣāḥ avyālāḥ kāmajitaḥ asādhāraṇā dvijātayaḥ //
Harṣacarita, 1, 251.1 yasmād ajāyanta vātsyāyanā nāma gṛhamunayaḥ āśritaśrautā apy anālambitālīkabakakākavaḥ kṛtakukkuṭavratā apy abaiḍālavṛttayaḥ vivarjitajanapaṅktayaḥ parihṛtakapaṭakīrakucīkūrcākūtāḥ agṛhītagahvarāḥ nyakkṛtanikṛtayaḥ prasannaprakṛtayaḥ vihatavikṛtayaḥ paraparīvādaparācīnacetovṛttayaḥ varṇatrayavyāvṛttiviśuddhāndhasaḥ dhīradhiṣaṇāḥ vidhūtādhyeṣaṇāḥ asaṃkasukasvabhāvāḥ praṇatapraṇayinaḥ śamitasamastaśākhāntarasaṃśītayaḥ udghāṭitasamagragranthārthagranthayaḥ kavayaḥ vāgminaḥ vimatsarāḥ parasubhāṣitavyasaninaḥ vidagdhaparihāsavedinaḥ paricayapeśalāḥ sarvātithayaḥ sarvasādhusaṃmatāḥ sarvasattvasādhāraṇasauhārdadravārdrīkṛtahṛdayāḥ tathā sarvaguṇopetā rājasenānabhibhūtāḥ kṣamābhāja āśritanandanāḥ anistriṃśā vidyādharāḥ ajaḍāḥ kalāvantaḥ adoṣāstārakāḥ aparopatāpino bhāsvantaḥ anuṣmāṇo hutabhujaḥ akusṛtayo bhoginaḥ astambhāḥ puṇyālayāḥ aluptakratukriyā dakṣāḥ avyālāḥ kāmajitaḥ asādhāraṇā dvijātayaḥ //
Harṣacarita, 1, 251.1 yasmād ajāyanta vātsyāyanā nāma gṛhamunayaḥ āśritaśrautā apy anālambitālīkabakakākavaḥ kṛtakukkuṭavratā apy abaiḍālavṛttayaḥ vivarjitajanapaṅktayaḥ parihṛtakapaṭakīrakucīkūrcākūtāḥ agṛhītagahvarāḥ nyakkṛtanikṛtayaḥ prasannaprakṛtayaḥ vihatavikṛtayaḥ paraparīvādaparācīnacetovṛttayaḥ varṇatrayavyāvṛttiviśuddhāndhasaḥ dhīradhiṣaṇāḥ vidhūtādhyeṣaṇāḥ asaṃkasukasvabhāvāḥ praṇatapraṇayinaḥ śamitasamastaśākhāntarasaṃśītayaḥ udghāṭitasamagragranthārthagranthayaḥ kavayaḥ vāgminaḥ vimatsarāḥ parasubhāṣitavyasaninaḥ vidagdhaparihāsavedinaḥ paricayapeśalāḥ sarvātithayaḥ sarvasādhusaṃmatāḥ sarvasattvasādhāraṇasauhārdadravārdrīkṛtahṛdayāḥ tathā sarvaguṇopetā rājasenānabhibhūtāḥ kṣamābhāja āśritanandanāḥ anistriṃśā vidyādharāḥ ajaḍāḥ kalāvantaḥ adoṣāstārakāḥ aparopatāpino bhāsvantaḥ anuṣmāṇo hutabhujaḥ akusṛtayo bhoginaḥ astambhāḥ puṇyālayāḥ aluptakratukriyā dakṣāḥ avyālāḥ kāmajitaḥ asādhāraṇā dvijātayaḥ //
Harṣacarita, 1, 251.1 yasmād ajāyanta vātsyāyanā nāma gṛhamunayaḥ āśritaśrautā apy anālambitālīkabakakākavaḥ kṛtakukkuṭavratā apy abaiḍālavṛttayaḥ vivarjitajanapaṅktayaḥ parihṛtakapaṭakīrakucīkūrcākūtāḥ agṛhītagahvarāḥ nyakkṛtanikṛtayaḥ prasannaprakṛtayaḥ vihatavikṛtayaḥ paraparīvādaparācīnacetovṛttayaḥ varṇatrayavyāvṛttiviśuddhāndhasaḥ dhīradhiṣaṇāḥ vidhūtādhyeṣaṇāḥ asaṃkasukasvabhāvāḥ praṇatapraṇayinaḥ śamitasamastaśākhāntarasaṃśītayaḥ udghāṭitasamagragranthārthagranthayaḥ kavayaḥ vāgminaḥ vimatsarāḥ parasubhāṣitavyasaninaḥ vidagdhaparihāsavedinaḥ paricayapeśalāḥ sarvātithayaḥ sarvasādhusaṃmatāḥ sarvasattvasādhāraṇasauhārdadravārdrīkṛtahṛdayāḥ tathā sarvaguṇopetā rājasenānabhibhūtāḥ kṣamābhāja āśritanandanāḥ anistriṃśā vidyādharāḥ ajaḍāḥ kalāvantaḥ adoṣāstārakāḥ aparopatāpino bhāsvantaḥ anuṣmāṇo hutabhujaḥ akusṛtayo bhoginaḥ astambhāḥ puṇyālayāḥ aluptakratukriyā dakṣāḥ avyālāḥ kāmajitaḥ asādhāraṇā dvijātayaḥ //
Harṣacarita, 1, 260.1 kṛtopanayanādikriyākalāpasya samāvṛttasya cāsya caturdaśavarṣadeśīyasya pitāpi śrutismṛtivihitaṃ kṛtvā dvijajanocitaṃ nikhilaṃ puṇyajātaṃ kālenādaśamīstha evāstamagamat //
Harṣacarita, 2, 9.1 candanadhūsarābhir asūryampaśyābhiḥ kumudinībhiriva divasam asupyata sundarībhiḥ //
Harṣacarita, 2, 28.1 śiśucāpalāparācīnacetovṛttitayā ca bhavataḥ kenacid asahiṣṇunā yat kiṃcid asadṛśam udīritam itaro lokas tathaiva tad gṛhṇāti vakti ca //
Harṣacarita, 2, 29.1 salilānīva gatānugatikāni lolāni khalu bhavanty avivekināṃ manāṃsi //
Kirātārjunīya
Kir, 1, 17.2 vitanvati kṣemam adevamātṛkāś cirāya tasmin kuravaś cakāsati //
Kir, 2, 14.1 vipado 'bhibhavanty avikramaṃ rahayaty āpadupetam āyatiḥ /
Kir, 2, 14.2 niyatā laghutā nirāyater agarīyān na padaṃ nṛpaśriyaḥ //
Kir, 2, 29.1 avitṛptatayā tathāpi me hṛdayaṃ nirṇayam eva dhāvati /
Kir, 2, 35.1 śivam aupayikaṃ garīyasīṃ phalaniṣpattim adūṣitāyatim /
Kir, 2, 36.2 avibhidya niśākṛtaṃ tamaḥ prabhayā nāṃśumatāpy udīyate //
Kir, 2, 39.2 śaradabhracalāś calendriyair asurakṣā hi bahucchalāḥ śriyaḥ //
Kir, 2, 40.1 kim asāmayikaṃ vitanvatā manasaḥ kṣobham upāttaraṃhasaḥ /
Kir, 2, 41.2 janayanty acirāya sampadām ayaśas te khalu cāpalāśrayam //
Kir, 2, 41.2 janayanty acirāya sampadām ayaśas te khalu cāpalāśrayam //
Kir, 2, 48.1 asamāpitakṛtyasampadāṃ hatavegaṃ vinayena tāvatā /
Kir, 2, 52.2 sujayaḥ khalu tādṛg antare vipadantā hy avinītasampadaḥ //
Kir, 3, 2.2 prasahya cetaḥsu samāsajantam asaṃstutānām api bhāvam ārdram //
Kir, 3, 11.1 cicīṣatāṃ janmavatām alaghvīṃ yaśovataṃsām ubhayatra bhūtim /
Kir, 3, 15.2 tvayā vipatsvapyavipatti ramyam āviṣkṛtaṃ prema paraṃ guṇeṣu //
Kir, 3, 21.2 asaṃstuteṣu prasabhaṃ bhayeṣu jāyeta mṛtyor api pakṣapātaḥ //
Kir, 3, 28.1 anena yogena vivṛddhatejā nijāṃ parasmai padavīm ayacchan /
Kir, 3, 35.2 ekaughabhūtaṃ tad aśarma kṛṣṇāṃ vibhāvarīṃ dhvāntam iva prapede //
Kir, 3, 43.1 vīryāvadāneṣu kṛtāvamarṣas tanvann abhūtām iva sampratītim /
Kir, 3, 48.2 vahan dvayīṃ yady aphale 'rthajāte karoty asaṃskārahatām ivoktim //
Kir, 3, 53.1 mā gāś cirāyaikacaraḥ pramādaṃ vasann asaṃbādhaśive 'pi deśe /
Kir, 3, 60.2 priyam iva kathayiṣyann āliliṅga sphurantīṃ bhuvam anibhṛtavelāvīcibāhuḥ payodhiḥ //
Kir, 4, 10.1 upāratāḥ paścimarātrigocarād apārayantaḥ patituṃ javena gām /
Kir, 4, 20.2 uvāca yakṣas tam acodito 'pi gāṃ na hīṅgitajño 'vasare 'vasīdati //
Kir, 4, 22.1 upaiti sasyaṃ pariṇāmaramyatā nadīr anauddhatyam apaṅkatā mahīm /
Kir, 4, 25.1 vihāya vāñchām udite madātyayād araktakaṇṭhasya rute śikhaṇḍinaḥ /
Kir, 4, 29.1 adīpitaṃ vaidyutajātavedasā sitāmbudacchedatirohitātapam /
Kir, 5, 3.1 kṣitinabhaḥsuralokanivāsibhiḥ kṛtaniketam adṛṣṭaparasparaiḥ /
Kir, 5, 6.2 uditapakṣam ivārataniḥsvanaiḥ pṛthunitambavilambibhir ambudaiḥ //
Kir, 5, 10.1 rahitaratnacayān na śiloccayān aphalatābhavanā na darībhuvaḥ /
Kir, 5, 11.1 vyathitasindhum anīraśanaiḥ śanair amaralokavadhūjaghanair ghanaiḥ /
Kir, 5, 21.2 adhivasati sadā yad enaṃ janair aviditavibhavo bhavānīpatiḥ //
Kir, 5, 48.2 bhavati dīptir adīpitakaṃdarā timirasaṃvaliteva vivasvataḥ //
Kir, 5, 52.1 tam anatiśayanīyaṃ sarvataḥ sārayogād avirahitam anekenāṅkabhājā phalena /
Kir, 6, 21.1 adharīcakāra ca vivekaguṇād aguṇeṣu tasya dhiyam astavataḥ /
Kir, 6, 25.1 anukūlapātinam acaṇḍagatiṃ kiratā sugandhim abhitaḥ pavanam /
Kir, 6, 29.1 tad abhūrivāsarakṛtaṃ sukṛtair upalabhya vaibhavam ananyabhavam /
Kir, 6, 40.2 avipakṣam astram aparaṃ katamad vijayāya yūyam iva cittabhuvaḥ //
Kir, 6, 44.1 avimṛṣyam etad abhilaṣyati sa dviṣatāṃ vadhena viṣayābhiratim /
Kir, 7, 3.1 dhūtānām abhimukhapātibhiḥ samīrair āyāsād aviśadalocanotpalānām /
Kir, 8, 19.1 vyapohituṃ locanato mukhānilair apārayantaṃ kila puṣpajaṃ rajaḥ /
Kir, 8, 36.1 agūḍhahāsasphuṭadantakesaraṃ mukhaṃ svid etad vikasan nu paṅkajam /
Kir, 8, 48.2 sakhīṣu nirvācyam adhārṣṭyadūṣitaṃ priyāṅgasaṃśleṣam avāpa māninī //
Kir, 8, 52.2 natabhruvo maṇḍayati sma vigrahe balikriyā cātilakaṃ tadāspadam //
Kir, 9, 8.2 āyayāv aharidaśvavipāṇḍus tulyatāṃ dinamukhena dināntaḥ //
Kir, 9, 24.1 udgatendum avibhinnatamisrāṃ paśyati sma rajanīm avitṛptaḥ /
Kir, 9, 24.1 udgatendum avibhinnatamisrāṃ paśyati sma rajanīm avitṛptaḥ /
Kir, 9, 28.2 kṣīrasindhur iva mandarabhinnaḥ kānanāny aviraloccatarūṇi //
Kir, 9, 48.1 hrītaya agalitanīvi nirasyann antarīyam avalambitakāñci /
Kir, 9, 51.1 pātum āhitaratīny abhileṣus tarṣayanty apunaruktarasāni /
Kir, 9, 65.1 vāsasāṃ śithilatām upanābhi hrīnirāsam apade kupitāni /
Kir, 9, 68.2 kārayaty anibhṛtā guṇadoṣe vāruṇī khalu rahasyavibhedam //
Kir, 9, 70.2 yoṣito na madirāṃ bhṛśam īṣuḥ prema paśyati bhayāny apade 'pi //
Kir, 10, 2.2 avaniṣu caraṇaiḥ pṛthustanīnām alaghunitambatayā ciraṃ niṣede //
Kir, 10, 5.1 avacayaparibhogavanti hiṃsraiḥ sahacaritāny amṛgāṇi kānanāni /
Kir, 10, 6.2 upahitaparamaprabhāvadhāmnāṃ na hi jayināṃ tapasām alaṅghyam asti //
Kir, 10, 13.1 sadṛśam atanum ākṛteḥ prayatnaṃ tadanuguṇām aparaiḥ kriyām alaṅghyām /
Kir, 10, 38.2 avihitaharisūnuvikriyāṇi tridaśavadhūṣu manobhavaṃ vitenuḥ //
Kir, 10, 45.2 cakitam avasanoru satrapāyāḥ pratiyuvatīr api vismayaṃ nināya //
Kir, 10, 46.2 nṛpasutam aparā smarābhitāpād amadhumadālasalocanaṃ nidadhyau //
Kir, 10, 48.1 ciram api kalitāny apārayantyā parigadituṃ pariśuṣyatā mukhena /
Kir, 10, 56.2 agaṇitagurumānalajjayāsau svayam urasi śravaṇotpalena jaghne //
Kir, 10, 57.2 śravaṇaniyamitena taṃ nidadhya sakalam ivāsakalena locanena //
Kir, 10, 59.1 asakalanayanekṣitāni lajjā gatam alasaṃ paripāṇḍutā viṣādaḥ /
Kir, 11, 5.2 adyūnaḥ sadgṛhiṇy eva prāyo yaṣṭyāvalambitaḥ //
Kir, 11, 7.1 jaratīm api bibhrāṇas tanum aprākṛtākṛtiḥ /
Kir, 11, 8.2 avijñāte 'pi bandhau hi balāt prahlādate manaḥ //
Kir, 11, 28.1 tadā ramyāṇy aramyāṇi priyāḥ śalyaṃ tadāsavaḥ /
Kir, 11, 39.2 aprakampyatayānyeṣām āmnāyavacanopamam //
Kir, 11, 40.1 alaṅghyatvājjanair anyaiḥ kṣubhitodanvadūrjitam /
Kir, 11, 43.1 avijñātaprabandhasya vaco vācaspater iva /
Kir, 11, 52.1 ayathārthakriyārambhaiḥ patibhiḥ kiṃ tavekṣitaiḥ /
Kir, 11, 56.1 apavādād abhītasya samasya guṇadoṣayoḥ /
Kir, 11, 60.1 alaṅghyaṃ tat tad udvīkṣya yad yad uccair mahībhṛtām /
Kir, 11, 63.2 na jahāti mahaujaskaṃ mānaprāṃśum alaṅghyatā //
Kir, 11, 70.1 ajanmā puruṣas tāvad gatāsus tṛṇam eva vā /
Kir, 11, 71.1 anirjayena dviṣatāṃ yasyāmarṣaḥ praśāmyati /
Kir, 11, 81.1 prīte pinākini mayā saha lokapālair lokatraye 'pi vihitāprativāryavīryaḥ /
Kir, 12, 29.2 viśvam idam apidadhāti purā kim ivāsti yan na tapasām aduṣkaram //
Kir, 12, 37.1 vivare 'pi nainam anigūḍham abhibhavitum eṣa pārayan /
Kir, 12, 37.2 pāpaniratir aviśaṅkitayā vijayaṃ vyavasyati varāhamāyayā //
Kir, 13, 7.2 paravṛddhiṣu baddhamatsarāṇāṃ kim iva hy asti durātmanām alaṅghyam //
Kir, 13, 24.1 sa tamālanibhe ripau surāṇāṃ ghananīhāra ivāviṣaktavegaḥ /
Kir, 13, 27.1 avibhāvitaniṣkramaprayāṇaḥ śamitāyāma ivātiraṃhasā saḥ /
Kir, 13, 27.2 saha pūrvataraṃ nu cittavṛtter apatitvā nu cakāra lakṣyabhedam //
Kir, 13, 29.1 avivekavṛthāśramāvivārthaṃ kṣayalobhāv iva saṃśritānurāgam /
Kir, 13, 33.1 upakāra ivāsati prayuktaḥ sthitim aprāpya mṛge gataḥ praṇāśam /
Kir, 13, 41.1 hrepayann ahimatejasaṃ tviṣā sa tvam ittham upapannapauruṣaḥ /
Kir, 13, 52.1 labhyam ekasukṛtena durlabhā rakṣitāram asurakṣyabhūtayaḥ /
Kir, 14, 11.2 ayātapūrvā parivādagocaraṃ satāṃ hi vāṇī guṇam eva bhāṣate //
Kir, 14, 17.2 avikṣate tatra mayātmasātkṛte kṛtārthatā nanv adhikā camūpateḥ //
Kir, 14, 29.2 asambhavan bhūdhararājakukṣiṣu prakampayan gām avatastare diśaḥ //
Kir, 14, 32.2 gaṇair avicchedaniruddham ābabhau vanaṃ nirucchvāsam ivākulākulam //
Kir, 14, 36.2 śanair apūrṇapratikārapelave niveśayantaṃ nayane balodadhau //
Kir, 14, 37.2 alaṅghanīyaṃ prakṛtāv api sthitaṃ nivātaniṣkampam ivāpagāpatim //
Kir, 14, 54.1 gaṇādhipānām avidhāya nirgataiḥ parāsutāṃ marmavidāraṇair api /
Kir, 14, 57.1 ajihmam ojiṣṭham amogham aklamaṃ kriyāsu bahvīṣu pṛthaṅ niyojitam /
Kir, 14, 57.1 ajihmam ojiṣṭham amogham aklamaṃ kriyāsu bahvīṣu pṛthaṅ niyojitam /
Kir, 14, 57.1 ajihmam ojiṣṭham amogham aklamaṃ kriyāsu bahvīṣu pṛthaṅ niyojitam /
Kir, 15, 2.1 apaśyadbhir iveśānaṃ raṇān nivavṛte gaṇaiḥ /
Kir, 15, 8.2 kṣataṃ kṣuṇṇāsuragaṇair agaṇair iva kiṃ yaśaḥ //
Kir, 15, 15.2 prakṛtyā hy amaṇiḥ śreyān nālaṃkāraś cyutopalaḥ //
Kir, 15, 27.2 tvarādhikakasannāde ramakatvam akarṣati //
Kir, 15, 48.2 prathayann anivāryavīryatāṃ prajigāyeṣum aghātukaṃ śivaḥ //
Kir, 16, 20.2 saṃdhānam utkarṣam iva vyudasya muṣṭer asaṃbheda ivāpavarge //
Kir, 16, 51.2 vidīryamāṇāśmaninādadhīraṃ dhvaniṃ vitanvann akṛśaḥ kṛśānuḥ //
Kir, 16, 58.2 asaṃsthitām ādadhire vibhāvasor vicitracīnāṃśukacārutāṃ tviṣaḥ //
Kir, 16, 64.1 vītaprabhāvatanur apy atanuprabhāvaḥ pratyācakāṅkṣa jayinīṃ bhujavīryalakṣmīm /
Kir, 17, 3.2 āsādayann askhalitasvabhāvaṃ bhīme bhujālambam ivāridurge //
Kir, 17, 30.2 akhaṇḍitaṃ pāṇḍavasāyakebhyaḥ kṛtasya sadyaḥ pratikāram āpuḥ //
Kir, 17, 63.2 gāṇḍīvī kanakaśilānibhaṃ bhujābhyām ājaghne viṣam avilocanasya vakṣaḥ //
Kir, 18, 13.2 kṣeptukāmam avanau tam aklamaṃ niṣpipeṣa parirabhya vakṣasā //
Kir, 18, 25.1 prāpyate yad iha dūram agatvā yat phalaty aparalokagatāya /
Kir, 18, 27.1 dakṣiṇāṃ praṇatadakṣiṇa mūrtiṃ tattvataḥ śivakarīm aviditvā /
Kir, 18, 30.1 saṃnibaddham apahartum ahāryaṃ bhūri durgatibhayaṃ bhuvanānām /
Kir, 18, 42.1 asaṃvidānasya mameśa saṃvidāṃ titikṣituṃ duścaritaṃ tvam arhasi /
Kumārasaṃbhava
KumSaṃ, 1, 6.1 padaṃ tuṣārasrutidhautaraktaṃ yasminn adṛṣṭvāpi hatadvipānām /
KumSaṃ, 3, 5.1 asaṃmataḥ kas tava muktimārgaṃ punarbhavakleśabhayāt prapannaḥ /
KumSaṃ, 4, 37.2 avibhajya paratra taṃ mayā sahitaḥ pāsyati te sa bāndhavaḥ //
KumSaṃ, 5, 22.1 ayācitopasthitam ambu kevalaṃ rasātmakasyoḍupateś ca raśmayaḥ /
KumSaṃ, 6, 75.1 aṇimādiguṇopetam aspṛṣṭapuruṣāntaram /
KumSaṃ, 8, 62.2 apragalbhayavasūcikomalāś chettum agranakhasaṃpuṭaiḥ karāḥ //
Kāmasūtra
KāSū, 2, 8, 12.10 sakṛnmiśritam aniṣkramayya dvistriścatur iti ghaṭṭayed iti caṭakavilasitam /
KāSū, 2, 10, 1.7 sanṛttam anṛttaṃ vā gītaṃ vāditram /
KāSū, 2, 10, 8.1 rāgavad āhāryarāgaṃ kṛtrimarāgaṃ vyavahitarāgaṃ poṭārataṃ khalaratam ayantritaratam iti rataviśeṣāḥ //
KāSū, 2, 10, 19.1 utpannavisrambhayośca parasparānukūlyād ayantritaratam /
KāSū, 3, 2, 12.3 tacchravaṇārthaṃ yat kiṃcid alpākṣarābhidheyam ajānann iva pṛcchet /
KāSū, 3, 4, 40.3 ślakṣṇam ākāram ajānatīva pratigṛhṇīyāt /
KāSū, 3, 5, 2.11 tvām ajānatīm iva nāyako balād grahīṣyatīti tathā suparigṛhītaṃ syād iti yojayet //
KāSū, 4, 1, 35.5 nāyakasyānivedya na kasmaicid dānam /
KāSū, 4, 2, 11.1 tābhir ekatvenādhikāṃ cikīrṣitāṃ svayam avivadamānā durjanīkuryāt //
KāSū, 4, 2, 54.1 yathā ca pativratātvam aśāṭhyaṃ nāyako manyeta tathā pratividadhyād iti durbhagāvṛttam //
KāSū, 5, 3, 3.1 apratigṛhyābhiyogaṃ punar api saṃsṛjyamānāṃ dvidhā bhūtamānasāṃ vidyāt /
KāSū, 5, 3, 4.1 apratigṛhyābhiyogaṃ saviśeṣam alaṃkṛtā ca punar dṛśyeta tathaiva tam abhigacchecca vivikte balād grahaṇīyāṃ vidyāt //
KāSū, 5, 3, 18.1 dhīrāyām apragalbhāyāṃ parīkṣiṇyāṃ ca yoṣiti /
KāSū, 5, 4, 16.1 dautyena prahitānyayā svayam eva nāyakam abhigacched ajānatī nāma tena sahopabhogaṃ svapne vā kathayet /
KāSū, 6, 2, 1.9 vyādhiṃ caikam animittam ajugupsitam acakṣurgrāhyam anityaṃ ca khyāpayet /
KāSū, 6, 2, 1.9 vyādhiṃ caikam animittam ajugupsitam acakṣurgrāhyam anityaṃ ca khyāpayet /
KāSū, 7, 1, 2.1 pracchannaṃ vā taiḥ saṃyojya svayam ajānatī bhūtvā tato viditeṣv evaṃ dharmastheṣu nivedayet /
Kātyāyanasmṛti
KātySmṛ, 1, 10.1 gacchet samyag avijñāya vaśaṃ krodhasya yo nṛpaḥ /
KātySmṛ, 1, 27.2 svayaṃ kāryāṇi kurvīta narāṇām avivādinām //
KātySmṛ, 1, 70.1 anirṇīte tu yady arthe sambhāṣeta raho 'rthinā /
KātySmṛ, 1, 116.3 nāvijñāto grahītavyaḥ pratibhūtvakriyāṃ prati //
KātySmṛ, 1, 325.1 cirantanam avijñātaṃ bhogaṃ lobhān na cālayet //
KātySmṛ, 1, 502.1 yo yācitakam ādāya tam adattvā diśaṃ vrajet /
KātySmṛ, 1, 503.1 kṛtvoddhāram adattvā yo yācitas tu diśaṃ vrajet /
KātySmṛ, 1, 507.1 paṇyaṃ gṛhītvā yo mūlyam adattvaiva diśaṃ vrajet /
KātySmṛ, 1, 520.1 yo 'vidyamānaṃ prathamam anirdiṣṭasvarūpakam /
KātySmṛ, 1, 520.1 yo 'vidyamānaṃ prathamam anirdiṣṭasvarūpakam /
KātySmṛ, 1, 520.2 ākāśabhūtam ādadhyād anirdiṣṭaṃ ca tad bhavet /
KātySmṛ, 1, 566.2 adattvā tu mṛte dāpyas tatsuto nātra saṃśayaḥ //
KātySmṛ, 1, 598.1 arājadaivikenāpi nikṣiptaṃ yatra nāśitam /
KātySmṛ, 1, 621.2 avijñātāśrayāt krītaṃ vikretā yatra vā mṛtaḥ //
KātySmṛ, 1, 623.1 avijñātakrayo doṣas tathā cāparipālanam /
KātySmṛ, 1, 624.2 avibhajya pṛthagbhūtaiḥ prāptaṃ tatra phalaṃ samam //
KātySmṛ, 1, 644.1 avijñātopalabdhyarthaṃ dānaṃ yatra nirūpitam /
KātySmṛ, 1, 653.1 aniyuktas tu kāryārtham utkocaṃ yam avāpnuyāt /
KātySmṛ, 1, 654.2 adattvā tu mṛte dāpyas tatsuto nātra saṃśayaḥ //
KātySmṛ, 1, 683.1 krītvā prāptaṃ na gṛhṇīyād yo na dadyād adūṣitam /
KātySmṛ, 1, 688.1 avijñātaṃ tu yat krītaṃ duṣṭaṃ paścād vibhāvitam /
KātySmṛ, 1, 821.1 acorād dāpitaṃ dravyaṃ caurānveṣaṇatatparaiḥ /
KātySmṛ, 1, 829.1 avidvān yājako vā syāt pravaktā cānavasthitaḥ /
KātySmṛ, 1, 964.2 aśāsanāt tu pāpānāṃ natānāṃ daṇḍadhāraṇāt //
Kāvyādarśa
KāvĀ, 1, 43.1 śliṣṭam aspṛṣṭaśaithilyam alpaprāṇākṣarottaram /
KāvĀ, Dvitīyaḥ paricchedaḥ, 74.1 avikṛtya mukhāṅgāni mukham evāravindatām /
KāvĀ, Dvitīyaḥ paricchedaḥ, 191.1 abhrūvilāsam aspṛṣṭamadarāgaṃ mṛgekṣaṇam /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 1.1, 1.1 vṛddhiśabdaḥ saṃjñātvena vidhīyate pratyekam ādaicāṃ varṇānāṃ sāmānyena tadbhāvitānām atadbhāvitānāṃ ca /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 2.1, 1.1 guṇaśabdaḥ saṃjñātvena vidhīyate pratyekam adeṅāṃ varṇānāṃ sāmānyena tadbhāvitānām atadbhāvitānāṃ ca /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 2.1, 1.1 guṇaśabdaḥ saṃjñātvena vidhīyate pratyekam adeṅāṃ varṇānāṃ sāmānyena tadbhāvitānām atadbhāvitānāṃ ca /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 4.1, 1.5 lolūyādibhyo yaṅantebhyaḥ pacādyaci vihite yaṅo 'ci ca iti yaṅo luki kṛte tam eva acam āśritya ye guṇavṛddhī prāpte tayoḥ pratiṣedhaḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 4.1, 1.5 lolūyādibhyo yaṅantebhyaḥ pacādyaci vihite yaṅo 'ci ca iti yaṅo luki kṛte tam eva acam āśritya ye guṇavṛddhī prāpte tayoḥ pratiṣedhaḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 5.1, 1.14 mṛjer ajādau saṃkrame vibhāṣā vṛddhir iṣyate /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 9.1, 1.6 a a a iti trayo 'kārā udāttānudāttasvaritāḥ pratyekaṃ sānunāsikā niranunāsikāś ca hrasvadīrghaplutabhedād aṣṭādaśadhā bhidyante /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 9.1, 1.6 a a a iti trayo 'kārā udāttānudāttasvaritāḥ pratyekaṃ sānunāsikā niranunāsikāś ca hrasvadīrghaplutabhedād aṣṭādaśadhā bhidyante /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 9.1, 1.6 a a a iti trayo 'kārā udāttānudāttasvaritāḥ pratyekaṃ sānunāsikā niranunāsikāś ca hrasvadīrghaplutabhedād aṣṭādaśadhā bhidyante /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 9.1, 1.23 savarṇapradeśāḥ akaḥ savarṇe dīrghaḥ ity evamādayaḥ //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 11.1, 1.11 pragṛhyapradeśāḥ plutapragṛhyā aci nityam ity evamādayaḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 14.1, 1.1 ekaśca asāvacca ekāc nipāto ya ekāc āṅvarjitaḥ sa pragṛhyasañjño bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 14.1, 1.1 ekaśca asāvacca ekāc nipāto ya ekāc āṅvarjitaḥ sa pragṛhyasañjño bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 14.1, 1.1 ekaśca asāvacca ekāc nipāto ya ekāc āṅvarjitaḥ sa pragṛhyasañjño bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 14.1, 1.9 ekāc iti kim pra agnaye vācam īraya /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 14.1, 1.12 etam ātaṃ ṅitaṃ vidyād vākyasmaraṇayor aṅit //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 38.1, 1.1 taddhitāntaḥ śabdo 'sarvavibhaktiḥ avyayasañjño bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 38.1, 1.2 yasmāt na sarvavibhakter utpattiḥ so 'sarvavibhaktiḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 38.1, 1.5 asarvavibhaktiḥ iti kim aupagavaḥ aupagavau aupagavāḥ //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 47, 1.1 acaḥ iti nirdhāraṇe ṣaṣṭhī /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 47, 1.3 acāṃ saṃniviṣṭānām antyād acaḥ paro mid bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 47, 1.3 acāṃ saṃniviṣṭānām antyād acaḥ paro mid bhavati /
Kūrmapurāṇa
KūPur, 1, 3, 20.2 akṛtvā phalasaṃnyāsaṃ badhyate tatphalena tu //
KūPur, 1, 4, 34.2 nāśaknuvan prajāḥ sraṣṭum asamāgamya kṛtsnaśaḥ //
KūPur, 1, 14, 87.2 mohād avedaniṣṭhatvāt te yānti narakaṃ narāḥ //
KūPur, 1, 20, 33.1 adṛṣṭvā lakṣmaṇo rāmaḥ sītāmākulitendriyau /
KūPur, 1, 21, 72.2 akāmahatabhāvena samārādhyo na cānyathā //
KūPur, 1, 22, 24.1 adṛṣṭvāpsarasaṃ tatra kāmabāṇābhipīḍitaḥ /
KūPur, 1, 22, 28.1 tatrāpyapsarasaṃ divyām adṛṣṭvā kāmapīḍitaḥ /
KūPur, 1, 25, 20.1 adṛṣṭvā tatra govindaṃ praṇamya śirasā munim /
KūPur, 1, 28, 10.1 kurvanty avedadṛṣṭāni karmāṇi vividhāni tu /
KūPur, 1, 49, 9.2 dvitīyam atadākhyātam antaraṃ śṛṇu cottaram //
KūPur, 1, 50, 24.1 avedaṃ paramaṃ vetti vedaniṣṭhaḥ sadeśvaraḥ /
KūPur, 1, 50, 25.2 avedaṃ ca vijānāti pārāśaryo mahāmuniḥ //
KūPur, 2, 9, 12.1 yato vāco nivartante aprāpya manasā saha /
KūPur, 2, 11, 75.1 adveṣṭā sarvabhūtānāṃ maitraḥ karuṇa eva ca /
KūPur, 2, 13, 8.1 anuṣṇābhir aphenābhir aduṣṭābhiś ca dharmataḥ /
KūPur, 2, 13, 8.1 anuṣṇābhir aphenābhir aduṣṭābhiś ca dharmataḥ /
KūPur, 2, 13, 9.2 akṛtvā pādayoḥ śaucamācānto 'pyaśucirbhavet //
KūPur, 2, 13, 32.2 anidhāyaiva tad dravyamācāntaḥ śucitāmiyāt /
KūPur, 2, 14, 24.1 gurorapyavaliptasya kāryākāryam ajānataḥ /
KūPur, 2, 14, 37.1 evam ācārasampannam ātmavantam adāmbhikam /
KūPur, 2, 14, 38.1 saṃvatsaroṣite śiṣye gurur jñānam anirdiśan /
KūPur, 2, 14, 40.1 kṛtajñaśca tathādrohī medhāvī śubhakṛnnaraḥ /
KūPur, 2, 17, 43.2 pītvā patati karmabhyastvasaṃbhāṣyo bhaved dvijaḥ //
KūPur, 2, 18, 7.2 tato naivācaret karma akṛtvā snānamāditaḥ //
KūPur, 2, 18, 118.1 akṛtvā tu dvijaḥ pañca mahāyajñān dvijottamāḥ /
KūPur, 2, 18, 120.1 yo mohād athavālasyād akṛtvā devatārcanam /
KūPur, 2, 19, 17.1 nāśnīyāt prekṣamāṇānāmapradāyaiva durmatiḥ /
KūPur, 2, 21, 27.1 yāvato grasate piṇḍān havyakavyeṣv amantravit /
KūPur, 2, 22, 6.1 akrodhano 'tvaro 'mattaḥ satyavādī samāhitaḥ /
KūPur, 2, 22, 6.1 akrodhano 'tvaro 'mattaḥ satyavādī samāhitaḥ /
KūPur, 2, 22, 91.1 aniyuktaḥ suto yaśca śulkato jāyate tviha /
KūPur, 2, 22, 100.1 akṛtvā mātṛyāgaṃ tu yaḥ śrāddhaṃ pariveṣayet /
KūPur, 2, 25, 12.2 ayācitaṃ syādamṛtaṃ mṛtaṃ bhaikṣaṃ tu yācitam //
KūPur, 2, 25, 17.2 ajihmām aśaṭhāṃ śuddhāṃ jīved brāhmaṇajīvikām //
KūPur, 2, 25, 17.2 ajihmām aśaṭhāṃ śuddhāṃ jīved brāhmaṇajīvikām //
KūPur, 2, 26, 68.2 pāṣaṇḍeṣu ca sarveṣu nāvedavidi dharmavit //
KūPur, 2, 26, 69.2 avidvān pratigṛhṇāno bhasmī bhavati kāṣṭhavat //
KūPur, 2, 29, 4.2 bhuktvā tat saṃtyajet pātraṃ yātrāmātram alolupaḥ //
KūPur, 2, 30, 2.1 akṛtvā vihitaṃ karma kṛtvā ninditameva ca /
KūPur, 2, 30, 3.1 prāyaścittam akṛtvā tu na tiṣṭhed brāhmaṇaḥ kvacit /
KūPur, 2, 30, 11.1 avijñāyātha yo mohāt kuryādadhyāpanaṃ dvijaḥ /
KūPur, 2, 31, 4.2 avijñāya paraṃ bhāvaṃ svātmānaṃ prāha dharṣiṇam //
KūPur, 2, 31, 81.1 avijñāya paraṃ bhāvaṃ divyaṃ tatpārameśvaram /
KūPur, 2, 32, 13.2 ātiṣṭhed dakṣiṇām āśām ā nipātād ajihmagaḥ //
KūPur, 2, 32, 40.1 saptarātram akṛtvā tu bhaikṣacaryāgnipūjanam /
KūPur, 2, 33, 39.1 mahāpātakisaṃsparśe bhuṅkte 'snātvā dvijo yadi /
KūPur, 2, 33, 53.1 akṛtvā samidādhānaṃ śuciḥ snātvā samāhitaḥ /
KūPur, 2, 33, 74.1 anirvartya mahāyajñān yo bhuṅkte tu dvijottamaḥ /
KūPur, 2, 36, 17.3 alolupo brahmacārī tīrthānāṃ phalamāpnuyāt //
KūPur, 2, 37, 93.2 ajānantaḥ paraṃ devaṃ vītarāgā vimatsarāḥ //
KūPur, 2, 44, 112.2 avedasya ca vedānāṃ kathanaṃ munipuṅgavāḥ //
Laṅkāvatārasūtra
LAS, 2, 99.1 atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantametadavocatkatamadbhagavan aṣṭottarapadaśatam bhagavānāha utpādapadam anutpādapadam nityapadamanityapadam lakṣaṇapadam alakṣaṇapadam sthityanyathātvapadam asthityanyathātvapadaṃ kṣaṇikapadam akṣaṇikapadaṃ svabhāvapadam asvabhāvapadam śūnyatāpadam aśūnyatāpadam ucchedapadam anucchedapadaṃ cittapadam acittapadam madhyamapadam amadhyamapadaṃ śāśvatapadam aśāśvatapadam pratyayapadam apratyayapadam hetupadamahetupadam kleśapadam akleśapadam tṛṣṇāpadam atṛṣṇāpadam upāyapadam anupāyapadam kauśalyapadam akauśalyapadam śuddhipadam aśuddhipadam yuktipadam ayuktipadam dṛṣṭāntapadam adṛṣṭāntapadam śiṣyapadam aśiṣyapadam gurupadam agurupadam gotrapadam agotrapadam yānatrayapadam ayānatrayapadam nirābhāsapadam anirābhāsapadam praṇidhānapadam apraṇidhānapadam trimaṇḍalapadam atrimaṇḍalapadam nimittapadam animittapadam sadasatpakṣapadam asadasatpakṣapadam ubhayapadam anubhayapadam svapratyātmāryajñānapadam asvapratyātmāryajñānapadam dṛṣṭadharmasukhapadam adṛṣṭadharmasukhapadam kṣetrapadam akṣetrapadam aṇupadam anaṇupadam jalapadam ajalapadam dhanvapadam adhanvapadam bhūtapadam abhūtapadam saṃkhyāgaṇitapadam asaṃkhyāgaṇitapadam abhijñāpadam anabhijñāpadam khedapadam akhedapadam ghanapadam aghanapadam śilpakalāvidyāpadam aśilpakalāvidyāpadam vāyupadam avāyupadam bhūmipadam abhūmipadam cintyapadam acintyapadam prajñaptipadam aprajñaptipadam svabhāvapadam asvabhāvapadam skandhapadam askandhapadam sattvapadam asattvapadam buddhipadam abuddhipadam nirvāṇapadam anirvāṇapadam jñeyapadamajñeyapadam tīrthyapadam atīrthyapadam ḍamarapadam aḍamarapadam māyāpadam amāyāpadam svapnapadamasvapnapadam marīcipadam amarīcipadam bimbapadam abimbapadam cakrapadam acakrapadam gandharvapadam agandharvapadam devapadamadevapadam annapānapadamanannapānapadam maithunapadam amaithunapadam dṛṣṭapadam adṛṣṭapadam pāramitāpadam apāramitāpadam śīlapadam aśīlapadam somabhāskaranakṣatrapadam asomabhāskaranakṣatrapadam satyapadamasatyapadam phalapadam aphalapadam nirodhapadam anirodhapadam nirodhavyutthānapadam anirodhavyutthānapadam cikitsāpadam acikitsāpadam lakṣaṇapadam alakṣaṇapadam aṅgapadam anaṅgapadam kalāvidyāpadam akalāvidyāpadam dhyānapadamadhyānapadam bhrāntipadam abhrāntipadam dṛśyapadam adṛśyapadam rakṣyapadam arakṣyapadam vaṃśapadam avaṃśapadam ṛṣipadam anarṣipadam rājyapadam arājyapadam grahaṇapadam agrahaṇapadam ratnapadam aratnapadam vyākaraṇapadam avyākaraṇapadam icchantikapadam anicchantikapadam strīpuṃnapuṃsakapadam astrīpuṃnapuṃsakapadam rasapadamarasapadam kriyāpadam akriyāpadam dehapadamadehapadam tarkapadam atarkapadam calapadam acalapadam indriyapadam anindriyapadam saṃskṛtapadam asaṃskṛtapadam hetuphalapadamahetuphalapadam kaniṣṭhapadamakaniṣṭhapadam ṛtupadam anṛtupadam drumagulmalatāvitānapadam adrumagulmalatāvitānapadam vaicitryapadam avaicitryapadaṃ deśanāvatārapadam adeśanāvatārapadam vinayapadam avinayapadaṃ bhikṣupadam abhikṣupadam adhiṣṭhānapadam anādhadhiṣṭhānapadam akṣarapadam anakṣarapadam /
LAS, 2, 99.1 atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantametadavocatkatamadbhagavan aṣṭottarapadaśatam bhagavānāha utpādapadam anutpādapadam nityapadamanityapadam lakṣaṇapadam alakṣaṇapadam sthityanyathātvapadam asthityanyathātvapadaṃ kṣaṇikapadam akṣaṇikapadaṃ svabhāvapadam asvabhāvapadam śūnyatāpadam aśūnyatāpadam ucchedapadam anucchedapadaṃ cittapadam acittapadam madhyamapadam amadhyamapadaṃ śāśvatapadam aśāśvatapadam pratyayapadam apratyayapadam hetupadamahetupadam kleśapadam akleśapadam tṛṣṇāpadam atṛṣṇāpadam upāyapadam anupāyapadam kauśalyapadam akauśalyapadam śuddhipadam aśuddhipadam yuktipadam ayuktipadam dṛṣṭāntapadam adṛṣṭāntapadam śiṣyapadam aśiṣyapadam gurupadam agurupadam gotrapadam agotrapadam yānatrayapadam ayānatrayapadam nirābhāsapadam anirābhāsapadam praṇidhānapadam apraṇidhānapadam trimaṇḍalapadam atrimaṇḍalapadam nimittapadam animittapadam sadasatpakṣapadam asadasatpakṣapadam ubhayapadam anubhayapadam svapratyātmāryajñānapadam asvapratyātmāryajñānapadam dṛṣṭadharmasukhapadam adṛṣṭadharmasukhapadam kṣetrapadam akṣetrapadam aṇupadam anaṇupadam jalapadam ajalapadam dhanvapadam adhanvapadam bhūtapadam abhūtapadam saṃkhyāgaṇitapadam asaṃkhyāgaṇitapadam abhijñāpadam anabhijñāpadam khedapadam akhedapadam ghanapadam aghanapadam śilpakalāvidyāpadam aśilpakalāvidyāpadam vāyupadam avāyupadam bhūmipadam abhūmipadam cintyapadam acintyapadam prajñaptipadam aprajñaptipadam svabhāvapadam asvabhāvapadam skandhapadam askandhapadam sattvapadam asattvapadam buddhipadam abuddhipadam nirvāṇapadam anirvāṇapadam jñeyapadamajñeyapadam tīrthyapadam atīrthyapadam ḍamarapadam aḍamarapadam māyāpadam amāyāpadam svapnapadamasvapnapadam marīcipadam amarīcipadam bimbapadam abimbapadam cakrapadam acakrapadam gandharvapadam agandharvapadam devapadamadevapadam annapānapadamanannapānapadam maithunapadam amaithunapadam dṛṣṭapadam adṛṣṭapadam pāramitāpadam apāramitāpadam śīlapadam aśīlapadam somabhāskaranakṣatrapadam asomabhāskaranakṣatrapadam satyapadamasatyapadam phalapadam aphalapadam nirodhapadam anirodhapadam nirodhavyutthānapadam anirodhavyutthānapadam cikitsāpadam acikitsāpadam lakṣaṇapadam alakṣaṇapadam aṅgapadam anaṅgapadam kalāvidyāpadam akalāvidyāpadam dhyānapadamadhyānapadam bhrāntipadam abhrāntipadam dṛśyapadam adṛśyapadam rakṣyapadam arakṣyapadam vaṃśapadam avaṃśapadam ṛṣipadam anarṣipadam rājyapadam arājyapadam grahaṇapadam agrahaṇapadam ratnapadam aratnapadam vyākaraṇapadam avyākaraṇapadam icchantikapadam anicchantikapadam strīpuṃnapuṃsakapadam astrīpuṃnapuṃsakapadam rasapadamarasapadam kriyāpadam akriyāpadam dehapadamadehapadam tarkapadam atarkapadam calapadam acalapadam indriyapadam anindriyapadam saṃskṛtapadam asaṃskṛtapadam hetuphalapadamahetuphalapadam kaniṣṭhapadamakaniṣṭhapadam ṛtupadam anṛtupadam drumagulmalatāvitānapadam adrumagulmalatāvitānapadam vaicitryapadam avaicitryapadaṃ deśanāvatārapadam adeśanāvatārapadam vinayapadam avinayapadaṃ bhikṣupadam abhikṣupadam adhiṣṭhānapadam anādhadhiṣṭhānapadam akṣarapadam anakṣarapadam /
LAS, 2, 99.1 atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantametadavocatkatamadbhagavan aṣṭottarapadaśatam bhagavānāha utpādapadam anutpādapadam nityapadamanityapadam lakṣaṇapadam alakṣaṇapadam sthityanyathātvapadam asthityanyathātvapadaṃ kṣaṇikapadam akṣaṇikapadaṃ svabhāvapadam asvabhāvapadam śūnyatāpadam aśūnyatāpadam ucchedapadam anucchedapadaṃ cittapadam acittapadam madhyamapadam amadhyamapadaṃ śāśvatapadam aśāśvatapadam pratyayapadam apratyayapadam hetupadamahetupadam kleśapadam akleśapadam tṛṣṇāpadam atṛṣṇāpadam upāyapadam anupāyapadam kauśalyapadam akauśalyapadam śuddhipadam aśuddhipadam yuktipadam ayuktipadam dṛṣṭāntapadam adṛṣṭāntapadam śiṣyapadam aśiṣyapadam gurupadam agurupadam gotrapadam agotrapadam yānatrayapadam ayānatrayapadam nirābhāsapadam anirābhāsapadam praṇidhānapadam apraṇidhānapadam trimaṇḍalapadam atrimaṇḍalapadam nimittapadam animittapadam sadasatpakṣapadam asadasatpakṣapadam ubhayapadam anubhayapadam svapratyātmāryajñānapadam asvapratyātmāryajñānapadam dṛṣṭadharmasukhapadam adṛṣṭadharmasukhapadam kṣetrapadam akṣetrapadam aṇupadam anaṇupadam jalapadam ajalapadam dhanvapadam adhanvapadam bhūtapadam abhūtapadam saṃkhyāgaṇitapadam asaṃkhyāgaṇitapadam abhijñāpadam anabhijñāpadam khedapadam akhedapadam ghanapadam aghanapadam śilpakalāvidyāpadam aśilpakalāvidyāpadam vāyupadam avāyupadam bhūmipadam abhūmipadam cintyapadam acintyapadam prajñaptipadam aprajñaptipadam svabhāvapadam asvabhāvapadam skandhapadam askandhapadam sattvapadam asattvapadam buddhipadam abuddhipadam nirvāṇapadam anirvāṇapadam jñeyapadamajñeyapadam tīrthyapadam atīrthyapadam ḍamarapadam aḍamarapadam māyāpadam amāyāpadam svapnapadamasvapnapadam marīcipadam amarīcipadam bimbapadam abimbapadam cakrapadam acakrapadam gandharvapadam agandharvapadam devapadamadevapadam annapānapadamanannapānapadam maithunapadam amaithunapadam dṛṣṭapadam adṛṣṭapadam pāramitāpadam apāramitāpadam śīlapadam aśīlapadam somabhāskaranakṣatrapadam asomabhāskaranakṣatrapadam satyapadamasatyapadam phalapadam aphalapadam nirodhapadam anirodhapadam nirodhavyutthānapadam anirodhavyutthānapadam cikitsāpadam acikitsāpadam lakṣaṇapadam alakṣaṇapadam aṅgapadam anaṅgapadam kalāvidyāpadam akalāvidyāpadam dhyānapadamadhyānapadam bhrāntipadam abhrāntipadam dṛśyapadam adṛśyapadam rakṣyapadam arakṣyapadam vaṃśapadam avaṃśapadam ṛṣipadam anarṣipadam rājyapadam arājyapadam grahaṇapadam agrahaṇapadam ratnapadam aratnapadam vyākaraṇapadam avyākaraṇapadam icchantikapadam anicchantikapadam strīpuṃnapuṃsakapadam astrīpuṃnapuṃsakapadam rasapadamarasapadam kriyāpadam akriyāpadam dehapadamadehapadam tarkapadam atarkapadam calapadam acalapadam indriyapadam anindriyapadam saṃskṛtapadam asaṃskṛtapadam hetuphalapadamahetuphalapadam kaniṣṭhapadamakaniṣṭhapadam ṛtupadam anṛtupadam drumagulmalatāvitānapadam adrumagulmalatāvitānapadam vaicitryapadam avaicitryapadaṃ deśanāvatārapadam adeśanāvatārapadam vinayapadam avinayapadaṃ bhikṣupadam abhikṣupadam adhiṣṭhānapadam anādhadhiṣṭhānapadam akṣarapadam anakṣarapadam /
LAS, 2, 101.27 ye kecinmahāmate śramaṇā vā brāhmaṇā vā abhūtvā śraddhāhetuphalābhivyaktidravyaṃ ca kālāvasthitaṃ pratyayeṣu ca skandhadhātvāyatanānām utpādasthitiṃ cecchanti bhūtvā ca vyayam te mahāmate saṃtatikriyotpādabhaṅgabhavanirvāṇamārgakarmaphalasatyavināśocchedavādino bhavanti /
LAS, 2, 101.30 yadi punarmahāmate abhūtvā śraddhāvijñānānāṃ trisaṃgatipratyayakriyāyogenotpattirabhaviṣyat asatāmapi mahāmate kūrmaromnāmutpattirabhaviṣyat sikatābhyo vā tailasya /
LAS, 2, 127.8 bhūtāni mahāmate pravartamānāni parasparasvalakṣaṇabhedabhinnāni ākāśe cāpratiṣṭhitāni /
LAS, 2, 132.73 asaṃsargapratyayād bhāvābhiniveśabahuvividhasvakāyavaicitryarddhivyastayamakaprātihāryadarśane nirdiśyamāne 'nunīyate sa pratyekabuddhayānābhisamayagotraka iti viditvā pratyekabuddhayānābhisamayānurūpā kathā karaṇīyā /
LAS, 2, 137.20 samāropāpavādeṣu te caranty avipaścitaḥ //
LAS, 2, 138.2 katamaścaturvidhaḥ yaduta asallakṣaṇasamāropo 'saddṛṣṭisamāropo 'taddhetusamāropo 'sadbhāvasamāropaḥ /
LAS, 2, 138.12 asaddhetusamāropaḥ punarmahāmate yaduta ahetusamutpannaṃ prāgvijñānaṃ paścād abhūtvā māyāvadanutpannaṃ pūrvaṃ cakṣūrūpālokasmṛtipūrvakaṃ pravartate /
LAS, 2, 139.25 aśūnyaṃ ca bhikṣubhiriti bhāṣitaṃ mayā /
LAS, 2, 143.34 tat kasya hetoḥ yadi punarmahāmate yugapatpravarteran kāryakāraṇavibhāgo na syād apratilabdhahetulakṣaṇatvāt /
LAS, 2, 145.3 nābhūtvā jāyate kiṃcitpratyayairna virudhyate //
LAS, 2, 170.12 punaraparaṃ mahāmate śrāvakapratyekabuddhānāṃ nirvāṇaṃ svasāmānyalakṣaṇāvabodhād asaṃsargataḥ /
LAS, 2, 170.27 anyatrāvyavalokyās tathāgatā arhantaḥ samyaksaṃbuddhāḥ /
Liṅgapurāṇa
LiPur, 1, 9, 57.1 anirudhya viceṣṭedyaḥ so'pyevaṃ hi sukhī bhavet /
LiPur, 1, 10, 14.2 vṛddhāś cālolupāś caiva ātmavanto hyadāmbhikāḥ //
LiPur, 1, 10, 14.2 vṛddhāś cālolupāś caiva ātmavanto hyadāmbhikāḥ //
LiPur, 1, 17, 45.2 śrānto hyadṛṣṭvā tasyāntamahaṅkārādadhogataḥ //
LiPur, 1, 17, 59.1 aprāpya taṃ nivartante vācyastvekākṣareṇa saḥ /
LiPur, 1, 20, 17.2 māyayā mohitaḥ śaṃbhor avijñāya janārdanam //
LiPur, 1, 26, 31.2 akṛtvā ca muniḥ pañca mahāyajñāndvijottamaḥ //
LiPur, 1, 28, 18.2 yato vāco nivartante aprāpya manasā saha //
LiPur, 1, 40, 12.1 akṣatriyāś ca rājāno viprāḥ śūdropajīvinaḥ /
LiPur, 1, 51, 16.1 aśūnyam amarair nityaṃ mahāpariṣadais tathā /
LiPur, 1, 62, 7.1 alabdhvā sa piturdhīmānaṅkaṃ duḥkhitamānasaḥ /
LiPur, 1, 62, 27.2 anirīkṣyaiva hṛṣṭātmā harernāma jajāpa saḥ //
LiPur, 1, 70, 177.1 asṛṣṭvaiva prajāsargaṃ pratisargaṃ gatāḥ punaḥ /
LiPur, 1, 71, 54.1 tam apūjya jagatyasmin kaḥ pumān siddhimicchati /
LiPur, 1, 72, 45.3 mām apūjya jagatyasmin bhakṣyabhojyādibhiḥ śubhaiḥ //
LiPur, 1, 72, 161.1 ādyantaśūnyāya ca saṃsthitāya tathā tv aśūnyāya ca liṅgine ca /
LiPur, 1, 78, 2.2 aphenā muniśārdūlā nādeyāś ca viśeṣataḥ //
LiPur, 1, 78, 4.2 yatpāpaṃ sakalaṃ cādbhir apūtābhiś ciraṃ labhet //
LiPur, 1, 83, 10.1 upavāsāt paraṃ bhaikṣyaṃ bhaikṣyāt param ayācitam /
LiPur, 1, 83, 10.2 ayācitāt paraṃ naktaṃ tasmān naktena vartayet //
LiPur, 1, 85, 143.1 asnātvā na ca bhuñjīyād ajapo 'gnim apūjya ca /
LiPur, 1, 85, 143.1 asnātvā na ca bhuñjīyād ajapo 'gnim apūjya ca /
LiPur, 1, 85, 180.1 asamakṣaṃ samakṣaṃ vā guroḥ kāryaṃ samācaret /
LiPur, 1, 85, 184.1 daurbalyaṃ yāti tanmantraṃ viniyogam ajānataḥ /
LiPur, 1, 86, 54.1 tad acakṣus tad aśrotraṃ tad apāṇi apādakam /
LiPur, 1, 86, 54.1 tad acakṣus tad aśrotraṃ tad apāṇi apādakam /
LiPur, 1, 86, 54.1 tad acakṣus tad aśrotraṃ tad apāṇi apādakam /
LiPur, 1, 86, 54.1 tad acakṣus tad aśrotraṃ tad apāṇi apādakam /
LiPur, 1, 86, 54.2 tad ajātam abhūtaṃ ca tad aśabdaṃ dvijottamāḥ //
LiPur, 1, 86, 54.2 tad ajātam abhūtaṃ ca tad aśabdaṃ dvijottamāḥ //
LiPur, 1, 86, 54.2 tad ajātam abhūtaṃ ca tad aśabdaṃ dvijottamāḥ //
LiPur, 1, 88, 26.1 agandharasarūpastu asparśaḥ śabdavarjitaḥ /
LiPur, 1, 89, 8.2 ekāhaṃ tatsamaṃ jñeyam apūtaṃ yajjalaṃ bhavet //
LiPur, 1, 89, 9.1 apūtodakapāne tu japecca śatapañcakam /
LiPur, 1, 89, 13.2 tathā yuktaṃ caredbhaikṣyaṃ satāṃ dharmam adūṣayan //
LiPur, 1, 90, 20.2 ekānnaṃ madhumāṃsaṃ vā aśṛtānnaṃ tathaiva ca //
LiPur, 2, 5, 130.2 tatra sā śrīmatī nūnam adṛṣṭvā munisattamau //
LiPur, 2, 6, 42.1 bālānāṃ prekṣamāṇānāṃ yatrādattvā tvabhakṣayan /
LiPur, 2, 6, 43.2 ahutvā vidhivadyatra tatra nityaṃ samāviśa //
LiPur, 2, 10, 29.2 viśvambharaḥ sadākālaṃ lokaiḥ sarvairalaṅghyayā //
LiPur, 2, 18, 27.2 yato vāco nivartante hyaprāpya manasā saha //
Matsyapurāṇa
MPur, 2, 25.3 prasuptamiva cātarkyam aprajñātam alakṣaṇam //
MPur, 2, 25.3 prasuptamiva cātarkyam aprajñātam alakṣaṇam //
MPur, 2, 25.3 prasuptamiva cātarkyam aprajñātam alakṣaṇam //
MPur, 2, 26.1 avijñeyam avijñātaṃ jagat sthāsnu cariṣṇu ca /
MPur, 2, 26.1 avijñeyam avijñātaṃ jagat sthāsnu cariṣṇu ca /
MPur, 7, 52.1 ajānan kila tatkāryamātmanaḥ śubhamācaran /
MPur, 7, 53.2 akṛtvā pādayoḥ śaucaṃ prasuptā muktamūrdhajā //
MPur, 12, 9.2 tāv ūcatur alaṅghyo 'yaṃ samayaḥ kiṃtu sāmpratam //
MPur, 17, 44.1 asaṃskṛtapramītānāṃ tyaktānāṃ kulayoṣitām /
MPur, 17, 57.1 uccheṣaṇaṃ bhūmigatam ajihmasyāstikasya ca /
MPur, 27, 6.2 vyatikramam ajānantī duhitā vṛṣaparvaṇaḥ //
MPur, 28, 9.1 śiṣyasyāśiṣyavṛttaṃ hi na kṣantavyaṃ bubhūṣuṇā /
MPur, 30, 27.3 ayācato bhayaṃ nāsti dattāṃ ca pratigṛhṇataḥ //
MPur, 31, 16.3 prāṇātyaye sarvadhanāpahāre pañcānṛtānyāhur apātakāni //
MPur, 32, 26.1 avibruvantī kiṃcicca rājānaṃ sāśrulocanā /
MPur, 40, 3.2 anādadānaśca parairadattaṃ saiṣā gṛhasthopaniṣatpurāṇī //
MPur, 40, 5.1 aśilpajīvī vigṛhaśca nityaṃ jitendriyaḥ sarvato vipramuktaḥ /
MPur, 40, 12.1 anagniraniketaś cāpyagotracaraṇo muniḥ /
MPur, 41, 3.1 aprāpyaṃ dīrghamāyuśca yaḥ prāpto vikṛtiṃ caret /
MPur, 47, 93.2 abhijagmuḥ prasahyaitān avicārya balābalam //
MPur, 54, 26.2 śayyā mamāpy aśūnyāstu kṛṣṇa janmani janmani //
MPur, 55, 26.1 yathaivādityaśayanam aśūnyaṃ tava sarvadā /
MPur, 57, 15.2 saṃprāśya gomūtram amāṃsam annam akṣāram aṣṭāvatha viṃśatiṃ ca /
MPur, 57, 15.2 saṃprāśya gomūtram amāṃsam annam akṣāram aṣṭāvatha viṃśatiṃ ca /
MPur, 69, 50.2 bhuktvā cākṣāralavaṇamātmanā ca visarjayet //
MPur, 70, 21.2 apraṇamyāvalepena paripṛṣṭaḥ sa yogavit /
MPur, 70, 24.1 yad akṛtvā praṇāmaṃ me rūpasaubhāgyamatsarāt /
MPur, 71, 9.2 śayyā mamāpy aśūnyāstu tathaiva madhusūdana //
MPur, 71, 11.2 naktamakṣāralavaṇaṃ yāvattatsyāccatuṣṭayam //
MPur, 72, 40.2 naktamakṣāralavaṇamaśnīyādghṛtasaṃyutam //
MPur, 83, 30.1 yasmād aśūnyam amarair nārībhiś ca śivena ca /
MPur, 92, 27.1 kṛtvā tābhyām aśāṭhyena guruśuśrūṣaṇādikam /
MPur, 93, 74.1 yasmād aśūnyaṃ śayanaṃ keśavasya ca sarvadā /
MPur, 93, 74.2 śayyā mamāpy aśūnyāstu dattā janmani janmani //
MPur, 101, 31.1 caitrādicaturo māsāñjalaṃ dadyād ayācitam /
MPur, 108, 13.1 vikrayaḥ sarvabhāṇḍānāṃ kāryākāryam ajānataḥ /
MPur, 119, 45.2 tatrāśrame kālamuvāsa kaṃcitsvargopame duḥkham avindamānaḥ //
MPur, 131, 44.1 mūtraṃ kṛtvopaspṛśanti cākṛtvā pādadhāvanam /
MPur, 143, 14.1 vidhidṛṣṭena yajñena dharmeṇāvyasanena tu /
MPur, 143, 19.2 śrutvā vākyaṃ vasus teṣām avicārya balābalam /
MPur, 145, 29.1 vṛddhāś cālolupāś caiva ātmavanto hyadāmbhikāḥ /
MPur, 145, 29.1 vṛddhāś cālolupāś caiva ātmavanto hyadāmbhikāḥ /
MPur, 148, 32.3 aniryāpya surairvairaṃ kā śāntirhṛdaye mama //
MPur, 150, 40.2 acintayitvā tatkarma grasanasyāntako'rihā //
MPur, 150, 173.2 aprāpya salilaṃ bhūmau vyāttāsyā gatacetasaḥ //
MPur, 150, 225.1 teṣām amṛṣya tatkarma viṣṇurdānavasūdanaḥ /
MPur, 152, 10.2 tatprahāram acintyaiva viṣṇustasminmahāhave //
MPur, 153, 61.2 tatprahāram acintyaiva nimirnirbhayapauruṣaḥ //
MPur, 153, 170.1 sa tān acintya daityendraḥ surabāṇāngatānhṛdi /
MPur, 154, 39.2 vetrahastair ajalpantastato'pahasitāstu taiḥ //
MPur, 154, 161.1 ayuktamatha vaktavyam aprāpyamapi sāṃpratam /
MPur, 154, 326.2 surāsurair anirṇītaṃ paramārthakriyāśrayam //
MPur, 154, 415.2 varastasyāpi cāhūya sutā deyā hyayācataḥ //
MPur, 154, 474.2 kāpi kṛtavyavadhānam adṛṣṭvā yuktivaśādgiriśo hyayamūce //
MPur, 159, 33.1 tad acintvaiva ditijo nyastacinto'bhavatkṣaṇāt /
MPur, 160, 14.1 sa taiḥ prahārair aspṛṣṭo vṛthākleśairmahādyutiḥ /
Nyāyabindu
NyāBi, 2, 8.0 na sapakṣo 'sapakṣaḥ //
Nāradasmṛti
NāSmṛ, 1, 1, 16.2 dattasya punar ādānam aśuśrūṣābhyupetya ca //
NāSmṛ, 1, 1, 48.1 nābhiyukto 'bhiyuñjīta tam atīrtvārtham anyataḥ /
NāSmṛ, 2, 1, 56.2 kāṇḍapṛṣṭhaś cyuto mārgāt so 'pāṅkteyaḥ prakīrtitaḥ //
NāSmṛ, 2, 1, 149.2 jānatā cātmanā lekhyaṃ ajānānastu lekhayet //
NāSmṛ, 2, 1, 162.1 nāstikavrātyadārāgnityāgino 'yājyayājakāḥ /
NāSmṛ, 2, 2, 1.1 svadravyaṃ yatra viśrambhān nikṣipaty aviśaṅkitaḥ /
NāSmṛ, 2, 3, 16.1 asvāmikam adāyādaṃ daśavarṣasthitaṃ tataḥ /
NāSmṛ, 2, 3, 16.1 asvāmikam adāyādaṃ daśavarṣasthitaṃ tataḥ /
NāSmṛ, 2, 5, 1.2 aśuśrūṣābhyupetyaitad vivādapadam ucyate //
NāSmṛ, 2, 7, 1.2 vikrīyate 'samakṣaṃ yad vijñeyo 'svāmivikrayaḥ //
NāSmṛ, 2, 11, 17.1 pūrvapravṛttam utsannam apṛṣṭvā svāminaṃ tu yaḥ /
NāSmṛ, 2, 11, 29.1 adaṇḍyā hastino 'śvāś ca prajāpālā hi te smṛtāḥ /
NāSmṛ, 2, 11, 29.2 adaṇḍyā garbhiṇī gauś ca sūtikā cābhisāriṇī //
NāSmṛ, 2, 12, 77.1 svairiṇy abrāhmaṇī veśyā dāsī niṣkāsinī ca yā /
NāSmṛ, 2, 12, 81.2 mukhān mukhaṃ pariharan gātrair gātrāṇy asaṃspṛśan //
NāSmṛ, 2, 12, 82.2 na gacched garbhiṇīṃ nindyām aniyuktāṃ ca bandhubhiḥ //
NāSmṛ, 2, 12, 83.1 aniyuktā tu yā nārī devarāj janayet sutam /
NāSmṛ, 2, 12, 84.1 tathāniyukto bhāryāyāṃ yavīyāñ jyāyaso vrajet /
NāSmṛ, 2, 12, 86.1 avidyamāne tu gurau rājño vācyaḥ kulakṣayaḥ /
NāSmṛ, 2, 13, 18.1 jātā ye tv aniyuktāyām ekena bahubhis tathā /
NāSmṛ, 2, 13, 34.1 avidyamāne pitrye 'rthe svāṃśād uddhṛtya vā punaḥ /
NāSmṛ, 2, 13, 45.1 teṣāṃ ṣaḍ bandhudāyādāḥ ṣaḍ adāyādabāndhavāḥ /
NāSmṛ, 2, 15/16, 21.1 loke 'smin dvāv avaktavyāv adaṇḍyau ca prakīrtitau /
NāSmṛ, 2, 18, 46.1 śakyaṃ tat punar ādātuṃ yad abrāhmaṇasātkṛtam /
NāSmṛ, 2, 19, 52.2 asaṃbhāṣyaś ca kartavyas tan manor anuśāsanam //
NāSmṛ, 2, 19, 56.2 aśāsanāt tu tad rājā stenasyāpnoti kilbiṣam //
Nāṭyaśāstra
NāṭŚ, 1, 122.2 apūjayitvā raṅgaṃ tu naiva prekṣāṃ pravartayet //
NāṭŚ, 1, 123.1 apūjayitvā raṅgaṃ tu yaḥ prekṣāṃ kalpayiṣyati /
NāṭŚ, 2, 22.2 aniḥsaraṇadharmatvādvisvaratvaṃ bhṛśaṃ vrajet //
NāṭŚ, 2, 59.2 acalaṃ cāpyakampyaṃ ca tathaivāvalitaṃ punaḥ //
NāṭŚ, 3, 91.1 abhinne tu bhavetkumbhe svāminaḥ śatruto bhayam /
NāṭŚ, 3, 99.2 apūjayitvā raṅgaṃ tu naiva prekṣāṃ prayojayet //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 77.2 ekāhāt tadavāpnoti apūtajalasaṃgrahī //
PABh zu PāśupSūtra, 1, 9, 79.2 tasmād apūtam udakaṃ nopayuñjīta yogavit //
PABh zu PāśupSūtra, 1, 9, 131.3 prāṇātyaye sarvadhanāpahāre pañcānṛtānyāhurapātakāni //
PABh zu PāśupSūtra, 1, 9, 161.0 tatra adattādānam anatisṛṣṭagrahaṇam anabhimatagrahaṇam anadhikārapratigrahaḥ anupālambhaḥ aniveditopayogaśceti //
PABh zu PāśupSūtra, 1, 9, 161.0 tatra adattādānam anatisṛṣṭagrahaṇam anabhimatagrahaṇam anadhikārapratigrahaḥ anupālambhaḥ aniveditopayogaśceti //
PABh zu PāśupSūtra, 1, 9, 162.0 adattasya grahaṇam adattādānam //
PABh zu PāśupSūtra, 1, 9, 162.0 adattasya grahaṇam adattādānam //
PABh zu PāśupSūtra, 1, 9, 282.1 mādhukaram asaṃkalpaṃ prākpravṛttam ayācitam /
PABh zu PāśupSūtra, 1, 9, 282.1 mādhukaram asaṃkalpaṃ prākpravṛttam ayācitam /
PABh zu PāśupSūtra, 5, 20, 21.0 pātakena vā apātakena vā samastābhyāṃ vā vaśīkaraṇāveśanapālanādiṣu pravartamāno na lipyate na saṃyujyata ityarthaḥ //
PABh zu PāśupSūtra, 5, 31, 2.0 labdham āsāditam aprārthitam ityarthaḥ //
PABh zu PāśupSūtra, 5, 39, 21.0 tatra manasi bhavaṃ mānasaṃ krodhalobhamohabhayaviṣāderṣyāsūyādveṣamadamānamātsaryāratyādyaviśeṣadarśanādinimittaṃ tad duḥkham //
PABh zu PāśupSūtra, 5, 39, 29.0 acetanāvādabhoktṛtvād atanmayatvāc ca //
PABh zu PāśupSūtra, 5, 39, 29.0 acetanāvādabhoktṛtvād atanmayatvāc ca //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 123.1 tathānyatrābhūtvā bhāvi kāryam iha tu nityaṃ paśvādi //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 88.2 ajñātvāpi vidhānaṃ yasteṣu kāleṣu suvrataḥ //
Saṃvitsiddhi
SaṃSi, 1, 21.2 kleśakarmavipākādyair aspṛṣṭasyākhileśituḥ //
SaṃSi, 1, 65.1 abrahmānātmatābhāve pratyak cit pariśiṣyate /
SaṃSi, 1, 98.1 na cāvidyāvilāsatvād bhedābhedānirūpaṇā /
SaṃSi, 1, 100.1 arthāntaram avidyā cet sādhvī bhedānirūpaṇā /
SaṃSi, 1, 107.2 nanv evam asamādhānam anyonyāśrayaṇaṃ bhavet //
SaṃSi, 1, 190.2 brahmaṇo 'py atathābhāvas tvayaivaivaṃ samarthitaḥ //
SaṃSi, 1, 199.1 yasminn abhāsamāne 'pi yo nāmārtho na bhāsate /
SaṃSi, 1, 200.1 abhāsamāne vijñāne na cātmārthāvabhāsanam /
Suśrutasaṃhitā
Su, Sū., 16, 19.1 athāsyāpraduṣṭasyābhivardhanārtham abhyaṅgaḥ /
Su, Sū., 19, 15.2 grāmyadharmakṛtāndoṣān so 'saṃsarge 'pyavāpnuyāt //
Su, Sū., 24, 8.2 yathā hi kṛtsnaṃ vikārajātaṃ viśvarūpeṇāvasthitaṃ sattvarajastamāṃsi na vyatiricyante evam eva kṛtsnaṃ vikārajātaṃ viśvarūpeṇāvasthitam avyatiricya vātapittaśleṣmāṇo vartante /
Su, Sū., 26, 10.5 vaiśeṣikaṃ tu tvaggate vivarṇaḥ śopho bhavatyāyataḥ kaṭhinaś ca māṃsagate śophābhivṛddhiḥ śalyamārgānupasaṃrohaḥ pīḍanāsahiṣṇutā coṣapākau ca peśyantarasthe 'pyetadeva coṣaśophavarjaṃ sirāgate sirādhmānam sirāśūlaṃ sirāśophaś ca snāyugate snāyujālotkṣepaṇaṃ saṃrambhaścogrā ruk ca srotogate srotasāṃ svakarmaguṇahāniḥ dhamanīsthe saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchatyaṅgamardaḥ pipāsā hṛllāsaś ca asthigate vividhavedanāprādurbhāvaḥ śophaś ca asthivivaragate 'sthipūrṇatāsthitodaḥ saṃharṣo balavāṃś ca sandhigate 'sthivacceṣṭoparamaśca koṣṭhagata āṭopānāhau mūtrapurīṣāhāradarśanaṃ ca vraṇamukhāt marmagate marmaviddhavacceṣṭate /
Su, Sū., 46, 339.1 aparyuṣitam annaṃ tu saṃskṛtaṃ mātrayā śubham /
Su, Nid., 12, 7.1 tatrātimaithunād atibrahmacaryādvā tathātibrahmacāriṇīṃ cirotsṛṣṭāṃ rajasvalāṃ dīrgharomāṃ karkaśaromāṃ saṃkīrṇaromāṃ nigūḍharomāmalpadvārāṃ mahādvārām apriyām akāmām acaukṣasalilaprakṣālitayonim aprakṣālitayoniṃ yonirogopasṛṣṭāṃ svabhāvato vā duṣṭayoniṃ viyoniṃ vā nārīmatyartham upasevamānasya tathā karajadaśanaviṣaśūkanipātanād bandhanāddhastābhighātāccatuṣpadīgamanād acaukṣasalilaprakṣālanād avapīḍanācchukravegavidhāraṇānmaithunānte vāprakṣālanādibhir meḍhramāgamya prakupitā doṣāḥ kṣate 'kṣate vā śvayathum upajanayanti tam upadaṃśamityācakṣate //
Su, Śār., 4, 72.1 dūrvendīvaranistriṃśārdrāriṣṭakaśarakāṇḍānām anyatamavarṇaḥ subhagaḥ priyadarśano madhurapriyaḥ kṛtajño dhṛtimān sahiṣṇur alolupo balavāṃściragrāhī dṛḍhavairaś ca bhavati //
Su, Śār., 8, 3.1 bālasthavirarūkṣakṣatakṣīṇabhīrupariśrāntamadyādhvastrīkarṣitavamitaviriktāsthāpitānuvāsitajāgaritaklībakṛśagārbhiṇīnāṃ kāsaśvāsaśoṣapravṛddhajvarākṣepakapakṣāghātopavāsapipāsāmūrcchāprapīḍitānāṃ ca sirāṃ na vidhyet yāścāvyadhyā vyadhyāścādṛṣṭā dṛṣṭāś cāyantritā yantritāścānutthitā iti //
Su, Śār., 8, 21.1 ajānatā gṛhīte tu śastre kāyanipātite /
Su, Śār., 10, 25.1 tato yathāvarṇaṃ dhātrīmupeyānmadhyamapramāṇāṃ madhyamavayaskāmarogāṃ śīlavatīm acapalām alolupām akṛśām asthūlāṃ prasannakṣīrām alambauṣṭhīm alambordhvastanīm avyaṅgām avyasaninīṃ jīvadvatsāṃ dogdhrīṃ vatsalāmakṣudrakarmiṇīṃ kule jātāmato bhūyiṣṭhaiśca guṇairanvitāṃ śyāmāmārogyabalavṛddhaye bālasya /
Su, Śār., 10, 25.1 tato yathāvarṇaṃ dhātrīmupeyānmadhyamapramāṇāṃ madhyamavayaskāmarogāṃ śīlavatīm acapalām alolupām akṛśām asthūlāṃ prasannakṣīrām alambauṣṭhīm alambordhvastanīm avyaṅgām avyasaninīṃ jīvadvatsāṃ dogdhrīṃ vatsalāmakṣudrakarmiṇīṃ kule jātāmato bhūyiṣṭhaiśca guṇairanvitāṃ śyāmāmārogyabalavṛddhaye bālasya /
Su, Śār., 10, 25.1 tato yathāvarṇaṃ dhātrīmupeyānmadhyamapramāṇāṃ madhyamavayaskāmarogāṃ śīlavatīm acapalām alolupām akṛśām asthūlāṃ prasannakṣīrām alambauṣṭhīm alambordhvastanīm avyaṅgām avyasaninīṃ jīvadvatsāṃ dogdhrīṃ vatsalāmakṣudrakarmiṇīṃ kule jātāmato bhūyiṣṭhaiśca guṇairanvitāṃ śyāmāmārogyabalavṛddhaye bālasya /
Su, Śār., 10, 25.1 tato yathāvarṇaṃ dhātrīmupeyānmadhyamapramāṇāṃ madhyamavayaskāmarogāṃ śīlavatīm acapalām alolupām akṛśām asthūlāṃ prasannakṣīrām alambauṣṭhīm alambordhvastanīm avyaṅgām avyasaninīṃ jīvadvatsāṃ dogdhrīṃ vatsalāmakṣudrakarmiṇīṃ kule jātāmato bhūyiṣṭhaiśca guṇairanvitāṃ śyāmāmārogyabalavṛddhaye bālasya /
Su, Śār., 10, 25.1 tato yathāvarṇaṃ dhātrīmupeyānmadhyamapramāṇāṃ madhyamavayaskāmarogāṃ śīlavatīm acapalām alolupām akṛśām asthūlāṃ prasannakṣīrām alambauṣṭhīm alambordhvastanīm avyaṅgām avyasaninīṃ jīvadvatsāṃ dogdhrīṃ vatsalāmakṣudrakarmiṇīṃ kule jātāmato bhūyiṣṭhaiśca guṇairanvitāṃ śyāmāmārogyabalavṛddhaye bālasya /
Su, Śār., 10, 25.1 tato yathāvarṇaṃ dhātrīmupeyānmadhyamapramāṇāṃ madhyamavayaskāmarogāṃ śīlavatīm acapalām alolupām akṛśām asthūlāṃ prasannakṣīrām alambauṣṭhīm alambordhvastanīm avyaṅgām avyasaninīṃ jīvadvatsāṃ dogdhrīṃ vatsalāmakṣudrakarmiṇīṃ kule jātāmato bhūyiṣṭhaiśca guṇairanvitāṃ śyāmāmārogyabalavṛddhaye bālasya /
Su, Śār., 10, 29.1 aparisrute 'pyatistabdhastanyapūrṇastanapānād utsuhitasrotasaḥ śiśoḥ kāsaśvāsavamīprādurbhāvaḥ /
Su, Cik., 7, 37.2 marmāṇy aṣṭāv asaṃbudhya srotojāni śarīriṇām /
Su, Cik., 9, 5.1 tataḥ śāliṣaṣṭikayavagodhūmakoradūṣaśyāmākoddālakādīnanavān bhuñjīta mudgāḍhakyor anyatarasya yūṣeṇa sūpena vā nimbapatrāruṣkaravyāmiśreṇa maṇḍūkaparṇyavalgujāṭarūṣakarūpikāpuṣpaiḥ sarpiḥ siddhaiḥ sarṣapatailasiddhair vā tiktavargeṇa vābhihitena māṃsasātmyāya vā jāṅgalamāṃsam amedaskaṃ vitaret tailaṃ vajrakamabhyaṅgārthe āragvadhādikaṣāyamutsādanārthe pānapariṣekāvagāhādiṣu ca khadirakaṣāyam ityeṣa āhārācāravibhāgaḥ //
Su, Cik., 15, 3.1 nāto 'nyat kaṣṭatamamasti yathā mūḍhagarbhaśalyoddharaṇam atra hi yoniyakṛtplīhāntravivaragarbhāśayānāṃ madhye karma kartavyaṃ sparśena utkarṣaṇāpakarṣaṇasthānāpavartanotkartanabhedanacchedanapīḍanarjūkaraṇadāraṇāni caikahastena garbhaṃ garbhiṇīṃ cāhiṃsatā tasmād adhipatimāpṛcchya paraṃ ca yatnamāsthāyopakrameta //
Su, Cik., 18, 39.1 kṣārāgniśastrāṇyasakṛdvidadhyāt prāṇān ahiṃsan bhiṣagapramattaḥ /
Su, Cik., 22, 36.2 ahiṃsan dantamūlāni śarkarāmuddharedbhiṣak //
Su, Cik., 24, 98.1 nāvākśirāḥ śayīta na bhinnapātre bhuñjīta na vinā pātreṇa nāñjalipuṭenāpaḥ pibet kāle hitamitasnigdhamadhuraprāyamāhāraṃ vaidyapratyavekṣitamaśnīyāt grāmagaṇagaṇikāpaṇikaśatrusatraśaṭhapatitabhojanāni pariharet śeṣāṇy api cāniṣṭarūparasagandhasparśaśabdamānasāni anyānyevaṃguṇāny api saṃbhramadattāni makṣikāvālopahatāni nāprakṣālitapādo bhuñjīta na mūtroccārapīḍito na sandhyayor nānupāśrito nātītakālaṃ hīnam atimātraṃ ceti //
Su, Cik., 38, 3.1 athānuvāsitamāsthāpayet svabhyaktasvinnaśarīram utsṛṣṭabahirvegamavāte śucau veśmani madhyāhne pratatāyāṃ śayyāyām adhaḥsuparigrahāyāṃ śroṇipradeśaprativyūḍhāyām anupadhānāyāṃ vāmapārśvaśāyinam ākuñcitadakṣiṇasakthim itaraprasāritasakthiṃ sumanasaṃ jīrṇānnaṃ vāgyataṃ suniṣaṇṇadehaṃ viditvā tato vāmapādasyopari netraṃ kṛtvetarapādāṅguṣṭhāṅgulibhyāṃ karṇikām upari niṣpīḍya savyapāṇikaniṣṭhikānāmikābhyāṃ bastermukhārdhaṃ saṃkocya madhyamāpradeśinyaṅguṣṭhair ardhaṃ tu vivṛtāsyaṃ kṛtvā bastāvauṣadhaṃ prakṣipya dakṣiṇahastāṅguṣṭhena pradeśinīmadhyamābhyāṃ cānusiktam anāyatam abudbudam asaṃkucitam avātam auṣadhāsannam upasaṃgṛhya punarupari taditareṇa gṛhītvā dakṣiṇenāvasiñcet tataḥ sūtreṇaivauṣadhānte dvistrirvāveṣṭya badhnīyāt atha dakṣiṇenottānena pāṇinā bastiṃ gṛhītvā vāmahastamadhyamāṅgulipradeśinībhyāṃ netram upasaṃgṛhyāṅguṣṭhena netradvāraṃ pidhāya ghṛtābhyaktāgranetraṃ ghṛtāktamupādāya prayacchedanupṛṣṭhavaṃśaṃ samam unmukham ākarṇikaṃ netraṃ praṇidhatsveti brūyāt //
Su, Cik., 38, 3.1 athānuvāsitamāsthāpayet svabhyaktasvinnaśarīram utsṛṣṭabahirvegamavāte śucau veśmani madhyāhne pratatāyāṃ śayyāyām adhaḥsuparigrahāyāṃ śroṇipradeśaprativyūḍhāyām anupadhānāyāṃ vāmapārśvaśāyinam ākuñcitadakṣiṇasakthim itaraprasāritasakthiṃ sumanasaṃ jīrṇānnaṃ vāgyataṃ suniṣaṇṇadehaṃ viditvā tato vāmapādasyopari netraṃ kṛtvetarapādāṅguṣṭhāṅgulibhyāṃ karṇikām upari niṣpīḍya savyapāṇikaniṣṭhikānāmikābhyāṃ bastermukhārdhaṃ saṃkocya madhyamāpradeśinyaṅguṣṭhair ardhaṃ tu vivṛtāsyaṃ kṛtvā bastāvauṣadhaṃ prakṣipya dakṣiṇahastāṅguṣṭhena pradeśinīmadhyamābhyāṃ cānusiktam anāyatam abudbudam asaṃkucitam avātam auṣadhāsannam upasaṃgṛhya punarupari taditareṇa gṛhītvā dakṣiṇenāvasiñcet tataḥ sūtreṇaivauṣadhānte dvistrirvāveṣṭya badhnīyāt atha dakṣiṇenottānena pāṇinā bastiṃ gṛhītvā vāmahastamadhyamāṅgulipradeśinībhyāṃ netram upasaṃgṛhyāṅguṣṭhena netradvāraṃ pidhāya ghṛtābhyaktāgranetraṃ ghṛtāktamupādāya prayacchedanupṛṣṭhavaṃśaṃ samam unmukham ākarṇikaṃ netraṃ praṇidhatsveti brūyāt //
Su, Ka., 8, 64.1 pīto 'rakto nīlapīto 'parastu rakto nīlo nīlaśuklastathā ca /
Su, Ka., 8, 78.2 ajñātvā viṣasadbhāvaṃ bhiṣagvyāpādayennaram //
Su, Utt., 13, 11.1 rāgaśophaparisrāvāstimiraṃ vyādhyanirjayaḥ /
Su, Utt., 17, 27.2 sacandaneyaṃ guṭikāthavāñjanaṃ praśasyate vai divaseṣv apaśyatām //
Su, Utt., 39, 86.2 daurgandhyārocakau glānirmedaḥsthe cāsahiṣṇutā //
Su, Utt., 39, 103.1 alaṅghyāścāpi ye pūrvaṃ dvivraṇīye prakīrtitāḥ /
Su, Utt., 60, 4.1 guhyānāgatavijñānam anavasthāsahiṣṇutā /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 37.2, 1.4 sūkṣmam ityanadhikṛtatapaścaraṇair aprāpyam /
SKBh zu SāṃKār, 50.2, 1.8 yathā kaścid avijñāyaiva tattvānyupādānagrahaṇaṃ karoti tridaṇḍakamaṇḍaluvividikābhyo mokṣa iti tasyāpi nāsti mokṣa iti /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 3.52 na ca caitrasya sattvena gṛhābhāvaḥ śakyo 'jñātuṃ yenāsiddho gṛhābhāvo hetuḥ syād gṛhābhāvena vā sattvam apahnūyate yena sattvam evānupapadyamānam ātmānaṃ na bahir avasthāpayet /
STKau zu SāṃKār, 5.2, 3.52 na ca caitrasya sattvena gṛhābhāvaḥ śakyo 'jñātuṃ yenāsiddho gṛhābhāvo hetuḥ syād gṛhābhāvena vā sattvam apahnūyate yena sattvam evānupapadyamānam ātmānaṃ na bahir avasthāpayet /
Sūryasiddhānta
SūrSiddh, 1, 64.1 aprāpya ca bhavet paścād evaṃ vāpi nimīlanāt /
Tantrākhyāyikā
TAkhy, 1, 621.1 atha bhojanasamaye sārthavāho dārakam adṛṣṭvā samākulamanāḥ śaṅkitahṛdayaś ca tam apṛcchat //
TAkhy, 2, 276.1 aprārthitāni duḥkhāni yathaivāyānti dehinām /
Vaikhānasadharmasūtra
VaikhDhS, 1, 2.6 adveṣī vākcittānukūlaḥ priyaṃ satyaṃ vadati /
VaikhDhS, 1, 3.2 gāyatropanayanād ūrdhvaṃ trirātram akṣāralavaṇāśī gāyatrīm adhītyā sāvitravratasamāpter atra vratacārī /
VaikhDhS, 1, 3.3 brāhmaḥ sāvitravratād ūrdhvam anabhiśastāpatitānāṃ gṛhasthānāṃ gṛheṣu bhaikṣācaraṇaṃ vedavratacaraṇaṃ ca kṛtvā dvādaśa samā viṃśatisamā vā gurukule sthitvā vedān vedau vedaṃ vā sūtrasahitam adhyayanaṃ kṛtvā gārhasthyānusaraṇaṃ kuryāt /
VaikhDhS, 1, 3.6 naiṣṭhikaḥ kāṣāyaṃ dhātuvastram ajinaṃ valkalaṃ vā paridhāya jaṭī śikhī vā mekhalī daṇḍī sūtrājinadhārī brahmacārī śucir akṣāralavaṇāśī yāvad ātmano viprayogas tāvad gurukule sthitvā niveditabhaikṣabhojī bhavati //
VaikhDhS, 1, 7.3 audumbaro 'kṛṣṭaphalāvāpyauṣadhibhojī mūlaphalāśī vāṇahiṅgulaśunamadhumatsyamāṃsapūtyannadhānyāmlaparasparśanaparapākavarjī devarṣipitṛmanuṣyapūjī vanacaro grāmabahiṣkṛtaḥ sāyaṃ prātar agnihotraṃ hutvā śrāmaṇakāgnihomaṃ vaiśvadevahomaṃ kurvaṃs tapaḥ samācarati /
VaikhDhS, 1, 9.14 nivṛttir nāma lokānām anityatvaṃ jñātvā paramātmano 'nyan na kiṃcid astīti saṃsāram anādṛtya chittvā bhāryāmayaṃ pāśaṃ jitendriyo bhūtvā śarīraṃ vihāya kṣetrajñaparamātmanor yogaṃ kṛtvātīndriyaṃ sarvajagadbījam aśeṣaviśeṣaṃ nityānandam amṛtarasapānavat sarvadā tṛptikaraṃ paraṃ jyotiḥpraveśakam iti vijñāyate //
VaikhDhS, 1, 11.13 sambhaktā nāma brāhmaṇaḥ sarvavyāpakatvādyuktam ayuktaṃ yo 'sau paramātmā tat sa vyāpyākāśavat tiṣṭhati /
VaikhDhS, 2, 11.0 anye bāndhavā viproṣya pratyāgatyābhivandyāḥ jyeṣṭho bhrātā pitṛvyo mātulaḥ śvaśuraś ca pitṛvat pitṛṣvasā mātṛṣvasā jyeṣṭhabhāryā bhaginī jyeṣṭhā ca mātṛvat pūjitavyāḥ sarveṣāṃ mātā śreyasī guruś ca śreyān parastriyaṃ yuvatim aspṛśan bhūmāv abhivādayed vandyānāṃ vandanād āyurjñānabalārogyaśubhāni bhavanti yajñopavītamekhalājinadaṇḍān pareṇa dhṛtān na dhārayet upākṛtyānālasyaḥ śuciḥ praṇavādyaṃ vedam adhīyāno 'māvāsyāyāṃ paurṇamāsyāṃ caturdaśyoḥ pratipador aṣṭamyoś ca nādhīyīta nityajape home cānadhyāyo nāsti mārjāranakulamaṇḍūkaśvasarpagardabhavarāhapaśvādiṣv antar āgateṣv ahorātraṃ sūtakapretakayor ā śauce tāvat kālaṃ tisro 'ṣṭakāsu gurau prete ca trirātram anadhyāyaḥ syāt //
VaikhDhS, 3, 6.0 bhikṣuḥ snātvā nityaṃ praṇavenātmānaṃ tarpayet tenaiva namaskuryāt ṣaḍavarān prāṇāyāmān kṛtvā śatāvarāṃ sāvitrīṃ japtvā saṃdhyām upāsīta appavitreṇotpūtābhir adbhir ācāmet kāṣāyadhāraṇaṃ sarvatyāgaṃ maithunavarjanam astainyādīn apyācaret asahāyo 'nagnir aniketano niḥsaṃśayī sammānāvamānasamo vivādakrodhalobhamohānṛtavarjī grāmād bahir vivikte maṭhe devālaye vṛkṣamūle vā nivaset cāturmāsād anyatraikāhād ūrdhvam ekasmin deśe na vased varṣāḥ śaraccāturmāsyam ekatraiva vaset tridaṇḍe kāṣāyāppavitrādīn yojayitvā kaṇṭhe vāmahastena dhārayan dakṣiṇena bhikṣāpātraṃ gṛhītvaikakāle viprāṇāṃ śuddhānāṃ gṛheṣu vaiśvadevānte bhikṣāṃ caret bhūmau vīkṣya jantūn pariharan pādaṃ nyased adhomukhas tiṣṭhan bhikṣām ālipsate //
Viṣṇupurāṇa
ViPur, 1, 2, 45.1 na śāntā nāpi ghorās te na mūḍhāś cāviśeṣiṇaḥ /
ViPur, 1, 2, 51.2 nāśaknuvan prajāḥ sraṣṭum asamāgamya kṛtsnaśaḥ //
ViPur, 1, 4, 39.2 bhrāntijñānena paśyanti jagadrūpam ayoginaḥ //
ViPur, 1, 4, 48.2 amoghena prabhāvena sasarjāmoghavāñchitaḥ //
ViPur, 1, 5, 4.2 abuddhipūrvakaḥ sargaḥ prādurbhūtas tamomayaḥ //
ViPur, 1, 5, 6.1 pañcadhāvasthitaḥ sargo dhyāyato 'pratibodhavān /
ViPur, 1, 9, 35.1 utpattisthitināśānām ahetuṃ hetum īśvaram /
ViPur, 1, 9, 55.2 bhavanty abhūtapūrvasya tad viṣṇoḥ paramaṃ padam //
ViPur, 1, 11, 7.2 anyastrīgarbhajātena asaṃbhūya mamodare /
ViPur, 1, 11, 7.3 uttamottamam aprāpyam aviveko 'bhivāñchasi //
ViPur, 1, 11, 7.3 uttamottamam aprāpyam aviveko 'bhivāñchasi //
ViPur, 1, 11, 17.2 tat ko 'pahartuṃ śaknoti dātuṃ kaś cākṛtaṃ tvayā //
ViPur, 1, 11, 46.3 tasmiṃs tuṣṭe yad aprāpyaṃ kiṃ tad asti janārdane //
ViPur, 1, 12, 81.1 naitad rājāsanaṃ yogyam ajātasya mamodarāt /
ViPur, 1, 13, 50.1 akṛṣṭapacyā pṛthivī sidhyantyannāni cintayā /
ViPur, 1, 14, 7.1 apṛthagdharmacaraṇās te 'tapyanta mahat tapaḥ /
ViPur, 1, 14, 39.1 adīrghahrasvam asthūlam anaṇv agryam alohitam /
ViPur, 1, 14, 39.1 adīrghahrasvam asthūlam anaṇv agryam alohitam /
ViPur, 1, 14, 39.1 adīrghahrasvam asthūlam anaṇv agryam alohitam /
ViPur, 1, 14, 39.2 asnehachāyam atanum asaktam asamīraṇam //
ViPur, 1, 14, 39.2 asnehachāyam atanum asaktam asamīraṇam //
ViPur, 1, 14, 39.2 asnehachāyam atanum asaktam asamīraṇam //
ViPur, 1, 14, 39.2 asnehachāyam atanum asaktam asamīraṇam //
ViPur, 1, 14, 40.1 anākāśam asaṃsparśam agandham arasaṃ ca yat /
ViPur, 1, 14, 40.1 anākāśam asaṃsparśam agandham arasaṃ ca yat /
ViPur, 1, 14, 40.1 anākāśam asaṃsparśam agandham arasaṃ ca yat /
ViPur, 1, 14, 40.2 acakṣuḥśrotram acalam avākpāṇim amānasam //
ViPur, 1, 14, 40.2 acakṣuḥśrotram acalam avākpāṇim amānasam //
ViPur, 1, 14, 40.2 acakṣuḥśrotram acalam avākpāṇim amānasam //
ViPur, 1, 14, 41.1 anāmagotram asukham atejaskam ahetukam /
ViPur, 1, 14, 41.1 anāmagotram asukham atejaskam ahetukam /
ViPur, 1, 14, 41.1 anāmagotram asukham atejaskam ahetukam /
ViPur, 1, 14, 41.1 anāmagotram asukham atejaskam ahetukam /
ViPur, 1, 14, 41.2 abhayaṃ bhrāntirahitam anidram ajarāmaram //
ViPur, 1, 14, 42.1 arajo 'śabdam amṛtam aplutaṃ yad asaṃvṛtam /
ViPur, 1, 14, 42.1 arajo 'śabdam amṛtam aplutaṃ yad asaṃvṛtam /
ViPur, 1, 14, 42.1 arajo 'śabdam amṛtam aplutaṃ yad asaṃvṛtam /
ViPur, 1, 14, 43.1 param īśitvaguṇavat sarvabhūtam asaṃśrayam /
ViPur, 1, 15, 65.2 ayonijā ca jāyeyaṃ tvatprasādād adhokṣaja //
ViPur, 1, 15, 70.1 tvaṃ cāpy ayonijā sādhvī rūpaudāryaguṇānvitā /
ViPur, 1, 15, 154.2 jarayāmāsa matimān avikāram amatsarī //
ViPur, 1, 15, 154.2 jarayāmāsa matimān avikāram amatsarī //
ViPur, 1, 17, 15.1 anādimadhyāntam ajam avṛddhikṣayam acyutam /
ViPur, 1, 17, 76.2 bālyayauvanavṛddhādyair dehabhāvair asaṃyutaḥ //
ViPur, 1, 18, 42.2 dīrghāyur apratihato balavīryasamanvitaḥ /
ViPur, 1, 19, 14.1 tato vilokya taṃ svastham aviśīrṇāsthibandhanam /
ViPur, 1, 19, 45.1 jaḍānām avivekānām aśūrāṇām api prabho /
ViPur, 1, 19, 45.1 jaḍānām avivekānām aśūrāṇām api prabho /
ViPur, 1, 19, 45.2 bhāgyabhojyāni rājyāni santyanītimatām api //
ViPur, 1, 19, 80.2 apaśyantaḥ paraṃ rūpaṃ namas tasmai mahātmane //
ViPur, 1, 20, 13.2 viśvaṃ yataś caitad aviśvahetor namo 'stu tasmai puruṣottamāya //
ViPur, 1, 21, 37.1 akṛtvā pādayoḥ śaucaṃ ditiḥ śayanam āviśat /
ViPur, 1, 22, 49.1 praśāntam abhayaṃ śuddhaṃ durvibhāvyam asaṃśrayam /
ViPur, 1, 22, 52.2 apuṇyapuṇyo parame kṣīṇakleśo 'tinirmalaḥ //
ViPur, 1, 22, 80.2 sthitaḥ sarveśvaro 'nanto bhūtamūrtir amūrtimān //
ViPur, 2, 1, 10.2 cakruḥ kriyā yathānyāyam aphalākāṅkṣiṇo hi te //
ViPur, 2, 3, 25.1 karmāṇyasaṃkalpitatatphalāni saṃnyasya viṣṇau paramātmarūpe /
ViPur, 2, 6, 18.2 ayājyayājakas tatra tathā nakṣatrasūcakaḥ //
ViPur, 2, 7, 15.2 apunarmārakā yatra brahmaloko hi sa smṛtaḥ //
ViPur, 2, 8, 55.1 vaiṣṇavo 'ṃśaḥ paraḥ sūryo yo 'ntarjyotirasaṃplavam /
ViPur, 2, 8, 93.1 te 'saṃprayogāllobhasya maithunasya ca varjanāt /
ViPur, 2, 8, 94.1 punaścākāmasaṃyogācchabdāderdoṣadarśanāt /
ViPur, 2, 8, 95.2 trailokyasthitikālo 'yam apunarmāra ucyate //
ViPur, 2, 13, 40.2 tadapyasaṃskāraguṇaṃ grāmyavākyoktisaṃśritam //
ViPur, 2, 13, 43.1 tasmāccareta vai yogī satāṃ dharmam adūṣayan /
ViPur, 2, 13, 48.1 taṃ tādṛśam asaṃskāraṃ viprākṛtiviceṣṭitam /
ViPur, 2, 13, 56.2 śibikodvāhakāḥ procur ayaṃ yātītyasatvaram //
ViPur, 2, 14, 12.3 śreyāṃsyaparamārthāni aśeṣāṇyeva bhūpate //
ViPur, 2, 14, 25.1 tadevāphaladaṃ karma paramārtho matastava /
ViPur, 2, 14, 31.2 vijñānaṃ paramārtho 'sau dvaitino 'tattvadarśinaḥ //
ViPur, 3, 2, 3.1 asahantī tu sā bhartustejaśchāyāṃ yuyoja vai /
ViPur, 3, 10, 17.2 nāviśuddhāṃ saromāṃ vā 'kulajāṃ vātirogiṇīm //
ViPur, 3, 11, 19.1 acchenāgandhaphenena jalenābudbudena ca /
ViPur, 3, 11, 19.1 acchenāgandhaphenena jalenābudbudena ca /
ViPur, 3, 11, 57.2 ye cānye patitāḥ kecid apātrā bhuvi mānavāḥ //
ViPur, 3, 11, 62.2 asampūjyātithiṃ bhuñjanbhoktukāmaṃ vrajatyadhaḥ //
ViPur, 3, 11, 63.1 svādhyāyagotracaraṇam apṛṣṭvā ca tathā kulam /
ViPur, 3, 11, 66.2 icchayā ca budho dadyādvibhave saty avāritam //
ViPur, 3, 11, 72.1 abhuktavatsu caiteṣu bhuñjanbhuṅkte 'tiduṣkṛtam /
ViPur, 3, 11, 88.1 anindyaṃ bhakṣayeditthaṃ vāgyato 'nnam akutsayan /
ViPur, 3, 11, 102.2 upatiṣṭhennaraḥ saṃdhyāmasvapaṃśca dināntajām //
ViPur, 3, 11, 110.2 gacched asphuṭitāṃ śayyāmapi dārumayīṃ nṛpa //
ViPur, 3, 14, 22.2 akurvan vittaśāṭhyaṃ yaḥ piṇḍānno nirvapiṣyati //
ViPur, 3, 15, 12.2 animantrya dvijāngehamāgatānbhojayedyatīn //
ViPur, 3, 15, 29.2 akrudhyatā cātvaratā deyaṃ tenāpi bhaktitaḥ //
ViPur, 3, 15, 29.2 akrudhyatā cātvaratā deyaṃ tenāpi bhaktitaḥ //
ViPur, 3, 17, 18.1 dambhaprāyamasaṃbodhi titikṣādamavarjitam /
ViPur, 3, 17, 22.1 harṣaprāyam asaṃsargi gatimadgamanādiṣu /
ViPur, 3, 17, 23.1 atitikṣādhanaṃ krūramupabhogasahaṃ hare /
ViPur, 3, 17, 25.1 bhakṣayatyatha kalpānte bhūtāni yad avāritam /
ViPur, 3, 18, 39.2 akurvanvihitaṃ karma śaktaḥ patati taddine //
ViPur, 4, 1, 61.2 ajanmanāśasya samastamūrter anāmarūpasya sanātanasya //
ViPur, 4, 1, 61.2 ajanmanāśasya samastamūrter anāmarūpasya sanātanasya //
ViPur, 4, 2, 29.1 atra hi pīte rājño yuvanāśvasya patnī mahābalaparākramaṃ putraṃ janayiṣyatīty ityākarṇya sa rājā ajānatā mayā pītam ityāha //
ViPur, 4, 2, 93.1 bhagavatyāsajyākhilakarmakalāpaṃ ajam avikāram amaraṇādidharmam avāpa paraṃ paśyatām acyutapadam //
ViPur, 4, 4, 12.1 tataścāsamañjasacaritānukāribhiḥ sāgarair apadhvastayajñaiḥ sanmārge jagati devāḥ sakalavidyāmayam asaṃspṛṣṭam aśeṣadoṣair bhagavataḥ puruṣottamasyāṃśabhūtaṃ kapilaṃ praṇamya tadartham ūcuḥ //
ViPur, 4, 4, 27.1 athāṃśumān api svaryātānāṃ brahmadaṇḍahatānām asmatpitṝṇām asvargayogyānāṃ svargaprāptikaraṃ varam asmākaṃ prayaccheti pratyāha //
ViPur, 4, 4, 91.1 sītām ayonijāṃ janakarājatanayāṃ vīryaśulkāṃ lebhe //
ViPur, 4, 5, 10.1 yasmānmām asaṃbhāṣyājñānata eva śayānasya śāpotsargam asau duṣṭaguruścakāra tasmāt tasyāpi dehaḥ patiṣyatīti śāpaṃ dattvā deham atyajat //
ViPur, 4, 11, 2.0 yatrāśeṣalokanivāso manuṣyasiddhagandharvayakṣarākṣasaguhyakakiṃpuruṣāpsaroragavihagadaityadānavādityarudravasvaśvimaruddevarṣibhir mumukṣibhir dharmārthakāmamokṣārthibhiś ca tattatphalalābhāya sadābhiṣṭuto 'paricchedyamāhātmyāṃśena bhagavān anādinidhano viṣṇur avatatāra //
ViPur, 4, 11, 12.2 arātibhyo 'parājayam akhilajagatprakhyātapuruṣāc ca mṛtyum ity etān varān abhilaṣitavāṃllebhe ca //
ViPur, 4, 11, 19.1 māhiṣmatyāṃ digvijayābhyāgato narmadājalāvagāhanakrīḍātipānamadākulenāyatnenaiva tenāśeṣadevadaityagandharveśajayodbhūtamadāvalepo 'pi rāvaṇaḥ paśur iva baddhvā svanagaraikānte sthāpitaḥ //
ViPur, 4, 13, 30.1 tacca śucinā dhriyamāṇam aśeṣam eva suvarṇasravādikaṃ guṇajātam utpādayati anyathā dhārayantam eva hantīty ajānann asāvapi prasenas tena kaṇṭhasaktena syamantakenāśvam āruhyāṭavyāṃ mṛgayām agacchat //
ViPur, 4, 13, 47.1 aniṣkramaṇe ca madhuripur asāv avaśyam atra bile 'tyantaṃ nāśam avāpto bhaviṣyaty anyathā tasya jīvataḥ katham etāvanti dināni śatrujaye vyākṣepo bhaviṣyatīti kṛtādhyavasāyā dvārakām āgamya hataḥ kṛṣṇa iti kathayāmāsuḥ //
ViPur, 4, 13, 67.1 ayam atīva durātmā satrājito yo 'smābhir bhavatā ca prārthito 'py ātmajām asmān bhavantaṃ cāvigaṇayya kṛṣṇāya dattavān //
ViPur, 4, 13, 118.1 evaṃ ca tasya garbhasya dvādaśa varṣāṇy aniṣkrāmato yayuḥ //
ViPur, 4, 15, 1.3 avāpa nihato bhogān aprāpyān amarair api //
ViPur, 4, 24, 55.1 teṣūtsanneṣu kaiṅkilā yavanā bhūpatayo bhaviṣyanty amūrdhābhiṣiktāḥ //
ViPur, 5, 1, 40.1 tvamavyaktamanirdeśyam acintyānāmavarṇavat /
ViPur, 5, 1, 40.1 tvamavyaktamanirdeśyam acintyānāmavarṇavat /
ViPur, 5, 1, 40.2 apāṇipādarūpaṃ ca viṣṇurnityaṃ parātparam //
ViPur, 5, 1, 41.1 śṛṇoṣyakarṇaḥ paripaśyasi tvam acakṣur eko bahurūparūpaḥ /
ViPur, 5, 1, 41.2 apādahasto javano grahītā tvaṃ vetsi sarvaṃ na ca sarvavedyaḥ //
ViPur, 5, 1, 48.1 anyūnaścāpyavṛddhiśca svādhīno 'nādimānvaśī /
ViPur, 5, 1, 48.1 anyūnaścāpyavṛddhiśca svādhīno 'nādimānvaśī /
ViPur, 5, 7, 30.2 apaśyanto hariṃ dīnāḥ kathaṃ goṣṭhe bhaviṣyatha //
ViPur, 5, 7, 51.1 yatanto na vidurnityaṃ yatsvarūpam ayoginaḥ /
ViPur, 5, 10, 22.1 nāsasyā nātṛṇā bhūmirna bubhukṣārdito janaḥ /
ViPur, 5, 13, 19.2 yayau ca kācitpremāndhātatpārśvam avilajjitā //
ViPur, 5, 15, 21.1 tato niṣkaṇṭakaṃ sarvaṃ rājyametad ayādavam /
ViPur, 5, 16, 20.2 avṛttapūrvam anyatra draṣṭuṃ svargādupāgataḥ //
ViPur, 5, 17, 28.2 yasyāṅgulisparśahatākhilāghairavāpyate siddhir anāśadoṣā //
ViPur, 5, 17, 31.1 apyeṣa māṃ kaṃsaparigraheṇa doṣāspadībhūtam adoṣaduṣṭam /
ViPur, 5, 20, 71.2 avṛddhārheṇa daṇḍena vasudevo 'pi hanyatām //
ViPur, 5, 21, 11.2 uvācājñāpaya vibho yatkāryam aviśaṅkitaḥ //
ViPur, 5, 21, 12.1 yayātiśāpādvaṃśo 'yam arājyārho 'pi sāmpratam /
ViPur, 5, 23, 33.2 avṛddhināśaṃ tadbrahma tvamādyantavivarjitam //
ViPur, 5, 23, 44.2 prāpnuvanti narā duḥkham asvarūpavidastava //
ViPur, 5, 24, 20.1 saṃdeśaiḥ sāmamadhuraiḥ premagarbhair agarvitaiḥ /
ViPur, 5, 26, 9.1 kuṇḍinaṃ na pravekṣyāmi ahatvā yudhi keśavam /
ViPur, 5, 30, 8.2 janmādibhir asaṃspṛṣṭa svapnādiparivarjita //
ViPur, 5, 30, 70.2 apaśyato yathā pūrvaṃ praṇayābhyāgatāṃ śacīm //
ViPur, 5, 30, 73.1 strītvādagurucittāhaṃ svabhartṛślāghanāparā /
ViPur, 5, 32, 16.1 tataḥ prabuddhā puruṣam apaśyantī samutsukā /
ViPur, 5, 35, 12.2 arājyārhaṃ yadorvaṃśamavekṣya musalāyudham //
ViPur, 5, 37, 22.1 bhuvo nādyāpi bhāro 'yaṃ yādavairanibarhitaiḥ /
ViPur, 5, 37, 48.1 kṣaṇena nābhavatkaścidyādavānām aghātitaḥ /
ViPur, 5, 37, 66.1 ajānatā kṛtamidaṃ mayā hariṇaśaṅkayā /
ViPur, 5, 37, 70.1 ajanmanyajare 'nāśinyaprameye 'khilātmani /
ViPur, 5, 38, 19.2 nivartadhvam adharmajñā yadi na stha mumūrṣavaḥ //
ViPur, 5, 38, 39.1 bhuṅkte 'pradāya viprebhyo eko miṣṭamatho bhavān /
ViPur, 6, 1, 27.1 asnānabhojino nāgnidevatātithipūjanam /
ViPur, 6, 1, 40.1 aśāstravihitaṃ ghoraṃ tapyamāneṣu vai tapaḥ /
ViPur, 6, 4, 25.1 arūpam arasasparśam agandhaṃ na ca mūrtimat /
ViPur, 6, 5, 71.1 aśabdagocarasyāpi tasya vai brahmaṇo dvija /
ViPur, 6, 7, 4.2 bandhāyaiva bhavaty eṣā avidyāpy akramojjhitā //
ViPur, 6, 7, 36.1 brahmacaryam ahiṃsāṃ ca satyāsteyāparigrahān /
ViPur, 6, 7, 59.1 ekapādaṃ dvipādaṃ ca bahupādam apādakam /
ViPur, 6, 7, 64.1 aprāṇavatsu svalpālpā sthāvareṣu tato 'dhikā /
ViPur, 6, 7, 99.2 paramārthas tvasaṃlāpyo gocare vacasāṃ na saḥ //
ViPur, 6, 8, 59.2 nāpakṣayaṃ ca samupaity avikalpavastu yas taṃ nato 'smi puruṣottamam īśam īḍyam //
Viṣṇusmṛti
ViSmṛ, 1, 18.2 jagaj jagāma lokānām avijñātāṃ tadā gatim //
ViSmṛ, 1, 19.1 avijñātāṃ gatiṃ yāte devadeve janārdane /
ViSmṛ, 3, 94.1 svadharmam apālayan nādaṇḍyo nāmāsti rājñām //
ViSmṛ, 3, 96.2 suhṛtsv ajihmaḥ snigdheṣu brāhmaṇeṣu kṣamānvitaḥ //
ViSmṛ, 5, 118.1 aniyuktaḥ śapathakārī //
ViSmṛ, 5, 164.1 ajānānaḥ prakāśaṃ yaḥ paradravyaṃ krīṇīyāt tatra tasya na doṣaḥ //
ViSmṛ, 5, 181.1 gocarmamātrādhikāṃ bhuvam anyasyādhīkṛtāṃ tasmād anirmocyānyasya yaḥ prayacchet sa vadhyaḥ //
ViSmṛ, 5, 195.2 niyuktaś cāpy adaṇḍyānāṃ daṇḍakārī narādhamaḥ //
ViSmṛ, 15, 32.1 patitaklībācikitsyarogavikalās tvabhāgahāriṇaḥ //
ViSmṛ, 19, 15.1 amāṃsāśanāśca //
ViSmṛ, 22, 71.1 sarveṣv eteṣu snāneṣu vastraṃ nāprakṣālitaṃ bibhṛyāt //
ViSmṛ, 23, 55.2 anidhāyaiva tad dravyam ācāntaḥ śucitām iyāt //
ViSmṛ, 28, 52.1 akṛtvā bhaikṣacaraṇam asamidhya ca pāvakam /
ViSmṛ, 28, 52.1 akṛtvā bhaikṣacaraṇam asamidhya ca pāvakam /
ViSmṛ, 29, 9.2 asūyakāyānṛjave 'yatāya na māṃ brūyā avīryavatī tathā syām //
ViSmṛ, 29, 9.2 asūyakāyānṛjave 'yatāya na māṃ brūyā avīryavatī tathā syām //
ViSmṛ, 36, 1.1 yāgasthasya kṣatriyasya vaiśyasya ca rajasvalāyāś cāntarvatnyāś cātrigotrāyāś cāvijñātasya garbhasya śaraṇāgatasya ca ghātanaṃ brahmahatyāsamānīti //
ViSmṛ, 37, 10.1 ayājyayājanam //
ViSmṛ, 46, 10.1 tryahaṃ sāyaṃ tryahaṃ prātas tryaham ayācitam aśnīyāt /
ViSmṛ, 48, 4.1 aśṛtaṃ śrapyamāṇaṃ śṛtaṃ cābhimantrayet //
ViSmṛ, 48, 21.2 mātāpitror aśuśrūṣāṃ tat punīdhvaṃ yavā mama //
ViSmṛ, 48, 23.2 suvarṇastainyam avrātyam ayājyasya ca yājanam /
ViSmṛ, 50, 21.1 tāsāṃ śītāditrāṇam akṛtvā nātmanaḥ kuryāt //
ViSmṛ, 51, 66.2 nāvedavihitāṃ hiṃsām āpady api samācaret //
ViSmṛ, 51, 71.1 nākṛtvā prāṇināṃ hiṃsāṃ māṃsam utpadyate kvacit /
ViSmṛ, 54, 25.1 ayājyayājanaṃ kṛtvā pareṣām antyakarma ca /
ViSmṛ, 57, 5.1 sarva evābhojyāścāpratigrāhyāḥ //
ViSmṛ, 57, 5.1 sarva evābhojyāścāpratigrāhyāḥ //
ViSmṛ, 57, 6.1 apratigrāhyebhyaśca pratigrahaprasaṅgaṃ varjayet //
ViSmṛ, 57, 8.1 dravyāṇāṃ vāvijñāya pratigrahavidhiṃ yaḥ pratigrahaṃ kuryāt sa dātrā saha nimajjati //
ViSmṛ, 63, 17.1 yavasodake vāhanānām adattvā ātmanaḥ kṣuttṛṣṇāpanodanaṃ na kuryāt //
ViSmṛ, 63, 44.1 na devatābhyaḥ pitṛbhyaścodakam apradāya //
ViSmṛ, 64, 13.1 nāprakṣālitaṃ pūrvadhṛtaṃ vasanaṃ bibhṛyāt //
ViSmṛ, 64, 26.1 akṛtvā devapitṛtarpaṇaṃ snānaśāṭīṃ na pīḍayet //
ViSmṛ, 67, 40.1 adattvā yas tu etebhyaḥ pūrvaṃ bhuṅkte 'vicakṣaṇaḥ /
ViSmṛ, 68, 32.1 nādattvā //
ViSmṛ, 68, 33.1 nāhutvā //
ViSmṛ, 81, 23.1 asaṃskṛtapramītānāṃ tyāgināṃ kulayoṣitām /
ViSmṛ, 81, 24.1 uccheṣaṇaṃ bhūmigatam ajihmasyāśaṭhasya ca /
ViSmṛ, 81, 24.1 uccheṣaṇaṃ bhūmigatam ajihmasyāśaṭhasya ca /
ViSmṛ, 82, 15.1 ayājyayājinaḥ //
ViSmṛ, 93, 7.2 na bakavratike pāpe nāvedavidi dharmavit //
ViSmṛ, 97, 1.1 ūrusthottānacaraṇaḥ savye kare karam itaraṃ nyasya tālusthācalajihvo dantair dantān asaṃspṛśan svaṃ nāsikāgraṃ paśyan diśaścānavalokayan vibhīḥ praśāntātmā caturviṃśatyā tattvair vyatītaṃ cintayet //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 40.1, 2.1 kiṃca parair asaṃsargaḥ kāyasvabhāvāvalokī svam api kāyaṃ jihāsur mṛjjalādibhir ākṣālayann api kāyaśuddhim apaśyan kathaṃ parakāyair atyantam evāprayataiḥ saṃsṛjyeta //
YSBhā zu YS, 4, 12.1, 12.1 ekasya cādhvanaḥ samaye dvāv adhvānau dharmisamanvāgatau bhavata eveti nābhūtvā bhāvas trayāṇām adhvanām iti //
Yājñavalkyasmṛti
YāSmṛ, 1, 28.1 kṛtajñādrohimedhāviśucikalyānasūyakāḥ /
YāSmṛ, 1, 120.1 śūdrasya dvijaśuśrūṣā tayājīvan vaṇig bhavet /
YāSmṛ, 1, 123.2 ācaret sadṛśīṃ vṛttim ajihmām aśaṭhāṃ tathā //
YāSmṛ, 1, 123.2 ācaret sadṛśīṃ vṛttim ajihmām aśaṭhāṃ tathā //
YāSmṛ, 1, 215.1 ayācitāhṛtaṃ grāhyam api duṣkṛtakarmaṇaḥ /
YāSmṛ, 1, 311.2 dhārmiko 'vyasanaś caiva prājñaḥ śūro rahasyavit //
YāSmṛ, 1, 317.1 askannam avyathaṃ caiva prāyaścittair adūṣitam /
YāSmṛ, 1, 317.1 askannam avyathaṃ caiva prāyaścittair adūṣitam /
YāSmṛ, 1, 335.1 brāhmaṇeṣu kṣamī snigdheṣv ajihmaḥ krodhano 'riṣu /
YāSmṛ, 1, 342.2 rājñaḥ kulaṃ śriyaṃ prāṇāṃś cādagdhvā na nivartate //
YāSmṛ, 1, 359.2 nādaṇḍyo nāma rājño 'sti dharmād vicalitaḥ svakāt //
YāSmṛ, 2, 9.1 abhiyogam anistīrya nainaṃ pratyabhiyojayet /
YāSmṛ, 2, 134.2 abhrātṛko haret sarvaṃ duhitṝṇāṃ sutād ṛte //
YāSmṛ, 2, 157.1 svāmine yo 'nivedyaiva kṣetre setuṃ pravartayet /
YāSmṛ, 2, 172.2 anivedya nṛpe daṇḍyaḥ sa tu ṣaṇṇavatiṃ paṇān //
YāSmṛ, 2, 194.2 aniścitya bhṛtiṃ yas tu kārayet sa mahīkṣitā //
YāSmṛ, 2, 197.1 arājadaivikaṃ naṣṭaṃ bhāṇḍaṃ dāpyastu vāhakaḥ /
YāSmṛ, 2, 280.1 avijñātahatasyāśu kalahaṃ sutabāndhavāḥ /
YāSmṛ, 2, 300.1 śakto 'py amokṣayan svāmī daṃṣṭriṇāṃ śṛṅgiṇāṃ tathā /
YāSmṛ, 3, 59.1 apramattaś cared bhaikṣaṃ sāyāhne 'nabhilakṣitaḥ /
YāSmṛ, 3, 59.2 rahite bhikṣukair grāme yātrāmātram alolupaḥ //
YāSmṛ, 3, 199.1 nimīlitākṣaḥ sattvastho dantair dantān asaṃspṛśan /
YāSmṛ, 3, 204.2 ayācitāśī mitabhuk parāṃ siddhim avāpnuyāt //
YāSmṛ, 3, 252.1 cared vratam ahatvāpi ghātārthaṃ cet samāgataḥ /
YāSmṛ, 3, 258.1 anivedya nṛpe śudhyet surāpavratam ācaran /
YāSmṛ, 3, 269.1 apraduṣṭāṃ striyaṃ hatvā śūdrahatyāvrataṃ caret /
YāSmṛ, 3, 288.1 aniyukto bhrātṛjāyāṃ gacchaṃś cāndrāyaṇaṃ caret /
YāSmṛ, 3, 319.1 ekabhaktena naktena tathaivāyācitena ca /
Śatakatraya
ŚTr, 1, 25.1 sūnuḥ saccaritaḥ satī priyatamā svāmī prasādonmukhaḥ snigdhaṃ mitram avañcakaḥ parijano niḥkleśaleśaṃ manaḥ /
ŚTr, 1, 28.1 asanto nābhyarthyāḥ suhṛd api na yācyaḥ kṛśadhanaḥ priyā nyāyyā vṛttir malinam asubhaṅge 'pyasukaram /
ŚTr, 1, 40.1 tānīndriyāṇyavikalāni tad eva nāma sā buddhir apratihatā vacanaṃ tad eva /
ŚTr, 1, 40.1 tānīndriyāṇyavikalāni tad eva nāma sā buddhir apratihatā vacanaṃ tad eva /
ŚTr, 1, 42.2 hrīr madyād anavekṣaṇād api kṛṣiḥ snehaḥ pravāsāśrayān maitrī cāpraṇayāt samṛddhir anayāt tyāgapramādād dhanam //
ŚTr, 1, 42.2 hrīr madyād anavekṣaṇād api kṛṣiḥ snehaḥ pravāsāśrayān maitrī cāpraṇayāt samṛddhir anayāt tyāgapramādād dhanam //
ŚTr, 1, 52.1 akaruṇatvam akāraṇavigrahaḥ paradhane parayoṣiti ca spṛhā /
ŚTr, 1, 52.2 sujanabandhujaneṣv asahiṣṇutā prakṛtisiddham idaṃ hi durātmanām //
ŚTr, 1, 58.1 maunomūkaḥ pravacanapaṭur vātulo jalpako vā dhṛṣṭaḥ pārśve vasati ca sadā dūrataś cāpragalbhaḥ /
ŚTr, 1, 101.2 ākāśaṃ vipulaṃ prayātu khagavat kṛtvā prayatnaṃ paraṃ nābhāvyaṃ bhavatīha karmavaśato bhāvyasya nāśaḥ kutaḥ //
ŚTr, 1, 103.2 kaḥ śūro vijitendriyaḥ priyatamā kānuvratā kiṃ dhanaṃ vidyā kiṃ sukham apravāsagamanaṃ rājyaṃ kim ājñāphalam //
ŚTr, 2, 96.1 asūcisaṃcāre tamasi nabhasi prauḍhajaladadhvaniprājñaṃmanye patati pṛṣatānāṃ ca nicaye /
ŚTr, 3, 18.1 eko rāgiṣu rājate priyatamādehārdhahārī haro nīrāgeṣu jano vimuktalalanāsaṅgo na yasmāt paraḥ /
ŚTr, 3, 19.1 ajānan dāhātmyaṃ patatu śalabhas tīvradahane sa mīno 'py ajñānād baḍiśayutam aśnātu piśitam /
ŚTr, 3, 27.1 puṇyair mūlaphalais tathā praṇayinīṃ vṛttiṃ kuruṣvādhunā bhūśayyāṃ navapallavair akṛpaṇair uttiṣṭha yāvo vanam /
ŚTr, 3, 60.1 abhuktāyāṃ yasyāṃ kṣaṇam api na yātaṃ nṛpaśatairdhuvastasyā lābhe ka iva bahumānaḥ kṣitibhṛtām /
ŚTr, 3, 65.2 atītam ananusmarann api ca bhāvyasaṃkalpayannatarkitasamāgamānubhavāmi bhoga nāham //
ŚTr, 3, 90.2 suhṛdā kālo 'yaṃ vratam idam adainyavratam idaṃ kiyad vā vakṣyāmo vaṭaviṭapa evāstu dayitā //
ŚTr, 3, 96.2 atyāge 'pi tanor akhaṇḍaparamānandāvabodhaspṛśā madhvāko 'pi śivaprasādasulabhaḥ sampatsyate yoginām //
ŚTr, 3, 100.2 śaraccandro dīpo virativanitāsaṅgamuditaḥ sukhī śāntaḥ śete munir atanubhūtir nṛpa iva //
ŚTr, 3, 103.1 hiṃsāśūnyam ayatnalabhyam aśanaṃ dhātrā marutkalpitaṃ vyālānaṃ paśavas tṛṇāṅkurabhujas tuṣṭāḥ sthalīśāyinaḥ /
ŚTr, 3, 106.1 pāṇiḥ pātraṃ pavitraṃ bhramaṇaparigataṃ bhaikṣyam akṣayyam annaṃ vistīrṇaṃ vastram āśādaśakam acapalaṃ talpam asvalpam urvīm /
Śikṣāsamuccaya
ŚiSam, 1, 3.2 aprāptapūrvam api saukhyam avāpnuvanti hāniṃ sukhācca na kadācid api prayānti //
ŚiSam, 1, 54.2 tad yathāpi nāma mañjuśrīḥ aṇḍakoṣaprakṣipto 'pi kalaviṅkapoto 'saṃbhinnāṇḍa aniṣkrāntaḥ koṣāt kalaviṅkarutam eva muñcati //
ŚiSam, 1, 54.2 tad yathāpi nāma mañjuśrīḥ aṇḍakoṣaprakṣipto 'pi kalaviṅkapoto 'saṃbhinnāṇḍa aniṣkrāntaḥ koṣāt kalaviṅkarutam eva muñcati //
ŚiSam, 1, 55.1 evam eva mañjuśrīḥ avidyāṇḍakoṣaprakṣipto 'pi bodhisatvo 'saṃbhinnātmadṛṣṭir aniṣkrāntas traidhātukād buddharutam eva muñcati /
ŚiSam, 1, 55.1 evam eva mañjuśrīḥ avidyāṇḍakoṣaprakṣipto 'pi bodhisatvo 'saṃbhinnātmadṛṣṭir aniṣkrāntas traidhātukād buddharutam eva muñcati /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 23.2 bhramati gavayayūthaḥ sarvatas toyam icchañ śarabhakulam ajihmaṃ proddharatyambu kūpāt //
Abhidhānacintāmaṇi
AbhCint, 1, 63.1 gandhāmbuvarṣaṃ bahuvarṇapuṣpavṛṣṭiḥ kacaśmaśrunakhāpravṛddhiḥ /
AbhCint, 1, 68.1 aprakīrṇaprasṛtatvam asvaślāghānyaninditā /
AbhCint, 1, 68.1 aprakīrṇaprasṛtatvam asvaślāghānyaninditā /
AbhCint, 1, 71.2 avyucchittir akheditvaṃ pañcatriṃśacca vāgguṇāḥ //
Acintyastava
Acintyastava, 1, 1.2 taṃ namāmy asamajñānam acintyam anidarśanam //
Acintyastava, 1, 1.2 taṃ namāmy asamajñānam acintyam anidarśanam //
Acintyastava, 1, 1.2 taṃ namāmy asamajñānam acintyam anidarśanam //
Acintyastava, 1, 38.2 anālayam athāvyaktam acintyam anidarśanam //
Acintyastava, 1, 38.2 anālayam athāvyaktam acintyam anidarśanam //
Acintyastava, 1, 59.1 iti stutvā jagannātham acintyam anidarśanam /
Acintyastava, 1, 59.1 iti stutvā jagannātham acintyam anidarśanam /
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 17.2 agādhabuddhir akṣubdho bhava cinmātravāsanaḥ //
Aṣṭāvakragīta, 2, 13.2 asaṃspṛśya śarīreṇa yena viśvaṃ ciraṃ dhṛtam //
Aṣṭāvakragīta, 18, 26.1 atadvādīva kurute na bhaved api bāliśaḥ /
Aṣṭāvakragīta, 18, 71.1 śuddhasphuraṇarūpasya dṛśyabhāvam apaśyataḥ /
Aṣṭāvakragīta, 18, 75.2 manorathān pralāpāṃś ca kartum āpnoty atatkṣaṇāt //
Bhāgavatapurāṇa
BhāgPur, 1, 3, 32.2 ataḥ paraṃ yadavyaktam avyūḍhaguṇabṛṃhitam //
BhāgPur, 1, 6, 20.2 vīkṣamāṇo 'pi nāpaśyam avitṛpta ivāturaḥ //
BhāgPur, 1, 7, 6.2 lokasyājānato vidvāṃścakre sātvatasaṃhitām //
BhāgPur, 1, 7, 20.2 ajānann api saṃhāraṃ prāṇakṛcchra upasthite //
BhāgPur, 1, 15, 23.2 ajānatām ivānyonyaṃ catuḥpañcāvaśeṣitāḥ //
BhāgPur, 1, 16, 23.2 vācaṃ devīṃ brahmakule kukarmaṇyabrahmaṇye rājakule kulāgryān //
BhāgPur, 1, 17, 27.2 abrahmaṇyā nṛpavyājāḥ śūdrā bhokṣyanti mām iti //
BhāgPur, 1, 18, 25.1 jalāśayam acakṣāṇaḥ praviveśa tam āśramam /
BhāgPur, 1, 18, 28.1 alabdhatṛṇabhūmyādir asaṃprāptārghyasūnṛtaḥ /
BhāgPur, 1, 18, 28.1 alabdhatṛṇabhūmyādir asaṃprāptārghyasūnṛtaḥ /
BhāgPur, 1, 18, 29.1 abhūtapūrvaḥ sahasā kṣuttṛḍbhyām arditātmanaḥ /
BhāgPur, 1, 18, 41.1 niśamya śaptam atadarhaṃ narendraṃ sa brāhmaṇo nātmajam abhyanandat /
BhāgPur, 1, 18, 43.1 alakṣyamāṇe naradevanāmni rathāṅgapāṇāvayam aṅga lokaḥ /
BhāgPur, 1, 18, 47.1 apāpeṣu svabhṛtyeṣu bālenāpakvabuddhinā /
BhāgPur, 2, 1, 17.2 mano yacchejjitaśvāso brahmabījam avismaran //
BhāgPur, 2, 2, 18.1 paraṃ padaṃ vaiṣṇavam āmananti tad yan neti netītyatadutsisṛkṣavaḥ /
BhāgPur, 2, 5, 10.2 avijñāya paraṃ matta etāvat tvaṃ yato hi me //
BhāgPur, 2, 6, 19.2 antastrilokyāstvaparo gṛhamedho 'bṛhadvrataḥ //
BhāgPur, 2, 8, 7.1 yadadhātumato brahman dehārambho 'sya dhātubhiḥ /
BhāgPur, 2, 9, 24.3 veda hyapratiruddhena prajñānena cikīrṣitam //
BhāgPur, 3, 1, 13.2 puṣṇāsi kṛṣṇād vimukho gataśrīs tyajāśv aśaivaṃ kulakauśalāya //
BhāgPur, 3, 2, 11.1 pradarśyātaptatapasām avitṛptadṛśāṃ nṛṇām /
BhāgPur, 3, 6, 40.1 yato 'prāpya nyavartanta vācaś ca manasā saha /
BhāgPur, 3, 10, 11.2 guṇavyatikarākāro nirviśeṣo 'pratiṣṭhitaḥ /
BhāgPur, 3, 12, 30.2 yas tvaṃ duhitaraṃ gaccher anigṛhyāṅgajaṃ prabhuḥ //
BhāgPur, 3, 15, 3.3 na hy avyaktaṃ bhagavataḥ kālenāspṛṣṭavartmanaḥ //
BhāgPur, 3, 15, 29.1 dvāry etayor niviviśur miṣator apṛṣṭvā pūrvā yathā puraṭavajrakapāṭikā yāḥ /
BhāgPur, 3, 17, 15.1 dṛṣṭvānyāṃśca mahotpātān atattattvavidaḥ prajāḥ /
BhāgPur, 3, 19, 6.2 citrā vāco 'tadvidāṃ khecarāṇāṃ tatra smāsan svasti te 'muṃ jahīti //
BhāgPur, 3, 23, 54.2 ajānantyā paraṃ bhāvaṃ tathāpy astv abhayāya me //
BhāgPur, 3, 26, 50.1 etāny asaṃhatya yadā mahadādīni sapta vai /
BhāgPur, 3, 31, 5.1 mātur jagdhānnapānādyair edhaddhātur asaṃmate /
BhāgPur, 3, 33, 11.2 yena mām abhayaṃ yāyā mṛtyum ṛcchanty atadvidaḥ //
BhāgPur, 4, 2, 21.1 ya etan martyam uddiśya bhagavaty apratidruhi /
BhāgPur, 4, 3, 11.2 tathāpy ahaṃ yoṣid atattvavic ca te dīnā didṛkṣe bhava me bhavakṣitim //
BhāgPur, 4, 4, 2.2 bhavaṃ bhavāny apratipūruṣaṃ ruṣā pradhakṣyatīvaikṣata jātavepathuḥ //
BhāgPur, 4, 4, 8.2 dattāṃ saparyāṃ varam āsanaṃ ca sā nādatta pitrāpratinanditā satī //
BhāgPur, 4, 4, 9.1 arudrabhāgaṃ tam avekṣya cādhvaraṃ pitrā ca deve kṛtahelanaṃ vibhau /
BhāgPur, 4, 4, 14.2 pavitrakīrtiṃ tam alaṅghyaśāsanaṃ bhavān aho dveṣṭi śivaṃ śivetaraḥ //
BhāgPur, 4, 5, 11.1 amarṣayitvā tam asahyatejasaṃ manyuplutaṃ durnirīkṣyaṃ bhrukuṭyā /
BhāgPur, 4, 6, 49.1 bhavāṃs tu puṃsaḥ paramasya māyayā durantayāspṛṣṭamatiḥ samastadṛk /
BhāgPur, 4, 8, 26.1 aho tejaḥ kṣatriyāṇāṃ mānabhaṅgam amṛṣyatām /
BhāgPur, 4, 8, 68.3 tatprabhāvam avijñāya prāvṛṅkte yadyaśo jagat //
BhāgPur, 4, 9, 4.1 sa taṃ vivakṣantam atadvidaṃ harir jñātvāsya sarvasya ca hṛdy avasthitaḥ /
BhāgPur, 4, 9, 5.2 taṃ bhaktibhāvo 'bhyagṛṇād asatvaraṃ pariśrutoruśravasaṃ dhruvakṣitiḥ //
BhāgPur, 4, 12, 4.2 svāpnīvābhāty ataddhyānād yayā bandhaviparyayau //
BhāgPur, 4, 12, 7.1 vṛṇīhi kāmaṃ nṛpa yanmanogataṃ mattastvamauttānapade 'viśaṅkitaḥ /
BhāgPur, 4, 12, 13.2 bhogaiḥ puṇyakṣayaṃ kurvannabhogairaśubhakṣayam //
BhāgPur, 4, 12, 25.1 sudurjayaṃ viṣṇupadaṃ jitaṃ tvayā yatsūrayo 'prāpya vicakṣate param /
BhāgPur, 4, 13, 10.1 jaḍāndhabadhironmattamūkākṛtiratanmatiḥ /
BhāgPur, 4, 13, 49.1 alakṣayantaḥ padavīṃ prajāpaterhatodyamāḥ pratyupasṛtya te purīm /
BhāgPur, 4, 14, 2.2 prakṛtyasaṃmataṃ venamabhyaṣiñcanpatiṃ bhuvaḥ //
BhāgPur, 4, 14, 9.1 arājakabhayādeṣa kṛto rājātadarhaṇaḥ /
BhāgPur, 4, 14, 20.1 tasmiṃstuṣṭe kim aprāpyaṃ jagatāmīśvareśvare /
BhāgPur, 4, 16, 8.1 deve 'varṣatyasau devo naradevavapurhariḥ /
BhāgPur, 4, 16, 13.1 nādaṇḍyaṃ daṇḍayatyeṣa sutamātmadviṣāmapi /
BhāgPur, 4, 16, 27.1 diśo vijityāpratiruddhacakraḥ svatejasotpāṭitalokaśalyaḥ /
BhāgPur, 4, 17, 31.1 ya etadādāvasṛjac carācaraṃ svamāyayātmāśrayayāvitarkyayā /
BhāgPur, 4, 18, 6.2 bhujyamānā mayā dṛṣṭā asadbhiradhṛtavrataiḥ //
BhāgPur, 4, 18, 6.2 bhujyamānā mayā dṛṣṭā asadbhiradhṛtavrataiḥ //
BhāgPur, 4, 18, 7.1 apālitānādṛtā ca bhavadbhirlokapālakaiḥ /
BhāgPur, 4, 20, 22.1 athāvamṛjyāśrukalā vilokayannatṛptadṛggocaramāha pūruṣam /
BhāgPur, 4, 20, 30.2 vācā nu tantyā yadi te jano 'sitaḥ kathaṃ punaḥ karma karoti mohitaḥ //
BhāgPur, 4, 22, 40.1 kṛcchro mahāniha bhavārṇavam aplaveśāṃ ṣaḍvarganakramasukhena titīrṣanti /
BhāgPur, 4, 24, 77.1 vindate puruṣo 'muṣmādyadyadicchaty asatvaram /
BhāgPur, 4, 25, 38.1 kaṃ nu tvadanyaṃ ramaye hyaratijñamakovidam /
BhāgPur, 4, 25, 38.1 kaṃ nu tvadanyaṃ ramaye hyaratijñamakovidam /
BhāgPur, 4, 25, 38.2 asamparāyābhimukham aśvastanavidaṃ paśum //
BhāgPur, 4, 25, 38.2 asamparāyābhimukham aśvastanavidaṃ paśum //
BhāgPur, 4, 26, 25.1 vaktraṃ na te vitilakaṃ malinaṃ viharṣaṃ saṃrambhabhīmam avimṛṣṭamapetarāgam /
BhāgPur, 4, 27, 28.2 nābhinandati loko 'yaṃ tvāmabhadrāmasaṃmatām //
BhāgPur, 4, 27, 28.2 nābhinandati loko 'yaṃ tvāmabhadrāmasaṃmatām //
BhāgPur, 8, 6, 8.3 aṇoraṇimne 'parigaṇyadhāmne mahānubhāvāya namo namaste //
BhāgPur, 8, 6, 28.1 dṛṣṭvārīn apy asaṃyattān jātakṣobhān svanāyakān /
BhāgPur, 8, 6, 34.2 apārayantastaṃ voḍhuṃ vivaśā vijahuḥ pathi //
BhāgPur, 10, 3, 41.1 adṛṣṭvānyatamaṃ loke śīlaudāryaguṇaiḥ samam /
BhāgPur, 10, 4, 22.1 yāvaddhato 'smi hantāsmītyātmānaṃ manyate 'svadṛk /
BhāgPur, 10, 4, 36.1 kiṃ kṣemaśūrairvibudhair asaṃyugavikatthanaiḥ /
BhāgPur, 11, 4, 8.3 mā bhair vibho madana māruta devavadhvo gṛhṇīta no balim aśūnyam imaṃ kurudhvam //
BhāgPur, 11, 5, 8.2 yajanty asṛṣṭānnavidhānadakṣiṇaṃ vṛttyai paraṃ ghnanti paśūn atadvidaḥ //
BhāgPur, 11, 5, 8.2 yajanty asṛṣṭānnavidhānadakṣiṇaṃ vṛttyai paraṃ ghnanti paśūn atadvidaḥ //
BhāgPur, 11, 6, 5.2 vyacakṣatāvitṛptākṣāḥ kṛṣṇam adbhutadarśanam //
BhāgPur, 11, 6, 30.1 yady asaṃhṛtya dṛptānāṃ yadūnāṃ vipulaṃ kulam /
BhāgPur, 11, 8, 9.2 gṛhān ahiṃsann ātiṣṭhed vṛttiṃ mādhukarīṃ muniḥ //
BhāgPur, 11, 10, 6.2 asatvaro 'rthajijñāsur anasūyur amoghavāk //
BhāgPur, 11, 11, 32.1 jñātvājñātvātha ye vai māṃ yāvān yaś cāsmi yādṛśaḥ /
BhāgPur, 11, 17, 23.2 jaṭilo 'dhautadadvāso 'raktapīṭhaḥ kuśān dadhat //
BhāgPur, 11, 17, 34.2 tīrthasevā japo 'spṛśyābhakṣyāsaṃbhāṣyavarjanam //
BhāgPur, 11, 17, 34.2 tīrthasevā japo 'spṛśyābhakṣyāsaṃbhāṣyavarjanam //
BhāgPur, 11, 17, 34.2 tīrthasevā japo 'spṛśyābhakṣyāsaṃbhāṣyavarjanam //
BhāgPur, 11, 17, 39.1 gṛhārthī sadṛśīṃ bhāryām udvahed ajugupsitām /
BhāgPur, 11, 18, 33.1 alabdhvā na viṣīdeta kāle kāle 'śanaṃ kvacit /
BhāgPur, 11, 21, 8.1 akṛṣṇasāro deśānām abrahmaṇyo 'śucir bhavet /
BhāgPur, 11, 21, 8.2 kṛṣṇasāro 'py asauvīrakīkaṭāsaṃskṛteriṇam //
BhāgPur, 11, 21, 8.2 kṛṣṇasāro 'py asauvīrakīkaṭāsaṃskṛteriṇam //
BhāgPur, 11, 21, 26.1 evaṃ vyavasitaṃ kecid avijñāya kubuddhayaḥ /
BhāgPur, 11, 21, 29.1 te me matam avijñāya parokṣaṃ viṣayātmakāḥ /
Bhāratamañjarī
BhāMañj, 1, 34.1 mamānivedya nārho 'si bhakṣyaṃ bhoktuṃ yatavrataḥ /
BhāMañj, 1, 50.1 tām adṛṣṭvā nṛpaṃ prāha tvadbhāryā kiṃ na dṛśyate /
BhāMañj, 1, 96.1 atha kālena sa prāpa vidhidiṣṭādayācakaḥ /
BhāMañj, 1, 137.2 avahan kratusaṃbhāram anāratam avāritāḥ //
BhāMañj, 1, 146.1 apītvaiva samādāya pīyūṣakalaśaṃ javāt /
BhāMañj, 1, 147.1 alaulyena tavānena prīto 'haṃ patageśvaraḥ /
BhāMañj, 1, 151.1 tenāhato 'pyavyathitaḥ svapakṣaṃ śatayojanam /
BhāMañj, 1, 211.1 aparibhraṣṭakaumārā gandhakālī munervarāt /
BhāMañj, 1, 259.1 dharmābhigamatā nityaṃ rājñām askhalitā tathā /
BhāMañj, 1, 315.2 kṣamājalair asaṃsiktaḥ śāmyedapi na janmabhiḥ //
BhāMañj, 1, 363.2 aspṛṣṭabhūmiḥ satsaṅgādanubhūtamabhāṣata //
BhāMañj, 1, 463.1 vacaḥ śrutveti satyāyā bhīṣmaḥ prāhāviluptadhīḥ /
BhāMañj, 1, 474.1 naur ivākarṇadhāreyaṃ vartate bhūrarājakā /
BhāMañj, 1, 494.2 mayā bālye kṛtaṃ hyetadbālā yasmād apātakāḥ /
BhāMañj, 1, 583.2 atṛpta iva kāmānāṃ prayātastridaśālayam //
BhāMañj, 1, 672.2 ajñātakulaśīlena nārājñā yoddhumarhati //
BhāMañj, 1, 672.2 ajñātakulaśīlena nārājñā yoddhumarhati //
BhāMañj, 1, 676.1 arājeti yadapyuktaṃ tatrācāryaḥ śṛṇotu me /
BhāMañj, 1, 734.2 apṛṣṭo viduraḥ prāha pratīpaṃ gantumudyataḥ //
BhāMañj, 1, 735.1 yaḥ kāyakartanaṃ tīkṣṇaṃ vetti śastram alohajam /
BhāMañj, 1, 739.1 kakṣaghno bhagavānvahnirviṣaṃ śastram alohajam /
BhāMañj, 1, 744.1 ihaivālakṣitākārā vasāmaśchalarakṣiṇaḥ /
BhāMañj, 1, 826.1 tāṃ brāhmaṇaḥ pratyuvāca mātarduḥkham abheṣajam /
BhāMañj, 1, 836.2 ajñātatatprabhāvas tvameva vādīḥ kṛpānvitaḥ //
BhāMañj, 1, 845.1 rākṣaso 'pi tamālokya bhuñjānam aviśaṅkitam /
BhāMañj, 1, 850.1 bhīmaseno 'pyasaṃbhrānto bhuktvācamya yathāvidhi /
BhāMañj, 1, 872.1 alaṅghyaśāsanaṃ daivaṃ matvā vijñātatatkathaḥ /
BhāMañj, 1, 893.1 nṛṇām adeśakālajñāḥ saṃcāraḥ kila vāsare /
BhāMañj, 1, 913.1 apuraskṛtaviprāṇām anagnīnām ajāpinām /
BhāMañj, 1, 913.1 apuraskṛtaviprāṇām anagnīnām ajāpinām /
BhāMañj, 1, 931.1 sa tām apaśyan ucchvāsaparimlānamukhāmbujaḥ /
BhāMañj, 1, 946.2 avṛṣṭipātād abhavanprajā luptamakhaśriyaḥ //
BhāMañj, 1, 1108.1 avicāryaiva tanayāvatsalaḥ kiṃ viśaṅkase /
BhāMañj, 1, 1173.1 vitīrya tebhyo rājyārdham avijñātāntaraḥ paraiḥ /
BhāMañj, 1, 1234.2 akilbiṣo hi madvākyānnāsmānsaṃtyaktumarhasi //
BhāMañj, 1, 1255.2 aśikṣito 'pyarthanāṃ sa yayāce citravāhanam //
BhāMañj, 1, 1285.1 avibhāgam amaryādam asāmānyam anuttaram /
BhāMañj, 1, 1285.1 avibhāgam amaryādam asāmānyam anuttaram /
BhāMañj, 1, 1285.1 avibhāgam amaryādam asāmānyam anuttaram /
BhāMañj, 1, 1306.2 yoṣito 'pyanimeṣeṇa cakṣuṣā suciraṃ papuḥ //
BhāMañj, 1, 1335.1 avicchinnājyanivahair jāḍyaṃ prāpa hutāśanaḥ /
BhāMañj, 1, 1395.3 aviśrāntaṃ nipīyājyaṃ jāḍyaṃ yatprāpa pāvakaḥ //
BhāMañj, 5, 17.1 dhanyā bandhugṛhodyāne parasparam ayantritāḥ /
BhāMañj, 5, 30.2 nāpītvā nirvṛtiṃ yānti śoṇitaṃ kauravorasām //
BhāMañj, 5, 41.2 avibandhena yāvanna sainyamāyāti pūrṇatām //
BhāMañj, 5, 54.1 akṣauhiṇī ca vṛṣṇīnāmayoddhā cāsmi bhūpate /
BhāMañj, 5, 97.2 avismṛtanikārāṇāṃ na hi māmasamarthatā //
BhāMañj, 5, 129.1 nijā śrīr aparityājyā rakṣaṇīyāśca bāndhavāḥ /
BhāMañj, 5, 139.1 nākṛtārtho labhennidrāṃ kāmīvādurlabhāṅganaḥ /
BhāMañj, 5, 139.1 nākṛtārtho labhennidrāṃ kāmīvādurlabhāṅganaḥ /
BhāMañj, 5, 148.1 paropakāracaturāḥ parāyāsāsahiṣṇavaḥ /
BhāMañj, 5, 152.1 ye cānimittapiśunā ye ca doṣāvalokinaḥ /
BhāMañj, 5, 154.2 mātsaryamalinā dṛṣṭirna bhavatyadurātmanām //
BhāMañj, 5, 184.1 tapo vratejyāniyamānibandhaḥ parākṣarasyādhigamena mokṣaḥ /
BhāMañj, 5, 264.1 ekākī sakuṭumbo 'pi kule jāto 'pyaviśrutaḥ /
BhāMañj, 5, 267.1 nādaridro bhavetpāpī nāpāpī nirdhano bhavet /
BhāMañj, 5, 267.1 nādaridro bhavetpāpī nāpāpī nirdhano bhavet /
BhāMañj, 5, 371.2 ayācata raṇaṃ mūḍhā na hi śāmyantyapātitāḥ //
BhāMañj, 5, 403.2 adarpaśikṣāguruṇā guruṇā tena so 'patat //
BhāMañj, 5, 449.2 varād abhraṣṭakaumārāṃ dadau padmasamānanām //
BhāMañj, 5, 461.1 aśikṣitapraṇāmānāṃ pṛthvīmūlyaṃ manasvinām /
BhāMañj, 5, 500.1 amānite gate kṛṣṇe kurupāṇḍavasaṃgare /
BhāMañj, 5, 545.1 śrutvaitadarjuno 'vādīd asaṃrambhaḥ smitottaram /
BhāMañj, 5, 577.2 ahate tvayi gāṅgeya tasmādyotsye na pāṇḍavaiḥ //
BhāMañj, 5, 621.1 aśūrāste purā sarve nihatāḥ kṣatriyāstvayā /
BhāMañj, 6, 76.1 karmaṇaḥ phalasaṃnyāsādyo 'nupaśyatyakarmatām /
BhāMañj, 6, 92.2 ahantā jñānatamasāṃ śāntiṃ vindatyamatsaraḥ //
BhāMañj, 6, 93.1 kriyāvān aphalākāṅkṣī nijaṃ karma karoti yaḥ /
BhāMañj, 6, 116.2 aśraddadhāno nāpnoti māṃ saṃsāravaśīkṛtaḥ //
BhāMañj, 6, 149.2 adveṣṭā karuṇāsindhuḥ sukhaduḥkhasamaḥ śamī //
BhāMañj, 6, 152.1 asaktir naśvare nityaṃ jñānam ajñānamanyathā /
BhāMañj, 6, 167.1 abhīḥ sattvaṃ śucirjñānaṃ damo dānaṃ tapaḥ kratuḥ /
BhāMañj, 6, 395.2 tvayā nyasto 'tibhāro 'smin avicāryaiva kevalam //
BhāMañj, 6, 425.2 sa cakre sarvasainyānām akāṇḍarajanībhramam //
BhāMañj, 6, 479.1 aspṛṣṭabhūmir viśikhaiḥ papāta mahasāṃ nidhiḥ /
BhāMañj, 7, 51.1 tataḥ saṃśaptakagaṇotsṛṣṭair avivaraiḥ śaraiḥ /
BhāMañj, 7, 60.2 avārayitum abhyetya satyajitsatyavikramaḥ //
BhāMañj, 7, 152.2 akaṭhoratarākāro vīro jaraṭhavikramaḥ //
BhāMañj, 7, 195.2 bālo 'pyabālacaritaḥ kākutstham avikramaḥ //
BhāMañj, 7, 242.2 api sthitaṃ taṃ madbāṇā dārayiṣyanty avāritāḥ //
BhāMañj, 7, 304.2 avāritagatir vīro viveśācyutasārathiḥ //
BhāMañj, 7, 369.2 aśṛṇvañśaṅkhanirghoṣaṃ kimapyāśaṅkito 'bhavat //
BhāMañj, 7, 402.1 yudhyasva tūrṇamathavā śātravair aparāṅmukhaḥ /
BhāMañj, 7, 427.2 mām anirjitya kaunteya bhettuṃ śakyā na vāhinī //
BhāMañj, 7, 452.1 avāritā viśantyeva sarve pāñcālasṛñjayāḥ /
BhāMañj, 7, 554.2 tyakṣyāmi kavacaṃ rājannāhatvā tava vairiṇaḥ //
BhāMañj, 7, 561.1 aśrāntaṃ yudhyamānānāṃ kurupāṇḍavabhūbhujām /
BhāMañj, 7, 563.2 avartamānamānena tamaseva vidāritā //
BhāMañj, 7, 585.2 avārayad asaṃrambho brahmāstreṇaiva dharmajaḥ //
BhāMañj, 7, 592.2 loke satyam avīre 'smin ekastvaṃ vīratāṃ gataḥ //
BhāMañj, 7, 594.1 kutastvam aśrutodanta ivāyātaḥ parākramī /
BhāMañj, 7, 731.1 aspṛśanto hayā bhūmimavahanye yudhiṣṭhiram /
BhāMañj, 7, 737.1 guror akṛṣṭaśastrasya dhāmni saṃkrāntatejasaḥ /
BhāMañj, 7, 746.2 akṛṣṇapārthāṃ pṛthivīmeṣo 'haṃ kartumudyataḥ //
BhāMañj, 7, 779.2 moghīkṛtaṃ kṣaṇenābhūd aprayuktam ivāmbare //
BhāMañj, 7, 790.2 sarasvatīmānasarājahaṃsaḥ kṛṣṇo 'pyakṛṣṇo munirājagāma //
BhāMañj, 8, 18.2 āviṣṭeṣviva vīreṣu yudhi māneṣv avāritam //
BhāMañj, 8, 64.2 avicāryaiva kiṃ mohātpareṣu tyaktumicchasi //
BhāMañj, 8, 88.1 abhakṣyaṃ bhuñjate nityam apātavyaṃ pibanti ye /
BhāMañj, 8, 88.1 abhakṣyaṃ bhuñjate nityam apātavyaṃ pibanti ye /
BhāMañj, 8, 130.2 utthāya nirvyatho harṣājjayād apṛthuvismayaḥ //
BhāMañj, 9, 46.2 hatvā śeṣānaho madrānamadrāṃ pṛthivīṃ vyadhāt //
BhāMañj, 10, 92.2 śiro vyājahatasyāsya kaḥ spṛśed apaśuḥ padā //
BhāMañj, 10, 97.2 saṃgrāme 'pyaparāṅmukhasya nidhanaṃ dikṣu prarūḍhaṃ yaśaḥ kartavyaṃ spṛhaṇīyam anyad ucitaṃ yuktaṃ kimastyāyuṣaḥ //
BhāMañj, 13, 42.2 bhaikṣyeṇa phalamūlairvā vṛttayaḥ santy avāritāḥ //
BhāMañj, 13, 60.2 aghātayitvā pṛthivīṃ kiṃ naiṣā dhīstvayā kṛtā //
BhāMañj, 13, 91.2 amuṇḍitaspṛhā muṇḍā bahirantaḥ kaṣāyiṇaḥ //
BhāMañj, 13, 97.1 tapaḥkleśair asaṃspṛṣṭā yathāvaddaṇḍadhāraṇāt /
BhāMañj, 13, 159.2 śaśāpāsvargago bhūyādbhavāniti sutaṃ svasuḥ //
BhāMañj, 13, 186.2 vihitāvihitodīrṇaḥ sūkṣmo 'yaṃ dharmasaṃkaraḥ //
BhāMañj, 13, 268.1 mṛduṃ bālam ivādhairyaṃ vinodarasikaṃ sadā /
BhāMañj, 13, 308.1 kośadurgabalādīnāṃ kṣayaṃ śatruṣv anirdiśan /
BhāMañj, 13, 310.1 seveta dharmān adveṣas tyajetprītim adāruṇaḥ /
BhāMañj, 13, 310.1 seveta dharmān adveṣas tyajetprītim adāruṇaḥ /
BhāMañj, 13, 310.2 akarkaśo labhetārthānkāmī syād amadoddhataḥ //
BhāMañj, 13, 310.2 akarkaśo labhetārthānkāmī syād amadoddhataḥ //
BhāMañj, 13, 311.1 priyaṃ vaded adainyaśca vikrāntaścāvikatthanaḥ /
BhāMañj, 13, 311.2 dayādānam akāmaśca paṭuḥ syād akaṭurgirām //
BhāMañj, 13, 311.2 dayādānam akāmaśca paṭuḥ syād akaṭurgirām //
BhāMañj, 13, 312.1 maittraḥ syād akhalāsaṅgī yudhyeta na tu bandhubhiḥ /
BhāMañj, 13, 315.1 rakṣeddārān nahīrṣyāluḥ kalāvānsyād avañcakaḥ /
BhāMañj, 13, 317.1 prītiṃ bhajennātinayo dakṣaś cārabhaso bhavet /
BhāMañj, 13, 318.2 prakupyenna tvadoṣebhyaḥ peśalaḥ syānna śatruṣu //
BhāMañj, 13, 322.1 anivedya mahīṃ tasmādviprebhyaḥ pṛthivīpatiḥ /
BhāMañj, 13, 327.2 abhagnapraṇayāṃ dhatte trailokyavijayaśriyam //
BhāMañj, 13, 353.3 malopadānenārhāśca tīvrapākānivāriṇaḥ //
BhāMañj, 13, 364.2 nāvicārya sṛjeddaṇḍaṃ yaḥ sa sarvapriyo nṛpaḥ //
BhāMañj, 13, 367.1 viṣamasthair asaṃnaddhaiḥ kṣīṇasainyairbhayārditaiḥ /
BhāMañj, 13, 413.2 asminpitṛvane ghore śṛgālo yad amāṃsabhuk //
BhāMañj, 13, 474.1 anirṇītam asaṃspṛṣṭam anākhyātam acintitam /
BhāMañj, 13, 474.1 anirṇītam asaṃspṛṣṭam anākhyātam acintitam /
BhāMañj, 13, 474.1 anirṇītam asaṃspṛṣṭam anākhyātam acintitam /
BhāMañj, 13, 504.2 pratiśrutam asamprāpya hṛdayātparivartate //
BhāMañj, 13, 510.2 abrāhmaṇadhanaiḥ kāryāttadvṛddhirdharmasaṃpade //
BhāMañj, 13, 515.1 vipadānāṃ mūlaghātī yo 'yaṃ kośāparikṣayaḥ /
BhāMañj, 13, 520.2 aparityaktamaryādaḥ prāpa siddhimanuttamām //
BhāMañj, 13, 580.2 atṛptijanakā prītirdadyātsvasyāntaraṃ nṛṇām //
BhāMañj, 13, 603.2 alabdhabhaikṣaḥ kṣutkṣāmo harāmyenāṃ śvajāghanīm //
BhāMañj, 13, 706.2 bhaje kāntam ihāntastham anaśvaram aśocakam //
BhāMañj, 13, 712.1 asamāptasvakāryāṇāmāyuḥ svalpam amudritam /
BhāMañj, 13, 787.2 cittaṃ vātavadudbhrāntaṃ bhavatyevāsamarthinām //
BhāMañj, 13, 795.2 aspṛṣṭaṃ kālakalayā niṣkāmenaiva labhyate //
BhāMañj, 13, 843.1 sa galajjātinirbandhaḥ karmabaddho 'pyavāsanaḥ /
BhāMañj, 13, 865.2 prahṛṣṭā buddhisārāṇām adveṣṭāro hi sādhavaḥ //
BhāMañj, 13, 875.2 akṛṣṭapacyā pṛthivī yadabhūdbhūriyājinaḥ //
BhāMañj, 13, 877.2 aviluptamanāḥ prāha balir vāmanavañcitaḥ //
BhāMañj, 13, 930.1 asaṃniruddhaprasaro niḥsaṅgo bahusaṃgataḥ /
BhāMañj, 13, 958.1 abhītaiḥ sarvabhūtebhyo bhūtānāmabhayapradaiḥ /
BhāMañj, 13, 969.1 avilaṅghyaṃ guruvaco duḥsaho jananīvadhaḥ /
BhāMañj, 13, 972.1 rājā rakṣetsadācāraṃ kathaṃ lokān apīḍayan /
BhāMañj, 13, 974.2 asāmarthyena viprāṇāṃ nigṛhyante yathā tathā //
BhāMañj, 13, 976.1 dyumatseno niśamyeti prāha daṇḍyān adaṇḍayan /
BhāMañj, 13, 977.2 adya kālaviparyāsādvadhyadaṇḍe 'pyasaṃyatāḥ //
BhāMañj, 13, 1016.1 abhāgārhe 'si kiṃ yajñeṣviti gaurīgirā haraḥ /
BhāMañj, 13, 1029.1 ugrāyodagramahase śarvāyāgarvaśāline /
BhāMañj, 13, 1034.1 arāgamoho hṛṣṭātmā carāmyanupalakṣitaḥ /
BhāMañj, 13, 1048.2 taṭasthaḥ sarvabhāveṣu bhavatyevābhavo naraḥ //
BhāMañj, 13, 1096.1 akaṅkaṇam ahāraṃ ca śayyāyāṃ vartate vapuḥ /
BhāMañj, 13, 1096.1 akaṅkaṇam ahāraṃ ca śayyāyāṃ vartate vapuḥ /
BhāMañj, 13, 1098.1 aspṛśantī vapuste 'haṃ praviṣṭā yadi yogataḥ /
BhāMañj, 13, 1101.1 avibhinnā vayaṃ sarve samāśrayisamāśrayāt /
BhāMañj, 13, 1122.2 araṇyām aratasyāpi tatrāsya tanayo 'bhavat //
BhāMañj, 13, 1174.2 viśvāviṣkārakalayā śūnyāśūnyasamāśrayaḥ //
BhāMañj, 13, 1184.2 kāntaṃ dadṛśurekāgram asaṃkocakuñcitāḥ //
BhāMañj, 13, 1200.1 oṃ jaya ajita avyaya aprameya ananta acyuta aparimita acala acintya apratihata abhava mahāvibhava niratiśaya nirañjana nirlepa niṣprapañca nirupama nirvikāra nirguṇa nityodita viśva viśvarūpa viśveśvara viśvasamuddharaṇa śuddhasūkṣma dhruva śāśvata śānta saṃvitsvarūpa paramānandamandira bhaktimandākinīmarāla svecchāśaktivyaktīkṛtanijaprasāra lakṣmīlatāvasanta madhuvadhūgaṇḍapāṇḍimaprada suramahiṣīvibhramavirāma ānandasyandarasendumaṇḍala akhaṇḍitaprasādamaṇḍitākhaṇḍala kaustubhaprabhāracitakamalākucakuṅkumabhaṅga apariṣvaṅgasaṅgamākulīkṛtasvarbhānubhāminīloka daṃṣṭrendukalālekhāyitavasudhābhirāmamahāvarāha hiraṇyakaśipukānanadavānala vāmanalīlāsaṃpadavāmanīkṛtasuraiśvarya caraṇanakhamayūkhāyitasvarvāhinīpravāha kṣatrakṣayādhvaroddīpitakuṭhārānala daśavadanavadanakandukavinodānandita kāliyakulakamalinīkuñjara rukmiṇīkapoladantapattrīkṛtapāñcajanyaprabhāpura vidrumadrumāyitakaiṭabharudhirāruṇorustambha brahmapadmapadmākaraturagamukhakhalīnakhanakhanāyamānasāmavedoccāra /
BhāMañj, 13, 1256.1 dharmād acyavatastasya chidraprekṣī sadābhavat /
BhāMañj, 13, 1312.1 pativratām akalahām alaulyām akutūhalām /
BhāMañj, 13, 1312.1 pativratām akalahām alaulyām akutūhalām /
BhāMañj, 13, 1312.1 pativratām akalahām alaulyām akutūhalām /
BhāMañj, 13, 1312.2 aviprakīrṇabhāṇḍāṃ ca gatanidrāṃ bhaje striyam //
BhāMañj, 13, 1487.1 aśāstroktaiḥ pariṇayairjāyate varṇasaṃkaraḥ /
BhāMañj, 13, 1554.2 nādattvā puruṣo dhenuṃ paramāmṛtamaśnute //
BhāMañj, 13, 1615.2 vibhātyalaulyābharaṇā vṛttiḥ saṃtoṣaśālinām //
BhāMañj, 13, 1684.1 amāṃsabhakṣaṇaṃ nṝṇāmaśvamedhaśataiḥ samam /
BhāMañj, 13, 1688.1 amāṃsāśī jagadbandhuḥ prāṇināmabhayapradaḥ /
BhāMañj, 13, 1777.1 rājanvidyāmayaṃ cakṣur akṣuṇṇaṃ tava lakṣyate /
BhāMañj, 14, 25.1 nivedito 'haṃ keneti pṛṣṭastena tvamānataḥ /
BhāMañj, 14, 151.2 dhiktvām akṣatriyaṃ bhīrumityūce taṃ dhanaṃjayaḥ //
BhāMañj, 15, 63.1 avyāptā vyāpakāḥ svacchāḥ svayaṃ galitavṛttayaḥ /
BhāMañj, 16, 12.2 teṣu ghoranimitteṣu jāteṣvapyaviśaṅkitāḥ //
BhāMañj, 16, 33.2 sa prāpa yādavapurīm apadmāmiva padminīm //
BhāMañj, 17, 19.2 iti bruvāṇo bhūpālo jagāmaivāviluptadhīḥ //
BhāMañj, 19, 20.1 paritrāṇam apaśyantī sā tamūce kṛtāñjaliḥ /
Garuḍapurāṇa
GarPur, 1, 50, 5.2 ato naivācaretkarmāṇyakṛtvā snānamāditaḥ //
GarPur, 1, 50, 79.2 akṛtvā tu dvijaḥ pañca mahāyajñān dvijottamaḥ //
GarPur, 1, 50, 81.2 yo mohādatha vālasyādakṛtvā devatārcanam //
GarPur, 1, 88, 8.1 anutpādya sutāndevān asaṃtarpya pitṝṃstathā /
GarPur, 1, 88, 8.2 akṛtvā ca kathaṃ māṇḍyaṃ svargatiṃ prāptumicchasi //
GarPur, 1, 88, 12.2 mama tv apaṅkadigdho 'pi vidyāmbhobhirvaraṃ hi tat //
GarPur, 1, 88, 24.2 ājanma viphalaṃ te 'stu asamprāpyānyalaukikam //
GarPur, 1, 96, 30.1 ācaretsadṛśīṃ vṛttim ajihmām aśaṭhāṃ tathā /
GarPur, 1, 96, 30.1 ācaretsadṛśīṃ vṛttim ajihmām aśaṭhāṃ tathā /
GarPur, 1, 98, 19.2 ayācitāhṛtaṃ grāhyamapi duṣkṛtakarmaṇaḥ //
GarPur, 1, 103, 4.1 rohite bhikṣukairgrāme yātrāmātram alolupaḥ /
GarPur, 1, 105, 23.2 cared vratam ahatvāpi ghātanārthamupāgataḥ //
GarPur, 1, 105, 34.2 apraduṣṭāṃ striyaṃ hatvā śūdrahatyāvrataṃ caret //
GarPur, 1, 105, 42.1 aniyukto bhrātṛbhāryāṃ gacchaṃścāndrāyaṇaṃ caret /
GarPur, 1, 105, 64.1 ekabhaktena naktena tathaivāyācitena ca /
GarPur, 1, 107, 10.1 karṣakāḥ kṣatraviṭchūdrāḥ khale 'dattvā tu caurakaḥ /
GarPur, 1, 109, 48.1 ye bālabhāvānna paṭhanti vidyāṃ ye yauvanasthā hy adhanātmadārāḥ /
GarPur, 1, 113, 45.1 ayācito mayā labdhaḥ punarmatpreṣaṇādgataḥ /
GarPur, 1, 114, 8.2 śakyate prasaro boddhuṃ na hy araktasya cetasaḥ //
GarPur, 1, 114, 52.1 aprārthitāni duḥkhāni yathaivāyānti yānti ca /
GarPur, 1, 121, 8.1 cāndrāyaṇāddharerdhāma labhen muktim ayācitām /
GarPur, 1, 123, 1.3 ekabhaktena naktena māsaṃ vāyācitena vā //
GarPur, 1, 124, 5.1 mṛgādikam asamprāpya kṣutpipāsārdito girau /
GarPur, 1, 129, 5.1 yajed aśūnyaśayyāyāṃ phalaṃ dadyāddvijātaye /
GarPur, 1, 133, 5.1 ayācitādi ṣaṣṭhyādau rājā śatrujayāyā ca /
GarPur, 1, 136, 2.2 ekabhaktena naktena tathaivāyācitena ca //
GarPur, 1, 137, 15.1 ekabhaktena naktena tathaivāyācitena ca /
Gṛhastharatnākara
GṛRĀ, Brāhmalakṣaṇa, 10.2 anindannanyair avitarkayan vidhivadvastrayugaṃ dattvā saha dharmmaṃ caryatām iti brāhmaḥ //
GṛRĀ, Brāhmalakṣaṇa, 10.2 anindannanyair avitarkayan vidhivadvastrayugaṃ dattvā saha dharmmaṃ caryatām iti brāhmaḥ //
GṛRĀ, Brāhmalakṣaṇa, 11.0 anindan adūṣayann anyairavitarkayan itaraiḥ saha dūṣaṇamaśaṅkamānaḥ //
GṛRĀ, Brāhmalakṣaṇa, 11.0 anindan adūṣayann anyairavitarkayan itaraiḥ saha dūṣaṇamaśaṅkamānaḥ //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 19.2 abhrūbhaṅge 'py adhikasubhagair niścitāṅgaḥ kaṭākṣair deśān etān vanagirinadīsaṃvibhaktān vyatīyāḥ //
Hitopadeśa
Hitop, 1, 106.3 nāsamīkṣya paraṃ sthānaṃ pūrvam āyatanaṃ tyajet //
Hitop, 1, 121.2 aputrasya gṛhaṃ śūnyaṃ sanmitrarahitasya ca /
Hitop, 1, 159.5 acintitāni duḥkhāni yathaivāyānti dehinām /
Hitop, 1, 163.4 nāprāpyam abhivāñchanti naṣṭaṃ necchanti śocitum /
Hitop, 2, 20.3 tac chrutvā pānīyam apītvā sacakitaḥ parivṛtya svasthānam āgatya kim idam ity ālocayaṃs tūṣṇīṃ sthitaḥ /
Hitop, 2, 26.3 dhṛṣṭaḥ pārśve vasati niyataṃ dūrataś cāpragalbhaḥ sevādharmaḥ paramagahano yoginām apy agamyaḥ //
Hitop, 2, 46.3 damanako brūte kiyatā kālenāmātyāḥ pradhānatām apradhānatāṃ vā labhante /
Hitop, 2, 80.6 udakārthī svāmī pānīyam apītvā kim iti vismita iva tiṣṭhati /
Hitop, 2, 89.10 śabdamātrān na bhetavyam ajñātvā śabdakāraṇam /
Hitop, 2, 90.32 nānivedya prakurvīta bhartuḥ kiṃcid api svayam /
Hitop, 2, 144.2 guṇadoṣāv aniścitya vidhinaṃ grahanigrahe /
Hitop, 2, 149.1 aṅgāṅgibhāvam ajñātvā kathaṃ sāmarthyanirṇayaḥ /
Hitop, 2, 152.10 ato 'haṃ bravīmi aṅgāṅgibhāvam ajñātvā ityādi /
Hitop, 3, 19.6 aprāpyam api vāñchanti kiṃ punar labhyate'pi yat //
Hitop, 3, 49.2 sa mūrkhaḥ kālam aprāpya yo 'pakartari vartate /
Hitop, 3, 60.17 yato 'mī vyāghrādayo varṇamātravipralabdhāḥ śṛgālam ajñātvā rājānam imaṃ manyante /
Hitop, 3, 69.7 viśanti sahasā mūḍhā ye 'vicārya dviṣadbalam /
Hitop, 4, 101.3 yo 'rthatattvam avijñāya krodhasyaiva vaśaṃ gataḥ /
Hitop, 4, 103.9 ato 'haṃ bravīmi yo 'rthatattvam avijñāya ityādi /
Hitop, 4, 135.1 abhiyoktā balī yasmād alabdhvā na nivartate /
Kathāsaritsāgara
KSS, 1, 4, 3.2 kanyāmekāmapaśyāma kāmasyāstram asāyakam //
KSS, 1, 4, 71.2 gurūṇām anivedyaiva rājño nandasya mandiram //
KSS, 1, 4, 111.2 abrahmaṇyamanutkrāntajīvo yogasthito dvijaḥ //
KSS, 1, 4, 127.1 abuddhvā cittam aprāpya visrambhaṃ prabhaviṣṇuṣu /
KSS, 1, 4, 127.1 abuddhvā cittam aprāpya visrambhaṃ prabhaviṣṇuṣu /
KSS, 1, 5, 58.1 kiṃ na jānāsi yad rājñām avicāraratā dhiyaḥ /
KSS, 1, 7, 37.1 amāṃsabhakṣaḥ sādhvī vā yatra tatra na yāntyamī /
KSS, 1, 7, 65.1 saṃjñāmetām ajānāno gūḍhāṃ rājasutākṛtām /
KSS, 1, 7, 92.2 atyājyas taddadāmyanyan māṃsam etatsamaṃ tava //
KSS, 2, 1, 33.1 tad aśrutvaiva hi yayau sa tāṃ dhyāyanmṛgāvatīm /
KSS, 2, 2, 35.1 sāpyasambhāṣamāṇaiva tamantarvāsaveśmani /
KSS, 2, 2, 99.1 tenāsau sakhibhiḥ sārdham agṛhītāṅgulīyakaḥ /
KSS, 2, 2, 123.1 sāntvena rājaputrīṃ tāmamuñcantaṃ ca pādataḥ /
KSS, 2, 2, 168.1 atha tadvastramādāya sa taṃ hāramalakṣayan /
KSS, 2, 3, 45.1 sa varāhaḥ śarairasya tīkṣṇairapy akṛtavraṇaḥ /
KSS, 2, 4, 70.2 tataścāpratibhedāya sa rājā nijagāda tam //
KSS, 2, 4, 108.1 tarumaprāpnuvanso 'tha lebhe hastikalevaram /
KSS, 2, 4, 132.2 matvā ca rakṣasāṃ haste tamapreṣyaṃ nṛghātinām //
KSS, 2, 5, 5.2 apauruṣakṛtaṃ loke naiva syāllāghavaṃ ca vaḥ //
KSS, 2, 5, 84.1 haste ca tasya taddṛṣṭvā sadaivāmlānamambujam /
KSS, 2, 5, 109.2 vṛkṣāttasmāllalalleti kimapyaprasphuṭaṃ bruvan //
KSS, 2, 5, 126.1 tato maricadoṣeṇa tasyā dṛgbhyām avāritam /
KSS, 2, 5, 157.2 tasyāḥ pravrājikāyāstām aprakāśya tato yayuḥ //
KSS, 2, 6, 36.1 arañjitaśca bālo 'pi roṣamutpādayeddhruvam /
KSS, 3, 1, 7.1 tatsarvam ajigīṣeṇa tyaktametena bhūbhṛtā /
KSS, 3, 3, 87.2 āropaya svabhāryā hi kasyāśayyā bhaviṣyati //
KSS, 3, 3, 131.2 martyo 'pi divyasaṃbhogam asaṃspṛṣṭaṃ manorathaiḥ //
KSS, 3, 4, 15.2 śruteḥ pārśvam apaśyantyās tadākhyātumivāyayau //
KSS, 3, 4, 35.1 mā gās tvam apraṇamyeti rājādeśena jalpataḥ /
KSS, 3, 4, 53.2 tatrājitvā diśaḥ sarvāḥ kā mamārohataḥ prathā //
KSS, 3, 4, 98.1 gatimanyām apaśyaṃśca so 'vatīrya praṇamya ca /
KSS, 3, 4, 222.2 bhartāraṃ tam apaśyantī viṣādaṃ sahasāgamat //
KSS, 3, 4, 309.1 tadeṣa kālaḥ sutarām avaiklavyasya sāṃpratam /
KSS, 3, 4, 345.2 padātpadam amuñcantyā lakṣmyeva guṇabaddhayā //
KSS, 3, 4, 350.1 prātaśca tīrtvā śītodām alaṅghyāṃ mānuṣairnadīm /
KSS, 3, 4, 355.1 alaṅghyo 'yaṃ girirmartyaistadihaiva varaṃ kṣaṇam /
KSS, 3, 4, 371.1 athopaviṣṭāvanyonyam avitṛptau vilokane /
KSS, 3, 5, 44.2 alabdhanidhir abhyetya devadāsam uvāca tam //
KSS, 3, 5, 117.1 avijñātasthitām ādau punaśca vyaktim āgatām /
KSS, 3, 6, 58.2 tasminn apūjite nāsti siddhiḥ kāpīha kasyacit //
KSS, 3, 6, 129.1 yenāvicārya vṛddho 'pi vidvān api ca tat tathā /
KSS, 3, 6, 132.2 umāyai darśayiṣyantam ṛṣīṇām apyaśāntatām //
KSS, 3, 6, 208.2 abhuñjātām ajānantau tattvaṃ rājñī nṛpas tathā //
KSS, 4, 1, 73.1 sā tu taṃ dhūsarakṣāmaṃ dṛṣṭvāpyaparijānatī /
KSS, 4, 2, 30.2 adaridrā bhavatyeṣā sarvārthijanasaṃhatiḥ //
KSS, 4, 2, 33.1 adaridrāṃ kuruṣvaitāṃ pṛthivīm akhilāṃ sakhe /
KSS, 4, 2, 152.1 parasparopakāreṣu sarvakālam atṛptayoḥ /
KSS, 4, 2, 201.1 athālabdhāmṛtarasānnāgān vairī harer varāt /
KSS, 4, 2, 234.2 ārabdhā hyasamāptaiva kiṃ dhīraistyajyate kriyā //
KSS, 4, 2, 253.2 svacchandam avisṛṣṭaṃ ca lokāṃstrīn api tadyaśaḥ //
KSS, 4, 3, 23.2 loko hyetad ajānāno na pratīyāt kathaṃcana //
KSS, 5, 1, 61.1 ko māṃ pratyetyavijñānaṃ kena dṛṣṭā kadā hi sā /
KSS, 5, 1, 78.2 tāta rājāpi bhūtvā tvam avicāryaiva ceṣṭase //
KSS, 5, 1, 186.1 śivena mama sarvasvam ajānānasya bhakṣitam /
KSS, 5, 1, 208.2 janamadhye jagādaikastadguṇāsahanaḥ khalaḥ //
KSS, 5, 2, 47.2 aparikṣatasarvāṅgaṃ mahāmatsyo nigīrṇavān //
KSS, 5, 2, 56.2 ajānānaśca tāṃ dūrād bhrānto 'smi suciraṃ bhuvam //
KSS, 5, 2, 131.1 adyāpi na ca niryānti prāṇā me 'pāpakarmaṇaḥ /
KSS, 5, 2, 139.2 adṛṣṭapūrvāṃ sarvāṅgasundarīṃ striyam aikṣata //
KSS, 5, 2, 182.1 apaśyan pūrvadṛṣṭāṃ tāṃ striyaṃ tannūpurāptaye /
KSS, 5, 2, 219.1 atarkitāgato yāvad ānandayati tatkṣaṇāt /
KSS, 5, 2, 266.1 adehabhede 'pyākrāntacitrajanmāntarau ca tau /
KSS, 5, 3, 23.2 apade naśyatā tāvad dāśendro 'pyeṣa nāśitaḥ //
KSS, 5, 3, 80.2 kim aprabodhasupteyaṃ kiṃ vā bhrāntirabādhakā //
KSS, 5, 3, 82.1 amlānakāntirasyāśca tad vidhātrā mama dhruvam /
KSS, 5, 3, 111.1 nindan khinno 'pi cātmānam asaṃpūrṇamanorathaḥ /
KSS, 5, 3, 114.2 asiddhārthā nivartante na hi dhīrāḥ kṛtodyamāḥ //
KSS, 5, 3, 182.2 tadadūṣitakaumārā palāyyāhaṃ ca nirgatā //
KSS, 5, 3, 239.1 atṛpyantaṃ ca vetālaṃ tam anyānayanāsaham /
KSS, 6, 1, 48.1 nṛpo 'pyagalitānītatailaṃ dṛṣṭvā tam abhyadhāt /
KSS, 6, 1, 71.1 pāpe prayāhi mānuṣyaṃ prāpya cāyonijāṃ sutām /
KSS, 6, 1, 84.1 aśaṅkitaṃ smṛtā jātiḥ syād ākhyātaiva mṛtyave /
KSS, 6, 1, 92.1 akaliprasare gehe saṃtoṣaḥ sukhinorabhūt /
KSS, 6, 2, 30.2 apaśyan dayitāḥ pārśve tatra babhrāma sarvataḥ //
KSS, 6, 2, 54.2 patnīnāṃ svānurūpāṇāmabhāvād avadhūsakhaḥ //
KSS, 6, 2, 60.2 acintayad aho keyam asaṃbhāvyavapur bhavet //
Kālikāpurāṇa
KālPur, 56, 58.1 vāyor iva matistasya bhaved anyair avāritā /
Kṛṣiparāśara
KṛṣiPar, 1, 211.1 sārdhamuṣṭidvayaṃ mārge yo 'chittvā lavanaṃ caret /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 94.1 trirātraphaladā nadyo yāḥ kāścid asamudragāḥ /
KAM, 1, 207.2 ato 'vittvā paraṃ devaṃ mokṣāśā kā mahāmune //
Mukundamālā
MukMā, 1, 3.2 avismṛtistvaccaraṇāravinde bhave bhave me 'sti bhavatprasādāt //
MukMā, 1, 4.2 yatpāyino na muhyanti muhyanti yadapāyinaḥ //
MukMā, 1, 5.1 nāhaṃ vande tava caraṇayordvandvamadvandvahetoḥ kumbhīpākaṃ gurumapi hare nārakaṃ nāpanetum /
MukMā, 1, 16.1 vātsalyādabhayapradānasamayādārtārtinirvāpaṇādaudāryādaghaśoṣaṇādagaṇitaśreyaḥpadaprāpaṇāt /
MukMā, 1, 33.1 ayācyamakreyamayātayāmamapācyamakṣayyamadurbharaṃ me /
MukMā, 1, 33.1 ayācyamakreyamayātayāmamapācyamakṣayyamadurbharaṃ me /
MukMā, 1, 33.1 ayācyamakreyamayātayāmamapācyamakṣayyamadurbharaṃ me /
MukMā, 1, 33.1 ayācyamakreyamayātayāmamapācyamakṣayyamadurbharaṃ me /
MukMā, 1, 33.1 ayācyamakreyamayātayāmamapācyamakṣayyamadurbharaṃ me /
Mātṛkābhedatantra
MBhT, 7, 44.1 idaṃ kavacam ajñātvā daśavidyāṃ ca yo japet /
MBhT, 11, 45.1 etat saṃketam ajñātvā yaḥ kuryāt sūtradhāraṇam /
Mṛgendratantra
MṛgT, Vidyāpāda, 12, 8.2 vāgādīnāṃ padānyatvaṃ pade satyapyatadguṇāḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 3.1 parameśam adṛṣṭvaiva muktir mithyaiva kalpitā iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 12.2 tadatadrūpiṇo bhāvās tadatadrūpahetujāḥ iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 12.2 tadatadrūpiṇo bhāvās tadatadrūpahetujāḥ iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.2, 9.0 tad etad abhimatam evātadātmakatvena tatrāvidyamānatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 6.0 dehasya tu kriyamāṇatvaṃ kathaṃ na dṛṣṭam abhūtvā bhāvitvam eva hi kāryatvaṃ tac ca dehasyopalabhyata eva //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 20.0 na cāyam akṛṣṭajātaiḥ śālyādibhir vanadrumādibhir vānaikāntikaḥ teṣu kartrabhāvasyāniścayāt teṣāṃ ca pakṣībhūtatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 24.0 nanu cātrānumāne ya eva ghaṭādir dṛṣṭānte dharmī sa dṛṣṭakartṛkatvān na tāvat siṣādhīyaṣiteśvaranirvartyaḥ tasya tu kumbhakārakāryatveneśasyāsarvakartṛtvam atheśvarakartṛtvaṃ dṛṣṭāntadharmiṇo ghaṭāderiṣṭaṃ tatsādhyabhraṣṭo dṛṣṭāntaḥ pratītibādhaśca //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 3.1, 1.0 yasyābhūtvā bhavanaṃ bhūtvā cābhavanaṃ tasya kālenāvacchedād anityatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 17.1 svatantrānyāprayojyatvaṃ karaṇādiprayoktṛtā /
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 4.2, 2.0 prāguddiṣṭam avinaśvaratvaṃ vyāpitvaṃ ca sādhayituṃ yuktim āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 8.2, 5.0 kuta ityāha pade satyapyatadguṇāḥ tacchaktivirahiṇo janā dṛśyante //
Narmamālā
KṣNarm, 1, 105.2 ayācitaṃ dadustasya vastrālaṃkaraṇepsitam //
KṣNarm, 1, 113.2 itastataḥ samānītam apunardānacetasā //
KṣNarm, 2, 84.2 jvaraśca netrapīḍā ca lābhāṃśo 'pyavicintitaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Cik., 27, 2.1, 2.0 śilājatubhallātakatuvarakādyam īrṣyā ājasrikaṃ naivaṃ parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam yāvanmātramārtavaṃ parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam yāvanmātramārtavaṃ parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam parasampattāvasahiṣṇutā chidrānveṣitayā punaśca garbhāśayāvasthitaṃ punaśca garbhāśayāvasthitaṃ paraguṇeṣu dvividhaṃ malarahitaṃ paraguṇeṣu malarahitaṃ doṣāropaṇamasūyā saṃśodhanasaṃśamanabhedena garbhajananaṃ doṣāropaṇamasūyā saṃśodhanasaṃśamanabhedena garbhajananaṃ doṣāropaṇamasūyā saṃśodhanasaṃśamanabhedena dainyaṃ doṣasya tāvadeva kliṣṭacittatā saṃśodhanāt grāhyam kliṣṭacittatā mātsaryaṃ saṃśodhanaṃ athavā paraguṇeṣvamādhyasthyaṃ sasyādirasāyanaṃ svapramāṇopekṣayā paraguṇeṣvamādhyasthyaṃ sasyādirasāyanaṃ svapramāṇopekṣayā paraguṇeṣvamādhyasthyaṃ sasyādirasāyanaṃ svapramāṇopekṣayā krauryaṃ saṃśamanaṃ śukraśoṇitayor vā nāgabalāprayogādikamiti //
NiSaṃ zu Su, Sū., 1, 3.1, 4.0 svaguṇotkarṣāt sarvadhātupoṣaṇamiti pṛthivyādīnāṃ padmālaktakaguñjāphalavarṇam tāvantaṃ garbho todadāhakaṇḍvādīni ca strīti bhāvena apyuṣmasambhavāt bhūtadvayenārambha śukrārtavayor jātāni udīrayati labheta naiva bahukālaṃ grahaṇamakṛtvā brahmaṇo'vatāratvāt //
NiSaṃ zu Su, Sū., 14, 21.2, 12.0 sarvadā tṛtīyaṃ aupadhenavādayaḥ vyākhyāsyāma gayī dīptāgnes atra nanu kutaḥ visram abhiṣutam avyatiricyeti adhidantā vidyudaśanikṛtā kena pārṣadopamam tṛtīye aupadhenavādayaḥ dīptāgnes avyatiricyeti vidyudaśanikṛtā pārṣadopamam avyatiricyeti vidyudaśanikṛtā iti vyādhibhedaṃ tu suśrutāntāḥ iti kecit āmagandhi //
NiSaṃ zu Su, Sū., 24, 8.4, 12.0 punarayaṃ māṃsānmedaḥ tu ṛtvigbhiḥ aparityajyetyarthaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 10.2 ubhābhyām apy ajīvaṃs tu kathaṃ syāditi cedbhavet /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 12.1, 4.2 adattvā karṣako devi yastu dhānyaṃ praveśayet /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 300.2 purāstamayāt prāgudīcīṃ diśaṃ gatvā ahiṃsann araṇyāt samidham āharet /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 353.2 akṛtvā bhaikṣyacaraṇam asamidhya ca pāvakam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 353.2 akṛtvā bhaikṣyacaraṇam asamidhya ca pāvakam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 430.3 teṣāṃ vedam adhītya vedau vedān vāviśīrṇabrahmacaryo yamicchettamāvaset //
Rasahṛdayatantra
RHT, 4, 4.1 pakṣacchedam akṛtvā rasabandhaṃ kartum īhate yastu /
Rasaprakāśasudhākara
RPSudh, 7, 6.2 karkaśaṃ cipiṭaṃ vakraṃ sūkṣmaṃ cāviśadaṃ tathā //
Rasaratnasamuccaya
RRS, 2, 124.1 snehavargeṇa saṃsiktaṃ saptavāramadūṣitam /
Rasendracūḍāmaṇi
RCūM, 16, 3.1 pakṣacchedamakṛtvā yo rasabandhaṃ samīhate /
Rasādhyāya
RAdhy, 1, 461.2 ārambhādau phalānte ca tapaḥ kuryādakhaṇḍitam //
Rasārṇava
RArṇ, 4, 26.1 vahnilakṣyam avijñāya rasasyārdhakṣayo bhavet /
Rājanighaṇṭu
RājNigh, Āmr, 258.1 anidhāya mukhe parṇaṃ pūgaṃ khādate yo naraḥ /
RājNigh, Māṃsādivarga, 24.0 apūtaṃ gobhavaṃ kravyaṃ guru vātakaphapradam //
RājNigh, Rogādivarga, 48.2 svācāraḥ samadṛgdayālur akhalo yaḥ siddhamantrakramaḥ śāntaḥ kāmam alolupaḥ kṛtayaśā vaidyaḥ sa vidyotate //
RājNigh, Rogādivarga, 48.2 svācāraḥ samadṛgdayālur akhalo yaḥ siddhamantrakramaḥ śāntaḥ kāmam alolupaḥ kṛtayaśā vaidyaḥ sa vidyotate //
RājNigh, Rogādivarga, 57.1 āsāmīśo likhitapaṭhitaḥ sa dvijānāṃ hi rājā siddhyai yāśca dvijam avṛjinaṃ svāśrayaṃ kāmayante /
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 30.0 nanu jīvatvaṃ nāma saṃsāritvaṃ tadviparītatvaṃ muktatvaṃ tathā ca parasparaviruddhayoḥ katham ekāyatanatvam upapannaṃ syāditi cet tad anupapannaṃ vikalpānupapatteḥ muktistāvat sarvatīrthakarasaṃmatā sā kiṃ jñeyapade niviśate na vā carame śaśaviṣāṇakalpā syāt prathame na jīvanaṃ varjanīyam ajīvato jñātṛtvānupapatteḥ //
SDS, Rāseśvaradarśana, 32.2 nājīvan jñāsyati jñeyaṃ yadato'styeva jīvanamiti //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 7.2, 5.0 tathā dhūmādibhir avilaṅghitām anākrāntām //
SarvSund zu AHS, Utt., 39, 10.2, 16.0 śraddhālur alolupaś ca //
Skandapurāṇa
SkPur, 7, 17.1 amṛṣyamāṇaḥ krodhāndho durātmā yajñanāśakaḥ /
SkPur, 10, 20.3 pūjāmasaṃmatāṃ hīnāmidaṃ covāca taṃ śubhā //
SkPur, 10, 21.1 yasmādasaṃmatāmetāṃ pūjāṃ tvaṃ kuruṣe mayi /
SkPur, 12, 52.2 devi kiṃ kṛtametatte aniścitya mahāvrate /
Smaradīpikā
Smaradīpikā, 1, 7.2 kāmaśāstram ajānanto ramante paśuvat striyam //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 27.2 aśūnyaṃ śūnyamityuktaṃ śūnyaṃ cābhāva ucyate /
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 2.0 iti pratipāditarūpā tadātmatāsamāpattiḥ śivaikyāveśo na tu pañcavaktrādervyatiriktasyākārasya darśanaṃ na tu niścayamātreṇa tadātmatāsamāpattiḥ api tu icchato 'vikalpaviśvāhaṃtātmakaśivaikyarūpecchāparāmarśādhirūḍhasya //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 16.2, 1.0 seti ślokatrayanirṇītatvāt iyamiti prameyaparyantena rūpeṇa sphurantī svasvabhāvarūpasya cidātmanaḥ śivasya sambandhinī spandatattvātmikā parābhaṭṭārikaiva viśvavaicitryāvasthitikāritvāt kriyāśaktiḥ prāṅnirṇītadṛśā śiva eva gṛhītapaśubhūmike vartamānā prāṇapuryaṣṭakarūpam amuṃ kartṛtātmanāhaṃtāvipruṣā prokṣitaṃ kurvāṇā tathārūpeṇāpratyabhijñāya svarūpāvārakatvād dhānādānādiparikleśahetutvācca bandhayitrī bhavati //
Tantrāloka
TĀ, 1, 26.1 ato jñeyasya tattvasya sāmastyenāprathātmakam /
TĀ, 1, 31.1 svatantrātmātiriktastu tuccho 'tuccho 'pi kaścana /
TĀ, 1, 68.2 bahuśaktitvam apyasya tacchaktyaivāviyuktatā //
TĀ, 1, 76.1 avijñāya śivaṃ dīkṣā kathamityatra cottaram /
TĀ, 1, 125.2 tenāvicchinnatāmarśarūpāhantāprathātmanaḥ //
TĀ, 1, 135.2 jaḍājaḍasyāpyetasya dvairūpyasyāsti citratā //
TĀ, 1, 137.1 tenājaḍasya bhāgasya pudgalāṇvādisaṃjñinaḥ /
TĀ, 1, 157.2 asaṃvidrūpatāyogād dharmiṇaś cānirūpaṇāt //
TĀ, 1, 157.2 asaṃvidrūpatāyogād dharmiṇaś cānirūpaṇāt //
TĀ, 1, 168.1 akiṃciccintakasyaiva guruṇā pratibodhataḥ /
TĀ, 1, 171.1 akiṃciccintakasyeti vikalpānupayogitā /
TĀ, 1, 186.1 aniyantreśvarecchāta ityetaccarcayiṣyate /
TĀ, 1, 256.2 guruśiṣyapade 'pyeṣa dehabhedo hyatāttvikaḥ //
TĀ, 3, 67.2 kaulikī sā parā śaktir aviyukto yayā prabhuḥ //
TĀ, 3, 78.1 icchāśaktir dvirūpoktā kṣubhitākṣubhitā ca yā /
TĀ, 3, 84.1 kṣobho 'tadicche tattvecchābhāsanaṃ kṣobhaṇāṃ viduḥ /
TĀ, 3, 121.2 anyonyamaviyuktau tau svatantrāvapyubhau sthitau //
TĀ, 3, 136.1 tathaiva mahaleśādaḥ so 'nyo dvedhāsvaro 'pi san /
TĀ, 3, 154.1 icchāśaktiśca yā dvedhā kṣubhitākṣubhitatvataḥ /
TĀ, 3, 164.1 iṣyamāṇaṃ tridhaitasyāṃ tādrūpyasyāparicyuteḥ /
TĀ, 3, 171.1 vyāptrī śaktirviṣaṃ yasmād avyāptuś chādayenmahaḥ /
TĀ, 3, 178.1 jñeyārūṣaṇayā yuktaṃ samudāyātmakaṃ viduḥ /
TĀ, 3, 178.2 ṣaṇṭhaṃ kṣobhakatākṣobhadhāmatvābhāvayogataḥ //
TĀ, 3, 227.2 a iti brahma paramaṃ tatsaṃghaṭṭodayātmakam //
TĀ, 3, 241.1 avidanto magnasaṃvinmānāstvahṛdayā iti /
TĀ, 3, 241.1 avidanto magnasaṃvinmānāstvahṛdayā iti /
TĀ, 4, 18.2 yathā sāmrājyasaṃbhogaṃ dṛṣṭvādṛṣṭvāthavādhame //
TĀ, 4, 48.1 sarvago 'ṃśagataḥ so 'pi mukhyāmukhyāṃśaniṣṭhitaḥ /
TĀ, 4, 144.1 ity ajānan naiva yogī jānanviśvaprabhurbhavet /
TĀ, 4, 167.1 saṃsārākᄆptikᄆptibhyāṃ rodhanāddrāvaṇātprabhuḥ /
TĀ, 4, 210.2 akalpite hi pūrṇatve phalamanyatkimucyatām //
TĀ, 4, 211.2 yasya prasīdecciccakraṃ drāg apaścimajanmanaḥ //
TĀ, 4, 233.1 abuddhipūrvaṃ hi tathā saṃsthite satataṃ bhavet /
TĀ, 4, 242.1 sarveṣāṃ vāhako jīvo nāsti kiṃcid ajīvakam /
TĀ, 4, 254.2 māyīyabhedakᄆptaṃ tatsyād akālpanike katham //
TĀ, 5, 8.1 yataḥ prakāśāccinmātrāt prāṇādyavyatirekavat /
TĀ, 5, 12.1 viśuddhaṃ nijacaitanyaṃ niścinotyatadātmakam /
TĀ, 5, 13.2 viśvarūpāvibheditvaṃ śuddhatvādeva jāyate //
TĀ, 5, 80.1 asaṃkocavikāso 'pi tadābhāsanatastathā /
TĀ, 5, 83.2 so 'nimīlita evaitat kuryātsvātmamayaṃ jagat //
TĀ, 5, 85.1 akiṃciccintakastatra spaṣṭadṛgyāti saṃvidam /
TĀ, 5, 100.1 tāvadyāvad arāve sā rāvāllīyeta rāviṇī /
TĀ, 5, 113.1 yattadavyaktaliṅgaṃ nṛśivaśaktyavibhāgavat /
TĀ, 5, 123.2 bhāsate durghaṭā śaktir asaṃkocavikāsinaḥ //
TĀ, 5, 156.2 akiṃciccintanaṃ vīryaṃ bhāvanāyāṃ ca sā punaḥ //
TĀ, 6, 19.1 adārḍhyaśaṅkanāt prācyavāsanātādavasthyataḥ /
TĀ, 6, 20.1 atadrūḍhānyajanatākartavyaparilopanāt /
TĀ, 6, 48.1 saṃvedyaścāpy asaṃvedyo dvidhetthaṃ bhidyate punaḥ /
TĀ, 6, 55.1 avadhānād adṛṣṭāṃśād balavattvād atheraṇāt /
TĀ, 6, 58.1 sṛṣṭyāditattvam ajñātvā na mukto nāpi mocayet /
TĀ, 6, 109.2 ayatnajaṃ yatnajaṃ tu recanādatha rodhanāt //
TĀ, 6, 216.2 yatnajo 'yatnajaḥ sūkṣmaḥ paraḥ sthūlaḥ sa kathyate //
TĀ, 6, 217.1 eko nādātmako varṇaḥ sarvavarṇāvibhāgavān /
TĀ, 7, 36.1 tenāsaṃgata evaiṣa vyavahāro vikalpajaḥ /
TĀ, 8, 13.2 samastatattvabhāvo 'yaṃ svātmanyevāvibhāgakaḥ //
TĀ, 8, 81.1 sambhavantyapyasaṃskārā bhārate 'nyatra cāpi hi /
TĀ, 8, 169.2 āvāpavān anirbhakto vastupiṇḍo 'ṇḍa ucyate //
TĀ, 8, 174.2 anirbhakta iti proktaṃ sājātyaparidarśakam //
TĀ, 8, 192.2 śivajñānaṃ na bhavati dīkṣām aprāpya śāṅkarīm //
TĀ, 8, 247.2 guṇānām ādharauttaryācchuddhāśuddhatvasaṃsthiteḥ //
TĀ, 8, 288.2 ahiṃsā satyamasteyaṃ brahmākalkākrudho guroḥ //
TĀ, 8, 288.2 ahiṃsā satyamasteyaṃ brahmākalkākrudho guroḥ //
TĀ, 8, 329.2 aluptavibhavāḥ sarve māyātattvādhikāriṇaḥ //
TĀ, 8, 452.1 aṣṭādaśa bhuvanā syāt śāntyatītā tvabhuvanaiva /
TĀ, 9, 14.2 atatsvabhāvavapuṣaḥ sa svabhāvo na yujyate //
TĀ, 9, 25.1 niyamaśca tathārūpabhāsanāmātrasārakaḥ /
TĀ, 11, 7.1 kṛtaśca devadevena samayo 'paramārthatām /
TĀ, 11, 21.2 yattu sarvāvibhāgātma svatantraṃ bodhasundaram //
TĀ, 11, 60.1 pramāṇarūpatāveśam aparityajya meyatām //
TĀ, 11, 64.1 sarvābhidhānasāmarthyād aniyantritaśaktayaḥ /
TĀ, 11, 66.1 bālāstiryakpramātāro ye 'py asaṃketabhāginaḥ /
TĀ, 11, 71.1 tenānanto hyamāyīyo yo varṇagrāma īdṛśaḥ /
TĀ, 11, 77.2 ādyāmāyīyavarṇāntarnimagne cottarottare //
TĀ, 11, 96.1 svapne 'pi pratibhāmātrasāmānyaprathanābalāt /
TĀ, 11, 99.2 arūḍhāyāḥ svatantro 'yaṃ sthitaścidvyomabhairavaḥ //
TĀ, 11, 103.2 ajanmanyamṛtau bhānti cittabhittau svanirmitāḥ //
TĀ, 11, 103.2 ajanmanyamṛtau bhānti cittabhittau svanirmitāḥ //
TĀ, 12, 10.1 sampūrṇatvānusaṃdhānam akampaṃ dārḍhyamānayan /
TĀ, 12, 16.1 avidhijño vidhijñaś cety evamādi suvistaram /
TĀ, 16, 17.1 avidhijño vidhānajña ityevaṃ trīśikoditam /
TĀ, 16, 98.1 kvacicchodhyaṃ tvavinyasya śodhakanyāsamātrataḥ /
TĀ, 16, 180.2 vṛddhaṃ voddiśya śaktaṃ vā śodhanāśodhanāddvidhā //
TĀ, 16, 250.2 mantrātmāsau vimarśaśca śuddho 'pāśavatātmakaḥ //
TĀ, 16, 284.1 viśeṣatas tvamāyīyaśivatābhedaśālinaḥ /
TĀ, 17, 3.2 tasyātadrūpatābhānaṃ malo granthiḥ sa kīrtyate //
TĀ, 17, 15.2 abhātatvād abhedācca nahyasau nṛśivātmanoḥ //
TĀ, 17, 34.2 svakarmāparatantratvāt sarvatrotpattimarhati //
TĀ, 18, 10.1 atanmayībhūtamiti vikṣiptaṃ karma saṃdadhat /
TĀ, 19, 26.2 yogābhyāsam akṛtvāpi sadya utkrāntidāṃ guruḥ //
TĀ, 19, 37.1 nanu cādīkṣitāgre sa noccarecchāstrapaddhatim //
TĀ, 19, 45.2 prabuddhaḥ sa ca saṃjāto na cādīkṣita ucyate //
TĀ, 19, 48.1 ityevaṃparam etannādīkṣitāgre paṭhediti /
TĀ, 19, 53.1 akṛtādhikṛtirvāpi guruḥ samayaśuddhaye /
TĀ, 21, 6.1 gurusevākṣīṇatanordīkṣām aprāpya pañcatām /
TĀ, 21, 7.2 prāptasāmayikasyātha parāṃ dīkṣām avindataḥ //
TĀ, 21, 33.2 dārbhādidehaṃ vyāpnoti svādhiṣṭhityāpyacetayan //
TĀ, 21, 53.2 tadā tasya na kartavyā dīkṣāsmin akṛte vidhau //
TĀ, 26, 48.1 prāṇinām aprabuddhānāṃ santoṣajananāya vai /
TĀ, 26, 72.1 mārjāramūṣikādyair yad adīkṣaiś cāpi bhakṣitam /
Vātūlanāthasūtras
VNSūtra, 1, 12.1 mahābodhasamāveśāt puṇyapāpāsaṃbandhaḥ //
VNSūtra, 1, 13.1 akathanakathābalena mahāvismayamudrāprāptyā khasvaratā //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 3.1, 2.0 saptarandhrakramoditasaptaśikhollāsātmakaḥ prāṇapravāhodayaḥ sa evordhvapaṭṭakaḥ pūrṇavṛttyudayaḥ randhradvayasuṣiranālikāpravāhaprasṛto 'pānarūpo 'dhaḥpaṭṭakaḥ pañcendriyaśaktiveṣṭitaḥ pañcaphaṇadharmānibandhako 'dhaḥsthitaḥ //
VNSūtraV zu VNSūtra, 3.1, 3.0 tasya valayadvayaṃ jāgratsvapnātmakam unmudrya granthinibandhanam apahṛtya ubhayapaṭṭodghaṭṭanāt prāṇāpānadvayavidāraṇān madhyavartī yaḥ prāṇarūpo mahāśūnyatāsvabhāvaḥ kulākulavikalpadaśojhito 'vyapadeśyamahānirāvaraṇaniratyayavedyavedakanirmukto varṇāvarṇanivarṇottīrṇaḥ sparśāsparśaprathāparivarjita upacārāt paramākāśādyabhidhānair abhidhīyate //
VNSūtraV zu VNSūtra, 3.1, 5.0 itthaṃ mahānayoktadṛśā sarvaśāstraprapañcottīrṇatvād avācyaṃ kim api mahopadeśasākṣātkāram ubhayapaṭṭakākārasadasadrūpadvayanivāraṇena nistaraṅgaparavyomasamāveśasarvāveśavivarjitam āsūtritamahāśūnyatāsamāveśam āvedya idānīṃ yugmopasaṃhārāt kaivalyaphalaṃ tanmayatayā upavarṇyate //
VNSūtraV zu VNSūtra, 4.1, 14.0 etat pañcakasthānasaṃsthitayugmasya grāsāt saṃharaṇāt niravakāśasaṃvinniṣṭhā niravakāśā yeyaṃ saṃvit tasyā niṣṭhā samyag aviparyastatayā saṃsthitiḥ //
VNSūtraV zu VNSūtra, 4.1, 16.0 ittham aprameyatvān niruttaraparamādvayasvabhāvatvāc ca niravakāśasaṃvidi hocyate //
VNSūtraV zu VNSūtra, 6.1, 5.0 itthaṃ saṃsthitasya trikañcukasya parityāgāt saṃnyāsāt nirākhyapadāvasthitiḥ nirgatā ākhyā abhidhānaṃ yasya asau nirākhyaḥ avyapadeśyam anuttaraṃ vāguttīrṇaṃ paraṃ dhāma tasmin sarvottīrṇāniketanaparamākāśe 'vasthitiḥ sadaiva aparicyutasvabhāvaniṣṭhā bhavatīti sambandhaḥ //
VNSūtraV zu VNSūtra, 6.1, 5.0 itthaṃ saṃsthitasya trikañcukasya parityāgāt saṃnyāsāt nirākhyapadāvasthitiḥ nirgatā ākhyā abhidhānaṃ yasya asau nirākhyaḥ avyapadeśyam anuttaraṃ vāguttīrṇaṃ paraṃ dhāma tasmin sarvottīrṇāniketanaparamākāśe 'vasthitiḥ sadaiva aparicyutasvabhāvaniṣṭhā bhavatīti sambandhaḥ //
VNSūtraV zu VNSūtra, 6.1, 5.0 itthaṃ saṃsthitasya trikañcukasya parityāgāt saṃnyāsāt nirākhyapadāvasthitiḥ nirgatā ākhyā abhidhānaṃ yasya asau nirākhyaḥ avyapadeśyam anuttaraṃ vāguttīrṇaṃ paraṃ dhāma tasmin sarvottīrṇāniketanaparamākāśe 'vasthitiḥ sadaiva aparicyutasvabhāvaniṣṭhā bhavatīti sambandhaḥ //
VNSūtraV zu VNSūtra, 7.1, 6.0 evam īṣad ṛksvabhāvavākcatuṣṭayasya udayaś ca virāmaś ca tāv udayavirāmau sṛṣṭisaṃhārau tayoḥ prathā vyaktāvyaktatayā sadaiva aviratam ullasantyaḥ sphurantyas tāsu svaraḥ anāhatahatottīrṇamahānādollāsavikāsasvabhāvaḥ prathate savikalpanirvikalpasaṃviduttīrṇaparaviyadudayam eva prakāśitaṃ satatam akaraṇapravṛttyā prayātīty arthaḥ //
VNSūtraV zu VNSūtra, 7.1, 7.0 itthaṃ nānābhedollāsaprakāśarūpeṣu varṇanivahodayeṣu madhyāt prativarṇāntare vākcatuṣṭayakrameṇa akhaṇḍitavṛttyā svasvarūpam aparityajya yathāmukhopadiṣṭanītyā svara eva prathate ity uktaṃ bhavati //
VNSūtraV zu VNSūtra, 8.1, 2.0 mūlādhārapayodharādhāraprathitākṛtrimarasatritayābhoge sati anicchocchalitaṃ niṣkāmatayā prollasitaṃ vigatabandhaṃ virahitabhedaprathātmakasaṃsārāvagrahaṃ śāntacitrobhayavidhabrahmasvarūpasamuttīrṇaṃ kim api niruttaraprakṛṣṭatarāmarśasaṃvitsvabhāvaṃ paraṃ brahmaiva satatam anastamitasthityā vijṛmbhata ity arthaḥ //
VNSūtraV zu VNSūtra, 10.1, 3.0 tena mahāmarīcīnāṃ nirāvaraṇakrameṇa pratyekasmin pravāhe udyogāvabhāsacarvaṇālaṃgrāsaviśrāntirūpāṇāṃ mahāsaṃvidraśmīnāṃ vikāsaḥ niyatāniyatacidacitprathāvigalanena nityavikasvarasvabhāvo mahāprabodhaḥ satatam avinaśvaratayā sarvatra sarvataḥ sarvadaiva sthita iti mahāvākyārthaḥ //
VNSūtraV zu VNSūtra, 10.1, 4.0 ity akaraṇasiddhaṃ sadaiva nirāvaraṇapadasamāveśaṃ dvādaśavāhodayadṛśā prakāśya idānīṃ caryāpañcakasampradāyaṃ nirūpayanti //
VNSūtraV zu VNSūtra, 11.1, 2.0 tasya udayo niyatāniyataśaktisamūhāntarodito vikāsasvabhāva ullāsaḥ //
VNSūtraV zu VNSūtra, 11.1, 7.0 unmattā ca vicittavatsvatantratayā grāhyāgrāhyasambandhāvivakṣayā svaviṣayagrahaṇāya prathitā //
VNSūtraV zu VNSūtra, 11.1, 7.0 unmattā ca vicittavatsvatantratayā grāhyāgrāhyasambandhāvivakṣayā svaviṣayagrahaṇāya prathitā //
VNSūtraV zu VNSūtra, 12.1, 2.0 tasya samāveśaḥ akaraṇakrameṇa yathāsthitasaṃniveśena tyāgasvīkāraparihārataḥ satatam acyutavṛttyā tadrūpeṇa sphuraṇam //
VNSūtraV zu VNSūtra, 13.1, 1.0 akathanakathābalaṃ gurumukhopadiṣṭasaṃpradāyakrameṇa manāg iha carcyate //
VNSūtraV zu VNSūtra, 13.1, 2.0 asya akārasya hatānāhatānāhatahatānāhatahatottīrṇatayā caturdhoditarūpasya kathanaṃ vaktrāmnāyacarcāsaṃniveśanam ity akathanam //
VNSūtraV zu VNSūtra, 13.1, 4.0 anāhataś cāsvaramūlollasitaparanādavisphāras tantrīmadhyamāsvarasaṃketaka ākaṇṭhakūpāntād upacārataḥ kṛtapratiṣṭhaḥ //
VNSūtraV zu VNSūtra, 13.1, 6.0 anāhatahatottīrṇaś ca mahānirāvaraṇadhāmasamullasito 'vikalpa īṣac calattātmakamahāspandaprathamakoṭirūpaḥ svaraḥ saṃkocavikāsavirahāt paramavikāsarūpaḥ asparśadharmānuccāryamahāmantraprathātmakaḥ //
VNSūtraV zu VNSūtra, 13.1, 6.0 anāhatahatottīrṇaś ca mahānirāvaraṇadhāmasamullasito 'vikalpa īṣac calattātmakamahāspandaprathamakoṭirūpaḥ svaraḥ saṃkocavikāsavirahāt paramavikāsarūpaḥ asparśadharmānuccāryamahāmantraprathātmakaḥ //
VNSūtraV zu VNSūtra, 13.1, 8.0 anāhatahataś ca anackakalātmakavaktrasaṃsthāno vāmārūpaḥ suṣuptaḥ //
VNSūtraV zu VNSūtra, 13.1, 12.0 tasya balaṃ hatādirūpatrayollasitānāhatahatottīrṇarāvasphurattārūpaṃ vīryaṃ tena akathanakathābalena //
VNSūtraV zu VNSūtra, 13.1, 13.0 tatraivam akathanaṃ vākprapañcottīrṇam akathanam eva kathanaṃ saṃkramaṇakrameṇa nirniketasvarūpāvadhānaṃ tad eva balam akṛtakasphārasāram //
VNSūtraV zu VNSūtra, 13.1, 13.0 tatraivam akathanaṃ vākprapañcottīrṇam akathanam eva kathanaṃ saṃkramaṇakrameṇa nirniketasvarūpāvadhānaṃ tad eva balam akṛtakasphārasāram //
VNSūtraV zu VNSūtra, 13.1, 16.0 tathā cānyad vyākhyāntaram āha kathanaṃ tāvat ṣaḍdarśanacaturāmnāyamelāpakramasamūheṣu pūjanakramoditaniyatāniyatadevatācakrāvalambanena sphurati //
VNSūtraV zu VNSūtra, 13.1, 17.0 iha punaḥ pūjyapūjakapūjanasambandhaparihāreṇa śrīmadvātūlanāthādisiddhapravaravaktrāmnāyadṛśā satatasiddhamahāmarīcivikāsa eva sarvottīrṇakharūpāvibhinnaḥ sarvadaiva sarvatra virājate ity akathanakathābalaṃ tena mahāvismayaprāptir bhavatīti sambandhaḥ //
VNSūtraV zu VNSūtra, 13.1, 17.0 iha punaḥ pūjyapūjakapūjanasambandhaparihāreṇa śrīmadvātūlanāthādisiddhapravaravaktrāmnāyadṛśā satatasiddhamahāmarīcivikāsa eva sarvottīrṇakharūpāvibhinnaḥ sarvadaiva sarvatra virājate ity akathanakathābalaṃ tena mahāvismayaprāptir bhavatīti sambandhaḥ //
Ānandakanda
ĀK, 1, 6, 39.1 tasmāt kṣetram akṛtvaiva yojayed yastu sūtakam /
ĀK, 1, 17, 15.1 anurādhodayātpūrvaṃ nāspṛṣṭamalamūtrakam /
Āryāsaptaśatī
Āsapt, 1, 44.1 antargūḍhānarthān avyañjayataḥ prasādarahitasya /
Āsapt, 2, 18.1 alulitasakalavibhūṣāṃ prātar bālāṃ vilokya muditaṃ prāk /
Āsapt, 2, 20.1 amilitavadanam apīḍitavakṣoruham atividūrajaghanoru /
Āsapt, 2, 26.1 anayanapathe priye na vyathā yathā dṛśya eva duṣprāpe /
Āsapt, 2, 56.1 avinihitaṃ vinihitam iva yuvasu svaccheṣu vāravāmadṛśaḥ /
Āsapt, 2, 128.2 akalitamanasorekā dṛṣṭir dūtī nisṛṣṭārthī //
Āsapt, 2, 137.1 upanīya priyamasamayavidaṃ ca me dagdhamānam apanīya /
Āsapt, 2, 159.1 kim aśakanīyaṃ premṇaḥ phaṇinaḥ kathayāpi yā bibheti sma /
Āsapt, 2, 192.1 kuta iha kuraṅgaśāvaka kedāre kalam amañjarīṃ tyajasi /
Āsapt, 2, 338.1 pathikāsaktā kiṃcin na veda ghanakalam agopitā gopī /
Āsapt, 2, 402.1 bālāvilāsabandhān aprabhavan manasi cintayan pūrvam /
Āsapt, 2, 467.2 druma tan mādyasi vīcīparicayapariṇāmam avicintya //
Āsapt, 2, 490.2 aspṛśateva nalinyā vidagdhamadhupena madhu pītam //
Āsapt, 2, 491.2 bhuktam aviśadam avedanam idam adhikasarāgasābādham //
Āsapt, 2, 491.2 bhuktam aviśadam avedanam idam adhikasarāgasābādham //
Āsapt, 2, 581.1 savrīḍasmitasubhage spṛṣṭāspṛṣṭeva kiṃcid apayāntī /
Āsapt, 2, 582.2 vātād avāritād api bhavati gavākṣānilaḥ śītaḥ //
Āsapt, 2, 613.2 dhavalanakhāṅkaṃ nijavapur akuṅkumārdraṃ na darśayati //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 1.0 nanu kathamagniveśaḥ sakalapadārthāśeṣaviśeṣajñānavyākhyeyam āyurvedaṃ vyākhyāsyati yato na tāvad bheṣajādīnām aśeṣaviśeṣapratyakṣajñeyaḥ sarvapadārthānāṃ viśeṣāṇāṃ pratyakṣāviṣayatvāt anvayavyatirekābhyāṃ tu sarvapadārthāvadhāraṇaṃ duṣkarameva yata ekam eva madhu svarūpeṇa jīvayati mārayati coṣṇaṃ samaghṛtaṃ ca kaphaprakṛterhitamahitaṃ vātaprakṛteḥ anūpe sātmyamasātmyaṃ marau śīte sevyamasevyaṃ grīṣme hitam avṛddhe vṛddhe cāhitam alpaṃ guṇakaram ābādhakaram atyupayuktam āmatāṃ gatam udare upakramavirodhitvād ativibhramakaraṃ kākamācīyuktaṃ pakvanikucena ca sahopayuktaṃ maraṇāya athavā balavarṇavīryatejaupaghātāya bhavati ityevamādi tattad yuktaṃ tattacchataśaḥ karoti ata evaikasyaiva madhuno rūpaṃ yadānena prakāreṇa duradhigamaṃ tadātra kaiva kathā nikhilapadārthāśeṣaviśeṣajñānasya ajānaṃś ca vyācakṣāṇaḥ kathamupādeyavacana iti kṛtvā guror āptāt pratipannaṃ pratipādayiṣyāma iti darśayan tāmimāṃ śaṅkāṃ nirācikīrṣur gurūktānuvādarūpatāṃ svagranthasya darśayannāha iti ha smāha bhagavānātreya iti //
ĀVDīp zu Ca, Sū., 1, 44.2, 7.0 yato na sāmānyaṃ māṃsatvādijātirūpaṃ vṛddhau kāraṇaṃ bhavati tathāhi sati sāmānyaṃ bhāsatvarūpaṃ yathā vardhake bhojyarūpe māṃse'sti tathā śarīradhāturūpe vardhanīye'pyasti tataśca nityaṃ māṃsatvasambandhād amāṃsādānām api māṃsena vardhitavyaṃ tasmādvṛddhikāraṇalakṣaṇatvena sāmānyaṃ vṛddhikāraṇamityuktam //
ĀVDīp zu Ca, Sū., 6, 5.2, 4.0 itare punarādāna iti apraśāntātirūkṣāśca āgneyādānasambandhāhitarūkṣatvāt //
ĀVDīp zu Ca, Sū., 26, 9.3, 36.0 aparisaṃkhyeyapakṣaṃ dūṣayati aparītyādi //
ĀVDīp zu Ca, Sū., 27, 61.1, 1.0 prasahā dvividhā māṃsādā vyāghraśyenādayaḥ tathā amāṃsādāśca gavādayaḥ tena māṃsādānāṃ viśeṣamāha prasahānām ityādi //
ĀVDīp zu Ca, Vim., 1, 22.11, 2.0 teneha ajalpann ahasan nātidrutaṃ nātivilambitam ityādyupayoganiyamamapyapekṣata eva ajīrṇabhojane tu mahāṃstridoṣakopalakṣaṇo doṣo bhavatītyayam evodāhṛtaḥ //
ĀVDīp zu Ca, Vim., 1, 22.11, 2.0 teneha ajalpann ahasan nātidrutaṃ nātivilambitam ityādyupayoganiyamamapyapekṣata eva ajīrṇabhojane tu mahāṃstridoṣakopalakṣaṇo doṣo bhavatītyayam evodāhṛtaḥ //
ĀVDīp zu Ca, Śār., 1, 133.2, 2.0 sparśanendriyasaṃsparśa ityanenendriyāṇām arthena saṃbandhaṃ sparśanendriyakṛtaṃ darśayati cakṣurādīnyapi spṛṣṭamevārthaṃ jānanti yadi hy aspṛṣṭam eva cakṣuḥ śrotraṃ ghrāṇaṃ vā gṛhṇāti tadā vidūramapi gṛhṇīyāt na ca gṛhṇāti tasmāt spṛṣṭvaivendriyāṇy arthaṃ pratipadyate mānasastu sparśaścintyādinārthena samaṃ sūkṣmo 'styeva yena manaḥ kiṃcideva cintayati na sarvaṃ tena yanmanasā spṛśyate tadeva mano gṛhṇātīti sthitiḥ //
ĀVDīp zu Ca, Śār., 1, 135.2, 8.0 atha na bhavatvarthasparśaḥ tataḥ kimityāha nāspṛṣṭo vetti vedanā iti arthasparśaśūnyaḥ san na sukhaduḥkhe anutpannatvādeva vettītyarthaḥ //
ĀVDīp zu Ca, Cik., 2, 3, 5.2, 8.0 payaḥ śṛtam aśṛtaṃ veti dvau yogau //
ĀVDīp zu Ca, Cik., 2, 3, 5.2, 10.0 etatprayogo'pi jatūkarṇe tasyāḥ kṣīraṃ śarkarākṣaudrayuktaṃ vā kevalaṃ śṛtam aśṛtaṃ veti //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 7.1, 18.0 a i u ṛ ᄆ vinyāsaiḥ kādimāntaṃ ca vācakam //
ŚSūtraV zu ŚSūtra, 3, 34.1, 2.0 saṃskāreṇāpy asaṃspṛṣṭaḥ kevalī cinmayaḥ smṛtaḥ //
ŚSūtraV zu ŚSūtra, 3, 42.1, 3.0 dehārambhakarair bhūtair aspṛśadbhir ahaṃpadam //
Śukasaptati
Śusa, 1, 8.1 atastvaṃ svapatim aprāpyamāṇā nijaśarīrasya katiciddinasthāyiyauvanasya puruṣāntararamaṇād gṛhāṇa phalam /
Śusa, 3, 2.25 rājñaḥ kulaṃ śriyaṃ prāṇān nādagdhvā vinivartate //
Śusa, 4, 2.12 avidagdhaḥ patiḥ strīṇāṃ prauḍhānāṃ nāyako 'guṇī /
Śusa, 5, 2.11 sa purohitaḥ tad uttaram ajānan purastād rājñā nirvāsyate /
Śusa, 6, 1.3 śuka āha nṛpaḥ ślokārtham ajānan na nidrāṃ lebhe /
Śusa, 17, 3.18 gate ca tasmin ekā ceṭī utthitā ṣaṇḍam adṛṣṭvā kuṭṭinīṃ pratyāha āue kimidam /
Śusa, 23, 27.1 nābhittvā paramarmāṇi nākṛtvā karma duṣkaram /
Śusa, 23, 27.1 nābhittvā paramarmāṇi nākṛtvā karma duṣkaram /
Śusa, 23, 27.2 nāhatvā matsyaghātīva prāpnoti mahatīṃ śriyam //
Śusa, 26, 2.14 vahandvayīmapyaphale 'rthajāte karotyasaṃskārahatāmivoktim //
Śyainikaśāstra
Śyainikaśāstra, 3, 4.1 eṣām aprokṣitānāṃ ca hiṃsā doṣāya jāyate /
Śyainikaśāstra, 4, 58.2 rañjanaṃ rakṣaṇaṃ śaśvat raktāraktaparīkṣaṇam //
Śyainikaśāstra, 6, 23.2 moktuṃ nārhati nediṣṭhe lakṣye 'pyaskhalitasthitiḥ //
Śyainikaśāstra, 6, 39.2 anivāryo hi bībhatsaṃ carakho janayatyalam //
Śyainikaśāstra, 6, 46.1 samamevānusaraṇāt lakṣyālakṣyeṇa vā punaḥ /
Śyainikaśāstra, 7, 26.1 aniṣiddhāt tvanyadā sā tatraiva parivarjayet /
Abhinavacintāmaṇi
ACint, 1, 13.1 avijñāya tu śāstrārthaṃ prayogaṃ kārayed bhiṣak /
Gheraṇḍasaṃhitā
GherS, 4, 13.1 pārṣṇibhyāṃ liṅgavṛṣaṇāv aspṛśan prayataḥ sthitaḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 5, 45.1 ājanma sambhṛtaṃ pāpaṃ jānatā 'jānatāpi vā /
GokPurS, 9, 3.2 liṅgam etan narāḥ spṛṣṭvā svargaṃ gacchanty avāritāḥ /
GokPurS, 10, 6.2 liṅgamūlam adṛṣṭvaiva harasyāntikam āyayau //
GokPurS, 10, 49.3 adṛṣṭvā svasya pautraṃ tu kṛṣṇaś cintāparo 'bhavat //
GokPurS, 12, 9.1 maṇibhadro 'py adhaḥśīrṣaḥ pādābhyāṃ bhūmim aspṛśan /
Haribhaktivilāsa
HBhVil, 1, 64.3 asatvaro 'rthajijñāsur anasūyur amoghavāk //
HBhVil, 1, 76.2 nāsaṃvatsaravāsine deyāt //
HBhVil, 1, 97.3 nānivedya guroḥ kiṃcid bhoktavyaṃ vā guros tathā //
HBhVil, 2, 8.2 avijñāya vidhānoktaṃ haripūjāvidhikriyām /
HBhVil, 2, 176.1 vṛddhāv atulasīśrāddhaṃ tathā śrāddham avaiṣṇavam /
HBhVil, 3, 184.2 acchenāgandhaphenena jalenābudbudena ca /
HBhVil, 3, 184.2 acchenāgandhaphenena jalenābudbudena ca /
HBhVil, 3, 191.1 anuṣṇābhir aphenābhir adbhir hṛdgābhir atvaraḥ /
HBhVil, 3, 191.1 anuṣṇābhir aphenābhir adbhir hṛdgābhir atvaraḥ /
HBhVil, 3, 198.3 akṛtvā pādayoḥ śaucam ācānto 'py aśucir bhavet //
HBhVil, 3, 210.3 ācānto 'py aśucir yasmād akṛtvā dantadhāvanam //
HBhVil, 3, 211.2 dantakāṣṭham akhāditvā yas tu mām upasarpati /
HBhVil, 3, 285.1 śālagrāmaśilātoyam apītvā yas tu mastake /
HBhVil, 3, 299.2 trirātriphaladā nadyo yāḥ kāścid asamudragāḥ /
HBhVil, 4, 95.3 anidhāyaiva tad dravyam ācāntaḥ śucitām iyāt //
HBhVil, 4, 99.2 asnātvā tulasīṃ chittvā devārthaṃ pitṛkarmaṇi /
HBhVil, 4, 130.2 daśamyāṃ tailam apṛṣṭvā yaḥ snāyād avicakṣaṇaḥ /
HBhVil, 4, 148.2 dvikaccho 'nuttarīyaś ca nagnaś cāvastra eva ca //
HBhVil, 4, 218.2 adhṛtvā cordhvapuṇḍraṃ ca hareḥ pūjāṃ karoti yaḥ /
HBhVil, 4, 219.2 adhṛtvā śaṅkhacakre ca cetyādinā doṣa uktaḥ //
HBhVil, 5, 11.13 aspṛṣṭvā praviśed veśma nyasyan prāg dakṣiṇaṃ padam //
HBhVil, 5, 12.2 vāmāṃ svavāmabhāgavartinīṃ dvāraśākhāṃ āśrayan īṣat spṛṣad nijāṅgāni saṃkocya dehalīm aspṛṣṭvā na laṅghayitvety arthaḥ /
Haṃsadūta
Haṃsadūta, 1, 76.2 iti vāsyādveṣād abhimatadaśāprārthanamayīṃ murāre vijñaptiṃ niśamayati mānī na śamanaḥ //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 3.1 bhrāntyā bahumatadhvānte rājayogam ajānatām /
HYP, Caturthopadeśaḥ, 37.1 antar lakṣyavilīnacittapavano yogī yadā vartate dṛṣṭyā niścalatārayā bahir adhaḥ paśyann apaśyann api /
HYP, Caturthopadeśaḥ, 79.1 rājayogam ajānantaḥ kevalaṃ haṭhakarmiṇaḥ /
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 99.0 avyathamānaḥ pṛthivyām āśā diśa āpṛṇeti //
KaṭhĀ, 2, 2, 24.0 prācīṃ caiva vasantaṃ ca purastāt praviśanty apradāhāya //
KaṭhĀ, 2, 2, 26.0 dakṣiṇāṃ caiva grīṣmaṃ ca dakṣiṇataḥ praviśanty apradāhāya //
KaṭhĀ, 2, 2, 28.0 pratīcīṃ caiva varṣāś ca paścāt praviśanty apradāhāya //
KaṭhĀ, 2, 2, 30.0 udīcīṃ caiva śaradaṃ cottarāt praviśanty apradāhāya //
KaṭhĀ, 2, 2, 32.0 ūrdhvāṃ caiva himāṃ copariṣṭāt praviśanty apradāhāya //
KaṭhĀ, 2, 2, 34.0 imāṃ caiva śiśiraṃ cāsyāḥ praviśanty apradāhāya //
KaṭhĀ, 2, 2, 37.0 teja eva tat praviśanty apradāhāya //
KaṭhĀ, 2, 2, 40.0 oja eva tat praviśanty apradāhāya //
KaṭhĀ, 2, 2, 43.0 paśūn eva tat praviśanty apradāhāya //
KaṭhĀ, 2, 2, 46.0 vācam eva tat praviśanty apradāhāya //
KaṭhĀ, 2, 2, 49.0 yajñaṃ tat praviśanty apradāhāya //
KaṭhĀ, 2, 2, 52.0 chandāṃsy eva tat praviśanty apradāhāya //
KaṭhĀ, 2, 2, 55.0 paśūn eva tat praviśanty apradāhāya //
KaṭhĀ, 2, 2, 63.0 devatā eva tat praviśanty apradāhāya //
KaṭhĀ, 2, 3, 7.0 tasmād rajatam adhastād adhikarṣati pṛthivyā apradāhāya //
KaṭhĀ, 2, 4, 8.0 anādhṛṣṭā purastād agner ādhipatya ity agnim eva purastād antardadhāty apradāhāya //
KaṭhĀ, 2, 4, 10.1 putravatī dakṣiṇata indrasyādhipatya itīndram eva dakṣiṇād antardadhāty apradāhāya /
KaṭhĀ, 2, 4, 11.0 suṣadā paścād devasya savitur ādhipatya iti savitāram eva paścād antardadhāty apradāhāya //
KaṭhĀ, 2, 4, 13.0 āśrutir uttarān mitrāvaruṇayor ādhipatya iti mitrāvaruṇā evottarād antardadhāty apradāhāya //
KaṭhĀ, 2, 4, 15.0 vidhṛtir upariṣṭād bṛhaspater ādhipatya iti bṛhaspatim evopariṣṭād antardadhāty apradāhāya //
KaṭhĀ, 2, 4, 24.1 haritenāpidadhāti divo 'pradāhāya /
KaṭhĀ, 2, 5-7, 23.0 [... au3 letterausjhjh] apaśyaṃ gopām anipadyamānam iti [... au3 letterausjhjh] āditya eṣa lokānāṃ goptā //
KaṭhĀ, 2, 5-7, 47.0 tā etarhy aśvinā agharmapau bhiṣajau devānām āstām //
KaṭhĀ, 2, 5-7, 97.0 tā enam abhāgā īśvarā hiṃstoḥ //
KaṭhĀ, 2, 5-7, 138.0 yan na prāśnīyād ahavis syāt //
KaṭhĀ, 3, 2, 21.0 tasmān nāśrotriye pravṛñjyāt //
KaṭhĀ, 3, 2, 29.0 devatā evainam abhidhyāyantīs tā enam abhāgā īśvarā hiṃstoḥ //
KaṭhĀ, 3, 4, 147.0 atho 'visraṃsāyaivāpradāhāya namo rudrāyeti //
KaṭhĀ, 3, 4, 147.0 atho 'visraṃsāyaivāpradāhāya namo rudrāyeti //
KaṭhĀ, 3, 4, 173.0 tasmād vāsasā patnīm pracchādayati prajāyā apradāhāya //
KaṭhĀ, 3, 4, 197.0 [... au1 letterausjhjh] athaiṣa vrataṃ cariṣyann araṇyam paretya śucau bhūmyavakāśe grāmād achadir darśe 'dhyāpayati //
KaṭhĀ, 3, 4, 208.0 na pūrvedyur abrahmacaryam upetya //
KaṭhĀ, 3, 4, 210.0 na grāmyāṇām paśūnāṃ saṃdarśanenāśāntikṛtas saṃsṛjeta //
KaṭhĀ, 3, 4, 255.0 sa naḥ prajāṃ paśūn pāhy ahṛṇīyamāna iti prajāyāḥ paśūnāṃ gopīthāya //
KaṭhĀ, 3, 4, 313.0 tad āhur anavaruddham vā asomayajino brahmavarcasam //
Kokilasaṃdeśa
KokSam, 1, 2.2 atrāmuñcannapi bhagavatīkiṅkaroktyā saśaṅkāḥ śuśrāvetthaṃ sa punaravapuḥsaṅgrahāṃ vyomni vāṇīm //
KokSam, 1, 7.2 kūjāvyājāddhitamupadiśan kokilāvyājabandho kāntaiḥ sākaṃ nanu ghaṭayase kāminīrmānabhājaḥ //
KokSam, 1, 7.2 kūjāvyājāddhitamupadiśan kokilāvyājabandho kāntaiḥ sākaṃ nanu ghaṭayase kāminīrmānabhājaḥ //
KokSam, 1, 8.2 kiṃcillīnāṃ kisalayapuṭe kokilāmākulātmā tvaṃ cāpaśyan bata virahiṇāṃ yena jānāsi tāpam //
KokSam, 1, 13.1 adhvānaṃ te hitamupadiśāmyaśrameṇaiva gantuṃ snigdhacchāyaistarubhirabhitaḥ śāntagharmapracāram /
KokSam, 1, 26.1 sā vaidagdhī śrutiṣu sa punaḥ sarvaśāstrāvagāhas taccāmlānaprasarasarasaṃ niṣkalaṅkaṃ kavitvam /
KokSam, 1, 41.2 kūle 'mbhodheḥ kramukakalilāṃ keralakṣoṇimagre paśya sphītāṃ bhṛgusutabhujāvikramopakramaṃ yā //
KokSam, 1, 53.2 gāyantīnāṃ kvacidapi sakhe komalān kinnarīṇāṃ vīṇārāvānupaśṛṇu bhavatkūjitenāviśiṣṭān //
KokSam, 2, 3.2 yatrārabdhe dinakarakarair apyahārye 'ndhakāre lolākṣīṇāṃ bhavati divase nirviśaṅko 'bhisāraḥ //
KokSam, 2, 45.2 sahyasparśe sati ravikare tām asahyasmarārtiṃ matsandeśaṃ maṇivalabhikām āśritaḥ śrāvayethāḥ //
KokSam, 2, 47.1 amlānā te jayati kamanīyāṅgi maṅgalyabhūṣā patyuḥ pārśvāt suhṛdahamupeto 'smi sandeśahāraḥ /
KokSam, 2, 57.1 tvaṃ cāhaṃ ca kṣitim upagatāvityaviśleṣacintā nindāvantau smara iti mitho vākyasambhedasaukhyam /
KokSam, 2, 58.1 hāhantāsminnasulabhamithodarśane viprayoge saivālambo mama bhagavatī bhāvanākalpavallī /
Mugdhāvabodhinī
MuA zu RHT, 4, 4.2, 2.0 yo vādī abhrasattvagrasanena vinā pakṣacchedam kṛtvā pakṣāpakartanam avidhāya rasabandhaṃ kartuṃ pāradabandhanaṃ vidhātum īhate ceṣṭate sa vādī na kiṃtu jaḍa evam apaṇḍita iti bhāvaḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 15.1 agaṇanaṃ kasyāpi //
Paraśurāmakalpasūtra, 1, 19.1 kāmakrodhalobhamohamadamātsaryāvihitahiṃsāsteyalokavidviṣṭavarjanam //
Paraśurāmakalpasūtra, 3, 20.1 sabindūn aco blūm uccārya vaśinīvāgdevatāyai namaḥ iti śirasi /
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 51.2 tayor annam adattvā tu bhuktvā cāndrāyaṇaṃ caret //
ParDhSmṛti, 1, 56.1 akṛtvā vaiśvadevaṃ tu bhuñjate ye dvijādhamāḥ /
ParDhSmṛti, 1, 66.1 vikrīṇan madhyamāṃsāni hy abhakṣasya ca bhakṣaṇam /
ParDhSmṛti, 3, 14.1 ajātadantā ye bālā ye ca garbhād viniḥsṛtāḥ /
ParDhSmṛti, 4, 18.1 apṛṣṭvā caiva bhartāraṃ yā nārī kurute vratam /
ParDhSmṛti, 6, 5.2 apakvāśī dinaṃ tiṣṭhet trikālaṃ mārutāśanaḥ //
ParDhSmṛti, 6, 14.2 aphālakṛṣṭam aśnīyād ahorātram upoṣya saḥ //
ParDhSmṛti, 6, 34.1 avijñātas tu caṇḍālo yatra veśmani tiṣṭhati /
ParDhSmṛti, 6, 44.2 cāturvarṇyasya ca gṛhe tv avijñātā tu tiṣṭhati //
ParDhSmṛti, 7, 8.1 asaṃbhāṣyo hy apāṅkteyaḥ sa vipro vṛṣalīpatiḥ /
ParDhSmṛti, 7, 8.1 asaṃbhāṣyo hy apāṅkteyaḥ sa vipro vṛṣalīpatiḥ /
ParDhSmṛti, 8, 5.1 yad vadanti tamomūḍhā mūrkhā dharmam atadvidaḥ /
ParDhSmṛti, 8, 6.1 ajñātvā dharmaśāstrāṇi prāyaścittaṃ dadāti yaḥ /
ParDhSmṛti, 8, 32.2 na kurvītātmanas trāṇaṃ gor akṛtvā tu śaktitaḥ //
ParDhSmṛti, 8, 37.2 ayācitāśy ekam ahar ekāhaṃ mārutāśanaḥ //
ParDhSmṛti, 9, 1.2 tadvadhaṃ tu na taṃ vidyāt kāmākāmakṛtaṃ tathā //
ParDhSmṛti, 9, 7.1 tad eva bandhanaṃ vidyāt kāmākāmakṛtaṃ ca yat /
ParDhSmṛti, 9, 47.2 anivārayatāṃ teṣāṃ sarveṣāṃ pātakaṃ bhavet //
ParDhSmṛti, 9, 54.1 akṛtvā vapanaṃ tasya prāyaścittaṃ vinirdiśet /
ParDhSmṛti, 11, 22.2 saṃskārāt tu bhaved dāsaḥ asaṃskārāt tu nāpitaḥ //
ParDhSmṛti, 11, 34.2 saptāvarās tu ye darbhā achinnāgrāḥ śukatviṣaḥ //
ParDhSmṛti, 12, 13.2 tasmān na pīḍayed vastraṃ akṛtvā pitṛtarpaṇam //
ParDhSmṛti, 12, 22.2 apraśastaṃ niśi snānaṃ rāhor anyatra darśanāt //
ParDhSmṛti, 12, 58.2 dānaṃ puṇyam akṛtvā tu prāyaścittaṃ dinatrayam //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 46.3, 6.0 ayamartho bṛhadākāraṃ kāntalauhamayaṃ pātramekaṃ nirmāya tasyāntargalād adhaḥpārśvadvaye valayadvayaṃ saṃyojanīyaṃ kṣudrākāram aparamapi tathāvidhaṃ pātramekaṃ kṛtvā bṛhatpātrasthe valaye aspṛṣṭatalabhāgaṃ yathā tathā ābadhya tatra mūrchitarasaṃ parikṣipet kāñjikena sthūlapātraṃ ca pūrayediti //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 13.2, 2.0 jalapūrṇapātramadhye ghaṭakalaśamuttānaṃ nidhāya tatra koṣṭhīm akṛtvā tatsthāne mṛnmayapīṭhaṃ kṛtvā tatra dīpikāṃ nidhāya dīpaṃ prajvālya nāgasvarṇabījasahitaṃ gandhakamanaḥśilāharītālasahitaṃ ca pāradaṃ mardanena piṣṭīkṛtaṃ poṭalikāyāṃ baddhvā kacchapākāranyubjamṛtpātrodare tailamagnāṃ tāṃ poṭalīṃ dīpajvālopari yathā syāttathāvalambitāṃ baddhvā tannyubjaṃ pātraṃ nyubjaṃ nidhāya dīpoṣmaṇā nāgaṃ bhakṣayitvā pārado jalapātre'dhaḥ patati yasmin yantre taddīpikāyantramuktam //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 2.7 aśītyā ca bodhisattvasahasraiḥ sārdhaṃ sarvair avaivartikair ekajātipratibaddhair yad uta anuttarāyāṃ samyaksaṃbodhau dhāraṇīpratilabdhairmahāpratibhānapratiṣṭhitair avaivartyadharmacakrapravartakair bahubuddhaśataparyupāsitair bahubuddhaśatasahasrāvaropitakuśalamūlair buddhaśatasahasrasaṃstutair maitrīparibhāvitakāyacittais tathāgatajñānāvatāraṇakuśalair mahāprajñaiḥ prajñāpāramitāgatiṃgatair bahulokadhātuśatasahasraviśrutair bahuprāṇikoṭīnayutaśatasahasrasaṃtārakaiḥ /
SDhPS, 1, 21.1 ye ca teṣu buddhakṣetreṣu bhikṣubhikṣuṇyupāsakopāsikā yogino yogācārāḥ prāptaphalāś cāprāptaphalāś ca te 'pi sarve saṃdṛśyante sma //
SDhPS, 1, 128.1 yāvat paripūrṇān ṣaṣṭyantarakalpān bhāṣitavān ekāsane niṣaṇṇo 'saṃpravedhamānena kāyena aniñjamānena cittena //
SDhPS, 2, 7.1 asaṅgāpratihatajñānadarśanabalavaiśāradyāveṇikendriyabalabodhyaṅgadhyānavimokṣasamādhisamāpattyadbhutadharmasamanvāgatā vividhadharmasaṃprakāśakāḥ //
SDhPS, 2, 13.1 teṣu dharmeṣu tathāgata eva pratyakṣo 'parokṣaḥ //
SDhPS, 2, 76.3 yathāpīdamabhimānākuśalamūlena aprāpte prāptasaṃjñino 'nadhigate 'dhigatasaṃjñinaḥ //
SDhPS, 2, 88.1 atarko 'tarkāvacaras tathāgatavijñeyaḥ śāriputra saddharmaḥ //
SDhPS, 2, 88.1 atarko 'tarkāvacaras tathāgatavijñeyaḥ śāriputra saddharmaḥ //
SDhPS, 2, 116.1 api tu khalu punaḥ śāriputra yaḥ kaścid bhikṣurvā bhikṣuṇī vā arhattvaṃ pratijānīyād anuttarāyāṃ samyaksaṃbodhau praṇidhānam aparigṛhya ucchinno 'smi buddhayānāditi vaded etāvanme samucchrayasya paścimakaṃ parinirvāṇaṃ vaded ābhimānikaṃ taṃ śāriputra prajānīyāḥ //
SDhPS, 3, 2.2 aśrutvaiva tāvadahaṃ bhagavan idamevaṃrūpaṃ bhagavato 'ntikād dharmaṃ tadanyān bodhisattvān dṛṣṭvā bodhisattvānāṃ ca anāgate 'dhvani buddhanāma śrutvā atīva śocāmi atīva saṃtapye bhraṣṭo 'smyevaṃrūpāt tathāgatajñānagocarājjñānadarśanāt //
SDhPS, 3, 7.1 yatpunarbhagavan asmābhir anupasthiteṣu bodhisattveṣu saṃdhābhāṣyaṃ bhagavato 'jānamānais tvaramāṇaiḥ prathamabhāṣitaiva tathāgatasya dharmadeśanā śrutvodgṛhītā dhāritā bhāvitā cintitā manasikṛtā //
SDhPS, 3, 13.1 apagataparidāho 'smyadya bhagavan imamevaṃrūpamadbhutadharmam aśrutapūrvaṃ bhagavato 'ntikād ghoṣaṃ śrutvā //
SDhPS, 3, 51.1 te tasmin kāle tasyāṃ virajāyāṃ lokadhātau bahavo bodhisattvā bhaviṣyantyaprameyā asaṃkhyeyā acintyā atulyā amāpyā gaṇanāṃ samatikrāntā anyatra tathāgatagaṇanayā //
SDhPS, 3, 92.2 te bhagavato 'ntikādimamevaṃrūpam aśrutapūrvaṃ dharmaṃ śrutvā kathaṃkathāmāpannāḥ //
SDhPS, 3, 108.2 pratibalo 'hamanena mahatāgniskandhenāsaṃspṛṣṭo 'paridagdhaḥ kṣiprameva svastinā asmād gṛhādādīptād dvāreṇa nirgantuṃ nirdhāvitum //
SDhPS, 3, 108.2 pratibalo 'hamanena mahatāgniskandhenāsaṃspṛṣṭo 'paridagdhaḥ kṣiprameva svastinā asmād gṛhādādīptād dvāreṇa nirgantuṃ nirdhāvitum //
SDhPS, 3, 136.1 atha khalu te kumārakāsteṣāṃ krīḍanakānāṃ ramaṇīyakānāmarthāya yathepsitānāṃ yathāsaṃkalpitānāmiṣṭānāṃ kāntānāṃ priyāṇāṃ manaāpānāṃ nāmadheyāni śrutvā tasmādādīptādagārāt kṣipramevārabdhavīryā balavatā javena anyonyam apratīkṣamāṇāḥ kaḥ prathamaṃ kaḥ prathamataramityanyonyaṃ saṃghaṭṭitakāyās tasmād ādīptādagārāt kṣiprameva nirdhāvitāḥ //
SDhPS, 3, 162.1 tathāgato jñānabalavaiśāradyāveṇikabuddhadharmasamanvāgataḥ ṛddhibalenātibalavāṃllokapitā mahopāyakauśalyajñānaparamapāramitāprāpto mahākāruṇiko 'parikhinnamānaso hitaiṣī anukampakaḥ //
SDhPS, 3, 174.1 aparimuktā jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyaḥ //
SDhPS, 3, 176.1 anirdhāvitās traidhātukād ādīptajīrṇapaṭalaśaraṇaniveśanasadṛśāt kathamete buddhajñānaṃ paribhotsyante //
SDhPS, 3, 186.1 akṛpaṇam etair bhavantaḥ krīḍiṣyatha ramiṣyatha paricārayiṣyatha //
SDhPS, 4, 1.1 atha khalvāyuṣmān subhūtirāyuṣmāṃśca mahākātyāyanaḥ āyuṣmāṃśca mahākāśyapaḥ āyuṣmāṃśca mahāmaudgalyāyanaḥ imamevaṃrūpam aśrutapūrvaṃ dharmaṃ śrutvā bhagavato 'ntikāt saṃmukhamāyuṣmataśca śāriputrasya vyākaraṇaṃ śrutvā anuttarāyāṃ samyaksaṃbodhau āścaryaprāptā adbhutaprāptā audbilyaprāptāstasyāṃ velāyāmutthāyāsanebhyo yena bhagavāṃstenopasaṃkrāman //
SDhPS, 4, 3.2 tato vayaṃ bhagavan bhagavato dharmaṃ deśayamānasya śūnyatānimittāpraṇihitaṃ sarvamāviṣkurmaḥ //
SDhPS, 4, 9.1 bhagavannadya sahasaivemamevaṃrūpam aśrutapūrvaṃ tathāgataghoṣaṃ śrutvā mahāratnapratilabdhāśca smaḥ //
SDhPS, 4, 11.1 bhagavan amārgitam aparyeṣṭam acintitam aprārthitaṃ cāsmābhirbhagavannidamevaṃ rūpaṃ mahāratnaṃ pratilabdham //
SDhPS, 4, 11.1 bhagavan amārgitam aparyeṣṭam acintitam aprārthitaṃ cāsmābhirbhagavannidamevaṃ rūpaṃ mahāratnaṃ pratilabdham //
SDhPS, 4, 11.1 bhagavan amārgitam aparyeṣṭam acintitam aprārthitaṃ cāsmābhirbhagavannidamevaṃ rūpaṃ mahāratnaṃ pratilabdham //
SDhPS, 4, 11.1 bhagavan amārgitam aparyeṣṭam acintitam aprārthitaṃ cāsmābhirbhagavannidamevaṃ rūpaṃ mahāratnaṃ pratilabdham //
SDhPS, 4, 33.1 sarvamidam aparibhuktaṃ vinaśyet //
SDhPS, 4, 145.2 sahasaivāsmābhir niḥspṛhair ākāṅkṣitam amārgitam aparyeṣitam acintitam aprārthitaṃ sarvajñatāratnaṃ pratilabdhaṃ yathāpīdaṃ tathāgatasya putraiḥ //
SDhPS, 4, 145.2 sahasaivāsmābhir niḥspṛhair ākāṅkṣitam amārgitam aparyeṣitam acintitam aprārthitaṃ sarvajñatāratnaṃ pratilabdhaṃ yathāpīdaṃ tathāgatasya putraiḥ //
SDhPS, 4, 145.2 sahasaivāsmābhir niḥspṛhair ākāṅkṣitam amārgitam aparyeṣitam acintitam aprārthitaṃ sarvajñatāratnaṃ pratilabdhaṃ yathāpīdaṃ tathāgatasya putraiḥ //
SDhPS, 4, 145.2 sahasaivāsmābhir niḥspṛhair ākāṅkṣitam amārgitam aparyeṣitam acintitam aprārthitaṃ sarvajñatāratnaṃ pratilabdhaṃ yathāpīdaṃ tathāgatasya putraiḥ //
SDhPS, 5, 88.1 tadyathā kāśyapa candrasūryaprabhā sarvalokamavabhāsayati kuśalakāriṇam akuśalakāriṇaṃ cordhvāvasthitamadharāvasthitaṃ ca sugandhi durgandhi sā sarvatra samaṃ prabhā nipatati na viṣamam evameva kāśyapa tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ sarvajñajñānacittaprabhā sarveṣu pañcagatyupapanneṣu sattveṣu yathādhimuktiṃ mahāyānikapratyekabuddhayānikaśrāvakayānikeṣu saddharmadeśanā samaṃ pravartate //
SDhPS, 5, 172.1 sa sarvadharmān anutpannān aniruddhān abaddhānamuktān atamo'ndhakārān na prakāśān paśyati //
SDhPS, 5, 172.1 sa sarvadharmān anutpannān aniruddhān abaddhānamuktān atamo'ndhakārān na prakāśān paśyati //
SDhPS, 5, 172.1 sa sarvadharmān anutpannān aniruddhān abaddhānamuktān atamo'ndhakārān na prakāśān paśyati //
SDhPS, 5, 172.1 sa sarvadharmān anutpannān aniruddhān abaddhānamuktān atamo'ndhakārān na prakāśān paśyati //
SDhPS, 5, 184.2 apaśyann evamāhāsau nāsti rūpāṇi sarvaśaḥ //
SDhPS, 5, 197.1 yo 'bhyantare 'vasthitastu bahirjñātaṃ kṛtākṛtam /
SDhPS, 5, 201.2 tvaṃ mohād apyakiṃcijjñaḥ sarvajño 'smīti bhāṣase //
SDhPS, 5, 210.2 abaddham avimuktaṃ ca na vijānāti nirvṛtim //
SDhPS, 5, 210.2 abaddham avimuktaṃ ca na vijānāti nirvṛtim //
SDhPS, 7, 29.0 tṛtīyamapi caturthamapi pañcamamapi ṣaṣṭhamapi saptamamapi aṣṭamamapi navamamapi daśamamapyantarakalpaṃ bodhivṛkṣamūle bodhimaṇḍe 'sthāt sakṛdvartanena paryaṅkena antarād avyutthitaḥ //
SDhPS, 7, 30.0 aniñjamānena cittena acalamānena avepamānena kāyenāsthāt //
SDhPS, 7, 30.0 aniñjamānena cittena acalamānena avepamānena kāyenāsthāt //
SDhPS, 7, 186.1 atha khalu bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddhasteṣāṃ brahmakoṭīnayutaśatasahasrāṇāmadhyeṣaṇāṃ viditvā teṣāṃ ca ṣoḍaśānāṃ putrāṇāṃ rājakumārāṇāṃ tasyāṃ velāyāṃ dharmacakraṃ pravartayāmāsa triparivartaṃ dvādaśākāram apravartitaṃ śramaṇena vā brāhmaṇena vā devena vā māreṇa vā brahmaṇā vā anyena vā kenacit punarloke saha dharmeṇa //
SDhPS, 8, 7.1 catasṛṇāṃ parṣadāṃ saṃharṣakaḥ samādāpakaḥ samuttejakaḥ saṃpraharṣako 'klānto dharmadeśanayālamasya dharmasyākhyātālamanugrahītā sabrahmacāriṇām //
SDhPS, 8, 92.1 yathāpīdaṃ bhagavan avyaktā akuśalā avidhijñāḥ //
SDhPS, 8, 112.1 sarvajñajñānapraṇidhānena sadā avinaṣṭena //
SDhPS, 10, 47.1 sarveṣāṃ ca teṣāṃ bhaiṣajyarāja dharmaparyāyāṇāmayameva dharmaparyāyaḥ sarvalokavipratyanīkaḥ sarvalokāśraddadhanīyaḥ //
SDhPS, 10, 48.1 tathāgatasyāpyetad bhaiṣajyarāja ādhyātmikadharmarahasyaṃ tathāgatabalasaṃrakṣitam apratibhinnapūrvam anācakṣitapūrvam anākhyātam idaṃ sthānam //
SDhPS, 11, 178.1 gaṅgānadīvālukāsamāśca sattvā anuttarāyāṃ samyaksaṃbodhau cittamutpādayiṣyanty avaivartikakṣāntipratilabdhāśca bhaviṣyanti //
SDhPS, 11, 185.1 ye ca taṃ stūpaṃ pradakṣiṇaṃ kariṣyanti praṇāmaṃ vā teṣāṃ kecid agraphalamarhattvaṃ sākṣātkariṣyanti kecit pratyekabodhimanuprāpsyante acintyāścāprameyā devamanuṣyā anuttarāyāṃ samyaksaṃbodhau cittānyutpādya avinivartanīyā bhaviṣyanti //
SDhPS, 11, 229.1 avivartyāprameyaprajñā cāsi //
SDhPS, 11, 233.2 prathamaṃ brahmasthānaṃ dvitīyaṃ śakrasthānaṃ tṛtīyaṃ mahārājasthānaṃ caturthaṃ cakravartisthānaṃ pañcamam avaivartikabodhisattvasthānam //
SDhPS, 11, 245.1 ye ca sattvāstasya tathāgatasya dharmadeśanāṃ śṛṇvanti sarve te 'vinivartanīyā bhavantyanuttarāyāṃ samyaksaṃbodhau //
SDhPS, 12, 25.1 atha khalu bhagavān yena tāny aśītibodhisattvakoṭīnayutaśatasahasrāṇi dhāraṇīpratilabdhānāṃ bodhisattvānām avaivartikadharmacakrapravartakānāṃ tenāvalokayāmāsa //
SDhPS, 13, 5.1 yā khalveṣu dharmeṣv avicāraṇā avikalpanāyam ucyate mañjuśrīrbodhisattvasya mahāsattvasyācāraḥ //
SDhPS, 13, 5.1 yā khalveṣu dharmeṣv avicāraṇā avikalpanāyam ucyate mañjuśrīrbodhisattvasya mahāsattvasyācāraḥ //
SDhPS, 13, 10.1 anyatropasaṃkrāntānāṃ kālena kālaṃ dharmaṃ bhāṣate taṃ cāniśrito bhāṣate //
SDhPS, 13, 13.1 anyatropasaṃkrāntānāṃ caiṣāṃ kālena kālaṃ dharmaṃ bhāṣate taṃ cāniśrito bhāṣate //
SDhPS, 13, 24.1 punaraparaṃ mañjuśrīr bodhisattvo mahāsattvaḥ sarvadharmān śūnyān vyavalokayati yathāvat pratiṣṭhitān dharmān aviparītasthāyino yathābhūtasthitān acalān akampyān avivartyān aparivartān sadā yathābhūtasthitān ākāśasvabhāvān niruktivyavahāravivarjitān ajātān abhūtān anasambhūtān asaṃskṛtān asaṃtānān asattābhilāpapravyāhṛtān asaṅgasthānasthitān saṃjñāviparyāsaprādurbhūtān //
SDhPS, 13, 24.1 punaraparaṃ mañjuśrīr bodhisattvo mahāsattvaḥ sarvadharmān śūnyān vyavalokayati yathāvat pratiṣṭhitān dharmān aviparītasthāyino yathābhūtasthitān acalān akampyān avivartyān aparivartān sadā yathābhūtasthitān ākāśasvabhāvān niruktivyavahāravivarjitān ajātān abhūtān anasambhūtān asaṃskṛtān asaṃtānān asattābhilāpapravyāhṛtān asaṅgasthānasthitān saṃjñāviparyāsaprādurbhūtān //
SDhPS, 13, 24.1 punaraparaṃ mañjuśrīr bodhisattvo mahāsattvaḥ sarvadharmān śūnyān vyavalokayati yathāvat pratiṣṭhitān dharmān aviparītasthāyino yathābhūtasthitān acalān akampyān avivartyān aparivartān sadā yathābhūtasthitān ākāśasvabhāvān niruktivyavahāravivarjitān ajātān abhūtān anasambhūtān asaṃskṛtān asaṃtānān asattābhilāpapravyāhṛtān asaṅgasthānasthitān saṃjñāviparyāsaprādurbhūtān //
SDhPS, 13, 24.1 punaraparaṃ mañjuśrīr bodhisattvo mahāsattvaḥ sarvadharmān śūnyān vyavalokayati yathāvat pratiṣṭhitān dharmān aviparītasthāyino yathābhūtasthitān acalān akampyān avivartyān aparivartān sadā yathābhūtasthitān ākāśasvabhāvān niruktivyavahāravivarjitān ajātān abhūtān anasambhūtān asaṃskṛtān asaṃtānān asattābhilāpapravyāhṛtān asaṅgasthānasthitān saṃjñāviparyāsaprādurbhūtān //
SDhPS, 13, 24.1 punaraparaṃ mañjuśrīr bodhisattvo mahāsattvaḥ sarvadharmān śūnyān vyavalokayati yathāvat pratiṣṭhitān dharmān aviparītasthāyino yathābhūtasthitān acalān akampyān avivartyān aparivartān sadā yathābhūtasthitān ākāśasvabhāvān niruktivyavahāravivarjitān ajātān abhūtān anasambhūtān asaṃskṛtān asaṃtānān asattābhilāpapravyāhṛtān asaṅgasthānasthitān saṃjñāviparyāsaprādurbhūtān //
SDhPS, 13, 24.1 punaraparaṃ mañjuśrīr bodhisattvo mahāsattvaḥ sarvadharmān śūnyān vyavalokayati yathāvat pratiṣṭhitān dharmān aviparītasthāyino yathābhūtasthitān acalān akampyān avivartyān aparivartān sadā yathābhūtasthitān ākāśasvabhāvān niruktivyavahāravivarjitān ajātān abhūtān anasambhūtān asaṃskṛtān asaṃtānān asattābhilāpapravyāhṛtān asaṅgasthānasthitān saṃjñāviparyāsaprādurbhūtān //
SDhPS, 13, 24.1 punaraparaṃ mañjuśrīr bodhisattvo mahāsattvaḥ sarvadharmān śūnyān vyavalokayati yathāvat pratiṣṭhitān dharmān aviparītasthāyino yathābhūtasthitān acalān akampyān avivartyān aparivartān sadā yathābhūtasthitān ākāśasvabhāvān niruktivyavahāravivarjitān ajātān abhūtān anasambhūtān asaṃskṛtān asaṃtānān asattābhilāpapravyāhṛtān asaṅgasthānasthitān saṃjñāviparyāsaprādurbhūtān //
SDhPS, 13, 24.1 punaraparaṃ mañjuśrīr bodhisattvo mahāsattvaḥ sarvadharmān śūnyān vyavalokayati yathāvat pratiṣṭhitān dharmān aviparītasthāyino yathābhūtasthitān acalān akampyān avivartyān aparivartān sadā yathābhūtasthitān ākāśasvabhāvān niruktivyavahāravivarjitān ajātān abhūtān anasambhūtān asaṃskṛtān asaṃtānān asattābhilāpapravyāhṛtān asaṅgasthānasthitān saṃjñāviparyāsaprādurbhūtān //
SDhPS, 13, 24.1 punaraparaṃ mañjuśrīr bodhisattvo mahāsattvaḥ sarvadharmān śūnyān vyavalokayati yathāvat pratiṣṭhitān dharmān aviparītasthāyino yathābhūtasthitān acalān akampyān avivartyān aparivartān sadā yathābhūtasthitān ākāśasvabhāvān niruktivyavahāravivarjitān ajātān abhūtān anasambhūtān asaṃskṛtān asaṃtānān asattābhilāpapravyāhṛtān asaṅgasthānasthitān saṃjñāviparyāsaprādurbhūtān //
SDhPS, 13, 24.1 punaraparaṃ mañjuśrīr bodhisattvo mahāsattvaḥ sarvadharmān śūnyān vyavalokayati yathāvat pratiṣṭhitān dharmān aviparītasthāyino yathābhūtasthitān acalān akampyān avivartyān aparivartān sadā yathābhūtasthitān ākāśasvabhāvān niruktivyavahāravivarjitān ajātān abhūtān anasambhūtān asaṃskṛtān asaṃtānān asattābhilāpapravyāhṛtān asaṅgasthānasthitān saṃjñāviparyāsaprādurbhūtān //
SDhPS, 13, 58.1 avivadamāno na ca praśnaṃ pṛṣṭaḥ śrāvakayānena visarjayati //
SDhPS, 13, 74.1 punaraparaṃ mañjuśrīrbodhisattvo mahāsattvastathāgatasya parinirvṛtasya saddharmakṣayāntakāle vartamāne idaṃ sūtraṃ dhārayamāṇo bodhisattvo mahāsattvo 'nīrṣuko bhavatyaśaṭho 'māyāvī na cānyeṣāṃ bodhisattvayānīyānāṃ pudgalānāmavarṇaṃ bhāṣate nāpavadati nāvasādayati //
SDhPS, 13, 83.1 anena mañjuśrīstṛtīyena dharmeṇa samanvāgato bodhisattvo mahāsattvastathāgatasya parinirvṛtasya saddharmaparikṣayāntakāle vartamāne imaṃ dharmaparyāyaṃ saṃprakāśayamānaḥ sukhasparśaṃ viharaty aviheṭhitaś cemaṃ dharmaparyāyaṃ saṃprakāśayati //
SDhPS, 13, 99.1 anenāpi mañjuśrīścaturthena dharmeṇa samanvāgato bodhisattvo mahāsattvastathāgatasya parinirvṛtasya imaṃ dharmaparyāyaṃ saṃprakāśayamāno 'vyābādho bhavati satkṛto gurukṛto mānitaḥ pūjito bhikṣubhikṣuṇyupāsakopāsikānāṃ rājñā rājaputrāṇāṃ rājāmātyānāṃ rājamahāmātrāṇāṃ naigamajānapadānāṃ brāhmaṇagṛhapatīnām //
SDhPS, 13, 125.1 yathā mañjuśrīstasya rājñaḥ sa cūḍāmaṇiścirarakṣito mūrdhasthāyy evameva mañjuśrīstathāgato 'rhan samyaksaṃbuddhastraidhātuke dharmarājo dharmeṇa rājyaṃ kārayamāṇo yasmin samaye paśyati śrāvakāṃśca bodhisattvāṃśca skandhamāreṇa vā kleśamāreṇa vā sārdhaṃ yudhyamānāṃs taiśca sārdhaṃ yudhyamānairyadā rāgadveṣamohakṣayaḥ sarvatraidhātukān niḥsaraṇaṃ sarvamāranirghātanaṃ mahāpuruṣakāraḥ kṛto bhavati tadā tathāgato 'rhan samyaksaṃbuddho 'pyārāgitaḥ samānas teṣām āryāṇāṃ yodhānām imam evaṃrūpaṃ sarvalokavipratyanīkaṃ sarvalokāśraddheyam abhāṣitapūrvam anirdiṣṭapūrvaṃ dharmaparyāyaṃ bhāṣate sma //
SDhPS, 13, 125.1 yathā mañjuśrīstasya rājñaḥ sa cūḍāmaṇiścirarakṣito mūrdhasthāyy evameva mañjuśrīstathāgato 'rhan samyaksaṃbuddhastraidhātuke dharmarājo dharmeṇa rājyaṃ kārayamāṇo yasmin samaye paśyati śrāvakāṃśca bodhisattvāṃśca skandhamāreṇa vā kleśamāreṇa vā sārdhaṃ yudhyamānāṃs taiśca sārdhaṃ yudhyamānairyadā rāgadveṣamohakṣayaḥ sarvatraidhātukān niḥsaraṇaṃ sarvamāranirghātanaṃ mahāpuruṣakāraḥ kṛto bhavati tadā tathāgato 'rhan samyaksaṃbuddho 'pyārāgitaḥ samānas teṣām āryāṇāṃ yodhānām imam evaṃrūpaṃ sarvalokavipratyanīkaṃ sarvalokāśraddheyam abhāṣitapūrvam anirdiṣṭapūrvaṃ dharmaparyāyaṃ bhāṣate sma //
SDhPS, 14, 12.3 kaḥ punar vādo 'parivārāṇām ekavihāriṇāṃ bodhisattvānāṃ mahāsattvānām /
SDhPS, 14, 37.2 adṛṣṭapūrvo 'yamasmābhirmahābodhisattvagaṇo mahābodhisattvarāśiḥ //
SDhPS, 14, 38.1 aśrutapūrvaśca yo 'yaṃ pṛthivīvivarebhyaḥ samunmajjya bhagavataḥ purataḥ sthitvā bhagavantaṃ satkurvanti gurukurvanti mānayanti pūjayanti bhagavantaṃ ca pratisaṃmodante //
SDhPS, 14, 84.1 ya ime ajita bodhisattvā aprameyā asaṃkhyeyā acintyā atulyā agaṇanīyā ye yuṣmābhir adṛṣṭapūrvā ya etarhi pṛthivīvivarebhyo niṣkrāntā mayaite ajita sarve bodhisattvā mahāsattvā asyāṃ sahāyāṃ lokadhātāvanuttarāṃ samyaksaṃbodhimabhisaṃbudhya samādāpitāḥ samuttejitāḥ saṃpraharṣitā anuttarāyāṃ samyaksaṃbodhau pariṇāmitāḥ //
SDhPS, 14, 84.1 ya ime ajita bodhisattvā aprameyā asaṃkhyeyā acintyā atulyā agaṇanīyā ye yuṣmābhir adṛṣṭapūrvā ya etarhi pṛthivīvivarebhyo niṣkrāntā mayaite ajita sarve bodhisattvā mahāsattvā asyāṃ sahāyāṃ lokadhātāvanuttarāṃ samyaksaṃbodhimabhisaṃbudhya samādāpitāḥ samuttejitāḥ saṃpraharṣitā anuttarāyāṃ samyaksaṃbodhau pariṇāmitāḥ //
SDhPS, 14, 87.1 svādhyāyoddeśacintāyoniśomanasikārapravṛttā ete kulaputrā asaṃgaṇikārāmā asaṃsargābhiratā anikṣiptadhurā ārabdhavīryāḥ //
SDhPS, 14, 87.1 svādhyāyoddeśacintāyoniśomanasikārapravṛttā ete kulaputrā asaṃgaṇikārāmā asaṃsargābhiratā anikṣiptadhurā ārabdhavīryāḥ //
SDhPS, 14, 87.1 svādhyāyoddeśacintāyoniśomanasikārapravṛttā ete kulaputrā asaṃgaṇikārāmā asaṃsargābhiratā anikṣiptadhurā ārabdhavīryāḥ //
SDhPS, 14, 89.1 naite kulaputrā devamanuṣyānupaniśrāya viharanty asaṃsargacaryābhiratāḥ //
SDhPS, 15, 16.3 asaṃkhyeyāste bhagavaṃllokadhātavo 'gaṇanīyāś cittabhūmisamatikrāntāḥ //
SDhPS, 15, 32.1 na jāyate na mriyate na cyavate nopapadyate na saṃsarati na parinirvāti na bhūtaṃ nābhūtaṃ na santaṃ nāsantaṃ na tathā nānyathā na vitathā nāvitathā //
SDhPS, 15, 32.1 na jāyate na mriyate na cyavate nopapadyate na saṃsarati na parinirvāti na bhūtaṃ nābhūtaṃ na santaṃ nāsantaṃ na tathā nānyathā na vitathā nāvitathā //
SDhPS, 15, 39.1 aparinirvṛtas tathāgataḥ parinirvāṇam ādarśayati vaineyavaśena //
SDhPS, 15, 41.1 āyuṣpramāṇam apy aparipūrṇam //
SDhPS, 15, 42.1 api tu khalu punaḥ kulaputrā adyāpi taddviguṇena me kalpakoṭīnayutaśatasahasrāṇi bhaviṣyanti āyuṣpramāṇasyāparipūrṇatvāt //
SDhPS, 15, 43.1 idānīṃ khalu punarahaṃ kulaputrā aparinirvāyamāṇa eva parinirvāṇamārocayāmi //
SDhPS, 15, 44.3 mā haiva me 'ticiraṃ tiṣṭhato 'bhīkṣṇadarśanena akṛtakuśalamūlāḥ sattvāḥ puṇyavirahitā daridrabhūtāḥ kāmalolupā andhā dṛṣṭijālasaṃchannās tiṣṭhati tathāgata iti viditvā kilīkṛtasaṃjñā bhaveyur na ca tathāgate durlabhasaṃjñām utpādayeyuḥ /
SDhPS, 15, 50.1 apaśyantaśca tathāgatānarhataḥ samyaksaṃbuddhān tṛṣitā bhaviṣyanti tathāgatadarśanāya //
SDhPS, 15, 52.1 etamarthaṃ viditvā tathāgato 'parinirvāyanneva parinirvāṇam ārocayati sattvānāṃ vaineyavaśam upādāya //
SDhPS, 16, 19.1 upariṣṭāccāntarīkṣe vaihāyasaṃ mahādundubhayo 'ghaṭṭitāḥ praṇedur manojñamadhuragambhīranirghoṣāḥ //
SDhPS, 16, 86.1 tathāgatacaityasatkārārthaṃ ca abhiyukto bhavet tathāgataśrāvakāṇāṃ ca varṇaṃ bhāṣeta bodhisattvānāṃ ca mahāsattvānāṃ guṇakoṭīnayutaśatasahasrāṇi parikīrtayet pareṣāṃ ca saṃprakāśayet kṣāntyā ca sampādayec chīlavāṃśca bhavet kalyāṇadharmaḥ sukhasaṃvāsaḥ kṣāntaśca bhaved dāntaśca bhaved anabhyasūyakaśca apagatakrodhamanaskāro 'vyāpannamanaskāraḥ smṛtimāṃśca sthāmavāṃśca bhaved vīryavāṃśca nityābhiyuktaśca bhaved buddhadharmaparyeṣṭyā dhyāyī ca bhavet pratisaṃlayanagurukaḥ pratisaṃlayanabahulaśca praśnaprabhedakuśalaśca bhavet praśnakoṭīnayutaśatasahasrāṇāṃ visarjayitā //
SDhPS, 17, 10.1 tadyathāpi nāma ajita caturṣu lokadhātuṣvasaṃkhyeyaśatasahasreṣu ye sattvāḥ santaḥ saṃvidyamānāḥ ṣaṭsu gatiṣūpapannā aṇḍajā vā jarāyujā vā saṃsvedajā vā aupapādukā vā rūpiṇo vā arūpiṇo vā saṃjñino vā asaṃjñino vā naivasaṃjñino vā nāsaṃjñino vā apadā vā dvipadā vā catuṣpadā vā bahupadā vā yāvadeva sattvāḥ sattvadhātau saṃgrahasamavasaraṇaṃ gacchanti //
SDhPS, 17, 10.1 tadyathāpi nāma ajita caturṣu lokadhātuṣvasaṃkhyeyaśatasahasreṣu ye sattvāḥ santaḥ saṃvidyamānāḥ ṣaṭsu gatiṣūpapannā aṇḍajā vā jarāyujā vā saṃsvedajā vā aupapādukā vā rūpiṇo vā arūpiṇo vā saṃjñino vā asaṃjñino vā naivasaṃjñino vā nāsaṃjñino vā apadā vā dvipadā vā catuṣpadā vā bahupadā vā yāvadeva sattvāḥ sattvadhātau saṃgrahasamavasaraṇaṃ gacchanti //
SDhPS, 17, 10.1 tadyathāpi nāma ajita caturṣu lokadhātuṣvasaṃkhyeyaśatasahasreṣu ye sattvāḥ santaḥ saṃvidyamānāḥ ṣaṭsu gatiṣūpapannā aṇḍajā vā jarāyujā vā saṃsvedajā vā aupapādukā vā rūpiṇo vā arūpiṇo vā saṃjñino vā asaṃjñino vā naivasaṃjñino vā nāsaṃjñino vā apadā vā dvipadā vā catuṣpadā vā bahupadā vā yāvadeva sattvāḥ sattvadhātau saṃgrahasamavasaraṇaṃ gacchanti //
SDhPS, 18, 150.1 apratilabdhe ca tāvadāryajñāne evaṃrūpaṃ cāsya manaindriyaṃ pariśuddhaṃ bhaviṣyati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 5.1 apakṣigaṇasaṃghāte jagatyekārṇavīkṛte /
SkPur (Rkh), Revākhaṇḍa, 26, 84.2 antaḥpuracaraiḥ sarvaiḥ sametām aviśaṅkitaḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 92.2 śrotumicchāmyahaṃ sarvaṃ kathayasvāviśaṅkitaḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 93.1 aprāpya tvāṃ kim atyantam ucchrayī na vināśayet /
SkPur (Rkh), Revākhaṇḍa, 50, 38.1 abhigamyottamaṃ dānaṃ yacca dānam ayācitam /
SkPur (Rkh), Revākhaṇḍa, 67, 50.2 utthāpayasva deveśaṃ lakṣmi tvam aviśaṅkitā //
SkPur (Rkh), Revākhaṇḍa, 83, 98.2 svavṛṣaṃ cāparityajya vṛṣair anyair vṛṣāyate //
SkPur (Rkh), Revākhaṇḍa, 90, 46.2 ko 'yaṃ mṛtyuvaśaṃ prāpto hyajñātvā mama vikramam /
SkPur (Rkh), Revākhaṇḍa, 90, 76.1 ekabhuktaṃ ca naktaṃ ca tathaivāyācitaṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 90, 101.1 yatsyādbālyakṛtaṃ pāpaṃ yadvā kṛtam ajānatā /
SkPur (Rkh), Revākhaṇḍa, 90, 110.1 avedaviduṣe naiva brāhmaṇe sarvavikraye /
SkPur (Rkh), Revākhaṇḍa, 97, 51.1 jalayānasya madhye tu kāmasthānānyasaṃspṛśat /
SkPur (Rkh), Revākhaṇḍa, 97, 161.1 nāyantritaś caturvedī sarvāśī sarvavikrayī /
SkPur (Rkh), Revākhaṇḍa, 125, 28.2 mantreṇa loke pūjāṃ tu kurvanti na hyamantrataḥ //
SkPur (Rkh), Revākhaṇḍa, 140, 10.1 paramārtham avijñāya paryaṭanti tamovṛtāḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 31.2 nirastāv anirastau vā yāsyāvaḥ paramāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 155, 91.2 pitṛdevadvijebhyo 'nnam adattvā ye 'tra bhuñjate //
SkPur (Rkh), Revākhaṇḍa, 155, 98.1 adattvā daṃśamaśakairbhakṣyante janyasaptatim /
SkPur (Rkh), Revākhaṇḍa, 159, 9.1 acīrṇaprāyaścittānāṃ yamaloke hyanekadhā /
SkPur (Rkh), Revākhaṇḍa, 159, 14.2 kharo vai bahuyājī syācchvānimantritabhojanāt //
SkPur (Rkh), Revākhaṇḍa, 159, 18.2 adattvā bhakṣayaṃstāni hyanapatyo bhavennaraḥ //
SkPur (Rkh), Revākhaṇḍa, 171, 6.2 asahitvā tu tadduḥkhaṃ sarve te manasā dvijāḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 22.2 purāṇārtham ajānanto nāstikā bahavo gatāḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 58.1 tasyāsnātvārcayed devānupavāsaparāyaṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 64.2 mādhavasya ca śākro 'pi svāsthyaṃ yātvaviśaṅkitāḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 90.2 tapaścaryā na vāprāpyaphalaṃ prāptum abhīpsatā //
SkPur (Rkh), Revākhaṇḍa, 200, 20.2 nāyantritaś caturvedī sarvāśī sarvavikrayī //
Sātvatatantra
SātT, 2, 38.1 sūryādiśaktim avihṛtya śaśāsa bhūmiṃ govipraprājñaparisevanasarvadharmaḥ /
SātT, 7, 30.1 asnātvā sparśanaṃ viṣṇor vinā śaṅkhena snāpanam /
SātT, 7, 34.1 bhojanaṃ bhagavadvāre abhuktvā ca viṣādatā /
SātT, 7, 54.2 akṛtvā niṣkṛtīn etān narakān nāsti niṣkṛtiḥ //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 53.5 tathā hi kaścid gavayaśabdārtham ajānan kutaścid āraṇyakapuruṣād gosadṛśo gavaya iti śrutvā vanaṃ gato vākyārthaṃ smaran gosadṛśaṃ piṇḍaṃ paśyati /
Uḍḍāmareśvaratantra
UḍḍT, 13, 16.2 anena mantreṇa japaḥ kāryaḥ saptavārajaptena dehaśuddhir bhavati śatajaptena sarvatīrthasnānaphalaṃ bhavati sahasreṇa dhīvṛddhiḥ ayutena sahasragranthakartā mahān kavir bhavati ekalakṣeṇa śrutidharo bhavati dvilakṣeṇa samastaśāstrajño bhavati trilakṣeṇātītānāgatavartamānajño bhavati caturlakṣeṇa grahapatir bhavati pañcalakṣeṇa vedavedāntapurāṇasmṛtiviśeṣajño bhavati ṣaḍlakṣair vajratantur bhavati saptalakṣair nadīṃ śoṣayati hariharabrahmādiṣu sakhyaṃ bhavati nocet vajroktena vidhinā japet tadā saṃskṛto 'yaṃ darśakena vā maharṣiṇā śatena samo bhavati sahasreṇa saṃtāparahito bhavati punar apy ayutena purakṣobhako bhavati ṣaḍguṇena trailokyaṃ kṣobhayati tṛtīyena saptapātālaṃ kṣobhayati caturthena svargaṃ kṣobhayati pañcamenordhvagān saptalokān kṣobhayati ṣaḍguṇena trailokyaṃ kṣobhayati saptamena dvipadacatuṣpadādiprāṇimātraṃ kṣobhayati aṣṭamena sthāvarajaṅgamam ākarṣayati navamena svayam eva sarvalokeṣu nāradavad anāvṛtagatir bhavati daśalakṣeṇa kartum akartum anyathā kartuṃ kṣamo bhavati /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 1, 4.0 asaṃyujya vidhīyamānaṃ sādhāraṇam //
ŚāṅkhŚS, 1, 1, 43.0 aplutena vā //
ŚāṅkhŚS, 1, 2, 10.0 lupyate 'riphitaḥ //
ŚāṅkhŚS, 1, 3, 14.0 aindrāgno 'saṃnayato dvitīyo 'māvāsyāyām //
ŚāṅkhŚS, 1, 3, 17.0 vaiṣṇavaṃ tv asaṃnayann upāṃśuyājam //
ŚāṅkhŚS, 1, 4, 20.0 praṇīr yajñānāṃ rathīr adhvarāṇām atūrto hotā tūrṇir havyavāḍ ity avasāya //
ŚāṅkhŚS, 1, 6, 8.0 aśuṣkam udagagraṃ nidhāya //
ŚāṅkhŚS, 1, 8, 14.0 indraṃ vo viśvato mādayasva haribhir iti indrasyāpratinidheḥ //
ŚāṅkhŚS, 1, 10, 5.0 aprasāritābhir aṅgulibhir amuṣṭikṛtābhiḥ //
ŚāṅkhŚS, 1, 10, 5.0 aprasāritābhir aṅgulibhir amuṣṭikṛtābhiḥ //
ŚāṅkhŚS, 1, 16, 5.0 teṣām abhinnakāle 'rthe vibhavaḥ //
ŚāṅkhŚS, 1, 17, 19.4 aheḍanā manasedaṃ juṣasva vīhi havyaṃ prayatam āhutaṃ naḥ /
ŚāṅkhŚS, 2, 2, 14.3 tuvikṣatrām ajarantīm urūcīṃ suśarmāṇam aditiṃ supraṇītim //
ŚāṅkhŚS, 2, 5, 1.0 kāmyaṃ punarādheyam ajānānasya //
ŚāṅkhŚS, 2, 6, 6.1 uddhriyamāṇa uddhara pāpmano mā yad avidvān yacca vidvāṃścakāra /
ŚāṅkhŚS, 2, 7, 8.0 ahutvā voduhyāhavanīyam anyaṃ praṇīya juhuyāt //
ŚāṅkhŚS, 2, 9, 3.0 dakṣiṇaṃ jānv ācyāvaṣaṭkārāsu //
ŚāṅkhŚS, 2, 9, 4.0 upasādyottarām asaṃsṛjaṃs tūṣṇīṃ bhūyasīṃ pūrvasyāḥ //
ŚāṅkhŚS, 2, 9, 7.0 agan prāṇaḥ svargam lokaṃ jite jayāmy abhayaṃ me 'lokatāyā aputratāyā apaśutāyā iti yajamānaḥ pūrvām āhutim anuprāṇiti //
ŚāṅkhŚS, 2, 9, 7.0 agan prāṇaḥ svargam lokaṃ jite jayāmy abhayaṃ me 'lokatāyā aputratāyā apaśutāyā iti yajamānaḥ pūrvām āhutim anuprāṇiti //
ŚāṅkhŚS, 2, 9, 7.0 agan prāṇaḥ svargam lokaṃ jite jayāmy abhayaṃ me 'lokatāyā aputratāyā apaśutāyā iti yajamānaḥ pūrvām āhutim anuprāṇiti //
ŚāṅkhŚS, 2, 9, 8.0 āgann apāna ātmānaṃ vijite vijayāmy abhayaṃ me 'lokatāyā aputratāyā apaśutāyā ity uttarām anvavāniti //
ŚāṅkhŚS, 2, 9, 8.0 āgann apāna ātmānaṃ vijite vijayāmy abhayaṃ me 'lokatāyā aputratāyā apaśutāyā ity uttarām anvavāniti //
ŚāṅkhŚS, 2, 9, 8.0 āgann apāna ātmānaṃ vijite vijayāmy abhayaṃ me 'lokatāyā aputratāyā apaśutāyā ity uttarām anvavāniti //
ŚāṅkhŚS, 2, 12, 11.0 ātmano 'jātaputraḥ //
ŚāṅkhŚS, 4, 7, 8.0 agneṣṭvāsyena prāśnāmīti prāśyāsaṃkhādan //
ŚāṅkhŚS, 4, 15, 3.0 āpo hi ṣṭhā sanā ca somety udakaṃ spṛśanti sūktābhyām anaman nimajjanto 'saṃdhāvamānāḥ //
ŚāṅkhŚS, 4, 15, 3.0 āpo hi ṣṭhā sanā ca somety udakaṃ spṛśanti sūktābhyām anaman nimajjanto 'saṃdhāvamānāḥ //
ŚāṅkhŚS, 4, 15, 9.0 śarīreṣv adṛśyamāneṣu trīṇi ṣaṣṭiśatāni palāśavṛntāni //
ŚāṅkhŚS, 4, 17, 11.0 taṃ saṃjñapayanti prākśirasam udakpādaṃ pratyakśirasaṃ vodakpādam aravamāṇam //
ŚāṅkhŚS, 5, 9, 1.0 apravargyaḥ prathamayajñaḥ //
ŚāṅkhŚS, 5, 12, 1.0 agnipraṇayanam apravargye //
ŚāṅkhŚS, 5, 19, 23.0 anigadā yājyā //
ŚāṅkhŚS, 15, 1, 9.0 apariyajñam eke //
ŚāṅkhŚS, 16, 1, 8.0 antarorū asaṃvartamānaḥ śayīta //
ŚāṅkhŚS, 16, 1, 15.0 sarvarūpam aśvaṃ javena sampannaṃ saṃvatsarāyotsṛjanti sarvakāminam anyatrābrahmacaryāt //
ŚāṅkhŚS, 16, 2, 29.0 tasya devā viśas ta ima āsata iti yūno 'pratigrāhakān śrotriyān upadiśati //
ŚāṅkhŚS, 16, 3, 20.0 agreṇa yūpaṃ tiṣṭhantaṃ yad akranda ity ekādaśabhir apraṇavābhiḥ //
ŚāṅkhŚS, 16, 3, 23.0 uttame cottarasyāpraṇuvan //
ŚāṅkhŚS, 16, 7, 9.0 saha saha samānadevatābhir avyavasthitābhiḥ //
ŚāṅkhŚS, 16, 9, 22.0 yad anyad bhūmeḥ puruṣebhyaś cābrāhmaṇānāṃ svam //
ŚāṅkhŚS, 16, 10, 9.0 brāhmaṇam kṣatriyaṃ vā sahasreṇa śatāśvenāvakrīya saṃvatsarāyotsṛjanti sarvakāminam anyatrābrahmacaryāt //
ŚāṅkhŚS, 16, 12, 17.0 alaṃkṛtaṃ puruṣam āstavam avaghrāpya udīratām avara ity ekādaśabhir apraṇavābhiḥ //
ŚāṅkhŚS, 16, 13, 10.0 parivṛktā aprapāṇā yo 'nāktākṣo na seśe yasya romaśam ity abhimethinyaḥ //
ŚāṅkhŚS, 16, 17, 4.0 tasminn upaviśyāviddhe rathacakre 'sampreṣitas triḥ sāma gāyati //
ŚāṅkhŚS, 16, 20, 7.0 adīkṣitā dīkṣitaṃ yājayanti //
ŚāṅkhŚS, 16, 20, 10.0 nāsaṃvatsaradīkṣitāya mahāvrataṃ śaṃset //
ŚāṅkhŚS, 16, 20, 11.0 nāsaṃvatsarabhṛtokhāya //