Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Amarakośa
Matsyapurāṇa
Suśrutasaṃhitā
Yājñavalkyasmṛti
Aṣṭāṅganighaṇṭu
Garuḍapurāṇa
Madanapālanighaṇṭu
Rasaratnasamuccaya
Rasaratnākara
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Gūḍhārthadīpikā
Mugdhāvabodhinī
Rasakāmadhenu
Rasārṇavakalpa
Uḍḍāmareśvaratantra

Atharvaveda (Paippalāda)
AVP, 5, 24, 7.1 apāmārgo 'pa mārṣṭu kṣetriyaṃ śapathāṃś ca mat /
AVP, 5, 25, 4.2 tasmād adhi tvam oṣadhe apāmārgo ajāyathāḥ //
Atharvaveda (Śaunaka)
AVŚ, 4, 17, 8.1 apāmārga oṣadhīnāṃ sarvāsām eka id vaśī /
AVŚ, 4, 18, 7.1 apāmārgo 'pa mārṣṭu kṣetriyaṃ śapathaś ca yaḥ /
AVŚ, 4, 19, 4.2 tatas tvam adhy oṣadhe 'pāmārgo ajāyathāḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 7, 6.0 apāmārgaḥ śākas tilvakaḥ parivyādha iti caitāni //
Śatapathabrāhmaṇa
ŚBM, 5, 2, 4, 20.2 sa haitenāpi pratisaraṃ kurvīta sa yasyāṃ tato diśi bhavati tat pratītya juhoti pratīcīnaphalo vā apāmārgaḥ sa yo hāsmai tatra kiṃcit karoti tameva tat pratyag dhūrvati tasya nāmādiśed avadhiṣmāmum asau hata iti tannāṣṭrā rakṣāṃsi hanti //
Amarakośa
AKośa, 2, 137.1 apāmārgaḥ śaikhariko dhāmārgavamayūrakau /
Matsyapurāṇa
MPur, 93, 27.1 arkaḥ palāśakhadirāvapāmārgo'tha pippalaḥ /
Suśrutasaṃhitā
Su, Sū., 37, 30.1 apāmārgo 'śvagandhā ca tālapatrī suvarcalā /
Su, Ka., 8, 54.1 vakraṃ kuṣṭhamapāmārgaḥ śūkavṛntaviṣe 'gadaḥ /
Yājñavalkyasmṛti
YāSmṛ, 1, 302.1 arkaḥ palāśaḥ khadiro 'pāmārgo 'tha pippalaḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 125.2 apāmārgaḥ śaikharikaḥ pratyakpuṣpī mayūrakaḥ //
Garuḍapurāṇa
GarPur, 1, 101, 9.1 arkaḥ palāśaḥ khadirastvapāmārgo 'tha pippalaḥ /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 97.2 apāmārgastu śikharī kiṇihī kharamañjarī //
MPālNigh, Abhayādivarga, 98.2 apāmārgaḥ saras tīkṣṇo dīpanaḥ kaphavātanut /
MPālNigh, Abhayādivarga, 99.2 apāmārgo 'ruṇo vātaviṣṭambhī kaphanāśanaḥ /
Rasaratnasamuccaya
RRS, 12, 91.1 apāmārgaḥ kaṇā svarṇaṃ kaṭutumbī ca tintiḍī /
Rasaratnākara
RRĀ, Ras.kh., 7, 57.1 apāmārgo yavā māṣāḥ pippalī ca samaṃ jalaiḥ /
RRĀ, V.kh., 3, 13.2 apāmārgo bhūkadambo viṣamuṣṭyekavīrakaḥ //
Rasārṇava
RArṇ, 11, 31.2 kākamācī ca mīnākṣī apāmārgo munistathā //
RArṇ, 11, 87.1 palāśabhasmāpāmārgo yavakṣāraśca kāñjikam /
RArṇ, 17, 96.2 punarnavā apāmārga iṅgudī cakramardakaḥ //
Rājanighaṇṭu
RājNigh, Śat., 87.1 apāmārgas tu śikharī kiṇihī kharamañjarī /
RājNigh, Śat., 90.1 apāmārgas tu tiktoṣṇaḥ kaṭuś ca kaphanāśanaḥ /
RājNigh, Śat., 91.1 anyo rakto hy apāmārgaḥ kṣudrāpāmārgakas tathā /
RājNigh, Ekārthādivarga, Ekārthavarga, 39.2 apāmārgo 'tha raktā tu mañjiṣṭhāyāṃ śaṭastathā //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 15, 4.2, 2.0 apāmārgaḥ pratyakpuṣpī //
Ānandakanda
ĀK, 1, 4, 106.2 apāmārgaścitrakaṃ ca vidārī bhṛṅgarāṇmuniḥ //
ĀK, 1, 4, 125.2 apāmārgastālamūlī vidārī taṇḍulī muniḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 38.1, 2.0 apāmārgaḥ prasiddhaḥ tasya bījāni jalena piṣṭvā sampuṭākārā mūṣā kāryā tatsampuṭamadhye sūtaṃ pāradaṃ malayūdugdhamardanaṃ kṛtvā nyased dhārayedityarthaḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 38.1, 2.0 apāmārga ūrdhvakaṇṭakaḥ malayūdugdhaṃ kāṣṭhodumbarikādugdhaṃ droṇapuṣpī prasiddhā tatpuṣpāṇi viḍaṅgam irimedo viṭkhadiraḥ cūrṇam etaccūrṇam ūrdhvordhvaṃ dīyate spaṣṭamanyat //
ŚGDīp zu ŚdhSaṃh, 2, 12, 194.1, 5.0 śilā manaḥśilā apāmārgastadbhasmāpi liptaḥ śvitraṃ vināśayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 252.2, 6.0 apāmārga ūrdhvakaṇṭakaḥ tadrasaistridhā bhāvayet //
Mugdhāvabodhinī
MuA zu RHT, 3, 4.2, 14.4 samaṅgā vāribhūtā ca apāmārgo jalodbhavā //
MuA zu RHT, 3, 16.2, 9.2 apāmārgo devadālī dantītumbaruvigrahāḥ //
Rasakāmadhenu
RKDh, 1, 5, 9.1 kākamācī ca mīnākṣī hyapāmārgo munistathā /
Rasārṇavakalpa
RAK, 1, 474.1 nāginīrasanirguṇḍīraso'pāmārga eva ca /
Uḍḍāmareśvaratantra
UḍḍT, 13, 1.7 priyaṅguḥ kuṅkumaṃ gorocanā nāgakesaro dūrvā haridre dve siddhārthakadvayaṃ vacā punarnavāpāmārgo 'rkaś citrakaṃ śālmalī lakṣmaṇā tālamūlī śatāvarī vandhyā karkaṭī balā kṣīriṇī mṛgapippalī tathā cirāṇi supattrāṇy uśīraṃ ghṛtaṃ madhu tathā palāśapuṣpapattrāṇi ambarabilvapattrāṇy aśvagandhādīni sugandhadravyāṇi sarvāṇi sarve sādhyaviśeṣataḥ anyad udvartayed gātraṃ śirolepano yaḥ punaḥ kalaśaṃ prakṣipya snāpayet labhate striyaṃ sadā udvartanavastraṃ tyaktvā paravastraparidhānaṃ kuryāt /