Occurrences

Atharvaprāyaścittāni

Atharvaprāyaścittāni
AVPr, 2, 6, 2.0 yo vanaspatīnām upatāpo babhūva yad vā gṛhān ghoram utājagāma tan nirjagāmo haviṣā ghṛtena śaṃ no astu dvipade śaṃ catuṣpade //
AVPr, 2, 6, 6.2 taṃ nirjagāmo haviṣā ghṛtena śaṃ no astu dvipade śaṃ catuṣpade /
AVPr, 2, 9, 39.0 bahir vā evaṃ bhavanti te no vaite //
AVPr, 3, 10, 11.0 pari yajñasya bhojyasya bhojyavatkā mo ye kecit tatrasthāḥ paśavaḥ somakāriṇā teṣāṃ bhakṣabhakṣaṇam //
AVPr, 5, 6, 1.0 atha yasyāhargaṇe 'visamāpte yūpo virohet pravṛhya yūpavirūḍhāny avalopya tapo hy agne antarām amitrāṃ tapa śaṃsam araruṣaḥ parasya tapo vaso cikitāno acittān vi te tiṣṭhantām ajarā ayāsaḥ //
AVPr, 5, 6, 1.0 atha yasyāhargaṇe 'visamāpte yūpo virohet pravṛhya yūpavirūḍhāny avalopya tapo hy agne antarām amitrāṃ tapa śaṃsam araruṣaḥ parasya tapo vaso cikitāno acittān vi te tiṣṭhantām ajarā ayāsaḥ //
AVPr, 6, 1, 27.0 auttaravedikaś ced anugacchec chālāmukhīyāt praṇīyemo agna iti trayodaśabhir juhuyāt //
AVPr, 6, 1, 28.0 imo agne vītatamāni havyājasro vakṣi devatātim acchā prati na īṃ surabhīṇi vyantu //
AVPr, 6, 2, 2.2 ye te agna indavo yā u nābhayaḥ /