Occurrences

Vājasaneyisaṃhitā (Mādhyandina)

Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 28.2 yām airayaṃś candramasi svadhābhis tām u dhīrāso anudiśya yajante //
VSM, 3, 43.2 atho annasya kīlāla upahūto gṛheṣu naḥ /
VSM, 3, 46.1 mo ṣū ṇa indrātra pṛtsu devair asti hi ṣmā te śuṣminn avayāḥ /
VSM, 4, 1.3 imā āpaḥ śam u me santu devīḥ /
VSM, 4, 23.2 mā ma āyuḥ pramoṣīr mo ahaṃ tava /
VSM, 5, 6.1 agne vratapās tve vratapā yā tava tanūr iyaṃ sā mayi yo mama tanūr eṣā sā tvayi /
VSM, 7, 7.2 upo te andho madyam ayāmi yasya deva dadhiṣe pūrvapeyam /
VSM, 7, 41.1 ud u tyaṃ jātavedasaṃ devaṃ vahanti ketavaḥ /
VSM, 8, 6.1 vāmam adya savitar vāmam u śvo dive dive vāmam asmabhyaṃ sāvīḥ /
VSM, 8, 9.2 ahaṃ parastād aham avastād yad antarikṣaṃ tad u me pitābhūt /
VSM, 8, 23.2 uruṃ hi rājā varuṇaś cakāra sūryāya panthām anvetavā u /
VSM, 8, 41.1 ud u tyaṃ jātavedasaṃ devaṃ vahanti ketavaḥ /
VSM, 8, 61.2 teṣāṃ chinnaṃ sam v etad dadhāmi svāhā gharmo apyetu devān //
VSM, 10, 23.5 pṛthivi mātar mā mā hiṃsīr mo ahaṃ tvām //
VSM, 11, 33.1 tam u tvā dadhyaṅṅ ṛṣiḥ putra īdhe atharvaṇaḥ /
VSM, 11, 34.1 tam u tvā pāthyo vṛṣā samīdhe dasyuhantamam /
VSM, 11, 35.1 sīda hotaḥ sva u loke cikitvān sādayā yajñaṃ sukṛtasya yonau /
VSM, 11, 41.1 ud u tiṣṭha svadhvarāvā no devyā dhiyā /
VSM, 11, 42.1 ūrdhva ū ṣu ṇa ūtaye tiṣṭhā devo na savitā /
VSM, 11, 64.1 utthāya bṛhatī bhavod u tiṣṭha dhruvā tvam /
VSM, 11, 82.1 ud eṣāṃ bāhū atiram ud varco atho balam /
VSM, 12, 17.1 śivo bhūtvā mahyam agne atho sīda śivas tvam /
VSM, 12, 31.1 ud u tvā viśve devā agne bharantu cittibhiḥ /
VSM, 12, 54.1 lokaṃ pṛṇa chidraṃ pṛṇātho sīda dhruvā tvam /
VSM, 12, 58.1 saṃ vāṃ manāṃsi saṃ vratā sam u cittāny ākaram /
VSM, 12, 83.1 iṣkṛtir nāma vo mātātho yūyaṃ stha niṣkṛtīḥ /
VSM, 12, 90.1 muñcantu mā śapathyād atho varuṇyād uta /
VSM, 12, 90.2 atho yamasya paḍvīśāt sarvasmād devakilbiṣāt //
VSM, 12, 97.2 atho śatasya yakṣmāṇāṃ pākāror asi nāśanī //
VSM, 12, 100.2 atho tvaṃ dīrghāyur bhūtvā śatavalśā virohatāt //
VSM, 12, 113.1 saṃ te payāṃsi sam u yantu vājāḥ saṃ vṛṣṇyāny abhimātiṣāhaḥ /
VSM, 13, 1.2 mām u devatāḥ sacantām //
VSM, 13, 58.11 lokaṃ pṛṇa chidraṃ pṛṇātho sīda dhruvā tvam /
VSM, 14, 10.8 lokaṃ pṛṇa chidraṃ pṛṇātho sīda dhruvā tvam /
VSM, 14, 22.3 lokaṃ pṛṇa chidraṃ pṛṇātho sīda dhruvā tvam /
VSM, 14, 31.4 lokaṃ pṛṇa chidraṃ pṛṇātho sīda dhruvā tvam /