Occurrences

Taittirīyāraṇyaka

Taittirīyāraṇyaka
TĀ, 2, 2, 2.0 tad u ha vā ete brahmavādinaḥ pūrvābhimukhāḥ saṃdhyāyāṃ gāyatriyābhimantritā āpa ūrdhvaṃ vikṣipanti tā etā āpo vajrībhūtvā tāni rakṣāṃsi mandehāruṇe dvīpe prakṣipanti //
TĀ, 2, 8, 9.0 atho saumye 'py adhvara etad vrataṃ brūyāt //
TĀ, 2, 11, 8.0 atha sāvitrīṃ gāyatrīṃ trir anvāha paccho 'rdharcaśo 'navānaṃ savitā śriyaḥ prasavitā śriyam evāpnoty atho prajñātayaiva pratipadā chandāṃsi pratipadyate //
TĀ, 5, 2, 9.4 atho śrotram eva /
TĀ, 5, 2, 13.10 atho śaṃtvāya /
TĀ, 5, 2, 13.15 atho tejasā /
TĀ, 5, 3, 3.4 atho pratiṣṭhityai /
TĀ, 5, 3, 8.3 atho pratiṣṭhityai /
TĀ, 5, 4, 2.5 atho medhyatvāya /
TĀ, 5, 4, 3.5 atho rakṣasām apahatyai /
TĀ, 5, 4, 10.9 atho ābhyām evainam ubhayataḥ parigṛhṇāti /
TĀ, 5, 4, 12.1 atho rakṣasām apahatyai /
TĀ, 5, 6, 2.8 atho khalu /
TĀ, 5, 6, 10.3 atho daśākṣarā virāṭ /
TĀ, 5, 7, 5.10 atho aśvināv eva bhāgadheyena samardhayati //
TĀ, 5, 8, 1.3 atho duriṣṭyā evainaṃ pāti /
TĀ, 5, 8, 1.10 atho havir evākaḥ //
TĀ, 5, 8, 5.7 atho khalu /
TĀ, 5, 9, 11.13 ud u tyaṃ citram iti saurībhyām ṛgbhyāṃ punar etya gārhapatye juhoti /