Occurrences

Aṣṭādhyāyī
Kāśikāvṛtti
Tantrāloka
Kaṭhāraṇyaka

Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 1, 2.1 adeṅ guṇaḥ //
Aṣṭādhyāyī, 1, 1, 11.1 īdūdeddvivacanaṃ pragṛhyam //
Aṣṭādhyāyī, 1, 1, 39.1 kṛnmejantaḥ //
Aṣṭādhyāyī, 1, 1, 48.0 eca igghrasvādeśe //
Aṣṭādhyāyī, 1, 1, 75.0 eṅ prācāṃ deśe //
Aṣṭādhyāyī, 3, 4, 79.0 ṭita ātmanepadānāṃ ṭer e //
Aṣṭādhyāyī, 3, 4, 96.0 vā eto 'nyatra //
Aṣṭādhyāyī, 5, 4, 11.0 kimettiṅavyayaghād āmvadravyaprakarṣe //
Aṣṭādhyāyī, 6, 1, 45.0 ādeca upadeśe 'śiti //
Aṣṭādhyāyī, 6, 1, 69.0 eṅhrasvāt sambuddheḥ //
Aṣṭādhyāyī, 6, 1, 78.0 eco 'yavāyāvaḥ //
Aṣṭādhyāyī, 6, 1, 88.0 vṛddhir eci //
Aṣṭādhyāyī, 6, 1, 94.0 eṅi pararūpam //
Aṣṭādhyāyī, 6, 1, 109.0 eṅaḥ padāntād ati //
Aṣṭādhyāyī, 6, 4, 119.0 ghvasor eddhāv abhyāsalopaś ca //
Aṣṭādhyāyī, 7, 2, 5.0 hmyantakṣaṇaśvasajāgṛṇiśvyeditām //
Aṣṭādhyāyī, 7, 3, 103.0 bahuvacane jhalyet //
Aṣṭādhyāyī, 8, 2, 81.0 eta īd bahuvacane //
Aṣṭādhyāyī, 8, 2, 107.0 eco 'pragṛhyasya adūrāddhūte pūrvasya ardhasya ād uttarasya idutau //
Aṣṭādhyāyī, 8, 3, 99.0 eti saṃjñāyām agāt //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 2.1, 1.1 guṇaśabdaḥ saṃjñātvena vidhīyate pratyekam adeṅāṃ varṇānāṃ sāmānyena tadbhāvitānām atadbhāvitānāṃ ca /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 11.1, 1.1 īt ūt et ityevamantaṃ dvivacanaṃ śabdarūpaṃ pragṛhyasañjñaṃ bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 11.1, 1.6 īd ūd et iti kim vṛkṣāv atra /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 12.1, 1.1 adasaḥ sambandhī yo makāras tasmāt pare īdūdetaḥ pragṛhyasañjñā bhavanti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 39.1, 1.1 kṛd yo makārāntaḥ ejantaś ca tadantaṃ śabdarūpam avyayasañjñaṃ bhavati /
Tantrāloka
TĀ, 6, 220.2 eo iti praveśe tu aiau iti dvayaṃ viduḥ //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 266.0 e svar jyotī3r ity asau vā āditya etaj jyotiḥ //