Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Gobhilagṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Sāmavidhānabrāhmaṇa
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Carakasaṃhitā
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇusmṛti
Yājñavalkyasmṛti
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Garuḍapurāṇa
Madanapālanighaṇṭu
Nighaṇṭuśeṣa
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Dhanurveda
Gūḍhārthadīpikā
Haribhaktivilāsa
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Atharvaveda (Paippalāda)
AVP, 5, 23, 4.1 pratīcīnaphalo hi tvam apāmārga babhūvitha /
AVP, 5, 23, 8.2 apāmārga tvayā vayaṃ sarvaṃ tad apa mṛjmahe //
AVP, 5, 24, 7.1 apāmārgo 'pa mārṣṭu kṣetriyaṃ śapathāṃś ca mat /
AVP, 5, 24, 8.2 apāmārga prajayā tvaṃ rayyā sacasva naḥ //
AVP, 5, 25, 4.2 tasmād adhi tvam oṣadhe apāmārgo ajāyathāḥ //
Atharvaveda (Śaunaka)
AVŚ, 4, 17, 6.2 apāmārga tvayā vayaṃ sarvaṃ tad apa mṛjmahe //
AVŚ, 4, 17, 7.2 apāmārga tvayā vayaṃ sarvaṃ tad apa mṛjmahe //
AVŚ, 4, 17, 8.1 apāmārga oṣadhīnāṃ sarvāsām eka id vaśī /
AVŚ, 4, 18, 7.1 apāmārgo 'pa mārṣṭu kṣetriyaṃ śapathaś ca yaḥ /
AVŚ, 4, 18, 8.2 apāmārga tvayā vayaṃ sarvaṃ tad apa mṛjmahe //
AVŚ, 4, 19, 4.2 tatas tvam adhy oṣadhe 'pāmārgo ajāyathāḥ //
AVŚ, 7, 65, 1.1 pratīcīnaphalo hi tvam apāmārga rurohitha /
AVŚ, 7, 65, 2.2 tvayā tad viśvatomukhāpāmārgāpa mṛjmahe //
AVŚ, 7, 65, 3.2 apāmārga tvayā vayaṃ sarvaṃ tad apa mṛjmahe //
Gobhilagṛhyasūtra
GobhGS, 3, 9, 4.0 atha pūrvāhṇa eva prātarāhutiṃ hutvā darbhān śamīṃ vīraṇāṃ phalavatīm apāmārgaṃ śirīṣam ity etāny āhārayitvā tūṣṇīm akṣatasaktūnām agnau kṛtvā brāhmaṇān svastivācyaitaiḥ sambhāraiḥ pradakṣiṇam agnyāgārāt prabhṛti dhūmaṃ śātayan gṛhān anuparīyāt //
Jaiminigṛhyasūtra
JaimGS, 2, 5, 20.0 pretasya tṛtīyāyāṃ snāpayanty apāmārgeṇa mṛdā gomayena ca //
JaimGS, 2, 6, 3.0 apāmārgapalāśaśirīṣārkaudumbarasadābhadrāmṛtatṛṇam indravallībhir baddhvā gṛhān parimārjya parisamūhyāpo 'bhyukṣya pañcagavyair darbhamuṣṭinā samprokṣya siddhārthakān saṃprakīrya vāstubaliṃ kṛtvā vāstor madhye vāstoṣpatiṃ hutvā sāvitryā sahasraṃ juhuyāt //
Kauśikasūtra
KauśS, 1, 8, 16.0 citiprāyaścittiśamīśamakāsavaṃśāśāmyavākātalāśapalāśavāśāśiṃśapāśimbalasipunadarbhāpāmārgākṛtiloṣṭavalmīkavapādūrvāprāntavrīhiyavāḥ śāntāḥ //
KauśS, 5, 10, 49.0 pratīcīnaphala ity apāmārgedhme 'pāmārgīr ādadhāti //
KauśS, 7, 1, 22.0 apāmārgaprasūnān kudrīcīśaphān parācīnamūlān //
Kātyāyanaśrautasūtra
KātyŚS, 15, 2, 1.0 apāmārgahomaḥ //
KātyŚS, 15, 2, 2.0 sruve pālāśe vaikaṅkate vāpāmārgataṇḍulān kṛtvā //
KātyŚS, 21, 4, 23.0 apāgham ity apāmārgair apamṛjate //
Kāṭhakagṛhyasūtra
KāṭhGS, 72, 1.0 samupahate 'dbhute vā śāntyai śamīṃ śamukaṃ śāmyavākam aśvatthaplakṣanyagrodhodumbaraṃ dūrvāṃ ca prācīnaprasṛtāni ṣaḍ darbhapiñjūlāni sumanasaś cāpāmārgaṃ sarvabījāni sītāloṣṭaṃ gomayaṃ hiraṇyaṃ valmīkavapāṃ cādbhiḥ saṃsṛjati saṃ vaḥ sṛjāmīti dvābhyām //
Kāṭhakasaṃhitā
KS, 15, 2, 15.0 apāṃ nyayanād apāmārgān āharanti //
Maitrāyaṇīsaṃhitā
MS, 2, 6, 3, 6.0 apāṃ nyayanād apāmārgān āharanti //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 6, 4.1 apāmārgaṃ dantapāvanaṃ ghṛtamadhuliptaṃ bhadro no agnir āhuta ity etenāniṣṭhīvan saṃvatsaraṃ bhakṣayan subhago bhavati //
Vārāhaśrautasūtra
VārŚS, 3, 3, 1, 17.0 apāṃ nyayanād apāmārgān āharanti //
Āpastambaśrautasūtra
ĀpŚS, 18, 9, 15.1 vyuṣṭāyāṃ purāgnihotrād apāmārgahomena caranti //
ĀpŚS, 18, 9, 16.1 apāṃ nyayanād apāmārgān āhṛtya tān saktūn kṛtvā dakṣiṇāgner ekolmukaṃ dhūpāyaddharati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 7, 6.0 apāmārgaḥ śākas tilvakaḥ parivyādha iti caitāni //
Śatapathabrāhmaṇa
ŚBM, 5, 2, 4, 14.1 athāpāmārgahomaṃ juhoti /
ŚBM, 5, 2, 4, 14.2 apāmārgair vai devā dikṣu nāṣṭrā rakṣāṃsyapāmṛjata te vyajayanta yeyameṣāṃ vijitis tāṃ tatho evaiṣa etad apāmārgair eva dikṣu nāṣṭrā rakṣāṃsyapamṛṣṭe tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti //
ŚBM, 5, 2, 4, 14.2 apāmārgair vai devā dikṣu nāṣṭrā rakṣāṃsyapāmṛjata te vyajayanta yeyameṣāṃ vijitis tāṃ tatho evaiṣa etad apāmārgair eva dikṣu nāṣṭrā rakṣāṃsyapamṛṣṭe tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti //
ŚBM, 5, 2, 4, 15.2 apāmārgataṇḍulān ādatte 'nvāhāryapacanād ulmukam ādadate tena prāñco vodañco vā yanti tad agniṃ samādhāya juhoti //
ŚBM, 5, 2, 4, 20.2 sa haitenāpi pratisaraṃ kurvīta sa yasyāṃ tato diśi bhavati tat pratītya juhoti pratīcīnaphalo vā apāmārgaḥ sa yo hāsmai tatra kiṃcit karoti tameva tat pratyag dhūrvati tasya nāmādiśed avadhiṣmāmum asau hata iti tannāṣṭrā rakṣāṃsi hanti //
ŚBM, 13, 8, 4, 4.1 apāmārgairapamṛjate /
ŚBM, 13, 8, 4, 4.2 agham eva tad apamṛjate 'pāgham apa kilbiṣam apa kṛtyām apo rapaḥ apāmārga tvam asmad apa duḥṣvapnyaṃ suveti /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 1, 3.0 vrīhiyavais tilasarṣapair apāmārgaiḥ sadāpuṣpībhir ity udvāpya //
ŚāṅkhGS, 4, 17, 3.0 prātaḥ śamīpalāśamadhūkeṣīkāpāmārgāṇāṃ śirīṣodumbarakuśataruṇabadarīṇāṃ ca pūrṇamuṣṭim ādāya sītāloṣṭaṃ ca //
Carakasaṃhitā
Ca, Sū., 2, 3.1 apāmārgasya bījāni pippalīrmaricāni ca /
Ca, Sū., 2, 33.2 kṣudhaṃ hanyādapāmārgakṣīragodhārasaiḥ śṛtā //
Ca, Sū., 4, 13.1 mṛdvīkāmadhukamadhuparṇīmedāvidārīkākolīkṣīrakākolījīvakajīvantīśālaparṇya iti daśemāni snehopagāni bhavanti śobhāñjanakairaṇḍārkavṛścīrapunarnavāyavatilakulatthamāṣabadarāṇīti daśemāni svedopagāni bhavanti madhumadhukakovidārakarbudāranīpavidulabimbīśaṇapuṣpīsadāpuṣpāpratyakpuṣpā iti daśemāni vamanopagāni bhavanti drākṣākāśmaryaparūṣakābhayāmalakabibhītakakuvalabadarakarkandhupīlūnīti daśemāni virecanopagāni bhavanti trivṛdbilvapippalīkuṣṭhasarṣapavacāvatsakaphalaśatapuṣpāmadhukamadanaphalānīti daśemānyāsthāpanopagāni bhavanti rāsnāsuradārubilvamadanaśatapuṣpāvṛścīrapunarnavāśvadaṃṣṭrāgnimanthaśyonākā iti daśemānyanuvāsanopagāni bhavanti jyotiṣmatīkṣavakamaricapippalīviḍaṅgaśigrusarṣapāpāmārgataṇḍulaśvetāmahāśvetā iti daśemāni śirovirecanopagāni bhavanti iti saptakaḥ kaṣāyavargaḥ //
Ca, Vim., 7, 20.1 yadi punarasyātipravṛddhāñchīrṣādān krimīn manyeta śirasyaivābhisarpataḥ kadācit tataḥ snehasvedābhyāmasya śira upapādya virecayedapāmārgataṇḍulādinā śirovirecanena //
Ca, Vim., 8, 151.1 śirovirecanadravyāṇi punar apāmārgapippalīmaricaviḍaṅgaśigruśirīṣatumburupilvajājyajamodāvārtākīpṛthvīkailāhareṇukāphalāni ca sumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakaharidrāśṛṅgaveramūlakalaśunatarkārīsarṣapapatrāṇi ca arkālarkakuṣṭhanāgadantīvacāpāmārgaśvetājyotiṣmatīgavākṣīgaṇḍīrapuṣpāvākpuṣpīvṛścikālīvayasthātiviṣāmūlāni ca haridrāśṛṅgaveramūlakalaśunakandāśca lodhramadanasaptaparṇanimbārkapuṣpāṇi ca devadārvagurusaralaśallakījiṅginyasanahiṅguniryāsāśca tejovatīvarāṅgeṅgudīśobhāñjanakabṛhatīkaṇṭakārikātvacaśceti /
Ca, Vim., 8, 151.1 śirovirecanadravyāṇi punar apāmārgapippalīmaricaviḍaṅgaśigruśirīṣatumburupilvajājyajamodāvārtākīpṛthvīkailāhareṇukāphalāni ca sumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakaharidrāśṛṅgaveramūlakalaśunatarkārīsarṣapapatrāṇi ca arkālarkakuṣṭhanāgadantīvacāpāmārgaśvetājyotiṣmatīgavākṣīgaṇḍīrapuṣpāvākpuṣpīvṛścikālīvayasthātiviṣāmūlāni ca haridrāśṛṅgaveramūlakalaśunakandāśca lodhramadanasaptaparṇanimbārkapuṣpāṇi ca devadārvagurusaralaśallakījiṅginyasanahiṅguniryāsāśca tejovatīvarāṅgeṅgudīśobhāñjanakabṛhatīkaṇṭakārikātvacaśceti /
Ca, Śār., 8, 19.4 goṣṭhe jātasya nyagrodhasya prāguttarābhyāṃ śākhābhyāṃ śuṅge anupahate ādāya dvābhyāṃ dhānyamāṣābhyāṃ saṃpadupetābhyāṃ gaurasarṣapābhyāṃ vā saha dadhni prakṣipya puṣyeṇa pibet tathaivāparāñ jīvakarṣabhakāpāmārgasahacarakalkāṃśca yugapadekaikaśo yatheṣṭaṃ vāpyupasaṃskṛtya payasā kuḍyakīṭakaṃ matsyakaṃ vodakāñjalau prakṣipya puṣyeṇa pibet tathā kanakamayān rājatān āyasāṃśca puruṣakān agnivarṇān aṇuprabhāṇān dadhni payasyudakāñjalau vā prakṣipya pibed anavaśeṣataḥ puṣyeṇa puṣyeṇaiva ca śālipiṣṭasya pacyamānasyoṣmāṇam upāghrāya tasyaiva ca piṣṭasyodakasaṃsṛṣṭasya rasaṃ dehalyām upanidhāya dakṣiṇe nāsāpuṭe svayamāsiñcet picunā /
Amarakośa
AKośa, 2, 137.1 apāmārgaḥ śaikhariko dhāmārgavamayūrakau /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 10, 29.2 pāṭhāpāmārgakāṃsyāyoguḍūcīdhanvayāsakam //
AHS, Sū., 15, 4.1 vellāpāmārgavyoṣadārvīsurālā bījaṃ śairīṣaṃ bārhataṃ śaigravaṃ ca /
AHS, Sū., 30, 10.1 kākajaṅghām apāmārgam agnimanthāgnitilvakān /
AHS, Śār., 1, 39.2 gauradaṇḍam apāmārgaṃ jīvakarṣabhasairyakān //
AHS, Cikitsitasthāna, 3, 127.2 hastipippalyapāmārgapippalīmūlacitrakān //
AHS, Cikitsitasthāna, 3, 133.2 pāṭhāśvagandhāpāmārgasvaguptātiviṣāmṛtāḥ //
AHS, Cikitsitasthāna, 5, 79.1 aśvagandhām apāmārgaṃ tarkārīṃ madhukaṃ balām /
AHS, Cikitsitasthāna, 8, 160.1 kaliṅgalāṅgalīkṛṣṇāvahnyapāmārgataṇḍulaiḥ /
AHS, Cikitsitasthāna, 11, 31.2 tilāpāmārgakadalīpalāśayavasaṃbhavaḥ //
AHS, Cikitsitasthāna, 15, 46.2 kṣāraiḥ kadalyapāmārgatarkārījaiḥ pṛthakkṛtaiḥ //
AHS, Cikitsitasthāna, 19, 86.1 citrakaśobhāñjanakau guḍūcyapāmārgadevadārūṇi /
AHS, Utt., 1, 47.1 apāmārgeṇa ca ghṛtaṃ sādhitaṃ pūrvavad guṇaiḥ /
AHS, Utt., 3, 46.2 kapotavaṅkāpāmārgapāṭalāmadhuśigrubhiḥ //
AHS, Utt., 7, 20.1 saptaparṇam apāmārgaṃ nīlinīṃ kaṭurohiṇīm /
AHS, Utt., 7, 32.1 śryāhvāpāmārgakārañjabījais tailaṃ vipācitam /
AHS, Utt., 9, 29.2 sindhūtthakṛṣṇāpāmārgabījājyastanyamākṣikam //
AHS, Utt., 22, 63.1 apāmārgaphalaśvetādantījantughnasaindhavaiḥ /
AHS, Utt., 24, 10.1 śirīṣabījāpāmārgamūlaṃ nasyaṃ viḍānvitam /
AHS, Utt., 37, 73.1 apāmārgamanohvāladārvīdhyāmakagairikaiḥ /
Kūrmapurāṇa
KūPur, 2, 18, 19.3 apāmārgaṃ ca bilvaṃ ca karavīraṃ viśeṣataḥ //
Liṅgapurāṇa
LiPur, 1, 27, 35.2 kuśāpāmārgakarpūrajātipuṣpakacampakaiḥ //
LiPur, 1, 79, 17.2 apāmārgakadambaiś ca bhūṣaṇairapi śobhanaiḥ //
LiPur, 2, 22, 26.1 dūrvāpāmārgagavyena kevalena ghṛtena ca /
Matsyapurāṇa
MPur, 93, 27.1 arkaḥ palāśakhadirāvapāmārgo'tha pippalaḥ /
Suśrutasaṃhitā
Su, Sū., 11, 11.4 athānenaiva vidhānena kuṭajapalāśāśvakarṇapāribhadrakavibhītakāragvadhatilvakārkasnuhyapāmārgapāṭalānaktamālavṛṣakadalīcitrakapūtīkendravṛkṣāsphotāśvamārakasaptacchadāgnimanthaguñjāścatasraś ca kośātakīḥ samūlaphalapattraśākhā dahet /
Su, Sū., 37, 30.1 apāmārgo 'śvagandhā ca tālapatrī suvarcalā /
Su, Sū., 39, 6.1 pippalīviḍaṅgāpāmārgaśigrusiddhārthakaśirīṣamaricakaravīrabimbīgirikarṇikākiṇihīvacājyotiṣmatīkarañjārkālarkalaśunātiviṣāśṛṅgaveratālīśatamālasurasārjakeṅgudīmeṣaśṛṅgīmātuluṅgīmuraṅgīpīlujātīśālatālamadhūkalākṣāhiṅgulavaṇamadyagośakṛdrasamūtrāṇīti śirovirecanāni /
Su, Śār., 10, 45.1 kṣīrāhārāya sarpiḥ pāyayet siddhārthakavacāmāṃsīpayasyāpāmārgaśatāvarīsārivābrāhmīpippalīharidrākuṣṭhasaindhavasiddhaṃ kṣīrānnādāya madhukavacāpippalīcitrakatriphalāsiddham annādāya dvipañcamūlīkṣīratagarabhadradārumaricamadhukaviḍaṅgadrākṣādvibrāhmīsiddhaṃ tenārogyabalamedhāyūṃṣi śiśor bhavanti //
Su, Cik., 4, 32.1 gaṇḍīrapalāśakuṭajabilvārkasnuhyapāmārgapāṭalāpāribhadrakanādeyīkṛṣṇagandhānīpanimbanirdahanyaṭarūṣakanaktamālakapūtikabṛhatīkaṇṭakārikābhallātakeṅgudīvaijayantīkadalībāṣpadvayekṣurakendravāruṇīśvetamokṣakāśokā ity evaṃ vargaṃ samūlapatraśākham ārdram āhṛtya lavaṇena saha saṃsṛjya pūrvavaddagdhvā kṣārakalpena parisrāvya vipacet prativāpaś cātra hiṅgvādibhiḥ pippalyādibhir vā /
Su, Cik., 6, 13.1 ata ūrdhvaṃ bheṣajasādhyeṣvadṛśyeṣvarśaḥsu yogān yāpanārthaṃ vakṣyāmaḥ prātaḥ prātar guḍaharītakīm āseveta brahmacārī gomūtradroṇasiddhaṃ vā harītakīśataṃ prātaḥ prātaryathābalaṃ kṣaudreṇa apāmārgamūlaṃ vā taṇḍulodakena sakṣaudramaharahaḥ śatāvarīmūlakalkaṃ vā kṣīreṇa citrakacūrṇayuktaṃ vā sīdhuṃ parārdhyaṃ bhallātacūrṇayuktaṃ vā saktumanthamalavaṇaṃ takreṇa kalaśe vāntaścitrakamūlakalkāvalipte niṣiktaṃ takramamlamanamlaṃ vā pānabhojaneṣūpayuñjīta eṣa eva bhārgyāsphotāyavānyāmalakaguḍūcīṣu takrakalpaḥ pippalīpippalīmūlacavyacitrakaviḍaṅgaśuṇṭhīharītakīṣu ca pūrvavadeva niranno vā takramaharaharmāsam upaseveta śṛṅgaverapunarnavācitrakakaṣāyasiddhaṃ vā payaḥ kuṭajamūlatvakphāṇitaṃ vā pippalyādipratīvāpaṃ kṣaudreṇa mahāvātavyādhyuktaṃ hiṅgvādicūrṇam upaseveta takrāhāraḥ kṣīrāhāro vā kṣāralavaṇāṃścitrakamūlakṣārodakasiddhaṃ vā payaḥ palāśatarukṣārasiddhaṃ vā palāśatarukṣārasiddhān vā kulmāṣān pāṭalāpāmārgabṛhatīpalāśakṣāraṃ vā parisrutamaharaharghṛtasaṃsṛṣṭaṃ kuṭajavandākamūlakalkaṃ vā takreṇa citrakapūtīkanāgarakalkaṃ vā pūtīkakṣāreṇa kṣārodakasiddhaṃ vā sarpiḥ pippalyādipratīvāpaṃ kṛṣṇatilaprasṛtaṃ prakuñcaṃ vā prātaḥ prātarupaseveta śītodakānupānam ebhir abhivardhate 'gnir arśāṃsi copaśāmyanti //
Su, Cik., 6, 13.1 ata ūrdhvaṃ bheṣajasādhyeṣvadṛśyeṣvarśaḥsu yogān yāpanārthaṃ vakṣyāmaḥ prātaḥ prātar guḍaharītakīm āseveta brahmacārī gomūtradroṇasiddhaṃ vā harītakīśataṃ prātaḥ prātaryathābalaṃ kṣaudreṇa apāmārgamūlaṃ vā taṇḍulodakena sakṣaudramaharahaḥ śatāvarīmūlakalkaṃ vā kṣīreṇa citrakacūrṇayuktaṃ vā sīdhuṃ parārdhyaṃ bhallātacūrṇayuktaṃ vā saktumanthamalavaṇaṃ takreṇa kalaśe vāntaścitrakamūlakalkāvalipte niṣiktaṃ takramamlamanamlaṃ vā pānabhojaneṣūpayuñjīta eṣa eva bhārgyāsphotāyavānyāmalakaguḍūcīṣu takrakalpaḥ pippalīpippalīmūlacavyacitrakaviḍaṅgaśuṇṭhīharītakīṣu ca pūrvavadeva niranno vā takramaharaharmāsam upaseveta śṛṅgaverapunarnavācitrakakaṣāyasiddhaṃ vā payaḥ kuṭajamūlatvakphāṇitaṃ vā pippalyādipratīvāpaṃ kṣaudreṇa mahāvātavyādhyuktaṃ hiṅgvādicūrṇam upaseveta takrāhāraḥ kṣīrāhāro vā kṣāralavaṇāṃścitrakamūlakṣārodakasiddhaṃ vā payaḥ palāśatarukṣārasiddhaṃ vā palāśatarukṣārasiddhān vā kulmāṣān pāṭalāpāmārgabṛhatīpalāśakṣāraṃ vā parisrutamaharaharghṛtasaṃsṛṣṭaṃ kuṭajavandākamūlakalkaṃ vā takreṇa citrakapūtīkanāgarakalkaṃ vā pūtīkakṣāreṇa kṣārodakasiddhaṃ vā sarpiḥ pippalyādipratīvāpaṃ kṛṣṇatilaprasṛtaṃ prakuñcaṃ vā prātaḥ prātarupaseveta śītodakānupānam ebhir abhivardhate 'gnir arśāṃsi copaśāmyanti //
Su, Cik., 7, 22.2 tilāpāmārgakadalīpalāśayavakalkajaḥ //
Su, Cik., 14, 13.1 plīhodariṇaḥ snigdhasvinnasya dadhnā bhuktavato vāmabāhau kūrparābhyantarataḥ sirāṃ vidhyet vimardayecca pāṇinā plīhānaṃ rudhirasyandanārthaṃ tataḥ saṃśuddhadehaṃ samudraśuktikākṣāraṃ payasā pāyayeta hiṅgusauvarcike vā kṣīreṇa srutena palāśakṣāreṇa vā yavakṣāraṃ kiṃśukakṣārodakena vā bahuśaḥ srutena yavakṣāraṃ pārijātakekṣurakāpāmārgakṣāraṃ vā tailasaṃsṛṣṭaṃ śobhāñjanakayūṣaṃ pippalīsaindhavacitrakayuktaṃ pūtikarañjakṣāraṃ vāmlasrutaṃ viḍlavaṇapippalīpragāḍham //
Su, Cik., 17, 18.2 tilair apāmārgaphalaiś ca piṣṭvā sasaindhavair bandhanamatra kuryāt //
Su, Cik., 17, 25.2 phaleṣvapāmārgabhaveṣu caiva kuryāt samūtreṣu hitāya tailam //
Su, Cik., 25, 26.1 apāmārgāśvagandhe ca tathā lākṣārasaṃ śubham /
Su, Ka., 6, 12.1 apāmārgasya bījāni śirīṣasya ca māṣakān /
Su, Ka., 8, 54.1 vakraṃ kuṣṭhamapāmārgaḥ śūkavṛntaviṣe 'gadaḥ /
Su, Ka., 8, 106.2 sthirārkaparṇyapāmārgadūrvābrāhmyo viṣāpahāḥ //
Su, Utt., 52, 42.2 pāṭhāmṛtāgranthikaśaṅkhapuṣpīrāsnāgnyapāmārgabalāyavāsān //
Su, Utt., 61, 34.2 śampākaśreyasīsaptaparṇāpāmārgaphalgubhiḥ //
Viṣṇusmṛti
ViSmṛ, 61, 14.1 vaṭāsanārkakhadirakarañjabadarasarjanimbārimedāpāmārgamālatīkakubhabilvānām anyatamam //
Yājñavalkyasmṛti
YāSmṛ, 1, 302.1 arkaḥ palāśaḥ khadiro 'pāmārgo 'tha pippalaḥ /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 15, 4.2, 1.0 nāvanagaṇam āha vellāpāmārgeti //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 125.2 apāmārgaḥ śaikharikaḥ pratyakpuṣpī mayūrakaḥ //
Garuḍapurāṇa
GarPur, 1, 50, 14.1 apāmārgaṃ ca bilvaṃ ca karavīraṃ ca dhāvane /
GarPur, 1, 101, 9.1 arkaḥ palāśaḥ khadirastvapāmārgo 'tha pippalaḥ /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 97.2 apāmārgastu śikharī kiṇihī kharamañjarī //
MPālNigh, Abhayādivarga, 98.2 apāmārgaḥ saras tīkṣṇo dīpanaḥ kaphavātanut /
MPālNigh, Abhayādivarga, 99.2 apāmārgo 'ruṇo vātaviṣṭambhī kaphanāśanaḥ /
MPālNigh, 2, 66.2 apāmārgārkasehuṇḍamuṣkakādisamudbhavāḥ //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 187.1 apāmārge tvadhaḥśalyaḥ kiṇihī kharamañjarī /
Rasamañjarī
RMañj, 5, 40.2 tadrasaṃ vidrute nāge vāsāpāmārgasambhavam //
RMañj, 5, 45.1 apāmārgacaturthāṃśaṃ cūrṇitaṃ melayettataḥ /
RMañj, 6, 95.1 apāmārgasya mūlasya cūrṇaṃ citrakamūlajaiḥ /
RMañj, 6, 150.1 balārasaiḥ saptadhaivam apāmārgarasais tridhā /
RMañj, 8, 10.1 apāmārgaśikhāṃ ghṛṣṭvā madhunā saindhavena ca /
RMañj, 9, 9.1 raktāpāmārgamūlaṃ tu somavārābhimantritam /
RMañj, 9, 38.1 palāśaciñcātilamāṣaśaṃkhaṃ dahedapāmārgasapippalo'pi /
Rasaprakāśasudhākara
RPSudh, 6, 44.2 apāmārgakṣāratoyaistailena maricena ca //
RPSudh, 11, 128.2 kadalyāḥ kṣārakeṇaiva tathāpāmārgasaṃbhavaiḥ //
Rasaratnasamuccaya
RRS, 3, 38.2 athāpāmārgatoyena satailamaricena hi //
RRS, 5, 240.0 apāmārgakaṣāyeṇa tailaṃ syādviṣamuṣṭijam //
RRS, 5, 242.0 kvāthai raktāpāmārgasya vākucītailamāharet //
RRS, 10, 72.2 apāmārgāddevadālīdantītumburuvigrahāt //
RRS, 11, 103.1 śaśirekhāvaravarṇinīsakokilākṣāpāmārgakanakānām /
RRS, 11, 118.1 apāmārgasya bījāni tathairaṇḍasya cūrṇayet /
RRS, 12, 51.2 apāmārgarasenāpi saptarātraṃ vimardayet //
RRS, 12, 91.1 apāmārgaḥ kaṇā svarṇaṃ kaṭutumbī ca tintiḍī /
RRS, 16, 92.2 apāmārgasya ca kṣāraṃ lavaṇaṃ dvidvimāṣakam //
RRS, 17, 11.1 tilāpāmārgakāṇḍaṃ ca kāravellyā yavasya ca /
Rasaratnākara
RRĀ, R.kh., 2, 34.1 apāmārgasya bījāni tathairaṇḍasya cūrṇayet /
RRĀ, R.kh., 8, 84.2 apāmārgārjunāśvatthabhasmabhir bharjayed dṛḍham //
RRĀ, R.kh., 10, 6.2 apāmārgakaṣāyeṇa tailaṃ syādviṣatuṇḍajam //
RRĀ, R.kh., 10, 8.2 kākatuṇḍyapāmārgotthakvāthāt tailaṃ samāharet //
RRĀ, Ras.kh., 7, 57.1 apāmārgo yavā māṣāḥ pippalī ca samaṃ jalaiḥ /
RRĀ, V.kh., 2, 4.1 tilāpāmārgakadalīcitrakārdrakamūlakam /
RRĀ, V.kh., 3, 13.2 apāmārgo bhūkadambo viṣamuṣṭyekavīrakaḥ //
RRĀ, V.kh., 3, 34.2 tālakāsīsasaurāṣṭrayor hyapāmārgasya bhasma ca //
RRĀ, V.kh., 8, 93.1 arkāpāmārgakadalīkṣāramamlena lolitam /
RRĀ, V.kh., 8, 130.1 tālakaṃ ṭaṃkaṇaṃ sarjikṣāraṃ caivāpāmārgajam /
RRĀ, V.kh., 8, 134.1 arkāpāmārgakadalībhasmatoyena lolayet /
RRĀ, V.kh., 12, 40.1 apāmārgakākamācīmīnākṣībhṛṅgarāṇmuniḥ /
RRĀ, V.kh., 12, 45.2 nāgavallī kuberākṣī bhūmyapāmārgatumbaruḥ //
RRĀ, V.kh., 13, 90.1 kaṅguṇītailasampiṣṭamapāmārgasya bhasmakam /
RRĀ, V.kh., 15, 13.1 apāmārgapalāśotthabhasmakṣāraṃ samāharet /
RRĀ, V.kh., 19, 47.1 raktaśākhinyapāmārgakuṭajasya tu bhasmakam /
Rasendracintāmaṇi
RCint, 6, 52.2 tatra savidrute nāge vāsāpāmārgasambhavam //
Rasendracūḍāmaṇi
RCūM, 9, 4.1 palāśakadalīśigrutilāpāmārgamokṣakāḥ /
RCūM, 11, 27.1 athāpāmārgatoyena satailamaricena ca /
RCūM, 14, 126.1 punarbhūsindhvapāmārgavajriṇītintiḍītvacām /
Rasendrasārasaṃgraha
RSS, 1, 175.2 cūrṇodakena sampiṣṭam apāmārgajaṭodbhavaiḥ //
RSS, 1, 282.2 tatra saṃvidrute nāge vāsāpāmārgasambhavam //
RSS, 1, 289.2 apāmārgodbhavaṃ cūrṇaṃ tattulyaṃ tatra melayet //
RSS, 1, 377.3 apāmārgasya vā toyair vārddhakyabījaśodhanam //
RSS, 1, 379.1 apāmārgakaṣāyeṇa nimbubījaṃ viśodhayet /
RSS, 1, 381.1 śigrukārpāsabījāni apāmārgasya bījakam /
Rasārṇava
RArṇ, 5, 30.2 tilāpāmārgakadalī palāśaśigrumocikāḥ /
RArṇ, 6, 25.1 apāmārgasya pañcāṅgamabhrakaṃ ca supeṣitam /
RArṇ, 6, 97.2 apāmārgakṣārayute vajraṃ siktaṃ mṛtaṃ bhavet //
RArṇ, 7, 114.1 palāśaśuṣkāpāmārgakṣārasnukkṣīrayogataḥ /
RArṇ, 7, 133.1 arkāpāmārgamusalīniculaṃ citrakaṃ tathā /
RArṇ, 8, 30.1 āvartya kaṭutailena bhasmāpāmārgajaṃ kṣipet /
RArṇ, 11, 31.2 kākamācī ca mīnākṣī apāmārgo munistathā //
RArṇ, 11, 87.1 palāśabhasmāpāmārgo yavakṣāraśca kāñjikam /
RArṇ, 17, 96.2 punarnavā apāmārga iṅgudī cakramardakaḥ //
Rājanighaṇṭu
RājNigh, Śat., 4.1 apāmārgadvayaṃ pañca balā rāṣṭrī mahādi ca /
RājNigh, Śat., 87.1 apāmārgas tu śikharī kiṇihī kharamañjarī /
RājNigh, Śat., 90.1 apāmārgas tu tiktoṣṇaḥ kaṭuś ca kaphanāśanaḥ /
RājNigh, Śat., 91.1 anyo rakto hy apāmārgaḥ kṣudrāpāmārgakas tathā /
RājNigh, Miśrakādivarga, 51.1 dhavāpāmārgakuṭajalāṅgalītilamuṣkajaiḥ /
RājNigh, Ekārthādivarga, Ekārthavarga, 39.2 apāmārgo 'tha raktā tu mañjiṣṭhāyāṃ śaṭastathā //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 59.2 kapikacchvāṃ tv apāmārge markaṭī cānyapakṣiṇī //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 15, 4.2, 2.0 apāmārgaḥ pratyakpuṣpī //
Ānandakanda
ĀK, 1, 4, 106.2 apāmārgaścitrakaṃ ca vidārī bhṛṅgarāṇmuniḥ //
ĀK, 1, 4, 125.2 apāmārgastālamūlī vidārī taṇḍulī muniḥ //
ĀK, 1, 4, 195.2 bhasmīkṛtamapāmārgaṃ kaṅguṇītailamarditam //
ĀK, 1, 4, 200.2 āvartya kaṭutailena bhasmāpāmārgajaṃ kṣipet //
ĀK, 1, 4, 418.2 apāmārgapalāśotthabhasmakṣāraṃ samāharet //
ĀK, 1, 15, 396.2 apāmārgarajoyuktā jayā ghṛtasamanvitā //
ĀK, 1, 23, 68.2 urubūkasya bījāni tathāpāmārgajāni ca //
ĀK, 2, 6, 32.1 apāmārgārjunāśvatthasamudbhūtaiśca bhasmabhiḥ /
ĀK, 2, 8, 99.1 tālakāsīsasaurāṣṭrīmapāmārgasya bhasma ca /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 32.0 dṛṣṭaṃ cāvṛtya padasya yojanaṃ yathā apāmārgataṇḍulīye gaurave śirasaḥ śūle pīnase ityādau śirasa iti padaṃ gaurave ityanena yujyate āvṛtya śūle ityanena ca //
ĀVDīp zu Ca, Sū., 26, 9.3, 19.0 hetvantaram āha dravyaṃ tadanekarasotpannam iti anekarasebhyo muṣkakāpāmārgādibhya utpannam anekarasotpannaṃ yataś cānekarasotpannam ata evānekarasaṃ kāraṇaguṇānuvidhāyitvāt kāryaguṇasyeti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 10.2, 7.0 uktam iti apāmārgataṇḍulīye //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 35.1 apāmārgasya bījānāṃ mūṣāyugmaṃ prakalpayet /
ŚdhSaṃh, 2, 12, 194.1 śilāpāmārgabhasmāpi liptaṃ śvitraṃ vināśayet /
ŚdhSaṃh, 2, 12, 250.1 balārasaiḥ saptavelamapāmārgarasaistridhā /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 4.2 kuṭajapalāśāśvakarṇapāribhadrabibhītakāragvadhabilvakārkasnuhyapāmārgapāṭalānaktamālavṛkṣakadalīcitrakapūtīkendravṛkṣāsphotāśvamārakasaptacchadāgnimanthaguñjāś catasraḥ kośātakī samūlaphalapatraśākhā dahet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 38.1, 2.0 apāmārgaḥ prasiddhaḥ tasya bījāni jalena piṣṭvā sampuṭākārā mūṣā kāryā tatsampuṭamadhye sūtaṃ pāradaṃ malayūdugdhamardanaṃ kṛtvā nyased dhārayedityarthaḥ //
Bhāvaprakāśa
BhPr, 7, 3, 175.1 apāmārgasya bījānāṃ mūṣāyugmaṃ prakalpayet /
Dhanurveda
DhanV, 1, 175.1 gṛhītvā yoganakṣatrairapāmārgasya mūlakam /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 104.2, 2.0 kṣīravṛkṣasya kāṣṭhāni apāmārgaciñcākadalīpalāśasehuṇḍacitrakaśigrūkaṇṭakārīprabhṛtīni //
ŚGDīp zu ŚdhSaṃh, 2, 12, 38.1, 2.0 apāmārga ūrdhvakaṇṭakaḥ malayūdugdhaṃ kāṣṭhodumbarikādugdhaṃ droṇapuṣpī prasiddhā tatpuṣpāṇi viḍaṅgam irimedo viṭkhadiraḥ cūrṇam etaccūrṇam ūrdhvordhvaṃ dīyate spaṣṭamanyat //
ŚGDīp zu ŚdhSaṃh, 2, 12, 194.1, 5.0 śilā manaḥśilā apāmārgastadbhasmāpi liptaḥ śvitraṃ vināśayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 252.2, 6.0 apāmārga ūrdhvakaṇṭakaḥ tadrasaistridhā bhāvayet //
Haribhaktivilāsa
HBhVil, 3, 227.2 apāmārgaṃ ca bilvaṃ vā karavīraṃ viśeṣataḥ //
Mugdhāvabodhinī
MuA zu RHT, 3, 3.2, 4.2 ahimāramapāmārge taṇḍulīyakasaṃyutam /
MuA zu RHT, 3, 4.2, 14.4 samaṅgā vāribhūtā ca apāmārgo jalodbhavā //
MuA zu RHT, 3, 16.2, 9.2 apāmārgo devadālī dantītumbaruvigrahāḥ //
MuA zu RHT, 5, 7.2, 5.5 apāmārgadevadālīdantītumbaravigrahā /
Rasakāmadhenu
RKDh, 1, 1, 237.1 palāśabhasmāpāmārgayavakṣāraśca kāñjikam /
RKDh, 1, 5, 9.1 kākamācī ca mīnākṣī hyapāmārgo munistathā /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 41.2, 3.0 arkāpāmārgakadalībhasmatoyena lolayet //
Rasasaṃketakalikā
RSK, 1, 38.1 mūṣādvayamapāmārgabījacūrṇaiḥ prakalpayet /
Rasārṇavakalpa
RAK, 1, 58.2 ātapena vinā śuṣkamapāmārgaṃ puṭatrayam //
RAK, 1, 368.1 kācaṭaṅkanacūrṇena kṛtvāpāmārgakadalīrasena pralepayet /
RAK, 1, 370.0 cūrṇaṃ krameṇa kadalyapāmārgatilamākṣikakṣārāṇi catvāri kācacūrṇaṃ kṛtvā mūṣāyām ardhacūrṇaṃ tu kṛtvā tasyopari kṣipet //
RAK, 1, 474.1 nāginīrasanirguṇḍīraso'pāmārga eva ca /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 179, 15.1 kuśāpāmārgasahitaiḥ kadambadroṇajairapi /
Uḍḍāmareśvaratantra
UḍḍT, 13, 1.7 priyaṅguḥ kuṅkumaṃ gorocanā nāgakesaro dūrvā haridre dve siddhārthakadvayaṃ vacā punarnavāpāmārgo 'rkaś citrakaṃ śālmalī lakṣmaṇā tālamūlī śatāvarī vandhyā karkaṭī balā kṣīriṇī mṛgapippalī tathā cirāṇi supattrāṇy uśīraṃ ghṛtaṃ madhu tathā palāśapuṣpapattrāṇi ambarabilvapattrāṇy aśvagandhādīni sugandhadravyāṇi sarvāṇi sarve sādhyaviśeṣataḥ anyad udvartayed gātraṃ śirolepano yaḥ punaḥ kalaśaṃ prakṣipya snāpayet labhate striyaṃ sadā udvartanavastraṃ tyaktvā paravastraparidhānaṃ kuryāt /
UḍḍT, 13, 8.5 imaṃ mantraṃ pūrvam ayutaṃ japtvā khādirasamidho rudhireṇa liptvā taddaśāṃśaṃ hunet yasya nāmnā sa sahasraikena mahendrajvareṇa gṛhyate ayutahavanena nipātanaṃ tathānenaiva mantreṇāpāmārgasamidho hunet ayutasaṃkhyakāḥ trimadhuyutāḥ tato vibhīṣaṇādayo rākṣasā varadā bhavanti //
Yogaratnākara
YRā, Dh., 243.1 apāmārgasya bījānāṃ mūṣāyugmaṃ prakalpayet /