Occurrences

Śāṅkhāyanaśrautasūtra

Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 15, 4.0 āpyāyasva saṃ te payāṃsīha tvaṣṭāraṃ tannas turīpaṃ devānāṃ patnīr uta gnā vyantu rākām aham yās te rāke sinīvāli yāsu bāhur agnir hotā gṛhapatir vayam u tvā gṛhapata iti //
ŚāṅkhŚS, 2, 2, 14.2 mahīm ū ṣu mātaraṃ suvratānāmṛtasya patnīm avase huvema /
ŚāṅkhŚS, 2, 2, 15.0 preddho 'gna imo 'gna iti virājau sviṣṭakṛtaḥ //
ŚāṅkhŚS, 2, 5, 15.0 ehy ū ṣu bravāṇīti vendumate //
ŚāṅkhŚS, 4, 12, 13.1 yajño babhūva sa ābabhūva sa prajajñe sa u vāvṛdhe punaḥ /
ŚāṅkhŚS, 5, 5, 2.5 sutrāmāṇaṃ mahīm ū ṣu //
ŚāṅkhŚS, 5, 9, 10.0 bhavā no 'gne sumanās tapo ṣv agne yo naḥ sanutya ity aṅgāreṣūpohyamāneṣu //
ŚāṅkhŚS, 5, 10, 8.4 tad u prayakṣatamam iti duhyamānāyām //
ŚāṅkhŚS, 5, 10, 10.1 upa drava payasā godhugo ṣu mā gharma siñca paya usriyāyāḥ /
ŚāṅkhŚS, 5, 10, 12.0 ud u sya devaḥ savitā hiraṇyayety udyamyamāne //
ŚāṅkhŚS, 5, 11, 7.3 yaḥ pūrvyāya tam u stotāraḥ //
ŚāṅkhŚS, 5, 15, 3.0 ucchrīyamāṇāyetyukta ucchrayasva vanaspate samiddhasya śrayamāṇaḥ purastāj jāto jāyata ūrdhva ū ṣu ṇa ūrdhvo naḥ //
ŚāṅkhŚS, 15, 1, 12.0 atho haitena vājo laukya iṣṭvā sarvānkāmānāpa //
ŚāṅkhŚS, 15, 2, 20.0 yajña u vai prajāpatir vājapeyaḥ //
ŚāṅkhŚS, 15, 6, 7.0 tatho eva etad yajamāna etair eva ubhayato 'gniṣṭomastomaiḥ sarvān kāmān ubhayataḥ parigṛhyātman dhatte //
ŚāṅkhŚS, 15, 8, 8.0 tyam u vaḥ satrāsāham iti maitrāvaruṇasya //
ŚāṅkhŚS, 15, 8, 13.0 eṣo uṣā dūrād ihaivodīrāthām ā me havam ity anupūrvaṃ navarcāni //
ŚāṅkhŚS, 15, 11, 1.7 tatho evaitad yajamāno yad vācaḥ stomena yajate sarveṣāṃ bhūtānāṃ śraiṣṭhyaṃ svārājyam ādhipatyaṃ paryeti //
ŚāṅkhŚS, 15, 12, 1.7 tatho eva etad yajamāno yad rājasūyena yajate sarveṣāṃ rājyānāṃ śraiṣṭhyaṃ svārājyam ādhipatyaṃ paryeti //
ŚāṅkhŚS, 15, 15, 11.0 tad u tathā na kuryād āsuraṃ tat //
ŚāṅkhŚS, 15, 16, 7.0 vy u kṣatriyāyocchati yo 'bhiṣekaṃ prāpnoti //
ŚāṅkhŚS, 15, 16, 10.0 teno ha triṣṭomena vṛddhadyumna ābhipratāriṇa īje //
ŚāṅkhŚS, 15, 16, 11.1 tam u ha brāhmaṇo 'nuvyājahāra /
ŚāṅkhŚS, 15, 16, 12.0 tad u kila tathaivāsa yathaiva enaṃ provāca //
ŚāṅkhŚS, 15, 17, 6.1 kiṃ nu malam kim ajinam kim u śmaśrūṇi kiṃ tapaḥ /
ŚāṅkhŚS, 16, 1, 1.6 tatho eva etad yajamāno yad aśvamedhena yajate sarvān kāmān āpnoti sarvā vyaṣṭīr vyaśnute //
ŚāṅkhŚS, 16, 5, 3.1 kaḥ svid ekākī carati ka u svij jāyate punaḥ /
ŚāṅkhŚS, 16, 10, 1.3 tatho evaitad yajamāno yat puruṣamedhena yajate yad asyānāptam aśvamedhena bhavati tat sarvaṃ puruṣamedhenāpnoti //
ŚāṅkhŚS, 16, 15, 1.6 tatho eva etad yajamāno yat sarvamedhena yajate sarveṣu bhūteṣvātmānaṃ hutvā sarvāṇi bhūtāni sarvamedhe juhavāṃkaroti /
ŚāṅkhŚS, 16, 21, 24.0 mo ṣu tvā vāghataś caneti stotriyānurūpau pragāthau maitrāvaruṇasya uddhṛtya dvipadām //
ŚāṅkhŚS, 16, 21, 28.0 kad ū nv asyeti kadvān //
ŚāṅkhŚS, 16, 21, 29.0 śrāyanta iva sūryaṃ śagdhy ū ṣu śacīpata ity acchāvākasya //
ŚāṅkhŚS, 16, 22, 9.0 eṣa u parākaḥ //
ŚāṅkhŚS, 16, 29, 7.0 tasya ha tacchvetaketuḥ śriyam abhidhyāya pitaram adhyūhe palita yajñakāmān yān vā u śriyā yaśasā samardhayituṃ vettha no ātmānam iti //
ŚāṅkhŚS, 16, 29, 7.0 tasya ha tacchvetaketuḥ śriyam abhidhyāya pitaram adhyūhe palita yajñakāmān yān vā u śriyā yaśasā samardhayituṃ vettha no ātmānam iti //
ŚāṅkhŚS, 16, 29, 9.0 tad u kila tathaivāsa yathaivainaṃ provāca //