Occurrences

Aṣṭādhyāyī

Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 1, 69.0 aṇudit savarṇasya cāpratyayaḥ //
Aṣṭādhyāyī, 1, 2, 21.0 udupadhād bhāvādikarmaṇor anyatarasyām //
Aṣṭādhyāyī, 1, 2, 26.0 ralo vyupadhāddhalādeḥ saṃś ca //
Aṣṭādhyāyī, 2, 3, 69.0 na lokāvyayaniṣṭhākhalarthatṛnām //
Aṣṭādhyāyī, 3, 1, 125.0 or āvaśyake //
Aṣṭādhyāyī, 3, 2, 168.0 sanāśaṃsabhikṣa uḥ //
Aṣṭādhyāyī, 4, 1, 44.0 voto guṇavacanāt //
Aṣṭādhyāyī, 4, 1, 115.0 mātur ut saṅkhyāsaṃbhadrapūrvāyāḥ //
Aṣṭādhyāyī, 4, 2, 119.0 or deśe ṭhañ //
Aṣṭādhyāyī, 4, 3, 151.0 notvad vardhrabilvāt //
Aṣṭādhyāyī, 5, 1, 2.0 ugavādibhyo yat //
Aṣṭādhyāyī, 6, 1, 175.0 noṅdhātvoḥ //
Aṣṭādhyāyī, 6, 4, 77.0 aci śnudhātubhruvāṃ yvor iyaṅuvaṅau //
Aṣṭādhyāyī, 6, 4, 106.0 utaś ca pratyayād asaṃyogapūrvāt //
Aṣṭādhyāyī, 6, 4, 110.0 ata ut sārvadhātuke //
Aṣṭādhyāyī, 7, 1, 70.0 ugidacāṃ sarvanāmasthāne 'dhātoḥ //
Aṣṭādhyāyī, 7, 1, 102.0 ud oṣṭhyapūrvasya //
Aṣṭādhyāyī, 7, 2, 11.0 śryukaḥ kiti //
Aṣṭādhyāyī, 7, 3, 51.0 isusuktāntāt kaḥ //
Aṣṭādhyāyī, 7, 3, 89.0 uto vṛddhir luki hali //
Aṣṭādhyāyī, 7, 4, 80.0 oḥ puyaṇjyapare //
Aṣṭādhyāyī, 7, 4, 88.0 ut parasya ataḥ //
Aṣṭādhyāyī, 8, 2, 80.0 adaso 'ser dād u do maḥ //
Aṣṭādhyāyī, 8, 2, 106.0 plutāv aica idutau //
Aṣṭādhyāyī, 8, 2, 107.0 eco 'pragṛhyasya adūrāddhūte pūrvasya ardhasya ād uttarasya idutau //
Aṣṭādhyāyī, 8, 3, 41.0 idudupadhasya ca apratyayasya //