Occurrences

Aitareyabrāhmaṇa
Kauṣītakibrāhmaṇa
Taittirīyasaṃhitā
Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 7, 11.0 adhrigo śamīdhvaṃ suśami śamīdhvaṃ śamīdhvaṃ adhrigo iti trir brūyād apāpeti cādhrigur vai devānāṃ śamitāpāpo nigrabhītā śamitṛbhyaś caivainaṃ tan nigrabhītṛbhyaś ca samprayacchati //
AB, 2, 7, 11.0 adhrigo śamīdhvaṃ suśami śamīdhvaṃ śamīdhvaṃ adhrigo iti trir brūyād apāpeti cādhrigur vai devānāṃ śamitāpāpo nigrabhītā śamitṛbhyaś caivainaṃ tan nigrabhītṛbhyaś ca samprayacchati //
Kauṣītakibrāhmaṇa
KauṣB, 10, 8, 1.0 paridhāyopāṃśu japaty ubhāvapāpaśceti //
KauṣB, 10, 8, 2.0 apāpo ha vai devānāṃ śamitā //
Taittirīyasaṃhitā
TS, 4, 5, 1, 3.1 yā te rudra śivā tanūr aghorāpāpakāśinī /
Mahābhārata
MBh, 1, 75, 3.2 apāpaśīlaṃ dharmajñaṃ śuśrūṣuṃ madgṛhe ratam /
MBh, 1, 78, 9.14 bhartsayāmāsa vacanair apāpāṃ pāpavardhinīm /
MBh, 1, 133, 8.1 na hi pāpam apāpātmā rocayiṣyati pāṇḍavaḥ /
MBh, 1, 145, 37.2 apāpāṃ tām ahaṃ bālāṃ katham utsraṣṭum utsahe /
MBh, 3, 60, 16.1 apāpacetasaṃ pāpo ya evaṃ kṛtavān nalam /
MBh, 3, 113, 3.2 kṛtvā vighnaṃ tāpasānāṃ ramante pāpācārās tapasas tānyapāpa //
MBh, 3, 119, 10.2 putreṣu samyak caritaṃ mayeti putrān apāpān avaropya rājyāt //
MBh, 3, 275, 26.3 apāpā maithilī rājan saṃgaccha saha bhāryayā //
MBh, 4, 26, 8.2 durjñeyāḥ khalu śūrāste apāpāstapasā vṛtāḥ //
MBh, 5, 34, 67.1 asaṃtyāgāt pāpakṛtām apāpāṃs tulyo daṇḍaḥ spṛśate miśrabhāvāt /
MBh, 5, 86, 18.2 apāpaḥ kauraveyeṣu kathaṃ bandhanam arhati //
MBh, 7, 77, 12.2 yuṣmāsu pāpamatinā apāpeṣveva nityadā //
MBh, 9, 23, 38.2 tāvad yuṣmāsvapāpeṣu pracariṣyati pātakam //
MBh, 12, 74, 23.2 asaṃtyāgāt pāpakṛtām apāpāṃs tulyo daṇḍaḥ spṛśate miśrabhāvāt /
MBh, 12, 117, 43.1 yasmād evam apāpaṃ māṃ pāpa hiṃsitum icchasi /
MBh, 12, 123, 23.1 apāpo hyevam ācāraḥ kṣipraṃ bahumato bhavet /
MBh, 12, 132, 15.1 apāpo hyevam ācāraḥ kṣipraṃ bahumato bhavet /
MBh, 12, 185, 7.1 tatra hyapāpakarmāṇaḥ śucayo 'tyantanirmalāḥ /
MBh, 12, 251, 6.1 apāpavādī bhavati yadā bhavati dharmavit /
MBh, 13, 116, 23.2 arogāṇām apāpānāṃ pāpair māṃsopajīvibhiḥ //
MBh, 14, 46, 36.2 apāpam aśaṭhaṃ vṛttam ajihmaṃ nityam ācaret //
MBh, 14, 81, 11.2 pārthasyāmitatejāḥ sa pituḥ snehād apāpakṛt //
MBh, 15, 36, 27.1 apāpāḥ pāṇḍavā yena nikṛtāḥ pāpabuddhinā /
MBh, 15, 38, 17.1 yadi pāpam apāpaṃ vā tad etad vivṛtaṃ mayā /
Rāmāyaṇa
Rām, Ay, 10, 3.2 apāpaḥ pāpasaṃkalpāṃ dadarśa dharaṇītale //
Rām, Ay, 58, 34.1 apāpo 'si yathā putra nihataḥ pāpakarmaṇā /
Rām, Ay, 66, 37.2 kaccin nāḍhyo daridro vā tenāpāpo vihiṃsitaḥ //
Rām, Ay, 66, 40.2 kaścin nāḍhyo daridro vā tenāpāpo vihiṃsitaḥ /
Rām, Ay, 67, 9.1 apāpadarśinaṃ śūraṃ kṛtātmānaṃ yaśasvinam /
Rām, Ay, 84, 13.1 kaccin na tasyāpāpasya pāpaṃ kartum ihecchasi /
Rām, Utt, 17, 25.1 yasmāt tu dharṣitā cāham apāpā cāpyanāthavat /
Rām, Utt, 44, 6.2 apāpāṃ maithilīm āha vāyuścākāśagocaraḥ //
Rām, Utt, 44, 7.2 ṛṣīṇāṃ caiva sarveṣām apāpāṃ janakātmajām //
Rām, Utt, 48, 10.1 apāpāṃ vedmi sīte tvāṃ tapolabdhena cakṣuṣā /
Rām, Utt, 48, 18.2 apāpā patinā tyaktā paripālyā mayā sadā //
Rām, Utt, 87, 14.2 apāpā te parityaktā mamāśramasamīpataḥ //
Rām, Utt, 87, 18.2 tasyāḥ phalam upāśnīyām apāpā maithilī yathā //
Rām, Utt, 87, 20.1 iyaṃ śuddhasamācārā apāpā patidevatā /
Rām, Utt, 88, 3.2 seyaṃ lokabhayād brahmann apāpetyabhijānatā /
Kūrmapurāṇa
KūPur, 2, 16, 42.1 na pāpaṃ pāpināṃ brūyādapāpaṃ vā dvijottamāḥ /
Liṅgapurāṇa
LiPur, 1, 71, 32.2 kṛtvāpi sumahat pāpam apāpaiḥ śaṅkarārcanāt //
LiPur, 1, 71, 47.2 yajedyadi mahādevam apāpo nātra saṃśayaḥ //
LiPur, 1, 71, 48.1 apāpā naiva hantavyāḥ pāpā eva na saṃśayaḥ /
Matsyapurāṇa
MPur, 29, 5.1 apāpaśīlaṃ dharmajñaṃ śuśrūṣuṃ madgṛhe ratam /
Viṣṇupurāṇa
ViPur, 1, 18, 34.1 apāpe tatra pāpaiśca pātitā daityayājakaiḥ /
ViPur, 3, 12, 41.1 pāpe 'pyapāpaḥ puruṣe 'pyabhidhatte priyāṇi yaḥ /
ViPur, 3, 18, 79.3 apāpā sā punaścainaṃ bodhayāmāsa bhāminī //
ViPur, 4, 4, 89.1 darśanamātreṇāhalyām apāpāṃ cakāra //
Bhāgavatapurāṇa
BhāgPur, 4, 22, 2.2 lokānapāpānkurvāṇānsānugo 'caṣṭa lakṣitān //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 171, 13.1 apāpasya tu yeneha kṛtamasya jighāṃsanam /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 17, 10.0 adhrigo śamīdhvaṃ suśami śamīdhvaṃ śamīdhvam adhrigo iti triḥ paridhāyopāṃśu japatyubhāvapāpaśceti //