Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Nirukta
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṣaḍviṃśabrāhmaṇa
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Śvetāśvataropaniṣad
Divyāvadāna
Harivaṃśa
Kāśikāvṛtti
Liṅgapurāṇa
Sāṃkhyakārikābhāṣya
Śatakatraya
Bhāgavatapurāṇa
Kathāsaritsāgara
Śivasūtravārtika
Haribhaktivilāsa
Kaṭhāraṇyaka
Saddharmapuṇḍarīkasūtra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 1, 1, 9.0 tad u ha smāha kuryād eva //
AĀ, 1, 1, 1, 12.0 tasmād u kāmam evaitat kuryāt //
AĀ, 1, 1, 2, 10.0 atho pañcaviṃśaṃ vā etad ahaḥ pañcaviṃśa etasyāhna stomas tat samena samaṃ pratipadyate tasmād dve eva pañcaviṃśatir bhavanti //
AĀ, 1, 1, 2, 14.0 tā abhisaṃpadyante bṛhatīṃ ca virājaṃ ca chando yaitasyāhnaḥ saṃpat tām atho anuṣṭubham anuṣṭubāyatanāni hy ājyāni //
AĀ, 1, 1, 3, 8.0 tad u gāyatram eva kuryād brahma vai gāyatrī brahmaitad ahar brahmaṇaiva tad brahma pratipadyate //
AĀ, 1, 1, 3, 9.0 tad u mādhuchandasam //
AĀ, 1, 1, 3, 11.0 atho annaṃ vai madhu sarvaṃ vai madhu sarve vai kāmā madhu tad yan mādhuchandasaṃ śaṃsati sarveṣāṃ kāmānām avaruddhyai //
AĀ, 1, 1, 4, 19.0 atho pañcaviṃśaṃ vā etad ahaḥ pañcaviṃśa etasyāhna stomas tat samena samaṃ pratipadyate tasmād dve eva pañcaviṃśatir bhavanti bhavanti //
AĀ, 1, 2, 1, 11.0 atho utsaṃ duhanti stanayantam akṣitam iti stanayad vā indrasya rūpam aindram etad ahar etasyāhno rūpam //
AĀ, 1, 2, 2, 2.0 tad u vāsukraṃ brahma vai vasukro brahmaitad ahar brahmaṇaiva tad brahma pratipadyate //
AĀ, 1, 2, 2, 8.0 tad u bhāradvājaṃ bharadvājo ha vā ṛṣīṇām anūcānatamo dīrghajīvitamas tapasvitama āsa sa etena sūktena pāpmānam apāhata tad yad bhāradvājaṃ śaṃsati pāpmano 'pahatyā anūcāno dīrghajīvī tapasvy asānīti tasmād bhāradvājaṃ śaṃsati //
AĀ, 1, 2, 2, 11.0 tad u kayāśubhīyam etad vai saṃjñānaṃ santani sūktaṃ yat kayāśubhīyam etena ha vā indro 'gastyo marutas te samajānata tad yat kayāśubhīyaṃ śaṃsati saṃjñātyā eva //
AĀ, 1, 2, 2, 12.0 tad v āyuṣyaṃ tad yo 'sya priyaḥ syāt kuryād evāsya kayāśubhīyam //
AĀ, 1, 2, 2, 15.0 tad u vaiśvāmitraṃ viśvasya ha vai mitraṃ viśvāmitra āsa //
AĀ, 1, 2, 3, 6.0 dve eva syātāṃ dvau vā imau lokāv addhātamāv iva dṛśyete ya u ene antareṇākāśaḥ so 'ntarikṣalokas tasmād dve eva syātām //
AĀ, 1, 2, 4, 8.0 tiryañcam adhirohed ity āhus tiryañcaṃ vā aśvam adhirohanti teno sarvān kāmān avāpnavāmeti //
AĀ, 1, 2, 4, 11.0 chuvukenopaspṛśecchuko haivaṃ vṛkṣam adhirohati sa u vayasām annādatama iti tasmācchuvukenopaspṛśet //
AĀ, 1, 2, 4, 12.0 bāhubhyām adhirohed evaṃ śyeno vayāṃsy abhiniviśata evaṃ vṛkṣaṃ sa u vayasāṃ vīryavattama iti tasmād bāhubhyām adhirohet //
AĀ, 1, 3, 1, 5.0 yad v eva hiṅkāreṇa pratipadyatā3i yathā vā abhrir evaṃ brahmaṇo hiṅkāro yad vai kiñcābhriyābhititṛtsaty abhy evaitat tṛṇatty evam //
AĀ, 1, 3, 1, 7.0 yad v eva hiṅkāreṇa pratipadyatā3i vāco vā eṣā vyāvṛttir daivyai ca mānuṣyai ca yaddhiṅkāraḥ //
AĀ, 1, 3, 3, 8.0 preṇā tad eṣāṃ nihitaṃ guhāvir itīdam u ha guhādhyātmam imā devatā ada u āvir adhidaivatam ity etat tad uktaṃ bhavati //
AĀ, 1, 3, 3, 8.0 preṇā tad eṣāṃ nihitaṃ guhāvir itīdam u ha guhādhyātmam imā devatā ada u āvir adhidaivatam ity etat tad uktaṃ bhavati //
AĀ, 1, 3, 4, 16.0 atho tanūr eva tanvo astu bheṣajam ity asyai śārīryā iyaṃ chandomayīty eva tad āha //
AĀ, 1, 3, 4, 18.0 puruṣa iti tryakṣaraṃ sa u virāji //
AĀ, 1, 3, 4, 19.0 etāni vāva sarvāṇi chandāṃsi yāny etāni virāṭcaturthāny evam u haivaivaṃ viduṣa etad ahaḥ sarvaiś chandobhiḥ pratipannaṃ bhavati //
AĀ, 1, 3, 5, 9.0 atho pañcaviṃśaṃ vā etad ahaḥ pañcaviṃśa etasyāhna stomas tat samena samaṃ pratipadyate tasmād dve eva pañcaviṃśatir bhavanti //
AĀ, 1, 3, 6, 8.0 preṇā tad eṣāṃ nihitaṃ guhāvir itīdam u ha guhādhyātmam imā devatā ada u āvir adhidaivatam ity etat tad uktaṃ bhavati //
AĀ, 1, 3, 6, 8.0 preṇā tad eṣāṃ nihitaṃ guhāvir itīdam u ha guhādhyātmam imā devatā ada u āvir adhidaivatam ity etat tad uktaṃ bhavati //
AĀ, 1, 3, 7, 3.0 nṛṇām u tvā nṛtamaṃ gīrbhir ukthair ity ukthaṃ vā etad ahar ukthavad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 3, 8, 6.0 atho pañcaviṃśaṃ vā etad ahaḥ pañcaviṃśa etasyāhna stomas tat samena samaṃ pratipadyate tasmād dve eva pañcaviṃśatir bhavanti //
AĀ, 1, 3, 8, 9.0 cakṣuḥ śrotraṃ mano vāk prāṇaḥ tā etāḥ pañca devatā imaṃ viṣṭāḥ puruṣaṃ pañco haivaitā devatā ayaṃ viṣṭaḥ puruṣaḥ //
AĀ, 1, 3, 8, 21.0 evam u haivaivaṃvid etayaiva saṃpadāmṛtam evātmānam abhisaṃbhavati sambhavati //
AĀ, 1, 4, 1, 12.0 atho stomātiśaṃsanāyā eva //
AĀ, 1, 4, 1, 18.0 tā virājo bhavanti tasmāt puruṣaḥ puruṣam āha vi vā asmāsu rājasi grīvā vai dhārayasīti stabhamānaṃ vā yad vā dutāḥ saṃbāḍhatamāḥ satyo 'nnatamāṃ pratyacyante 'nnaṃ hi virāḍ annam u vīryam //
AĀ, 1, 5, 1, 3.0 atho ekaviṃśo vai stomānāṃ pratiṣṭhā pratiṣṭhodaram annādyānām //
AĀ, 1, 5, 2, 10.0 ekapadāṃ śaṃsaty ekadhedaṃ sarvam asānīty atho sarvāṃ chandaskṛtim āpnavānīti //
AĀ, 1, 5, 2, 11.0 indraṃ viśvā avīvṛdhann iti padānuṣaṅgās tāḥ saptānuṣajati sapta vai śīrṣan prāṇāḥ śīrṣann eva tat prāṇān dadhāty aṣṭamīṃ nānuṣajati vāg aṣṭamī nen me vāk prāṇair anuṣaktāsad iti tasmād u sā vāk samānāyatanā prāṇaiḥ saty ananuṣaktā //
AĀ, 2, 1, 1, 8.0 bṛhaddha tasthau bhuvaneṣv antar ity ada u eva bṛhad bhuvaneṣv antar asāv ādityaḥ //
AĀ, 2, 1, 2, 17.0 yaddha kiñcedaṃ prertā3i tad asau sarvam atti yad u kiñcātaḥ praitī3ṃ tad iyaṃ sarvam atti seyam ity ādyāttrī //
AĀ, 2, 1, 5, 2.0 vāg agniś cakṣur asāv ādityaś candramā mano diśaḥ śrotraṃ sa eṣa prahitāṃ saṃyogo 'dhyātmam imā devatā ada u āvir adhidaivatam ity etat tad uktaṃ bhavati //
AĀ, 2, 1, 6, 11.0 atho āvṛtāso 'vatāso na kartṛbhir iti sarvaṃ hīdaṃ prāṇenāvṛtam //
AĀ, 2, 1, 8, 2.0 etaddha sma vai tad vidvān āha mahidāsa aitareya āhaṃ māṃ devebhyo veda o mad devān vedetaḥpradānā hy eta itaḥ saṃbhṛtā iti //
AĀ, 2, 2, 2, 1.0 eṣa u eva bibhradvājaḥ prajā vai vājas tā eṣa bibharti yad bibharti tasmād bharadvājas tasmād bharadvāja ity ācakṣata etam eva santam //
AĀ, 2, 2, 4, 3.0 etad u haivendro viśvāmitrāya provācaitad u haivendro bharadvājāya provāca tasmāt sa tena bandhunā yajñeṣu hūyate //
AĀ, 2, 2, 4, 3.0 etad u haivendro viśvāmitrāya provācaitad u haivendro bharadvājāya provāca tasmāt sa tena bandhunā yajñeṣu hūyate //
AĀ, 2, 2, 4, 9.0 etad u haivopekṣetopekṣeta //
AĀ, 2, 3, 6, 8.0 ṛg gāthā kumbyā tan mitaṃ yajur nigado vṛthāvāk tad amitaṃ sāmātho yaḥ kaś ca geṣṇaḥ saḥ svara o3m iti satyaṃ nety anṛtam //
AĀ, 2, 3, 7, 5.0 so 'yam ātmemam ātmānam amuṣmā ātmane samprayacchaty asāv ātmāmum ātmānam imasmā ātmane samprayacchati tāv anyonyam abhisaṃbhavato 'nenāha rūpeṇāmuṃ lokam abhisaṃbhavaty amuno rūpeṇemaṃ lokam ābhavati //
AĀ, 2, 3, 8, 4.2 yac cāsyāḥ krūraṃ yad u colbaṇiṣṇu /
AĀ, 5, 1, 1, 8.1 endra yāhy upa naḥ parāvata indrāya hi dyaur asuro anamnata pro ṣv asmai puroratham ity ato 'nurūpaḥ //
AĀ, 5, 1, 6, 2.1 nṛṇām u tvā nṛtamaṃ gīrbhir ukthair iti tisraḥ //
AĀ, 5, 1, 6, 11.1 asamāmnātāsu cet stuvīran samāmnātasya tāvatīr uddhṛtya tatra tāḥ śaṃsed iho evemāḥ //
AĀ, 5, 2, 2, 3.0 indrasya nu vīryāṇi pra vocaṃ tve ha yat pitaraś cin na indreti pañcadaśa yas tigmaśṛṅgo vṛṣabho na bhīma ugro jajñe vīryāya svadhāvān ud u brahmāṇy airata śravasyā te maha indro 'ty ugreti pañca sūktāni //
AĀ, 5, 2, 2, 10.0 tam u ṣṭuhi yo abhibhūtyojāḥ suta it tvaṃ nimiśla indra soma iti trīṇy abhūr eko rayipate rayīṇām ity aṣṭau sūktāni //
AĀ, 5, 2, 4, 6.0 mo ṣu tvā vāghataś canety etasya dvipadāṃ coddharati rāthantaraṃ ca pragātham //
AĀ, 5, 2, 5, 3.0 tam v abhi pra gāyatety uttamām uddharati //
AĀ, 5, 3, 1, 6.0 tyam ū ṣu vājinaṃ devajūtam //
AĀ, 5, 3, 3, 3.0 tad idam ahar nānantevāsine prabrūyān nāsaṃvatsaravāsine no evāsaṃvatsaravāsine nābrahmacāriṇe nāsabrahmacāriṇe no evāsabrahmacāriṇe nānabhiprāptāyaitaṃ deśam //
AĀ, 5, 3, 3, 3.0 tad idam ahar nānantevāsine prabrūyān nāsaṃvatsaravāsine no evāsaṃvatsaravāsine nābrahmacāriṇe nāsabrahmacāriṇe no evāsabrahmacāriṇe nānabhiprāptāyaitaṃ deśam //
AĀ, 5, 3, 3, 12.0 nāsmād adhītāt pramādyed yady apy anyasmāt pramādyen naivāsmāt pramādyen no evāsmāt pramādyet //
Aitareyabrāhmaṇa
AB, 1, 1, 12.0 ārabdhayajño vā eṣa ārabdhadevato yo darśapūrṇamāsābhyāṃ yajata āmāvāsyena vā haviṣeṣṭvā paurṇamāsena vā tasminn eva haviṣi tasmin barhiṣi dīkṣetaiṣo ekā dīkṣā //
AB, 1, 2, 4.0 ūtayaḥ khalu vai tā nāma yābhir devā yajamānasya havam āyanti ye vai panthāno yāḥ srutayas tā vā ūtayas ta u evaitat svargayāṇā yajamānasya bhavanti //
AB, 1, 6, 5.0 preddho agna imo agna ity ete //
AB, 1, 6, 11.0 tasmād ācakṣāṇam āhur adrāg iti sa yady adarśam ity āhāthāsya śraddadhati yady u vai svayam paśyati na bahūnāṃ canānyeṣāṃ śraddadhāti //
AB, 1, 9, 7.0 svasti naḥ pathyāsu dhanvasu svastir iddhi prapathe śreṣṭheti pathyāyāḥ svastes triṣṭubhāv agne naya supathā rāye asmān ā devānām api panthām aganmety agnes triṣṭubhau tvaṃ soma pra cikito manīṣā yā te dhāmāni divi yā pṛthivyām iti somasya triṣṭubhāv ā viśvadevaṃ satpatiṃ ya imā viśvā jātānīti savitur gāyatryau sutrāmāṇam pṛthivīṃ dyām anehasam mahīm ū ṣu mātaraṃ suvratānām ity aditer jagatyau //
AB, 1, 13, 10.0 kilbiṣaspṛd ity eṣa u eva kilbiṣaspṛt //
AB, 1, 17, 15.0 atiriktaṃ tat sam u vā ime prāṇā vidre ye ceme ye ceme //
AB, 1, 21, 10.0 tad u traiṣṭubhaṃ vīryaṃ vai triṣṭub vīryam evāsmiṃs tad dadhāti //
AB, 1, 21, 12.0 tad u traiṣṭubhaṃ vīryaṃ vai triṣṭub vīryam evāsmiṃs tad dadhāti //
AB, 1, 21, 15.0 tad u jāgataṃ jāgatā vai paśavaḥ paśūn evāsmiṃs tad dadhāti //
AB, 1, 22, 2.0 upa hvaye sudughāṃ dhenum etāṃ hiṃkṛṇvatī vasupatnī vasūnām abhi tvā deva savitaḥ sam ī vatsaṃ na mātṛbhiḥ saṃ vatsa iva mātṛbhir yas te stanaḥ śaśayo yo mayobhūr gaur amīmed anu vatsam miṣantaṃ namased upa sīdata saṃjānānā upa sīdann abhijñv ā daśabhir vivasvato duhanti saptaikāṃ samiddho agnir aśvinā samiddho agnir vṛṣaṇāratir divas tad u prayakṣatamam asya karmātmanvan nabho duhyate ghṛtam paya ut tiṣṭha brahmaṇaspate 'dhukṣat pipyuṣīm iṣam upa dravapayasā godhug oṣam ā sute siñcata śriyam ā nūnam aśvinor ṛṣiḥ sam u tye mahatīr apa ity ekaviṃśatir abhirūpā yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 1, 22, 2.0 upa hvaye sudughāṃ dhenum etāṃ hiṃkṛṇvatī vasupatnī vasūnām abhi tvā deva savitaḥ sam ī vatsaṃ na mātṛbhiḥ saṃ vatsa iva mātṛbhir yas te stanaḥ śaśayo yo mayobhūr gaur amīmed anu vatsam miṣantaṃ namased upa sīdata saṃjānānā upa sīdann abhijñv ā daśabhir vivasvato duhanti saptaikāṃ samiddho agnir aśvinā samiddho agnir vṛṣaṇāratir divas tad u prayakṣatamam asya karmātmanvan nabho duhyate ghṛtam paya ut tiṣṭha brahmaṇaspate 'dhukṣat pipyuṣīm iṣam upa dravapayasā godhug oṣam ā sute siñcata śriyam ā nūnam aśvinor ṛṣiḥ sam u tye mahatīr apa ity ekaviṃśatir abhirūpā yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 1, 22, 3.0 ud u ṣya devaḥ savitā hiraṇyayety anūttiṣṭhati praitu brahmaṇaspatir ity anupraiti gandharva itthā padam asya rakṣatīti kharam avekṣate nāke suparṇam upa yat patantam ity upaviśati tapto vāṃ gharmo nakṣati svahotobhā pibatam aśvineti pūrvāhṇe yajati //
AB, 1, 22, 8.0 svāhākṛtaḥ śucir deveṣu gharmaḥ samudrād ūrmim ud iyarti veno drapsaḥ samudram abhi yaj jigāti sakhe sakhāyam abhy ā vavṛtsvordhva ū ṣu ṇa ūtaya ūrdhvo naḥ pāhy aṃhasas taṃ ghem itthā namasvina ity abhirūpā yad yajñe'bhirūpaṃ tat samṛddham //
AB, 1, 24, 8.0 tasmād v idam asurā nānvābhavanti //
AB, 1, 25, 15.0 tad u ha smāhopāvir jānaśruteya upasadāṃ kila vai tad brāhmaṇe yasmād apy aślīlasya śrotriyasya mukhaṃ vy eva jñāyate tṛptam iva rebhatīvety ājyahaviṣo hy upasado grīvāsu mukham adhyāhitaṃ tasmāddha sma tad āha //
AB, 1, 28, 13.0 ayam u ṣya pra devayur iti //
AB, 1, 28, 16.0 ayam u ṣya iti yad āhāyam u syāgamaṃ yā purā gandharveṣv avāksam ity eva tad vāk prabrūte //
AB, 1, 28, 16.0 ayam u ṣya iti yad āhāyam u syāgamaṃ yā purā gandharveṣv avāksam ity eva tad vāk prabrūte //
AB, 1, 28, 29.0 sīda hotaḥ sva u loke cikitvān ity agnir vai devānāṃ hotā tasyaiṣa svo loko yad uttaravedīnābhiḥ //
AB, 1, 28, 37.0 tvaṃ dūtas tvam u naḥ paraspā ityuttamayā paridadhāti //
AB, 1, 29, 4.0 tad āhur yaddhavirdhānābhyām prohyamāṇābhyām anu vācāhātha kasmāt tṛcaṃ dyāvāpṛthivīyam anvāheti dyāvāpṛthivī vai devānāṃ havirdhāne āstāṃ te u evādyāpi havirdhāne te hīdam antareṇa sarvaṃ havir yadidaṃ kiṃca tasmāt tṛcaṃ dyāvāpṛthivīyam anvāha //
AB, 1, 29, 7.0 ā sīdataṃ svam u lokaṃ vidāne svāsasthe bhavatam indave na iti somo vai rājenduḥ somāyaivaine etad rājña āsade 'cīkᄆpat //
AB, 1, 30, 11.0 īśvarau ha vā etau saṃyantau yajamānaṃ hiṃsitor yaś cāsau pūrva uddhṛto bhavati yam u cainam aparam praṇayanti tad yat tisraś caikāṃ cānvāha saṃjānānāv evainau tat saṃgamayati pratiṣṭhāyām evainau tat pratiṣṭhāpayaty ātmanaś ca yajamānasya cāhiṃsāyai //
AB, 2, 2, 14.0 ūrdhva ū ṣu ṇa ūtaye tiṣṭhā devo na saviteti //
AB, 2, 2, 31.0 sa u śreyān bhavati jāyamāna iti śreyāñchreyān hy eṣa etad bhavati jāyamānaḥ //
AB, 2, 3, 6.0 tam u ha smaitam pūrve 'nv eva praharanti //
AB, 2, 6, 10.0 tasmād v asyāgnim purastāddharanti //
AB, 2, 7, 3.0 tad u vā āhuḥ kīrtayed eva //
AB, 2, 18, 2.0 yathāchandasam anūcyaḥ prātaranuvākāḥ prajāpater vā etāny aṅgāni yac chandāṃsy eṣa u eva prajāpatir yo yajate tad yajamānāya hitam //
AB, 2, 18, 12.0 abhūd uṣā ruśatpaśur ity uṣaso rūpam āgnir adhāyy ṛtviya ity agner ayoji vāṃ vṛṣaṇvasū ratho dasrāv amartyo mādhvī mama śrutaṃ havam ity aśvinor evam u hāsyaikayarcā paridadhataḥ sarve trayaḥ kratavaḥ parihitā bhavanti bhavanti //
AB, 2, 22, 6.0 evam u hāsyātmā somapīthād anantarito bhavati //
AB, 2, 22, 7.0 atho brūyān mukham asi mukham bhūyāsam iti //
AB, 2, 26, 5.0 tat tan nādṛtyaṃ vyṛddhaṃ vā etad yajñe kriyate yatra puronuvākyā jyāyasī yājyāyai yatra vai yājyā jyāyasī tat samṛddham atho yatra same yasyo tat kāmāya tathā kuryāt prāṇasya ca vācaś cātraiva tad upāptam //
AB, 2, 26, 5.0 tat tan nādṛtyaṃ vyṛddhaṃ vā etad yajñe kriyate yatra puronuvākyā jyāyasī yājyāyai yatra vai yājyā jyāyasī tat samṛddham atho yatra same yasyo tat kāmāya tathā kuryāt prāṇasya ca vācaś cātraiva tad upāptam //
AB, 2, 26, 6.0 vāyavyā pūrvā puronuvākyaindravāyavy uttaraivaṃ yājyayoḥ sā yā vāyavyā tayā prāṇaṃ kalpayati vāyurhi prāṇo 'tha yaindravāyavī tasyai yad aindram padaṃ tena vācaṃ kalpayati vāgghyaindry upo taṃ kāmam āpnoti yaḥ prāṇe ca vāci ca na yajñe viṣamaṃ karoti //
AB, 2, 28, 6.0 atho mano vai yajñasya maitrāvaruṇo vāg yajñasya hotā manasā vā iṣitā vāg vadati yāṃ hy anyamanā vācaṃ vadaty asuryā vai sā vāg adevajuṣṭā tad yad evātra maitrāvaruṇo dvir āgurate saiva hotur āgūḥ //
AB, 2, 33, 4.0 yam u kāmayeta sarvam evāsya yathāpūrvam ṛju kᄆptaṃ syād ity āhvayetātha nividaṃ dadhyād atha sūktaṃ śaṃset so sarvasya kᄆptiḥ //
AB, 2, 33, 4.0 yam u kāmayeta sarvam evāsya yathāpūrvam ṛju kᄆptaṃ syād ity āhvayetātha nividaṃ dadhyād atha sūktaṃ śaṃset so sarvasya kᄆptiḥ //
AB, 2, 35, 5.0 pra vo devāyāgnaya ity evānuṣṭubhaḥ prathame pade viharati vajram eva tat parovarīyāṃsaṃ karoti samasyaty evottare pade ārambhaṇato vai vajrasyāṇimātho daṇḍasyātho paraśor vajram eva tat praharati dviṣate bhrātṛvyāya vadhaṃ yo'sya stṛtyas tasmai startavai //
AB, 2, 35, 5.0 pra vo devāyāgnaya ity evānuṣṭubhaḥ prathame pade viharati vajram eva tat parovarīyāṃsaṃ karoti samasyaty evottare pade ārambhaṇato vai vajrasyāṇimātho daṇḍasyātho paraśor vajram eva tat praharati dviṣate bhrātṛvyāya vadhaṃ yo'sya stṛtyas tasmai startavai //
AB, 2, 36, 5.0 tasmād u purastād anye hotrakāḥ sadaḥ prasarpanti paścāchāvākaḥ paśceva hi hīno 'nusaṃjigamiṣati //
AB, 2, 37, 7.0 evam u hāsyāgneyībhir eva pratipadyamānasya pāvamānyo 'nuśastā bhavanti //
AB, 2, 37, 11.0 evam u hāsyānuṣṭubbhir eva pratipadyamānasya gāyatryo 'nuśastā bhavanti //
AB, 3, 1, 1.0 grahokthaṃ vā etad yat praugaṃ nava prātar grahā gṛhyante navabhir bahiṣpavamāne stuvate stute stome daśamaṃ gṛhṇāti hiṃkāra itarāsāṃ daśamaḥ so sā sammā //
AB, 3, 2, 8.0 aindraṃ śaṃsati tasmāt kumāraṃ jātaṃ saṃvadante pratidhārayati vai grīvā atho śira iti yad aindraṃ śaṃsati vīryam evāsya tat saṃskaroti //
AB, 3, 4, 11.0 evam u hāsya vāyavyayaiva pratipadyamānasya tṛcena tṛcenaivaitābhir devatābhiḥ stotriyo 'nuśasto bhavati //
AB, 3, 5, 6.0 yad vāva somasyāgne vīhīty anuvaṣaṭkaroti tenaiva saṃsthitān somān bhakṣayanti sa u eva somasya sviṣṭakṛdbhāgo vaṣaṭkaroti //
AB, 3, 6, 4.0 tad u ha smāha hiraṇyadan baida etāni vā etena ṣaṭ pratiṣṭhāpayati dyaur antarikṣe pratiṣṭhitāntarikṣam pṛthivyām pṛthivy apsv āpaḥ satye satyam brahmaṇi brahma tapasīty etā eva tat pratiṣṭhāḥ pratitiṣṭhantīr idaṃ sarvam anupratitiṣṭhati yad idaṃ kiṃca pratitiṣṭhati ya evaṃ veda //
AB, 3, 9, 7.0 ya u eva praiṣān varṣīyaso varṣīyaso veda sa u eva tān sādhīyo veda naṣṭaiṣyaṃ hy etad yat praiṣāḥ //
AB, 3, 9, 7.0 ya u eva praiṣān varṣīyaso varṣīyaso veda sa u eva tān sādhīyo veda naṣṭaiṣyaṃ hy etad yat praiṣāḥ //
AB, 3, 11, 3.0 yad vai tad devā yajñaṃ samabharaṃs tasmād aśvaḥ samabhavat tasmād āhur aśvaṃ nividāṃ śaṃstre dadyād iti tad u khalu varam eva dadati //
AB, 3, 18, 5.0 achidreṇa hāsya yajñeneṣṭam bhavati ya evaṃ veda yad v eva dhāyyāḥ //
AB, 3, 18, 6.0 syūma haitad yajñasya yad dhāyyās tad yathā sūcyā vāsaḥ saṃdadhad iyād evam evaitābhir yajñasya chidraṃ saṃdadhad eti ya evaṃ veda yad v eva dhāyyāḥ //
AB, 3, 18, 7.0 tāny u vā etāny upasadām evokthāni yad dhāyyā agnir netety āgneyī prathamopasat tasyā etad ukthaṃ tvaṃ soma kratubhir iti saumyā dvitīyopasat tasyā etad ukthaṃ pinvanty apa iti vaiṣṇavī tṛtīyopasat tasyā etad uktham //
AB, 3, 18, 14.0 sā vā eṣā tṛtīyasavanabhājanā satī madhyaṃdine śasyate tasmāddhedaṃ bharatānām paśavaḥ sāyaṃgoṣṭhāḥ santo madhyaṃdine saṃgavinīm āyanti so jagatī jāgatā hi paśava ātmā yajamānasya madhyaṃdinas tad yajamāne paśūn dadhāti //
AB, 3, 19, 10.0 ya u kāmayetobhayata enaṃ viśaḥ paryavacchinadānīty ubhayatas tarhi nividaṃ vyāhvayītobhayata evainaṃ tad viśaḥ paryavacchinatti //
AB, 3, 22, 1.0 te devā abruvann iyaṃ vā indrasya priyā jāyā vāvātā prāsahā nāmāsyām evecchāmahā iti tatheti tasyām aicchanta sainān abravīt prātar vaḥ prativaktāsmīti tasmāt striyaḥ patyāvicchante tasmād u stryanurātram patyāvicchate tām prātar upāyan saitad eva pratyapadyata //
AB, 3, 23, 6.0 yad u virājaṃ daśinīm abhisamapadyetāṃ tasmād āhur virāji yajño daśinyām pratiṣṭhita iti //
AB, 3, 26, 3.0 tasyā anuvisṛjya kṛśānuḥ somapālaḥ savyasya pado nakham achidat tacchalyako 'bhavat tasmāt sa nakham iva yad vaśam asravat sā vaśābhavat tasmāt sā havir ivātha yaḥ śalyo yad anīkam āsīt sa sarpo nirdaṃśy abhavat sahasaḥ svajo yāni parṇāni te manthāvalā yāni snāvāni te gaṇḍūpadā yat tejanaṃ so 'ndhāhiḥ so sā tatheṣur abhavat //
AB, 3, 30, 3.0 te ete dhāyye anirukte prājāpatye śasyete abhita ārbhavaṃ surūpakṛtnum ūtaye 'yaṃ venaś codayat pṛśnigarbhā iti prajāpatir evaināṃs tad ubhayataḥ paripibati tasmād u śreṣṭhī pātre rocayaty eva yaṃ kāmayate tam //
AB, 3, 33, 5.0 tam abhyāyatyāvidhyat sa viddha ūrdhva udaprapatat tam etam mṛga ity ācakṣate ya u eva mṛgavyādhaḥ sa u eva sa yā rohit sā rohiṇī yo eveṣus trikāṇḍā so eveṣus trikāṇḍā //
AB, 3, 33, 5.0 tam abhyāyatyāvidhyat sa viddha ūrdhva udaprapatat tam etam mṛga ity ācakṣate ya u eva mṛgavyādhaḥ sa u eva sa yā rohit sā rohiṇī yo eveṣus trikāṇḍā so eveṣus trikāṇḍā //
AB, 3, 33, 5.0 tam abhyāyatyāvidhyat sa viddha ūrdhva udaprapatat tam etam mṛga ity ācakṣate ya u eva mṛgavyādhaḥ sa u eva sa yā rohit sā rohiṇī yo eveṣus trikāṇḍā so eveṣus trikāṇḍā //
AB, 3, 33, 5.0 tam abhyāyatyāvidhyat sa viddha ūrdhva udaprapatat tam etam mṛga ity ācakṣate ya u eva mṛgavyādhaḥ sa u eva sa yā rohit sā rohiṇī yo eveṣus trikāṇḍā so eveṣus trikāṇḍā //
AB, 3, 34, 7.0 tad u khalu śaṃ naḥ karatīty eva śaṃsec cham iti pratipadyate sarvasmā eva śāntyai nṛbhyo nāribhyo gava iti pumāṃso vai naraḥ striyo nāryaḥ sarvasmā eva śāntyai //
AB, 3, 34, 8.0 so 'niruktā raudrī śāntā sarvāyuḥ sarvāyutvāya //
AB, 3, 34, 10.0 so gāyatrī brahma vai gāyatrī brahmaṇaivainaṃ tan namasyati //
AB, 3, 35, 7.0 yad u dve sūkte śastvā śaṃsati pratiṣṭhayor eva tad upariṣṭāt prajananaṃ dadhāti prajātyai //
AB, 3, 43, 5.0 tad eṣābhi yajñagāthā gīyate yad asya pūrvam aparaṃ tad asya yad v asyāparaṃ tad v asya pūrvam aher iva sarpaṇaṃ śākalasya na vijānanti yatarat parastād iti //
AB, 3, 43, 5.0 tad eṣābhi yajñagāthā gīyate yad asya pūrvam aparaṃ tad asya yad v asyāparaṃ tad v asya pūrvam aher iva sarpaṇaṃ śākalasya na vijānanti yatarat parastād iti //
AB, 3, 43, 8.0 yo vā ekaviṃśas trivṛd vai so 'tho yad ubhau tṛcau tṛcināv iti brūyāt teneti //
AB, 3, 44, 2.0 tena saṃtvaramāṇāś careyur yathaiva prātaḥsavana evam mādhyaṃdina evaṃ tṛtīyasavana evam u ha yajamāno 'pramāyuko bhavati //
AB, 3, 44, 4.0 tenāsaṃtvaramāṇāś careyur yathaiva prātaḥsavana evam mādhyaṃdina evaṃ tṛtīyasavana evam u ha yajamāno 'pramāyuko bhavati //
AB, 3, 47, 11.0 tad u vā āhur jāmi vā etad yajñe kriyate yatra samānībhyām ṛgbhyāṃ samāne 'han yajatīti //
AB, 3, 48, 2.0 sūryāya puroᄆāśam ekakapālaṃ yaḥ sūryaḥ sa dhātā sa u eva vaṣaṭkāraḥ //
AB, 3, 48, 3.0 dive caruṃ yā dyauḥ sānumatiḥ so eva gāyatry uṣase caruṃ yoṣāḥ sā rākā so eva triṣṭub gave caruṃ yā gauḥ sā sinīvālī so eva jagatī pṛthivyai caruṃ yā pṛthivī sā kuhūḥ so evānuṣṭup //
AB, 3, 48, 3.0 dive caruṃ yā dyauḥ sānumatiḥ so eva gāyatry uṣase caruṃ yoṣāḥ sā rākā so eva triṣṭub gave caruṃ yā gauḥ sā sinīvālī so eva jagatī pṛthivyai caruṃ yā pṛthivī sā kuhūḥ so evānuṣṭup //
AB, 3, 48, 3.0 dive caruṃ yā dyauḥ sānumatiḥ so eva gāyatry uṣase caruṃ yoṣāḥ sā rākā so eva triṣṭub gave caruṃ yā gauḥ sā sinīvālī so eva jagatī pṛthivyai caruṃ yā pṛthivī sā kuhūḥ so evānuṣṭup //
AB, 3, 48, 3.0 dive caruṃ yā dyauḥ sānumatiḥ so eva gāyatry uṣase caruṃ yoṣāḥ sā rākā so eva triṣṭub gave caruṃ yā gauḥ sā sinīvālī so eva jagatī pṛthivyai caruṃ yā pṛthivī sā kuhūḥ so evānuṣṭup //
AB, 3, 48, 4.0 etāni vāva sarvāṇi chandāṃsi gāyatraṃ traiṣṭubhaṃ jāgatam ānuṣṭubham anv anyāny etāni hi yajñe pratamām iva kriyanta etair ha vā asya chandobhir yajataḥ sarvaiś chandobhir iṣṭam bhavati ya evaṃ veda tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti chandāṃsi vai tat sudhāyāṃ ha vā enaṃ chandāṃsi dadhaty ananudhyāyinaṃ lokaṃ jayati ya evaṃ veda taddhaika āhuḥ sūryam eva sarvāsām purastāt purastād ājyena pariyajet tad āsu sarvāsu mithunaṃ dadhātīti tad u vā āhur jāmi vā etad yajñe kriyate yatra samānībhyām ṛgbhyāṃ samāne 'han yajatīti yadi ha vā api bahvya iva jāyāḥ patir vāva tāsām mithunaṃ tad yad āsāṃ sūryam purastād yajati tad āsu sarvāsu mithunaṃ dadhāti //
AB, 3, 49, 2.0 ehy ū ṣu bravāṇi te 'gna itthetarā gira iti //
AB, 4, 3, 1.0 athātaś chandāṃsy eva vyatiṣajaty ā tvā vahantu haraya upo ṣu śṛṇuhī gira iti gāyatrīś ca paṅktīś ca vyatiṣajati gāyatro vai puruṣaḥ pāṅktāḥ paśavaḥ puruṣam eva tat paśubhir vyatiṣajati paśuṣu pratiṣṭhāpayati yad u gāyatrī ca paṅktiś ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpān naiti //
AB, 4, 3, 1.0 athātaś chandāṃsy eva vyatiṣajaty ā tvā vahantu haraya upo ṣu śṛṇuhī gira iti gāyatrīś ca paṅktīś ca vyatiṣajati gāyatro vai puruṣaḥ pāṅktāḥ paśavaḥ puruṣam eva tat paśubhir vyatiṣajati paśuṣu pratiṣṭhāpayati yad u gāyatrī ca paṅktiś ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpān naiti //
AB, 4, 3, 1.0 athātaś chandāṃsy eva vyatiṣajaty ā tvā vahantu haraya upo ṣu śṛṇuhī gira iti gāyatrīś ca paṅktīś ca vyatiṣajati gāyatro vai puruṣaḥ pāṅktāḥ paśavaḥ puruṣam eva tat paśubhir vyatiṣajati paśuṣu pratiṣṭhāpayati yad u gāyatrī ca paṅktiś ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpān naiti //
AB, 4, 3, 2.0 yadindra pṛtanājye 'yaṃ te astu haryata ity uṣṇihaś ca bṛhatīś ca vyatiṣajaty auṣṇiho vai puruṣo bārhatāḥ paśavaḥ puruṣam eva tat paśubhir vyatiṣajati paśuṣu pratiṣṭhāpayati yad uṣṇik ca bṛhatī ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpān naiti //
AB, 4, 3, 3.0 ā dhūrṣu asmai brahman vīra brahmakṛtiṃ juṣāṇa iti dvipadāṃ ca triṣṭubhaṃ ca vyatiṣajati dvipād vai puruṣo vīryaṃ triṣṭup puruṣam eva tad vīryeṇa vyatiṣajati vīrye pratiṣṭhāpayati tasmāt puruṣo vīrye pratiṣṭhitaḥ sarveṣām paśūnāṃ vīryavattamo yad u dvipadā ca viṃśatyakṣarā triṣṭup ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpānnaiti //
AB, 4, 3, 3.0 ā dhūrṣu asmai brahman vīra brahmakṛtiṃ juṣāṇa iti dvipadāṃ ca triṣṭubhaṃ ca vyatiṣajati dvipād vai puruṣo vīryaṃ triṣṭup puruṣam eva tad vīryeṇa vyatiṣajati vīrye pratiṣṭhāpayati tasmāt puruṣo vīrye pratiṣṭhitaḥ sarveṣām paśūnāṃ vīryavattamo yad u dvipadā ca viṃśatyakṣarā triṣṭup ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpānnaiti //
AB, 4, 3, 4.0 eṣa brahmā pra te mahe vidathe śaṃsiṣaṃ harī iti dvipadāś ca jagatīś ca vyatiṣajati dvipād vai puruṣo jāgatāḥ paśavaḥ puruṣam eva tat paśubhir vyatiṣajati paśuṣu pratiṣṭhāpayati tasmāt puruṣaḥ paśuṣu pratiṣṭhito 'tti cainān adhi ca tiṣṭhati vaśe cāsya yad u dvipadā ca ṣoᄆaśākṣarā jagatī ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpān naiti //
AB, 4, 3, 4.0 eṣa brahmā pra te mahe vidathe śaṃsiṣaṃ harī iti dvipadāś ca jagatīś ca vyatiṣajati dvipād vai puruṣo jāgatāḥ paśavaḥ puruṣam eva tat paśubhir vyatiṣajati paśuṣu pratiṣṭhāpayati tasmāt puruṣaḥ paśuṣu pratiṣṭhito 'tti cainān adhi ca tiṣṭhati vaśe cāsya yad u dvipadā ca ṣoᄆaśākṣarā jagatī ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpān naiti //
AB, 4, 3, 5.0 trikadrukeṣu mahiṣo yavāśiram pro ṣv asmai puroratham ity aticchandasaḥ śaṃsati chandasāṃ vai yo raso 'tyakṣarat so 'ticchandasam abhy atyakṣarat tad aticchandaso 'ticchandastvaṃ sarvebhyo vā eṣa chandobhyaḥ saṃnirmito yat ṣoᄆaśī tad yad aticchandasaḥ śaṃsati sarvebhya evainaṃ tac chandobhyaḥ saṃnirmimīte //
AB, 4, 4, 10.0 atho idaṃ savanaṃ kevalaṃ ta iti mādhyaṃdinaṃ vai savanaṃ kevalam mādhyaṃdinād evainaṃ tat savanāt saṃnirmimīte //
AB, 4, 9, 7.0 tad āhur ud u tyaṃ jātavedasam iti sauryāṇi pratipadyeteti //
AB, 4, 9, 10.0 ud u tyaṃ jātavedasam iti dvitīyaṃ śaṃsati //
AB, 4, 9, 12.0 namo mitrasya varuṇasya cakṣasa iti jāgataṃ tadvāśīḥpadam āśiṣam evaitenāśāsta ātmane ca yajamānāya ca //
AB, 4, 10, 5.0 yad u bārhataḥ pragāthas tena bṛhatīṃ nātiśaṃsati //
AB, 4, 10, 8.0 yad u bārhataḥ pragāthas tena bṛhatīṃ nātiśaṃsati //
AB, 4, 10, 10.0 sūracakṣasa iti tena sūryaṃ nātiśaṃsati yad u bārhataḥ pragāthas tena bṛhatīṃ nātiśaṃsati //
AB, 4, 10, 13.0 yad u gāyatrī ca jagatī ca te dve bṛhatyau tena bṛhatīṃ nātiśaṃsati //
AB, 4, 10, 18.0 yad u dvipadā puruṣachandasaṃ sā sarvāṇi chandāṃsy abhyāptā tena bṛhatīṃ nātiśaṃsati //
AB, 4, 11, 13.0 yad u triṣṭubhaṃ triḥ śaṃsati sā sarvāṇi chandāṃsy abhyāptā tena bṛhatīṃ nātiśaṃsati //
AB, 4, 12, 9.0 sa yady agniṣṭomaḥ syād aṣṭācatvāriṃśās trayaḥ pavamānāḥ syuś caturviṃśānītarāṇi stotrāṇi tad u ṣaṣṭiś caiva trīṇi ca śatāni stotriyās tāvanti saṃvatsarasyāhāny ahaśśa eva tat saṃvatsaram ārabhante //
AB, 4, 17, 3.0 atha yāḥ samāpayiṣyāmaḥ saṃvatsaram ity āsata tāsām aśraddhayā śṛṅgāṇi prāvartanta tā etās tūparā ūrjaṃ tv asunvaṃs tasmād u tāḥ sarvān ṛtūn prāptvottaram uttiṣṭhanty ūrjaṃ hy asunvan sarvasya vai gāvaḥ premāṇaṃ sarvasya cārutāṃ gatāḥ //
AB, 4, 20, 22.0 tyam ū ṣu vājinaṃ devajūtam ity eṣa vai vājī devajūtaḥ //
AB, 4, 26, 11.0 prajāpatir vai yajño yajñasyāyātayāmatāyā iti brūyād yad u vāyavyas tena prajāpater naiti vāyur hy eva prajāpatiḥ //
AB, 4, 26, 13.0 satram u cet saṃnyupyāgnīn yajeran sarve dīkṣeran sarve sunuyur vasantam abhyudavasyaty ūrg vai vasanta iṣam eva tad ūrjam abhyudavasyati //
AB, 4, 29, 16.0 tyam ū ṣu vājinaṃ devajūtam iti tārkṣyam purastāt sūktasya śaṃsati svastyayanaṃ vai tārkṣyaḥ svastitāyai //
AB, 4, 31, 13.0 ubhayaṃ śṛṇavac ca na iti sāmapragātho yac cedam adya yad u ca hya āsīd iti bārhate 'hani dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 31, 14.0 tyam ū ṣu vājinaṃ devajūtam iti tārkṣyo 'cyutaḥ //
AB, 4, 32, 3.0 ud u ṣya devaḥ savitā hiraṇyayeti sāvitram ūrdhvavad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 32, 7.0 tad u śāryātam aṅgiraso vai svargāya lokāya satram āsata te ha sma dvitīyaṃ dvitīyam evāhar āgatya muhyanti tān vā etac chāryāto mānavo dvitīye 'hani sūktam aśaṃsayat tato vai te pra yajñam ajānan pra svargaṃ lokaṃ tad yad etat sūktaṃ dvitīye 'hani śaṃsati yajñasya prajñātyai svargasya lokasyānukhyātyai //
AB, 5, 1, 22.0 tyam ū ṣu vājinaṃ devajūtam iti tārkṣyo 'cyutaḥ //
AB, 5, 2, 2.0 tad u sajanīyam etad vā indrasyendriyaṃ yat sajanīyam etasmin vai śasyamāna indram indriyam āviśati //
AB, 5, 2, 4.0 tad u gārtsamadam etena vai gṛtsamada indrasya priyaṃ dhāmopāgacchat sa paramaṃ lokam ajayat //
AB, 5, 2, 12.0 tad u gāyam etena vai gayaḥ plāto viśveṣāṃ devānām priyaṃ dhāmopāgacchat sa paramaṃ lokam ajayat //
AB, 5, 4, 5.0 tā u daśa jagatyo jagatprātaḥsavana eṣa tryahas tena caturthasyāhno rūpam //
AB, 5, 4, 6.0 tā u pañcadaśānuṣṭubha ānuṣṭubhaṃ hy etad ahas tena caturthasyāhno rūpam //
AB, 5, 4, 7.0 tā u viṃśatir gāyatryaḥ punaḥ prāyaṇīyaṃ hy etad ahas tena caturthasyāhno rūpam //
AB, 5, 4, 10.0 vāyo śukro ayāmi te vihi hotrā avītā vāyo śataṃ harīṇām indraś ca vāyav eṣāṃ somānām ā cikitāna sukratū ā no viśvābhir ūtibhis tyam u vo aprahaṇam apa tyaṃ vṛjinaṃ ripum ambitame nadītama ity ānuṣṭubham praugam eti ca preti ca śukravac caturthe 'hani caturthasyāhno rūpam //
AB, 5, 4, 15.0 tad u traiṣṭubhaṃ tena pratiṣṭhitapadena savanaṃ dādhārāyatanād evaitena na pracyavate //
AB, 5, 4, 17.0 tā u gāyatryo gāyatryo vā etasya tryahasya madhyaṃdinaṃ vahanti //
AB, 5, 5, 3.0 tad u traiṣṭubhaṃ tena pratiṣṭhitapadena savanaṃ dādhārāyatanād evaitena na pracyavate //
AB, 5, 5, 4.0 tyam u vaḥ satrāsāham iti paryāso viśvāsu gīrṣv āyatam ity abhyāyāmyam ivaitad ahas tena caturthasyāhno rūpam //
AB, 5, 5, 5.0 tā u gāyatryo gāyatryo vā etasya tryahasya madhyaṃdinam vahanti tad vai tac chando vahati yasmin nividdhīyate tasmād gāyatrīṣu nividaṃ dadhāti //
AB, 5, 5, 11.0 tā u vichandasaḥ santi dvipadāḥ santi catuṣpadās tena caturthasyāhno rūpam //
AB, 5, 5, 14.0 tā u vichandasaḥ santi dvipadāḥ santi catuṣpadās tena caturthasyāhno rūpam //
AB, 5, 5, 17.0 tā u vichandasaḥ santi virājaḥ santi triṣṭubhas tena caturthasyāhno rūpam ahno rūpam //
AB, 5, 6, 6.0 imam ū ṣu vo atithim uṣarbudham iti pañcamasyāhna ājyam bhavati jāgatam adhyāsavat paśurūpam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 6, 7.0 ā no yajñaṃ divispṛśam ā no vāyo mahe tane rathena pṛthupājasā bahavaḥ sūracakṣasa imā u vāṃ diviṣṭayaḥ pibā sutasya rasino devaṃ devaṃ vo 'vase devaṃ devam bṛhad u gāyiṣe vaca iti bārhatam praugam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 6, 7.0 ā no yajñaṃ divispṛśam ā no vāyo mahe tane rathena pṛthupājasā bahavaḥ sūracakṣasa imā u vāṃ diviṣṭayaḥ pibā sutasya rasino devaṃ devaṃ vo 'vase devaṃ devam bṛhad u gāyiṣe vaca iti bārhatam praugam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 6, 14.0 tā u gāyatryo gāyatryo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nividdhīyate tasmād gāyatrīṣu nividaṃ dadhāti //
AB, 5, 7, 2.0 indro vā etābhir mahān ātmānaṃ niramimīta tasmān mahānāmnyo 'tho ime vai lokā mahānāmnya ime mahāntaḥ //
AB, 5, 7, 8.0 mo ṣu tvā vāghataś caneti sāmapragātho 'dhyāsavān paśurūpam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 7, 9.0 tyam ū ṣu vājinaṃ devajūtam iti tārkṣyo 'cyutaḥ //
AB, 5, 8, 5.0 tā u gāyatryo gāyatryo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nividdhīyate tasmād gāyatrīṣu nividaṃ dadhāti //
AB, 5, 8, 7.0 ud u ṣya devaḥ savitā damūnā iti sāvitram ā dāśuṣe suvati bhūri vāmam iti vāmam paśurūpam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 9, 5.0 yad v ebhir na preṣyeyur yad v ebhir na vaṣaṭkuryur acyutād yajñasya cyaveran yajñāt prāṇāt prajāpateḥ paśubhyo jihmā īyuḥ //
AB, 5, 9, 5.0 yad v ebhir na preṣyeyur yad v ebhir na vaṣaṭkuryur acyutād yajñasya cyaveran yajñāt prāṇāt prajāpateḥ paśubhyo jihmā īyuḥ //
AB, 5, 12, 5.0 stīrṇam barhir upa no yāhi vītaya ā vāṃ ratho niyutvān vakṣad avase suṣumā yātam adribhir yuvāṃ stomebhir devayanto aśvinā var maha indra vṛṣann indrāstu śrauṣaᄆ o ṣū ṇo agne śṛṇuhi tvam īᄆito ye devāso divy ekādaśa stheyam adadād rabhasam ṛṇacyutam iti praugam pārucchepam atichandāḥ saptapadaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 12, 11.0 tad u traiṣṭubhaṃ tena pratiṣṭhitapadena savanaṃ dādhārāyatanād evaitena na pracyavate //
AB, 5, 12, 13.0 tā u gāyatryo gāyatryo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nivid dhīyate tasmād gāyatrīṣu nividaṃ dadhāti //
AB, 5, 12, 18.0 tyam ū ṣu vājinaṃ devajūtam iti tārkṣyo 'cyutaḥ //
AB, 5, 13, 4.0 tad u traiṣṭubhaṃ tena pratiṣṭhitapadena savanaṃ dādhārāyatanād evaitena na pracyavate //
AB, 5, 13, 6.0 tā u gāyatryo gāyatryo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nivid dhīyate tasmād gāyatrīṣu nividaṃ dadhāti //
AB, 5, 13, 9.0 ud u ṣya devaḥ savitā savāyeti sāvitraṃ śaśvattamaṃ tadapā vahnir asthād ity anto vai sthitam antaḥ ṣaṣṭham ahaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 13, 11.0 kim u śreṣṭhaḥ kiṃ yaviṣṭho na ājagann upa no vājā adhvaram ṛbhukṣā ity ārbhavaṃ nārāśaṃsaṃ trivat ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 16, 10.0 tad u traiṣṭubhaṃ triṣṭupprātaḥsavana eṣa tryahaḥ //
AB, 5, 16, 11.0 ā vāyo bhūṣa śucipā upa naḥ pra yābhir yāsi dāśvāṃsam acchā no niyudbhiḥ śatinībhir adhvaraṃ pra sotā jīro adhvareṣv asthād ye vāyava indramādanāso yā vāṃ śataṃ niyuto yāḥ sahasraṃ pra yad vām mitrāvaruṇā spūrdhann ā gomatā nāsatyā rathenā no deva śavasā yāhi śuṣmin pra vo yajñeṣu devayanto arcan pra kṣodasā dhāyasā sasra eṣeti praugam eti ca preti ca saptame 'hani saptamasyāhno rūpaṃ tad u traiṣṭubhaṃ triṣṭupprātaḥsavana eṣa tryahaḥ //
AB, 5, 16, 14.0 tad u kayāśubhīyam etad vai saṃjñānaṃ saṃtani sūktaṃ yat kayāśubhīyam etena ha vā indro 'gastyo marutas te samajānata tad yat kayāśubhīyaṃ śaṃsati saṃjñātyā eva //
AB, 5, 16, 15.0 tad v āyuṣyaṃ tad yo 'sya priyaḥ syāt kuryād evāsya kayāśubhīyam //
AB, 5, 16, 16.0 tad u traiṣṭubhaṃ tena pratiṣṭhitapadena savanaṃ dādhārāyatanād evaitena na pracyavate //
AB, 5, 16, 18.0 tad u jāgataṃ jagatyo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nividdhīyate tasmāj jagatīṣu nividaṃ dadhāti //
AB, 5, 16, 29.0 tyam ū ṣu vājinaṃ devajūtam iti tārkṣyo 'cyutaḥ //
AB, 5, 17, 2.0 tad u traiṣṭubhaṃ tena pratiṣṭhitapadena savanaṃ dādhārāyatanād evaitena na pracyavate //
AB, 5, 17, 4.0 tad u jāgataṃ jagatyo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nivid dhīyate tasmāj jagatīṣu nividaṃ dadhāti //
AB, 5, 17, 12.0 tāny u gāyatrāṇi gāyatratṛtīyasavana eṣa tryahaḥ //
AB, 5, 17, 17.0 tāny u gāyatrāni gāyatratṛtīyasavana eṣa tryahaḥ //
AB, 5, 18, 7.0 tad u traiṣṭubhaṃ triṣṭupprātaḥsavana eṣa tryahaḥ //
AB, 5, 18, 9.0 tad u traiṣṭubhaṃ triṣṭupprātaḥsavana eṣa tryahaḥ //
AB, 5, 18, 15.0 tad u traiṣṭubhaṃ tena pratiṣṭhitapadena savanaṃ dādhārāyatanād evaitena na pracyavate //
AB, 5, 18, 17.0 tad u jāgataṃ jagatyo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nivid dhīyate tasmājjagatīṣu nividaṃ dadhāti //
AB, 5, 18, 24.0 ubhayaṃ śṛṇavacca na iti sāmapragātho yac cedam adya yad u ca hya āsīd iti bārhate 'hany aṣṭame 'hani aṣṭamasyāhno rūpam //
AB, 5, 18, 25.0 tyam ū ṣu vājinaṃ devajūtam iti tārkṣyo 'cyutaḥ //
AB, 5, 19, 2.0 tad u traiṣṭubhaṃ tena pratiṣṭhitapadena savanaṃ dādhārāyatanād evaitena na pracyavate //
AB, 5, 19, 4.0 tad u jāgataṃ jagatyo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tacchando vahati yasmin nividdhīyate tasmājjagatīṣu nividaṃ dadhāti //
AB, 5, 19, 14.0 tāny u gāyatrāṇi gāyatratṛtīyasavana eṣa tryahaḥ //
AB, 5, 19, 19.0 tāny u gāyatrāṇi gāyatratṛtīyasavana eṣa tryaha eṣa tryahaḥ //
AB, 5, 20, 7.0 tad u traiṣṭubhaṃ triṣṭupprātaḥsavana eṣa tryahaḥ //
AB, 5, 20, 9.0 tad u traiṣṭubhaṃ triṣṭupprātaḥsavana eṣa tryahaḥ //
AB, 5, 20, 14.0 imā u tvā purutamasya kāror iti sūktaṃ dhiyo ratheṣṭhām ity anto vai sthitam anto navamam ahar navame 'hani navamasyāhno rūpam //
AB, 5, 20, 15.0 tad u traiṣṭubhaṃ tena pratiṣṭhitapadena savanaṃ dādhārāyatanād evaitena na pracyavate //
AB, 5, 20, 17.0 tad u jāgataṃ jagatyo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nividdhīyate tasmāj jagatīṣu nividaṃ dadhāti //
AB, 5, 20, 21.0 yad vāvāneti dhāyyācyutābhi tvā śūra nonuma iti rathaṃtarasya yonim anu nivartayati rāthaṃtaraṃ hy etad ahar āyatanenendra tridhātu śaraṇam iti sāmapragāthas trivān navame 'hani navamasyāhno rūpaṃ tyam ū ṣu vājinaṃ devajūtam iti tārkṣyo 'cyutaḥ //
AB, 5, 21, 5.0 tad u traiṣṭubham tena pratiṣṭhitapadena savanaṃ dādhārāyatanād evaitena na pracyavate //
AB, 5, 21, 7.0 tad u jāgataṃ jagatyo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nivid dhīyate tasmājjagatīṣu nividaṃ dadhāti //
AB, 5, 21, 15.0 tāny u gāyatrāṇi gāyatratṛtīyasavana eṣa tryahaḥ //
AB, 5, 21, 21.0 tāny u gāyatrāṇi gāyatratṛtīyasavana eṣa tryahaḥ //
AB, 5, 24, 11.0 atho khalv astamita eva vācaṃ visṛjeraṃs tamobhājam eva tad dviṣantam bhrātṛvyaṃ kurvanti //
AB, 5, 27, 10.0 yady u vai sarvaṃ siktaṃ syād athānyām āhūya tāṃ dugdhvā tena juhuyād ā tveva śraddhāyai hotavyaṃ sā tatra prāyaścittiḥ //
AB, 5, 29, 2.0 etad u hovāca kumārī gandharvagṛhītā vaktā smo vā idam pitṛbhyo yad vai tad agnihotram ubhayedyur ahūyatānyedyur vāva tad etarhi hūyata iti //
AB, 5, 30, 15.0 etaddha sma vai tad vidvān nagarī jānaśruteya uditahominam aikādaśākṣam mānutantavyam uvāca prajāyām enaṃ vijñātā smo yadi vidvān vā juhoty avidvān veti tasyo haikādaśākṣe rāṣṭram iva prajā babhūva rāṣṭram iva ha vā asya prajā bhavati ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 31, 1.0 udyann u khalu vā āditya āhavanīyena raśmīn saṃdadhāti sa yo 'nudite juhoti yathā kumārāya vā vatsāya vājātāya stanam pratidadhyāt tādṛk tad atha ya udite juhoti yathā kumārāya vā vatsāya vā jātāya stanam pratidadhyāt tādṛk tat tam asmai pratidhīyamānam ubhayor lokayor annādyam anu pratidhīyate 'smāc ca lokād amuṣmāc cobhābhyām //
AB, 5, 31, 3.0 udyann u khalu vā ādityaḥ sarvāṇi bhūtāni praṇayati tasmād enam prāṇa ity ācakṣate prāṇe hāsya samprati hutam bhavati ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 34, 3.0 atho yad bhūyiṣṭhenaiva brahmaṇā chandasāṃ rasenārtvijyaṃ karoti yad brahmā tasmād brahmārdhabhāggha vā eṣa itareṣām ṛtvijām agra āsa yad brahmārdham eva brahmaṇa āsārdham itareṣām ṛtvijām //
AB, 6, 2, 2.0 trayastriṃśatā vety āhus trayastriṃśato vai sa devānām pāpmano 'pāhaṃs trayastriṃśad vai tasya devā iti //
AB, 6, 2, 9.0 evam u hāsya madhyaṃdine madhyaṃdina eva grāvṇo 'bhiṣṭuvataḥ sarveṣu savaneṣv abhiṣṭutam bhavati ya evaṃ veda //
AB, 6, 3, 6.0 tad āhur atha kasmād utkare tiṣṭhan subrahmaṇyām āhvayatīty ṛṣayo vai satram āsata teṣāṃ yo varṣiṣṭha āsīt tam abruvan subrahmaṇyām āhvaya tvaṃ no nediṣṭhād devān hvayiṣyasīti varṣiṣṭham evainaṃ tat kurvanty atho vedim eva tat sarvām prīṇāti //
AB, 6, 8, 4.0 ubhayībhir brāhmaṇācchaṃsī teno sa ubhau vyanvārabhamāṇa etīmaṃ cāmuṃ ca lokam atho maitrāvaruṇaṃ cāchāvākaṃ cātho ahīnaṃ caikāham cātho saṃvatsaraṃ cāgniṣṭomaṃ caivam u sa ubhau vyanvārabhamāṇa eti //
AB, 6, 8, 4.0 ubhayībhir brāhmaṇācchaṃsī teno sa ubhau vyanvārabhamāṇa etīmaṃ cāmuṃ ca lokam atho maitrāvaruṇaṃ cāchāvākaṃ cātho ahīnaṃ caikāham cātho saṃvatsaraṃ cāgniṣṭomaṃ caivam u sa ubhau vyanvārabhamāṇa eti //
AB, 6, 8, 4.0 ubhayībhir brāhmaṇācchaṃsī teno sa ubhau vyanvārabhamāṇa etīmaṃ cāmuṃ ca lokam atho maitrāvaruṇaṃ cāchāvākaṃ cātho ahīnaṃ caikāham cātho saṃvatsaraṃ cāgniṣṭomaṃ caivam u sa ubhau vyanvārabhamāṇa eti //
AB, 6, 9, 9.0 tat tathā na kuryād yajamānasya ha te reto vilumpanty atho yajamānam eva yajamāno hi sūktam //
AB, 6, 10, 7.0 evam u haitā aindryo bhavanti //
AB, 6, 10, 9.0 yad u gāyatryas tenāgneyyaḥ //
AB, 6, 10, 10.0 etad u haitābhis trayam upāpnoti //
AB, 6, 12, 5.0 dhītarasaṃ vai tṛtīyasavanam athaitad adhītarasaṃ śukriyaṃ chando yat triṣṭup savanasya sarasatāyā iti brūyād atho indraṃ evaitat savane 'nvābhajatīti //
AB, 6, 12, 13.0 evam u haitā aindrārbhavyo bhavanti //
AB, 6, 12, 15.0 yad u jagatprāsāhā jāgataṃ vai tṛtīyasavanaṃ tṛtīyasavanasyaiva samṛddhyai //
AB, 6, 13, 3.0 yad ukthinyo 'nyā hotrā anukthā anyās teno viṣamāḥ //
AB, 6, 13, 4.0 evam u hāsyaitā ukthinyaḥ sarvāḥ samāḥ samṛddhā bhavanti //
AB, 6, 14, 10.0 athāha yad aindrābārhaspatyam brāhmaṇācchaṃsī tṛtīyasavane śaṃsaty aindrāvaiṣṇavam achāvākaḥ katham enayor aindrāḥ stotriyānurūpā bhavantītīndro ha sma vā asurān ukthebhyaḥ prajigāya so 'bravīt kaś cāhaṃ cety ahaṃ cāhaṃ ceti ha sma devatā anvavayanti sa yad indraḥ pūrvaḥ prajigāya tasmād enayor aindrāḥ stotriyānurūpā bhavanti yad v ahaṃ cāhaṃ ceti ha sma devatā anvavayus tasmān nānādevatyāni śaṃsataḥ //
AB, 6, 15, 1.0 athāha yad vaiśvadevaṃ vai tṛtīyasavanam atha kasmād etāny aindrāṇi jāgatāni sūktāni tṛtīyasavana ārambhaṇīyāni śasyanta itīndram evaitair ārabhya yantīti brūyād atho yaj jāgataṃ vai tṛtīyasavanaṃ taj jagatkāmyaiva tad yat kiṃcāta ūrdhvaṃ chandaḥ śasyate taddha sarvaṃ jāgatam bhavaty etāni ced aindrāṇi jāgatāni sūktāni tṛtīyasavana ārambhaṇīyāni śasyante //
AB, 6, 15, 11.0 indraś ca ha vai viṣṇuś cāsurair yuyudhāte tān ha sma jitvocatuḥ kalpāmahā iti te ha tathety asurā ūcuḥ so 'bravīd indro yāvad evāyaṃ viṣṇus trir vikramate tāvad asmākam atha yuṣmākam itarad iti sa imāṃllokān vicakrame 'tho vedān atho vācaṃ tad āhuḥ kiṃ tat sahasram itīme lokā ime vedā atho vāg iti brūyāt //
AB, 6, 15, 11.0 indraś ca ha vai viṣṇuś cāsurair yuyudhāte tān ha sma jitvocatuḥ kalpāmahā iti te ha tathety asurā ūcuḥ so 'bravīd indro yāvad evāyaṃ viṣṇus trir vikramate tāvad asmākam atha yuṣmākam itarad iti sa imāṃllokān vicakrame 'tho vedān atho vācaṃ tad āhuḥ kiṃ tat sahasram itīme lokā ime vedā atho vāg iti brūyāt //
AB, 6, 15, 11.0 indraś ca ha vai viṣṇuś cāsurair yuyudhāte tān ha sma jitvocatuḥ kalpāmahā iti te ha tathety asurā ūcuḥ so 'bravīd indro yāvad evāyaṃ viṣṇus trir vikramate tāvad asmākam atha yuṣmākam itarad iti sa imāṃllokān vicakrame 'tho vedān atho vācaṃ tad āhuḥ kiṃ tat sahasram itīme lokā ime vedā atho vāg iti brūyāt //
AB, 6, 18, 2.0 sa hekṣāṃcakre viśvāmitro yān vā ahaṃ sampātān apaśyaṃ tān vāmadevo 'sṛṣṭa kāni nv ahaṃ sūktāni sampātāṃs tatpratimān sṛjeyeti sa etāni sūktāni sampātāṃs tatpratimān asṛjata sadyo ha jāto vṛṣabhaḥ kanīna indraḥ pūrbhid ātirad dāsam arkair imām ū ṣu prabhṛtiṃ sātaye dhā icchanti tvā somyāsaḥ sakhāyaḥ śāsad vahnir duhitur naptyaṃ gād abhi taṣṭeva dīdhayā manīṣām iti //
AB, 6, 18, 3.0 ya eka iddhavyaś carṣaṇīnām iti bharadvājo yas tigmaśṛṅgo vṛṣabho na bhīma ud u brahmāṇy airata śravasyeti vasiṣṭho 'smā id u pra tavase turāyeti nodhāḥ //
AB, 6, 18, 3.0 ya eka iddhavyaś carṣaṇīnām iti bharadvājo yas tigmaśṛṅgo vṛṣabho na bhīma ud u brahmāṇy airata śravasyeti vasiṣṭho 'smā id u pra tavase turāyeti nodhāḥ //
AB, 6, 18, 5.0 tāny etāny ahīnasūktāny ā satyo yātu maghavān ṛjīṣīti satyavan maitrāvaruṇo 'smā id u pra tavase turāyendrāya brahmāṇi rātatamā indra brahmāṇi gotamāso akrann iti brahmaṇvad brāhmaṇācchaṃsī śāsad vahnir janayanta vahnim iti vahnivad achāvākaḥ //
AB, 6, 18, 11.0 yad v evaināni śaṃsanty ahīnasya saṃtatyā ahīnam eva tat saṃtanvanti //
AB, 6, 19, 4.0 trīn eva sampātān achāvāko viparyāsam ekaikam ahar ahaḥ śaṃsatīmām ū ṣu prabhṛtiṃ sātaye dhā iti prathame 'hanīcchanti tvā somyāsaḥ sakhāya iti dvitīye śāsad vahnir duhitur naptyaṃ gād iti tṛtīye //
AB, 6, 20, 3.0 tad u vaiśvāmitraṃ viśvasya ha vai mitraṃ viśvāmitra āsa //
AB, 6, 20, 7.0 ud u brahmāṇy airata śravasyeti brāhmaṇācchaṃsī brahmaṇvat samṛddhaṃ sūktam ahar ahaḥ śaṃsati //
AB, 6, 20, 9.0 tad u vāsiṣṭham etena vai vasiṣṭha indrasya priyaṃ dhāmopāgacchat sa paramaṃ lokam ajayat //
AB, 6, 20, 17.0 tad u vaiśvāmitraṃ viśvasya ha vai mitraṃ viśvāmitra āsa viśvaṃ hāsmai mitram bhavati ya evaṃ veda //
AB, 6, 21, 4.0 yad v eva kadvantaḥ ahar ahar vā ete śāntāny ahīnasūktāny upayuñjānā yanti tāni kadvadbhiḥ pragāthaiḥ śamayanti tāny ebhyaḥ śāntāni kam bhavanti tāny enāñchāntāni svargaṃ lokam abhi vahanti //
AB, 6, 21, 12.0 tābhyo na vyāhvayīta samānaṃ hi chando 'tho ned dhāyyāḥ karavāṇīti //
AB, 6, 21, 14.0 yad evaināḥ śaṃsantīndram evaitābhir nihvayante yatharṣabhaṃ vāśitāyai yad v evaināḥ śaṃsanty ahīnasya saṃtatyā ahīnam eva tat saṃtanvanti //
AB, 6, 23, 9.0 saṃtato haiṣāṃ yajño bhavatīṃ vy ū muñcante //
AB, 6, 24, 1.0 devā vai vale gāḥ paryapaśyaṃs tā yajñenaivepsaṃs tāḥ ṣaṣṭhenāhnāpnuvaṃs te prātaḥsavane nabhākena valam anabhayaṃs taṃ yad anabhayān aśrathayann evainaṃ tat ta u tṛtīyasavane vajreṇa vālakhilyābhir vācaḥ kūṭenaikapadayā valaṃ virujya gā udājan //
AB, 6, 24, 4.0 ta u tṛtīyasavane vajreṇa vālakhilyābhir vācaḥ kūṭenaikapadayā valaṃ virujya gā āpnuvanti //
AB, 6, 24, 16.0 tad etat saubalāya sarpir vātsiḥ śaśaṃsa sa hovāca bhūyiṣṭhān ahaṃ yajamāne paśūn paryagrahaiṣam akaniṣṭhā u mām āgamiṣyantīti tasmai ha yathā mahadbhya ṛtvigbhya evaṃ nināya tad etat paśavyaṃ ca svargyaṃ ca śastraṃ tasmād etacchaṃsati //
AB, 6, 26, 7.0 sa yad īkṣetāśaṃsiṣaṃ vālakhilyā hanta purastād dūrohaṇasya saṃśaṃsānīti no eva tasyāśām iyāt //
AB, 6, 26, 8.0 taṃ yadi darpa eva vinded upariṣṭād dūrohaṇasyāpi bahūni śatāni śaṃsed yasyo tat kāmāya tathā kuryād atraiva tad upāptam //
AB, 6, 28, 8.0 yad v evātimarśām ātmā vai bṛhatī paśavaḥ satobṛhatī sa bṛhatīm aśaṃsīt sa ātmātha satobṛhatīṃ te paśavo 'tha bṛhatīm atha satobṛhatīṃ tad ātmānam paśubhiḥ paribṛhann eti tasmād atimarśam eva viharet //
AB, 6, 30, 4.0 sa u māruta āpo vai maruta āpo 'nnam abhipūrvam evāsmiṃs tad annādyaṃ dadhāti //
AB, 6, 30, 12.0 chandas tv idam amadhyaṃdinasācy ayaṃ jāgato vātijāgato vā sarvaṃ vā idaṃ jāgataṃ vātijāgataṃ vā sa u māruto maiva śaṃsiṣṭeti //
AB, 6, 33, 12.0 yad v evaitaśapralāpāḥ //
AB, 6, 34, 3.0 te hocuḥ prāvocāḥ iti prāvocam iti hovācātho me pratiprāvocann iti no hi na pratyajñāsthāḥ iti prati vā ajñāsam iti hovāca //
AB, 6, 35, 7.0 tām u ha jaritaḥ pratyāyann iti prati hi te 'mum āyan //
AB, 6, 35, 9.0 tām u ha jaritaḥ pratyagṛbhṇann iti prati hi te 'mum agṛbhṇan //
AB, 6, 35, 13.0 uto padyābhir javiṣṭhaḥ //
AB, 6, 36, 15.0 tad āhuḥ saṃśaṃset ṣaṣṭhe 'hān na saṃśaṃsait iti saṃśaṃsed ity āhuḥ katham anyeṣv ahassu saṃśaṃsati katham atra na saṃśaṃsed ity atho khalv āhur naiva saṃśaṃset svargo vai lokaḥ ṣaṣṭham ahar asamāyī vai svargo lokaḥ kaścid vai svarge loke sametīti sa yat saṃśaṃset samānaṃ tat kuryād atha yan na saṃśaṃsatīṁ tat svargasya lokasya rūpaṃ tasmān na saṃśaṃsed yad eva na saṃśaṃsatīṁ //
AB, 7, 1, 6.0 tāṃ vā etām paśor vibhaktiṃ śrautaṛṣir devabhāgo vidāṃcakāra tām u hāprocyaivāsmāllokād uccakrāmat //
AB, 7, 1, 7.0 tām u ha girijāya bābhravyāyāmanuṣyaḥ provāca tato hainām etadarvāṅ manuṣyā adhīyate 'dhīyate //
AB, 7, 3, 4.0 tad āhur yasyāgnihotry upāvasṛṣṭā duhyamānā syandeta kā tatra prāyaścittir iti sā yat tatra skandayet tad abhimṛśya japed yad adya dugdham pṛthivīm asṛpta yad oṣadhīr atyasṛpad yad āpaḥ payo gṛheṣu payo aghnyāyām payo vatseṣu payo astu tan mayīti tatra yat pariśiṣṭaṃ syāt tena juhuyād yady alaṃ homāya syād yady u vai sarvaṃ siktaṃ syād athānyām āhūya tāṃ dugdhvā tena juhuyād ā tv eva śraddhāyai hotavyaṃ sā tatra prāyaścittiḥ //
AB, 7, 6, 1.0 tad āhur yasyāgnāv agnim uddhareyuḥ kā tatra prāyaścittir iti sa yady anupaśyed udūhya pūrvam aparaṃ nidadhyād yady u nānupaśyet so 'gnaye 'gnivate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye agnināgniḥ samidhyate tvaṃ hy agne agninety āhutiṃ vāhavanīye juhuyād agnaye 'gnivate svāheti sā tatra prāyaścittiḥ //
AB, 7, 13, 7.0 kiṃ nu malaṃ kim ajinaṃ kim u śmaśrūṇi kiṃ tapaḥ putram brahmāṇa icchadhvaṃ sa vai loko 'vadāvadaḥ //
AB, 7, 15, 1.0 atha haikṣvākaṃ varuṇo jagrāha tasya hodaraṃ jajñe tad u ha rohitaḥ śuśrāva so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca nānā śrāntāya śrīr astīti rohita śuśruma pāpo nṛṣadvaro jana indra iccarataḥ sakhā caraiveti //
AB, 7, 15, 7.0 tasya ha trayaḥ putrā āsuḥ śunaḥpucchaḥ śunaḥśepaḥ śunolāṅgūla iti taṃ hovāca ṛṣe 'haṃ te śataṃ dadāmy aham eṣām ekenātmānaṃ niṣkrīṇā iti sa jyeṣṭham putraṃ nigṛhṇāna uvāca na nv imam iti no evemam iti kaniṣṭham mātā tau ha madhyame saṃpādayāṃcakratuḥ śunaḥśepe tasya ha śataṃ dattvā sa tam ādāya so 'raṇyād grāmam eyāya //
AB, 7, 18, 7.0 eṣa vaḥ kuśikā vīro devarātas tam anvita yuṣmāṃś ca dāyam ma upetā vidyāṃ yām u ca vidmasi //
AB, 7, 22, 1.0 tad u ha smāha saujāta ārāᄆhir ajītapunarvaṇyaṃ vā etad yad ete āhutī iti yathā ha kāmayeta tathaite kuryād ya ito 'nuśāsanaṃ kuryād itīme tv eva juhuyāt //
AB, 7, 22, 4.0 brahma vā eṣa prapadyate yo yajñam prapadyate brahma vai yajño yajñād u ha vā eṣa punar jāyate yo dīkṣate tam brahma prapannaṃ kṣatraṃ na parijināti brahma mā kṣatrād gopāyatv ity āha yathainam brahma kṣatrād gopāyed brahmaṇe svāheti tad enat prīṇāti tad enat prītaṃ kṣatrād gopāyati //
AB, 7, 26, 4.0 purohitāyatanaṃ vā etat kṣatriyasya yad brahmārdhātmo ha vā eṣa kṣatriyasya yat purohita upāha parokṣeṇaiva prāśitarūpam āpnoti nāsya pratyakṣam bhakṣito bhavati //
AB, 7, 26, 5.0 yajña u ha vā eṣa pratyakṣaṃ yad brahmā brahmaṇi hi sarvo yajñaḥ pratiṣṭhito yajñe yajamāno yajña eva tad yajñam apyatyarjanti yathāpsv āpo yathāgnāv agniṃ tad vai nātiricyate tad enaṃ na hinasti tasmāt sa brahmaṇe parihṛtyaḥ //
AB, 7, 33, 7.0 āpyāyasva sametu te saṃ te payāṃsi sam u yantu vājā iti camasam āpyāyayaty abhirūpābhyāṃ yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 7, 34, 8.0 tasmin hovāca prokte sahasram u ha brāhmaṇa tubhyaṃ dadmaḥ saśyāparṇa u me yajña iti //
AB, 7, 34, 8.0 tasmin hovāca prokte sahasram u ha brāhmaṇa tubhyaṃ dadmaḥ saśyāparṇa u me yajña iti //
AB, 7, 34, 9.0 etam u haiva provāca turaḥ kāvaṣeyo janamejayāya pārikṣitāyaitam u haiva procatuḥ parvatanāradau somakāya sāhadevyāya sahadevāya sārñjayāya babhrave daivāvṛdhāya bhīmāya vaidarbhāya nagnajite gāndhārāyaitam u haiva provācāgniḥ sanaśrutāyāriṃdamāya kratuvide jānakaya etam u haiva provāca vasiṣṭhaḥ sudāse paijavanāya te ha te sarva eva mahaj jagmur etam bhakṣam bhakṣayitvā sarve haiva mahārājā āsur āditya iva ha sma śriyām pratiṣṭhitās tapanti sarvābhyo digbhyo balim āvahantaḥ //
AB, 7, 34, 9.0 etam u haiva provāca turaḥ kāvaṣeyo janamejayāya pārikṣitāyaitam u haiva procatuḥ parvatanāradau somakāya sāhadevyāya sahadevāya sārñjayāya babhrave daivāvṛdhāya bhīmāya vaidarbhāya nagnajite gāndhārāyaitam u haiva provācāgniḥ sanaśrutāyāriṃdamāya kratuvide jānakaya etam u haiva provāca vasiṣṭhaḥ sudāse paijavanāya te ha te sarva eva mahaj jagmur etam bhakṣam bhakṣayitvā sarve haiva mahārājā āsur āditya iva ha sma śriyām pratiṣṭhitās tapanti sarvābhyo digbhyo balim āvahantaḥ //
AB, 7, 34, 9.0 etam u haiva provāca turaḥ kāvaṣeyo janamejayāya pārikṣitāyaitam u haiva procatuḥ parvatanāradau somakāya sāhadevyāya sahadevāya sārñjayāya babhrave daivāvṛdhāya bhīmāya vaidarbhāya nagnajite gāndhārāyaitam u haiva provācāgniḥ sanaśrutāyāriṃdamāya kratuvide jānakaya etam u haiva provāca vasiṣṭhaḥ sudāse paijavanāya te ha te sarva eva mahaj jagmur etam bhakṣam bhakṣayitvā sarve haiva mahārājā āsur āditya iva ha sma śriyām pratiṣṭhitās tapanti sarvābhyo digbhyo balim āvahantaḥ //
AB, 7, 34, 9.0 etam u haiva provāca turaḥ kāvaṣeyo janamejayāya pārikṣitāyaitam u haiva procatuḥ parvatanāradau somakāya sāhadevyāya sahadevāya sārñjayāya babhrave daivāvṛdhāya bhīmāya vaidarbhāya nagnajite gāndhārāyaitam u haiva provācāgniḥ sanaśrutāyāriṃdamāya kratuvide jānakaya etam u haiva provāca vasiṣṭhaḥ sudāse paijavanāya te ha te sarva eva mahaj jagmur etam bhakṣam bhakṣayitvā sarve haiva mahārājā āsur āditya iva ha sma śriyām pratiṣṭhitās tapanti sarvābhyo digbhyo balim āvahantaḥ //
AB, 8, 1, 5.0 atho brahma vai rathaṃtaraṃ kṣatraṃ bṛhad brahma khalu vai kṣatrāt pūrvam brahmapurastān ma ugraṃ rāṣṭram avyathyam asad ity athānnaṃ vai rathaṃtaram annam evāsmai tat purastāt kalpayaty atheyaṃ vai pṛthivī rathaṃtaram iyaṃ khalu vai pratiṣṭhā pratiṣṭhām evāsmai tat purastāt kalpayati //
AB, 8, 2, 2.0 tvām iddhi havāmaha iti bṛhatpṛṣṭham bhavati kṣatraṃ vai bṛhat kṣatreṇaiva tat kṣatraṃ samardhayaty atho kṣatraṃ vai bṛhad ātmā yajamānasya niṣkevalyaṃ tad yad bṛhatpṛṣṭham bhavati kṣatraṃ vai bṛhat kṣatreṇaivainaṃ tat samardhayaty atho jyaiṣṭhyaṃ vai bṛhaj jyaiṣṭhyenaivainaṃ tat samardhayaty atho śraiṣṭhyaṃ vai bṛhac chraiṣṭhyenaivainaṃ tat samardhayati //
AB, 8, 2, 2.0 tvām iddhi havāmaha iti bṛhatpṛṣṭham bhavati kṣatraṃ vai bṛhat kṣatreṇaiva tat kṣatraṃ samardhayaty atho kṣatraṃ vai bṛhad ātmā yajamānasya niṣkevalyaṃ tad yad bṛhatpṛṣṭham bhavati kṣatraṃ vai bṛhat kṣatreṇaivainaṃ tat samardhayaty atho jyaiṣṭhyaṃ vai bṛhaj jyaiṣṭhyenaivainaṃ tat samardhayaty atho śraiṣṭhyaṃ vai bṛhac chraiṣṭhyenaivainaṃ tat samardhayati //
AB, 8, 2, 2.0 tvām iddhi havāmaha iti bṛhatpṛṣṭham bhavati kṣatraṃ vai bṛhat kṣatreṇaiva tat kṣatraṃ samardhayaty atho kṣatraṃ vai bṛhad ātmā yajamānasya niṣkevalyaṃ tad yad bṛhatpṛṣṭham bhavati kṣatraṃ vai bṛhat kṣatreṇaivainaṃ tat samardhayaty atho jyaiṣṭhyaṃ vai bṛhaj jyaiṣṭhyenaivainaṃ tat samardhayaty atho śraiṣṭhyaṃ vai bṛhac chraiṣṭhyenaivainaṃ tat samardhayati //
AB, 8, 2, 3.0 abhi tvā śūra nonuma iti rathaṃtaram anurūpaṃ kurvanty ayaṃ vai loko rathaṃtaram asau loko bṛhad asya vai lokasyāsau loko 'nurūpo 'muṣya lokasyāyaṃ loko 'nurūpas tad yad rathaṃtaram anurūpaṃ kurvanty ubhāv eva tallokau yajamānāya sambhoginau kurvanty atho brahma vai rathaṃtaraṃ kṣatram bṛhad brahmaṇi khalu vai kṣatram pratiṣṭhitaṃ kṣatre brahmātho sāmna eva sayonitāyai //
AB, 8, 2, 3.0 abhi tvā śūra nonuma iti rathaṃtaram anurūpaṃ kurvanty ayaṃ vai loko rathaṃtaram asau loko bṛhad asya vai lokasyāsau loko 'nurūpo 'muṣya lokasyāyaṃ loko 'nurūpas tad yad rathaṃtaram anurūpaṃ kurvanty ubhāv eva tallokau yajamānāya sambhoginau kurvanty atho brahma vai rathaṃtaraṃ kṣatram bṛhad brahmaṇi khalu vai kṣatram pratiṣṭhitaṃ kṣatre brahmātho sāmna eva sayonitāyai //
AB, 8, 3, 1.0 tam u ṣṭuhi yo abhibhūtyojā iti sūktam abhivad abhibhūtyai rūpam //
AB, 8, 4, 5.0 brahma vai stomānāṃ trivṛt kṣatram pañcadaśo brahma khalu vai kṣatrāt pūrvaṃ brahma purastān ma ugraṃ rāṣṭram avyathyam asad iti viśaḥ saptadaśaḥ śaudro varṇa ekaviṃśo viśaṃ caivāsmai tac chaudraṃ ca varṇam anuvartmānau kurvanty atho tejo vai stomānāṃ trivṛd vīryam pañcadaśaḥ prajātiḥ saptadaśaḥ pratiṣṭhaikaviṃśas tad enaṃ tejasā vīryeṇa prajātyā pratiṣṭhayāntataḥ samardhayati tasmāj jyotiṣṭomaḥ syāt //
AB, 8, 7, 8.0 tad u punaḥ paricakṣate yad asarveṇa vāco 'bhiṣikto bhavatīśvaro ha tu purāyuṣaḥ praitor iti ha smāha satyakāmo jābālo yam etābhir vyāhṛtibhir nābhiṣiñcantīti //
AB, 8, 7, 9.0 īśvaro ha sarvam āyur aitoḥ sarvam āpnod vijayenety u ha smāhoddālaka āruṇir yam etābhir vyāhṛtibhir abhiṣiñcantīti tam etenaivābhiṣiñced devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām agnes tejasā sūryasya varcasendrasyendriyeṇābhiṣiñcāmi balāya śriyai yaśase 'nnādyāya bhūr bhuvaḥ svar iti //
AB, 8, 7, 10.0 athaitāni ha vai kṣatriyād ījānād vyutkrāntāni bhavanti brahmakṣatre ūrg annādyam apām oṣadhīnāṃ raso brahmavarcasam irā puṣṭiḥ prajātiḥ kṣatrarūpaṃ tad atho annasya rasa oṣadhīnāṃ kṣatram pratiṣṭhā tad yad evāmū purastād āhutī juhoti tad asmin brahmakṣatre dadhāti //
AB, 8, 8, 4.0 atha yacchaṣpāṇi ca tokmāni ca bhavantīrāyai tat puṣṭyai rūpam atho prajātyā irām evāsmiṃs tat puṣṭiṃ dadhāty atho prajātim //
AB, 8, 8, 4.0 atha yacchaṣpāṇi ca tokmāni ca bhavantīrāyai tat puṣṭyai rūpam atho prajātyā irām evāsmiṃs tat puṣṭiṃ dadhāty atho prajātim //
AB, 8, 8, 5.0 atha yat surā bhavati kṣatrarūpaṃ tad atho annasya rasaḥ kṣatrarūpam evāsmiṃs tad dadhāty atho annasya rasam //
AB, 8, 8, 5.0 atha yat surā bhavati kṣatrarūpaṃ tad atho annasya rasaḥ kṣatrarūpam evāsmiṃs tad dadhāty atho annasya rasam //
AB, 8, 8, 6.0 atha yad dūrvā bhavati kṣatraṃ vā etad oṣadhīnāṃ yad dūrvā kṣatraṃ rājanyo nitata iva hīha kṣatriyo rāṣṭre vasan bhavati pratiṣṭhita iva nitateva dūrvāvarodhair bhūmyām pratiṣṭhiteva tad yad dūrvā bhavaty oṣadhīnām evāsmiṃs tat kṣatraṃ dadhāty atho pratiṣṭhām //
AB, 8, 9, 9.0 samid asi sam v eṅkṣvendriyeṇa vīryeṇa svāheti //
AB, 8, 10, 6.0 yady u vā enam upadhāvet saṃgrāmaṃ saṃyatiṣyamāṇas tathā me kuru yathāham imaṃ saṃgrāmaṃ saṃjayānīty etasyām evainaṃ diśi yātayej jayati ha taṃ saṃgrāmam //
AB, 8, 10, 7.0 yady u vā enam upadhāved rāṣṭrād aparudhyamānas tathā me kuru yathāham idaṃ rāṣṭram punar avagacchānīty etām evainaṃ diśam upaniṣkramayet tathā ha rāṣṭram punar avagacchati //
AB, 8, 11, 1.0 pary ū ṣu pradhanva vājasātaye pari vṛtrā bhūr brahma prāṇam amṛtam prapadyate 'yam asau śarma varmābhayaṃ svastaye saha prajayā saha paśubhir ṇi sakṣaṇir dviṣas taradhyā ṛṇayā na īyase svāhā //
AB, 8, 11, 5.0 athāntataḥ prajātim āśāste gavām aśvānām puruṣāṇām iha gāvaḥ prajāyadhvam ihāśvā iha pūruṣāḥ iho sahasradakṣiṇo vīras trātā niṣīdatv iti //
AB, 8, 21, 1.0 etena ha vā aindrena mahābhiṣekeṇa turaḥ kāvaṣeyo janamejayam pārikṣitam abhiṣiṣeca tasmād u janamejayaḥ pārikṣitaḥ samantaṃ sarvataḥ pṛthivīṃ jayan parīyāyāśvena ca medhyeneje //
AB, 8, 21, 4.0 etena ha vā aindreṇa mahābhiṣekeṇa cyavano bhārgavaḥ śāryātam mānavam abhiṣiṣeca tasmād u śāryāto mānavaḥ samantaṃ sarvataḥ pṛthivīṃ jayan parīyāyāśvena ca medhyeneje devānāṃ hāpi satre gṛhapatir āsa //
AB, 8, 21, 5.0 etena ha vā aindreṇa mahābhiṣekeṇa somaśuṣmā vājaratnāyanaḥ śatānīkaṃ sātrājitam abhiṣiṣeca tasmād u śatānīkaḥ sātrājitaḥ samantaṃ sarvataḥ pṛthivīṃ jayan parīyāyāśvena ca medhyeneje //
AB, 8, 21, 6.0 etena ha vā aindreṇa mahābhiṣekeṇa parvatanāradāv āmbāṣṭhyam abhiṣiṣicatus tasmād v āmbāṣṭhyaḥ samantaṃ sarvataḥ pṛthivīṃ jayan parīyāyāśvena ca medhyeneje //
AB, 8, 21, 7.0 etena ha vā aindreṇa mahābhiṣekeṇa parvatanāradau yudhāṃśrauṣṭim augrasainyam abhiṣiṣicatus tasmād u yudhāṃśrauṣṭir augrasainyaḥ samantaṃ sarvataḥ pṛthivīṃ jayan parīyāyāśvena ca medhyeneje //
AB, 8, 21, 8.0 etena ha vā aindreṇa mahābhiṣekeṇa kaśyapo viśvakarmāṇam bhauvanam abhiṣiṣeca tasmād u viśvakarmā bhauvanaḥ samantaṃ sarvataḥ pṛthivīṃ jayan parīyāyāśvena ca medhyeneje //
AB, 8, 21, 11.0 etena ha vā aindreṇa mahābhiṣekeṇa vasiṣṭhaḥ sudāsam paijavanam abhiṣiṣeca tasmād u sudāḥ paijavanaḥ samantaṃ sarvataḥ pṛthivīṃ jayan parīyāyāśvena ca medhyeneje //
AB, 8, 21, 12.0 etena ha vā aindreṇa mahābhiṣekeṇa saṃvarta āṅgiraso maruttam avikṣitam abhiṣiṣeca tasmād u marutta āvikṣitaḥ samantaṃ sarvataḥ pṛthivīṃ jayan parīyāyāśvena ca medhyeneje //
AB, 8, 22, 1.0 etena ha vā aindreṇa mahābhiṣekeṇodamaya ātreyo 'ṅgam abhiṣiṣeca tasmādvaṅgaḥ samantaṃ sarvataḥ pṛthivīṃ jayan parīyāyāśvena ca medhyeneje //
AB, 8, 23, 1.0 etena ha vā aindreṇa mahābhiṣekeṇa dīrghatamā māmateyo bharataṃ dauḥṣantim abhiṣiṣeca tasmād u bharato dauḥṣantiḥ samantaṃ sarvataḥ pṛthivīṃ jayan parīyāyāśvair u ca medhyair īje //
AB, 8, 23, 1.0 etena ha vā aindreṇa mahābhiṣekeṇa dīrghatamā māmateyo bharataṃ dauḥṣantim abhiṣiṣeca tasmād u bharato dauḥṣantiḥ samantaṃ sarvataḥ pṛthivīṃ jayan parīyāyāśvair u ca medhyair īje //
AB, 8, 23, 8.0 etaṃ ha vā aindram mahābhiṣekam bṛhaduktha ṛṣir durmukhāya pāñcālāya provāca tasmād u durmukhaḥ pāñcālo rājā san vidyayā samantaṃ sarvataḥ pṛthivīṃ jayan parīyāya //
AB, 8, 23, 9.0 etaṃ ha vā aindram mahābhiṣekaṃ vāsiṣṭhaḥ sātyahavyo 'tyarātaye jānaṃtapaye provāca tasmād v atyarātir jānaṃtapir arājā san vidyayā samantaṃ sarvataḥ pṛthivīṃ jayan parīyāya //
AB, 8, 23, 10.0 sa hovāca vāsiṣṭhaḥ sātyahavyo 'jaiṣīr vai samantaṃ sarvataḥ pṛthivīm mahan mā gamayeti sa hovācātyarātir jānaṃtapir yadā brāhmaṇottarakurūñ jayeyam atha tvam u haiva pṛthivyai rājā syāḥ senāpatir eva te 'haṃ syām iti sa hovāca vāsiṣṭhaḥ sātyahavyo devakṣetraṃ vai tan na vai tan martyo jetum arhaty adrukṣo vai ma āta idaṃ dada iti tato hātyarātiṃ jānaṃtapim āttavīryaṃ niḥśukram amitratapanaḥ śuṣmiṇaḥ śaibyo rājā jaghāna //
Atharvaprāyaścittāni
AVPr, 2, 6, 2.0 yo vanaspatīnām upatāpo babhūva yad vā gṛhān ghoram utājagāma tan nirjagāmo haviṣā ghṛtena śaṃ no astu dvipade śaṃ catuṣpade //
AVPr, 2, 6, 6.2 taṃ nirjagāmo haviṣā ghṛtena śaṃ no astu dvipade śaṃ catuṣpade /
AVPr, 2, 9, 39.0 bahir vā evaṃ bhavanti te no vaite //
AVPr, 3, 10, 11.0 pari yajñasya bhojyasya bhojyavatkā mo ye kecit tatrasthāḥ paśavaḥ somakāriṇā teṣāṃ bhakṣabhakṣaṇam //
AVPr, 5, 6, 1.0 atha yasyāhargaṇe 'visamāpte yūpo virohet pravṛhya yūpavirūḍhāny avalopya tapo hy agne antarām amitrāṃ tapa śaṃsam araruṣaḥ parasya tapo vaso cikitāno acittān vi te tiṣṭhantām ajarā ayāsaḥ //
AVPr, 5, 6, 1.0 atha yasyāhargaṇe 'visamāpte yūpo virohet pravṛhya yūpavirūḍhāny avalopya tapo hy agne antarām amitrāṃ tapa śaṃsam araruṣaḥ parasya tapo vaso cikitāno acittān vi te tiṣṭhantām ajarā ayāsaḥ //
AVPr, 6, 1, 27.0 auttaravedikaś ced anugacchec chālāmukhīyāt praṇīyemo agna iti trayodaśabhir juhuyāt //
AVPr, 6, 1, 28.0 imo agne vītatamāni havyājasro vakṣi devatātim acchā prati na īṃ surabhīṇi vyantu //
AVPr, 6, 2, 2.2 ye te agna indavo yā u nābhayaḥ /
Atharvaveda (Paippalāda)
AVP, 1, 3, 1.2 vidmo hy asya mātaraṃ pṛthivīṃ viśvadhāyasam //
AVP, 1, 5, 1.2 sisratāṃ nāry ṛtaprajātā vi parvāṇi jihatāṃ sūtavā u //
AVP, 1, 7, 3.1 anavadyābhiḥ sam u jagma ābhir apsarābhir api gandharva āsu /
AVP, 1, 8, 3.2 tad āsrāvasya bheṣajaṃ tad u rogam anīnaśat //
AVP, 1, 10, 3.2 agnis turīyo yātuhā sa u naḥ pātu tebhyaḥ //
AVP, 1, 12, 4.2 memaṃ prāṇo hāsīn mo apāno mainaṃ mitrā vadhiṣur mo amitrāḥ //
AVP, 1, 12, 4.2 memaṃ prāṇo hāsīn mo apāno mainaṃ mitrā vadhiṣur mo amitrāḥ //
AVP, 1, 15, 2.2 sā mātur badhyatāṃ gṛhe atho bhrātur atho pituḥ //
AVP, 1, 15, 2.2 sā mātur badhyatāṃ gṛhe atho bhrātur atho pituḥ //
AVP, 1, 20, 1.1 mā no vidan vivyādhino mo abhivyādhino vidan /
AVP, 1, 21, 5.1 apeto apacitvarīr indraḥ pūṣā ca cikyatuḥ /
AVP, 1, 23, 1.2 na tat pṛthivyāṃ no divi yataḥ prāṇanti vīrudhaḥ //
AVP, 1, 26, 5.2 idam ū ṣu pra sādhaya punā rūpāṇi kalpaya //
AVP, 1, 28, 2.2 yathā tvam arapā aso atho aharito bhava //
AVP, 1, 28, 4.2 atho hāridraveṣu te harimāṇaṃ ni dadhmasi //
AVP, 1, 29, 3.1 yāḥ kulyā yā vanyā yā u conmādayiṣṇavaḥ /
AVP, 1, 31, 1.2 tam u me agadaṃ kṛdhi //
AVP, 1, 37, 1.2 devebhir anyā astā bahvīr anyā atho divam //
AVP, 1, 38, 1.2 tāsām adhi tvaco ahaṃ sam u jagrabha bheṣajam //
AVP, 1, 38, 3.2 etā stha keśavardhanīr atho stha keśadṛṃhaṇīḥ //
AVP, 1, 43, 2.2 atho ma indraś cāgniś cāmum ā nayatām iha //
AVP, 1, 48, 1.2 viṣaṃ hi sarvam ādiṣy atho enam ajījabham //
AVP, 1, 50, 4.1 yas tvā nināya nayakaḥ sa u tvehā nayāt punaḥ /
AVP, 1, 60, 2.2 atho sapatnīṃ sāsahai yathā naśyāty okasaḥ //
AVP, 1, 62, 4.1 śataṃ jīva śarado vardhamānaḥ śataṃ hemantāñ chatam u vasantān /
AVP, 1, 64, 2.2 padena maryā mat tvaṃ na eṣo no ahaṃ tvat //
AVP, 1, 64, 4.2 ni tvādhamasmiṃl lomni ny u tvā muṣkayor mṛje //
AVP, 1, 66, 3.2 yena viśvāḥ pṛtanāḥ saṃjayāny atho dyumat samitim ā vadāni //
AVP, 1, 66, 4.2 vṛścāmi tasyāhaṃ mūlaṃ prajāṃ cakṣur atho balam //
AVP, 1, 67, 2.2 dṛṃha jātāñ janayājātān ye jātās tān u varṣīyasas kṛdhi //
AVP, 1, 68, 3.1 klībaṃ kṛdhy opaśinam atho kurīriṇaṃ kṛdhi /
AVP, 1, 78, 1.2 śreṣṭhe no vasavo dhatta dhāmni mā radhāma dviṣate mo arātaye //
AVP, 1, 79, 1.2 atho varcasvinaṃ kṛdhi yam aśvatthādhirohasi //
AVP, 1, 95, 3.1 agniṃ tvāhur vaiśvānaraṃ sadanān pradahan v agāḥ /
AVP, 1, 106, 1.2 tasmai devāya haviṣā vidhema sa u naḥ śarma yacchatu //
AVP, 1, 107, 1.2 divaspṛg ety aruṇāni kṛṇvann atho eti pṛthivyā reṇum asyan //
AVP, 4, 5, 3.1 ud uṣā ud u sūrya uc chuṣmā oṣadhīnām /
AVP, 4, 5, 5.1 apāṃ rasa oṣadhīnām atho vanaspatīnām /
AVP, 4, 5, 5.2 atho somasya bhrātāsy ārśyam asi vṛṣṇyam //
AVP, 4, 15, 1.1 saṃ majjā majjñā bhavatu sam u te paruṣā paruḥ /
AVP, 4, 15, 1.2 saṃ te māṃsasya visrastaṃ saṃ snāva sam u parva te //
AVP, 4, 18, 4.2 atho sarvasmāt pāpmanas tasmān naḥ pāhi jaṅgiḍa //
AVP, 4, 19, 1.2 māhaṃ mṛṣi mo asau puruṣo mṛta /
AVP, 4, 19, 7.2 māhaṃ mṛṣi mo asau puruṣo mṛta /
AVP, 4, 20, 1.2 atho madhavyaṃ me bhaṃso madhu nipadane aham //
AVP, 4, 20, 7.1 aṅgo nu mod iva śvaso aṅgo nu mod iva stanaḥ /
AVP, 4, 20, 7.1 aṅgo nu mod iva śvaso aṅgo nu mod iva stanaḥ /
AVP, 4, 21, 5.2 uto niṣadya pātave atho ūrdhvāya tiṣṭhate //
AVP, 4, 21, 5.2 uto niṣadya pātave atho ūrdhvāya tiṣṭhate //
AVP, 4, 23, 3.2 tasminn indraḥ pary adatta cakṣuḥ prāṇam atho balam astṛtas tvābhi rakṣatu //
AVP, 4, 24, 4.1 pañcapsnir nāma te mātā sa u ekapsnir ucyase /
AVP, 4, 26, 6.2 atho tatasya yac chiraḥ sarvā tā romaśā kṛdhi //
AVP, 5, 1, 3.1 hā amba suhūtale atho hai sāmanantame /
AVP, 5, 1, 3.2 putro yas te pṛśnibāhus tam u tvaṃ sāmanaṃ kṛdhi /
AVP, 5, 1, 3.3 atho duhitaraṃ naptrīm atho tvaṃ sāmanā bhava //
AVP, 5, 1, 3.3 atho duhitaraṃ naptrīm atho tvaṃ sāmanā bhava //
AVP, 5, 9, 1.1 khādireṇa śalalenātho kaṅkatadantyā /
AVP, 5, 9, 1.2 atho viṣasya yad viṣaṃ tena pāpīr anīnaśam //
AVP, 5, 10, 8.1 tān vīrudho vi sravo balenot pātaya mādaya yodhanāyai /
AVP, 5, 12, 1.2 sa u te yonim ā śayāṃ baḍ dakṣaḥ puruṣo bhavan //
AVP, 5, 13, 7.1 turo no aturo bhava saṃ dhībhir dhīyatām ayam /
AVP, 5, 17, 8.3 jīvātave na martave 'tho ariṣṭatātaye //
AVP, 5, 18, 1.2 uto mariṣyantaṃ devā daivāḥ kṛṇutha jīvase //
AVP, 5, 18, 2.1 ā tvāgamaṃ śaṃtātibhir atho ariṣṭatātibhiḥ /
AVP, 5, 18, 9.1 āpa id vā u bheṣajīr āpo amīvacātanīḥ /
AVP, 5, 19, 4.1 yena devā na viyanti no ca vidviṣate mithaḥ /
AVP, 5, 20, 5.1 śalabhasya śalabhyās tardasyo patatriṇaḥ /
AVP, 5, 20, 8.2 atho vṛkṣasya phalgu yad ghuṇā adantu mā yavam //
AVP, 5, 21, 4.2 neha takmakāmyālpo roditi no mahān //
AVP, 5, 21, 7.2 abhūd u prārthas takmā sa u no mṛḍayiṣyati //
AVP, 5, 21, 7.2 abhūd u prārthas takmā sa u no mṛḍayiṣyati //
AVP, 5, 25, 1.2 uto kṛtyākṛtaḥ prajāṃ naḍam ivā chinddhi vārṣikam //
AVP, 5, 26, 1.1 arātyā dyāvāpṛthivī chinttaṃ mūlam atho śiraḥ /
AVP, 5, 26, 9.2 atho yā manyor jāyate 'rātiṃ hanmi brahmaṇā //
AVP, 5, 30, 1.2 atho payasvatāṃ paya ā harāmi sahasraśaḥ //
AVP, 10, 1, 1.2 na tad vido yad icchasi yad u vittaṃ na tad ghasaḥ //
AVP, 10, 1, 2.1 putro yas te pṛśnibāhus tam u tvaṃ sāmanaṃ kṛdhi /
AVP, 10, 1, 2.2 atho duhitaraṃ naptrīm atho tvaṃ sāmanā bhava //
AVP, 10, 1, 2.2 atho duhitaraṃ naptrīm atho tvaṃ sāmanā bhava //
AVP, 10, 1, 7.1 antaścarāṃ kośecarām atho goṣṭhāvacāriṇīm /
AVP, 10, 1, 7.2 atho yāḥ svapne paśyāmas tā ito nāśayāmasi //
AVP, 10, 3, 3.1 etaṃ khadiram ā harātho tejanam ā hara /
AVP, 10, 3, 5.2 atho eṣāṃ payo hara //
AVP, 12, 1, 10.1 yas tvaṃ śīto atho rūraḥ saha kāsāvīvipaḥ /
AVP, 12, 2, 4.2 abhūd u prārthas takmā sa gamiṣyati balhikān //
AVP, 12, 5, 5.2 atra radhyantu ya u te sapatnās tvam ekavṛṣo bhava //
AVP, 12, 11, 6.2 stanān asyāḥ ko veda ka u tad veda yad duhe //
AVP, 12, 11, 7.2 stanān asyā ahaṃ vedātho tad veda yad duhe //
AVP, 12, 13, 5.2 sed u rājā kṣayati carṣaṇīṇām arān na nemiḥ pari tā babhūva //
AVP, 12, 16, 2.1 śaṃ no bhagaḥ śam u naḥ śaṃso astu śaṃ naḥ purandhiḥ śam u santu rāyaḥ /
AVP, 12, 16, 2.1 śaṃ no bhagaḥ śam u naḥ śaṃso astu śaṃ naḥ purandhiḥ śam u santu rāyaḥ /
AVP, 12, 16, 3.1 śaṃ no dhātā śam u dhartā no astu śaṃ na urūcī bhavatu svadhābhiḥ /
AVP, 12, 16, 7.1 śaṃ naḥ somo bhavatu brahma śaṃ naḥ śaṃ no grāvāṇaḥ śam u santu yajñāḥ /
AVP, 12, 16, 7.2 śaṃ naḥ svarūṇāṃ mitayo bhavantu śaṃ naḥ prasvaḥ śam v astu vediḥ //
AVP, 12, 16, 8.2 śaṃ naḥ parvatā dhruvayo bhavantu śaṃ naḥ sindhavaḥ śam u santv āpaḥ //
AVP, 12, 16, 9.2 śaṃ no viṣṇuḥ śam u pūṣā no astu śaṃ no bhavitraṃ śam v astu vāyuḥ //
AVP, 12, 16, 9.2 śaṃ no viṣṇuḥ śam u pūṣā no astu śaṃ no bhavitraṃ śam v astu vāyuḥ //
AVP, 12, 17, 1.1 śaṃ naḥ satyasya patayo bhavantu śaṃ no arvantaḥ śam u santu gāvaḥ /
AVP, 12, 17, 2.2 śam abhiṣācaḥ śam u rātiṣācaḥ śaṃ no divyāḥ pārthivāḥ śaṃ no apyāḥ //
AVP, 12, 20, 1.1 yaṁ śapāmo ya u naḥ śapāti yaṁ dviṣmo ya u dveṣat piśācaḥ /
AVP, 12, 20, 1.1 yaṁ śapāmo ya u naḥ śapāti yaṁ dviṣmo ya u dveṣat piśācaḥ /
Atharvaveda (Śaunaka)
AVŚ, 1, 2, 1.2 vidmo ṣv asya mātaraṃ pṛthivīṃ bhūrivarpasam //
AVŚ, 1, 6, 4.1 śaṃ na āpo dhanvanyāḥ śam u santv anūpyāḥ /
AVŚ, 1, 6, 4.2 śaṃ naḥ khanitrimā āpaḥ śam u yāḥ kumbha ābhṛtāḥ /
AVŚ, 1, 14, 2.2 sā mātur badhyatāṃ gṛhe 'tho bhrātur atho pituḥ //
AVŚ, 1, 14, 2.2 sā mātur badhyatāṃ gṛhe 'tho bhrātur atho pituḥ //
AVŚ, 1, 14, 3.1 eṣā te kulapā rājan tām u te pari dadmasi /
AVŚ, 1, 19, 1.1 mā no vidan vivyādhino mo abhivyādhino vidan /
AVŚ, 1, 20, 1.2 mā no vidad abhibhā mo aśastir mā no vidad vṛjinā dveṣyā yā //
AVŚ, 1, 22, 2.2 yathāyam arapā asad atho aharito bhuvat //
AVŚ, 1, 22, 4.2 atho hāridraveṣu te harimāṇaṃ nidadhmasi //
AVŚ, 1, 24, 4.2 idam ū ṣu pra sādhaya punā rūpāṇi kalpaya //
AVŚ, 1, 32, 1.2 na tat pṛthivyāṃ no divi yena prāṇanti vīrudhaḥ //
AVŚ, 2, 2, 3.1 anavadyābhiḥ sam u jagma ābhir apsarāsv api gandharva āsīt /
AVŚ, 2, 3, 3.2 tad āsrāvasya bheṣajaṃ tad u rogam anīnaśat //
AVŚ, 2, 3, 4.2 tad āsrāvasya bheṣajaṃ tad u rogam aśīśamat //
AVŚ, 2, 3, 5.2 tad āsrāvasya bheṣajaṃ tad u rogam anīnaśat //
AVŚ, 2, 4, 6.1 kṛtyādūṣir ayaṃ maṇir atho arātidūṣiḥ /
AVŚ, 2, 4, 6.2 atho sahasvān jaṅgiḍaḥ pra ṇa āyūṃṣi tāriṣat //
AVŚ, 2, 9, 1.2 atho enam vanaspate jīvānāṃ lokam un naya //
AVŚ, 2, 9, 2.2 abhūd u putrāṇāṃ pitā nṛṇāṃ ca bhagavattamaḥ //
AVŚ, 2, 13, 2.2 bṛhaspatiḥ prāyacchad vāsa etat somāya rājñe paridhātavā u //
AVŚ, 2, 13, 3.1 parīdaṃ vāso adhithāḥ svastaye 'bhūr gṛṣṭīnām abhiśastipā u /
AVŚ, 2, 26, 3.1 saṃ saṃ sravantu paśavaḥ sam aśvāḥ sam u pūruṣāḥ /
AVŚ, 2, 28, 3.2 memaṃ prāṇo hāsīn mo apāno memaṃ mitrā vadhiṣur mo amitrāḥ //
AVŚ, 2, 28, 3.2 memaṃ prāṇo hāsīn mo apāno memaṃ mitrā vadhiṣur mo amitrāḥ //
AVŚ, 2, 36, 7.1 idaṃ hiraṇyaṃ gulgulv ayam aukṣo atho bhagaḥ /
AVŚ, 3, 2, 4.1 vy ākūtaya eṣām itātho cittāni muhyata /
AVŚ, 3, 2, 4.2 atho yad adyaiṣāṃ hṛdi tad eṣāṃ pari nir jahi //
AVŚ, 3, 4, 6.2 sa tvāyam ahvat sve sadhasthe sa devān yakṣat sa u kalpayad viśaḥ //
AVŚ, 3, 7, 5.1 āpa id vā u bheṣajīr āpo amīvacātanīḥ /
AVŚ, 3, 11, 4.1 śataṃ jīva śarado vardhamānaḥ śataṃ hemantān chatam u vasantān /
AVŚ, 3, 14, 4.1 ihaiva gāva etaneho śakeva puṣyata /
AVŚ, 3, 18, 3.1 nahi te nāma jagrāha no asmin ramase patau /
AVŚ, 3, 18, 5.1 aham asmi sahamānātho tvam asi sāsahiḥ /
AVŚ, 3, 21, 4.1 yo devo viśvād yam u kāmam āhur yaṃ dātāraṃ pratigṛhṇantam āhuḥ /
AVŚ, 3, 23, 5.2 vindasva tvaṃ putraṃ nāri yas tubhyaṃ śam asaccham u tasmai tvam bhava //
AVŚ, 3, 25, 5.1 ājāmi tvājanyā pari mātur atho pituḥ /
AVŚ, 3, 30, 4.1 yena devā na viyanti no ca vidviṣate mithaḥ /
AVŚ, 4, 3, 4.2 ād u ṣṭenam atho ahiṃ yātudhānam atho vṛkam //
AVŚ, 4, 3, 4.2 ād u ṣṭenam atho ahiṃ yātudhānam atho vṛkam //
AVŚ, 4, 3, 4.2 ād u ṣṭenam atho ahiṃ yātudhānam atho vṛkam //
AVŚ, 4, 3, 6.1 mūrṇā mṛgasya dantā apiśīrṇā u pṛṣṭayaḥ /
AVŚ, 4, 4, 2.1 ud uṣā ud u sūrya ud idaṃ māmakaṃ vacaḥ /
AVŚ, 4, 4, 5.1 apāṃ rasaḥ prathamajo 'tho vanaspatīnām /
AVŚ, 4, 6, 6.1 arasas ta iṣo śalyo 'tho te arasaṃ viṣam /
AVŚ, 4, 12, 3.1 saṃ te majjā majjñā bhavatu sam u te paruṣā paruḥ /
AVŚ, 4, 16, 3.2 uto samudrau varuṇasya kukṣī utāsminn alpa udake nilīnaḥ //
AVŚ, 4, 16, 9.2 tān u te sarvān anusaṃdiśāmi //
AVŚ, 4, 19, 1.1 uto asy abandhukṛd uto asi nu jāmikṛt /
AVŚ, 4, 19, 1.1 uto asy abandhukṛd uto asi nu jāmikṛt /
AVŚ, 4, 19, 1.2 uto kṛtyākṛtaḥ prajāṃ nadam ivā chinddhi vārṣikam //
AVŚ, 4, 20, 5.2 atho sahasracakṣo tvaṃ prati paśyāḥ kimīdinaḥ //
AVŚ, 4, 30, 5.1 ahaṃ rudrāya dhanur ā tanomi brahmadviṣe śarave hantavā u /
AVŚ, 4, 36, 1.2 yo no durasyād dipsāc cātho yo no arātiyāt //
AVŚ, 4, 36, 10.2 malvo yo mahyaṃ krudhyati sa u pāśān na mucyate //
AVŚ, 4, 39, 9.1 agnāv agniś carati praviṣṭa ṛṣīṇām putro abhiśastipā u /
AVŚ, 5, 1, 5.1 tad ū ṣu te mahat pṛthujman namaḥ kaviḥ kāvyenā kṛṇomi /
AVŚ, 5, 3, 6.2 mā no vidad abhibhā mo aśastir mā no vidad vṛjinā dveṣyā yā //
AVŚ, 5, 4, 6.2 tam u me agadaṃ kṛdhi //
AVŚ, 5, 6, 4.1 pary ū ṣu pra dhanvā vājasātaye pari vṛtrāṇi sakṣaṇiḥ /
AVŚ, 5, 11, 7.2 mo ṣu paṇīṃr abhy etāvato bhūn mā tvā vocann arādhasaṃ janāsaḥ //
AVŚ, 5, 11, 11.3 tasmā u rādhaḥ kṛṇuhi supraśastaṃ sakhā no asi paramaṃ ca bandhuḥ //
AVŚ, 5, 12, 4.2 vy u prathate vitaraṃ varīyo devebhyo aditaye syonam //
AVŚ, 5, 13, 2.2 gṛhṇāmi te madhyamam uttamaṃ rasam utāvamam bhiyasā neśad ād u te //
AVŚ, 5, 13, 3.1 vṛṣā me ravo nabhasā na tanyatur ugreṇa te vacasā bādha ād u te /
AVŚ, 5, 14, 2.2 atho yo asmān dipsati tam u tvaṃ jahy oṣadhe //
AVŚ, 5, 14, 6.2 tām u tasmai nayāmasy aśvam ivāśvābhidhānyā //
AVŚ, 5, 22, 9.2 abhūd u prārthas takmā sa gamiṣyati balhikān //
AVŚ, 5, 30, 15.1 mā te prāṇa upa dasan mo apāno 'pi dhāyi te /
AVŚ, 6, 1, 2.1 tam u ṣṭuhi yo antaḥ sindhau sūnuḥ /
AVŚ, 6, 11, 3.2 straiṣūyam anyatra dadhat pumāṃsam u dadhat iha //
AVŚ, 6, 21, 1.2 tāsām adhi tvaco ahaṃ bheṣajaṃ sam u jagrabham //
AVŚ, 6, 21, 3.2 uta stha keśadṛṃhaṇīr atho ha keśavardhanīḥ //
AVŚ, 6, 26, 2.1 yo naḥ pāpman na jahāsi tam u tvā jahimo vayam /
AVŚ, 6, 26, 3.2 yaṃ dveṣāma tam ṛcchatu yam u dviṣmas tam ij jahi //
AVŚ, 6, 56, 3.1 saṃ te hanmi datā dataḥ sam u te hanvā hanū /
AVŚ, 6, 56, 3.2 saṃ te jihvayā jihvāṃ sam v āsnāha āsyam //
AVŚ, 6, 57, 1.1 idam id vā u bheṣajam idaṃ rudrasya bheṣajam /
AVŚ, 6, 60, 2.2 aṅgo nv aryamann asyā anyāḥ samanam āyati //
AVŚ, 6, 69, 3.1 mayi varco atho yaśo 'tho yajñasya yat payaḥ /
AVŚ, 6, 69, 3.1 mayi varco atho yaśo 'tho yajñasya yat payaḥ /
AVŚ, 6, 74, 2.1 saṃjñapanaṃ vo manaso 'tho saṃjñapanam hṛdaḥ /
AVŚ, 6, 74, 2.2 atho bhagasya yacchrāntaṃ tena saṃjñapayāmi vaḥ //
AVŚ, 6, 84, 3.1 evo ṣv asman nirṛte 'nehā tvam ayasmayān vi cṛtā bandhapāśān /
AVŚ, 6, 85, 1.2 yakṣmo yo asminn āviṣṭas tam u devā avīvaran //
AVŚ, 6, 87, 2.2 indra iveha dhruvas tiṣṭheha rāṣṭram u dhāraya //
AVŚ, 6, 91, 3.1 āpa id vā u bheṣajīr āpo amīvacātanīḥ /
AVŚ, 6, 96, 2.1 muñcantu mā śapathyād atho varuṇyād uta /
AVŚ, 6, 96, 2.2 atho yamasya paḍvīśād viśvasmād devakilbiṣāt //
AVŚ, 6, 103, 2.1 sam paramānt sam avamān atho saṃ dyāmi madhyamān /
AVŚ, 6, 109, 3.2 vātīkṛtasya bheṣajīm atho kṣiptasya bheṣajīm //
AVŚ, 6, 124, 2.1 yadi vṛkṣād abhyapaptat phalaṃ tad yady antarikṣāt sa u vāyur eva /
AVŚ, 6, 124, 3.1 abhyañjanaṃ surabhi sā samṛddhir hiraṇyaṃ varcas tad u pūtrimam eva /
AVŚ, 6, 124, 3.2 sarvā pavitrā vitatādhy asmat tan mā tārīn nirṛtir mo arātiḥ //
AVŚ, 6, 128, 4.1 yo no bhadrāham akaraḥ sāyaṃ naktam atho divā /
AVŚ, 6, 133, 1.1 ya imāṃ devo mekhalām ābabandha yaḥ saṃnanāha ya u no yuyoja /
AVŚ, 6, 133, 1.2 yasya devasya praśiṣā carāmaḥ sa pāram icchāt sa u no vi muñcāt //
AVŚ, 6, 133, 4.2 sā no mekhale matim ā dhehi medhām atho no dhehi tapa indriyaṃ ca //
AVŚ, 6, 136, 2.1 dṛṃha pratnān janayājātān jātān u varṣīyasas kṛdhi //
AVŚ, 6, 138, 2.1 klībaṃ kṛdhy opaśinam atho kurīriṇaṃ kṛdhi /
AVŚ, 6, 139, 2.1 śuṣyatu mayi te hṛdayam atho śuṣyatv āsyam /
AVŚ, 6, 139, 2.2 atho ni śuṣya māṃ kāmenātho śuṣkāsyā cara //
AVŚ, 6, 139, 2.2 atho ni śuṣya māṃ kāmenātho śuṣkāsyā cara //
AVŚ, 6, 139, 4.2 evā ni śuṣya māṃ kāmenātho śuṣkāsyā cara //
AVŚ, 6, 140, 2.1 vrīhim attaṃ yavam attam atho māṣam atho tilam /
AVŚ, 6, 140, 2.1 vrīhim attaṃ yavam attam atho māṣam atho tilam /
AVŚ, 7, 5, 2.1 yajño babhūva sa ā babhūva sa pra jajñe sa u vāvṛdhe punaḥ /
AVŚ, 7, 6, 2.1 mahīm ū ṣu mātaraṃ suvratānām ṛtasya patnīm avase havāmahe /
AVŚ, 7, 20, 6.1 anumatiḥ sarvam idaṃ babhūva yat tiṣṭhati carati yad u ca viśvam ejati /
AVŚ, 7, 31, 1.2 yo no dveṣṭy adharaḥ sas padīṣṭa yam u dviṣmas tam u prāṇo jahātu //
AVŚ, 7, 31, 1.2 yo no dveṣṭy adharaḥ sas padīṣṭa yam u dviṣmas tam u prāṇo jahātu //
AVŚ, 7, 53, 4.1 memaṃ prāṇo hāsīn mo apāno 'vahāya parā gāt /
AVŚ, 7, 56, 2.2 sā vihrutasya bheṣajy atho maśakajambhanī //
AVŚ, 7, 56, 5.2 viṣaṃ hy asyādiṣy atho enam ajījabham //
AVŚ, 7, 56, 8.2 āsye na te viṣaṃ kim u te puchadhāv asat //
AVŚ, 7, 60, 5.2 atho annasya kīlāla upahūto gṛheṣu //
AVŚ, 7, 70, 2.1 yātudhānā nirṛtir ād u rakṣas te asya ghnantv anṛtena satyam /
AVŚ, 7, 72, 2.1 śrātam havir o ṣv indra pra yāhi jagāma sūro adhvano vi madhyam /
AVŚ, 7, 73, 3.2 tam u viśve amṛtāso juṣāṇā gandharvasya praty āsnā rihanti //
AVŚ, 7, 73, 7.2 śreṣṭhaṃ savaṃ savitā sāviṣan no 'bhīddho gharmas tad u ṣu pra vocat //
AVŚ, 7, 74, 3.2 atho yo manyuṣ ṭe pate tam u te śamayāmasi //
AVŚ, 7, 74, 3.2 atho yo manyuṣ ṭe pate tam u te śamayāmasi //
AVŚ, 7, 76, 2.1 yā graivyā apacito 'tho yā upapakṣyāḥ /
AVŚ, 7, 84, 2.2 apānudo janam amitrayantam uruṃ devebhyo akṛṇor u lokam //
AVŚ, 7, 85, 1.1 tyam ū ṣu vājinaṃ devajūtaṃ sahovānaṃ tarutāraṃ rathānām /
AVŚ, 7, 95, 3.1 ātodinau nitodināv atho saṃtodināv uta /
AVŚ, 7, 103, 1.2 ko yajñakāmaḥ ka u pūrtikāmaḥ ko deveṣu vanute dīrgham āyuḥ //
AVŚ, 7, 108, 1.2 pratīcy etv araṇī datvatī tān maiṣām agne vāstu bhūn mo apatyam //
AVŚ, 7, 110, 1.1 agna indraś ca dāśuṣe hato vṛtrāṇy aprati /
AVŚ, 7, 112, 2.1 muñcantu mā śapathyād atho varuṇyād uta /
AVŚ, 7, 112, 2.2 atho yamasya paḍvīśād viśvasmād devakilbiṣāt //
AVŚ, 7, 114, 2.1 preto yantu vyādhyaḥ prānudhyāḥ pro aśastayaḥ /
AVŚ, 8, 2, 13.2 yathā na riṣyā amṛtaḥ sajūr asas tat te kṛṇomi tad u te sam ṛdhyatām //
AVŚ, 8, 2, 24.2 na vai tatra mriyante no yanti adhamaṃ tamaḥ //
AVŚ, 8, 2, 28.2 atho amīvacātanaḥ pūtudrur nāma bheṣajam //
AVŚ, 8, 4, 13.1 na vā u somo vṛjinaṃ hinoti na kṣatriyam mithuyā dhārayantam /
AVŚ, 8, 4, 20.1 eta u tye patayanti śvayātava indraṃ dipsanti dipsavo 'dābhyam /
AVŚ, 8, 4, 21.2 abhīd u śakraḥ paraśur yathā vanaṃ pātreva bhindant sata etu rakṣasaḥ //
AVŚ, 8, 5, 5.1 tad agnir āha tad u soma āha bṛhaspatiḥ savitā tad indraḥ /
AVŚ, 8, 5, 9.2 kṛtyāḥ svayaṃkṛtā yā u cānyebhir ābhṛtāḥ /
AVŚ, 8, 5, 12.1 sa id vyāghro bhavaty atho siṃho atho vṛṣā /
AVŚ, 8, 5, 12.1 sa id vyāghro bhavaty atho siṃho atho vṛṣā /
AVŚ, 8, 5, 12.2 atho sapatnakarśano yo bibhartīmaṃ maṇim //
AVŚ, 8, 7, 5.2 tenemam asmād yakṣmāt puruṣaṃ muñcatauṣadhīr atho kṛṇomi bheṣajam //
AVŚ, 8, 7, 10.2 atho balāsanāśanīḥ kṛtyādūṣaṇīś ca yās tā ihā yantv oṣadhīḥ //
AVŚ, 8, 7, 22.2 atho kṛṇomi bheṣajaṃ yathāsacchatahāyanaḥ //
AVŚ, 8, 7, 28.1 ut tvāhārṣaṃ pañcaśalād atho daśaśalād uta /
AVŚ, 8, 7, 28.2 atho yamasya paḍvīśād viśvasmād devakilbiṣāt //
AVŚ, 8, 9, 10.1 ko virājo mithunatvaṃ praveda ka ṛtūn ka u kalpam asyāḥ /
AVŚ, 8, 9, 16.1 ṣaṭ jātā bhūtā prathamajā ṛtasya ṣaṭ u sāmāni ṣaḍahaṃ vahanti /
AVŚ, 8, 9, 17.1 ṣaḍ āhuḥ śītān ṣaḍ u māsa uṣṇān ṛtuṃ no brūta yatamo 'tiriktaḥ /
AVŚ, 8, 9, 23.2 apo manuṣyān oṣadhīs tāṁ u pañcānusecire //
AVŚ, 8, 9, 25.1 ko nu gauḥ ka ekaṛṣiḥ kim u dhāma kā āśiṣaḥ /
AVŚ, 9, 1, 6.1 kas taṃ pra veda ka u taṃ ciketa yo asyā hṛdaḥ kalaśaḥ somadhāno akṣitaḥ /
AVŚ, 9, 1, 7.1 sa tau pra veda sa u tau ciketa yāv asyāḥ stanau sahasradhārāv akṣitau /
AVŚ, 9, 1, 20.2 tāṃ paśava upa jīvanti sarve teno seṣam ūrjaṃ piparti //
AVŚ, 9, 3, 1.1 upamitāṃ pratimitām atho parimitām uta /
AVŚ, 9, 4, 4.1 pitā vatsānāṃ patir aghnyānāṃ atho pitā mahatāṃ gargarāṇām /
AVŚ, 9, 4, 4.2 vatso jarāyu pratidhuk pīyūṣa āmikṣā ghṛtaṃ tad v asya retaḥ //
AVŚ, 9, 4, 7.1 ājyaṃ bibharti ghṛtam asya retaḥ sāhasraḥ poṣas tam u yajñam āhuḥ /
AVŚ, 9, 4, 20.1 gāvaḥ santu prajāḥ santv atho astu tanūbalam /
AVŚ, 9, 5, 7.1 ajo agnir ajam u jyotir āhur ajaṃ jīvatā brahmaṇe deyam āhuḥ /
AVŚ, 9, 6, 39.1 etad vā u svādīyo yad adhigavaṃ kṣīraṃ vā māṃsaṃ vā tad eva nāśnīyāt //
AVŚ, 9, 8, 7.1 ya ūrū anusarpaty atho eti gavīnike /
AVŚ, 9, 9, 6.2 vatse baṣkaye 'dhi sapta tantūn vi tatnire kavaya otavā u //
AVŚ, 9, 9, 15.1 striyaḥ satīs tām u me puṃsaḥ āhuḥ paśyad akṣaṇvān vi cetad andhaḥ /
AVŚ, 9, 9, 19.1 ye arvāñcas tāṁ u parāca āhur ye parāñcas tāṁ u arvāca āhuḥ /
AVŚ, 9, 9, 19.1 ye arvāñcas tāṁ u parāca āhur ye parāñcas tāṁ u arvāca āhuḥ /
AVŚ, 9, 10, 4.2 śreṣṭhaṃ savaṃ savitā sāviṣan no 'bhīddho gharmas tad u ṣu pra vocat //
AVŚ, 9, 10, 6.1 gaur amīmed abhi vatsaṃ miṣantaṃ mūrdhānaṃ hiṅṅ akṛṇon mātavā u /
AVŚ, 9, 10, 28.1 indraṃ mitraṃ varuṇam agnim āhur atho divyaḥ sa suparṇo garutmān /
AVŚ, 10, 2, 2.2 jaṅghe nirṛtya ny adadhuḥ kva svij jānunoḥ saṃdhī ka u tac ciketa //
AVŚ, 10, 2, 3.2 śroṇī yad ūrū ka u taj jajāna yābhyāṃ kusindhaṃ sudṛḍhaṃ babhūva //
AVŚ, 10, 2, 7.2 sa ā varīvarti bhuvaneṣv antar apo vasānaḥ ka u tac ciketa //
AVŚ, 10, 2, 13.1 ko asmin prāṇaṃ avayat ko apānaṃ vyānam u /
AVŚ, 10, 2, 27.2 tat prāṇo abhi rakṣati śiro annam atho manaḥ //
AVŚ, 10, 3, 5.2 yakṣmo yo asminn āviṣṭas tam u devā avīvaran //
AVŚ, 10, 3, 7.1 arātyās tvā nirṛtyā abhicārād atho bhayāt /
AVŚ, 10, 4, 18.2 teṣām u tṛhyamāṇānāṃ kaḥ svit teṣām asad rasaḥ //
AVŚ, 10, 7, 21.2 uto san manyante 'vare ye te śākhām upāsate //
AVŚ, 10, 7, 38.2 tasmiṃ chrayante ya u ke ca devā vṛkṣasya skandhaḥ parita iva śākhāḥ //
AVŚ, 10, 8, 4.1 dvādaśa pradhayaś cakram ekaṃ trīṇi nabhyāni ka u tac ciketa /
AVŚ, 10, 8, 16.2 tad eva manye 'haṃ jyeṣṭhaṃ tad u nāty eti kiṃcana //
AVŚ, 10, 8, 22.1 bhogyo bhavad atho annam adad bahu /
AVŚ, 10, 8, 28.2 eko ha devo manasi praviṣṭaḥ prathamo jātaḥ sa u garbhe antaḥ //
AVŚ, 10, 8, 29.2 uto tad adya vidyāma yatas tat pariṣicyate //
AVŚ, 10, 8, 38.2 sūtraṃ sūtrasyāhaṃ vedātho yad brāhmaṇaṃ mahat //
AVŚ, 10, 9, 12.2 tebhyas tvaṃ dhukṣva sarvadā kṣīraṃ sarpir atho madhu //
AVŚ, 10, 9, 13.2 āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu //
AVŚ, 10, 9, 14.2 āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu //
AVŚ, 10, 9, 15.2 āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu //
AVŚ, 10, 9, 16.2 āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu //
AVŚ, 10, 9, 17.2 āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu //
AVŚ, 10, 9, 18.2 āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu //
AVŚ, 10, 9, 19.2 āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu //
AVŚ, 10, 9, 20.2 āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu //
AVŚ, 10, 9, 21.2 āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu //
AVŚ, 10, 9, 22.2 āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu //
AVŚ, 10, 9, 23.2 āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu //
AVŚ, 10, 9, 24.2 āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu //
AVŚ, 10, 10, 13.1 saṃ hi somenāgata sam u sarveṇa padvatā /
AVŚ, 10, 10, 14.1 saṃ hi vātenāgata sam u sarvaiḥ patatribhiḥ /
AVŚ, 10, 10, 15.1 saṃ hi sūryeṇāgata sam u sarveṇa cakṣuṣā /
AVŚ, 10, 10, 17.1 tad bhadrāḥ sam agacchanta vaśā deṣṭry atho svadhā /
AVŚ, 10, 10, 33.2 ṛtaṃ hy asyām ārpitam api brahmātho tapaḥ //
AVŚ, 11, 1, 11.1 iyaṃ te dhītir idam u te janitraṃ gṛhṇātu tvām aditiḥ śūraputrā /
AVŚ, 11, 1, 29.2 etaṃ śuśruma gṛharājasya bhāgam atho vidma nirṛter bhāgadheyam //
AVŚ, 11, 4, 3.2 pravīyante garbhān dadhate 'tho bahvīr vijāyante //
AVŚ, 11, 4, 9.1 yā te prāṇa priyā tanūr yo te prāṇa preyasī /
AVŚ, 11, 4, 9.2 atho yad bheṣajaṃ tava tasya no dhehi jīvase //
AVŚ, 11, 4, 17.2 oṣadhayaḥ prajāyante 'tho yāḥ kāś ca vīrudhaḥ //
AVŚ, 11, 4, 20.1 antar garbhaś carati devatāsv ābhūto bhūtaḥ sa u jāyate punaḥ /
AVŚ, 11, 6, 2.1 brūmo rājānaṃ varuṇaṃ mitraṃ viṣṇum atho bhagam /
AVŚ, 11, 6, 6.1 vātaṃ brūmaḥ parjanyam antarikṣam atho diśaḥ /
AVŚ, 11, 6, 7.1 muñcantu mā śapathyād ahorātre atho uṣāḥ /
AVŚ, 11, 7, 8.1 agnyādheyam atho dīkṣā kāmapraś chandasā saha /
AVŚ, 11, 8, 1.2 ka āsaṃ janyāḥ ke varāḥ ka u jyeṣṭhavaro 'bhavat //
AVŚ, 11, 8, 5.1 ajātā āsann ṛtavo 'tho dhātā bṛhaspatiḥ /
AVŚ, 11, 8, 14.1 ūrū pādāv aṣṭhīvantau śiro hastāv atho mukham /
AVŚ, 11, 8, 15.1 śiro hastāv atho mukhaṃ jihvāṃ grīvāś ca kīkasāḥ /
AVŚ, 11, 8, 23.2 śarīraṃ brahma prāviśad ṛcaḥ sāmātho yajuḥ //
AVŚ, 11, 9, 10.1 atho sarvaṃ śvāpadaṃ makṣikā tṛpyatu krimiḥ /
AVŚ, 11, 9, 22.2 tamasā ye ca tūparā atho bastābhivāsinaḥ /
AVŚ, 11, 10, 3.1 ayomukhāḥ sūcīmukhā atho vikaṅkatīmukhāḥ /
AVŚ, 12, 1, 7.2 sā no madhu priyaṃ duhām atho ukṣatu varcasā //
AVŚ, 12, 1, 9.2 sā no bhūmir bhūridhārā payo duhām atho ukṣatu varcasā //
AVŚ, 12, 1, 12.2 tāsu no dhehy abhi naḥ pavasva mātā bhūmiḥ putro ahaṃ pṛthivyāḥ parjanyaḥ pitā sa u naḥ pipartu //
AVŚ, 12, 2, 3.2 yo no dveṣṭi tam addhy agne akravyād yam u dviṣmas tam u te prasuvāmasi //
AVŚ, 12, 2, 3.2 yo no dveṣṭi tam addhy agne akravyād yam u dviṣmas tam u te prasuvāmasi //
AVŚ, 12, 2, 19.2 atho avyāṃ rāmāyāṃ śīrṣaktim upabarhaṇe //
AVŚ, 12, 3, 3.1 sam asmiṃlloke sam u devayāne saṃ smā sametaṃ yamarājyeṣu /
AVŚ, 12, 3, 17.2 gṛhṇāmi hastam anu maitv atra mā nas tārīn nirṛtir mo arātiḥ //
AVŚ, 12, 3, 26.2 śuddhāḥ satīs tā u śumbhanta eva tā naḥ svargam abhi lokaṃ nayantu //
AVŚ, 12, 3, 47.1 ahaṃ pacāmy ahaṃ dadāmi mamed u karman karuṇe 'dhi jāyā /
AVŚ, 12, 3, 51.2 kṣatreṇātmānaṃ paridhāpayātho 'motaṃ vāso mukham odanasya //
AVŚ, 12, 4, 18.1 yo asyā ūdho na vedātho asyā stanān uta /
AVŚ, 12, 4, 30.2 atho ha brahmabhyo vaśā yāñcyāya kṛṇute manaḥ //
AVŚ, 12, 4, 39.2 atho ha gopataye vaśādaduṣe viṣaṃ duhe //
AVŚ, 12, 4, 40.2 atho vaśāyās tat priyaṃ yad devatrā haviḥ syāt //
AVŚ, 12, 4, 46.1 viliptī yā bṛhaspate 'tho sūtavaśā vaśā /
AVŚ, 13, 2, 16.1 ud u tyaṃ jātavedasaṃ devaṃ vahanti ketavaḥ /
AVŚ, 13, 2, 25.2 sa yonim aiti sa u jāyate punaḥ sa devānām adhipatir babhūva //
AVŚ, 13, 4, 5.0 so agniḥ sa u sūryaḥ sa u eva mahāyamaḥ //
AVŚ, 13, 4, 5.0 so agniḥ sa u sūryaḥ sa u eva mahāyamaḥ //
AVŚ, 13, 4, 41.0 sa stanayati sa vidyotate sa u aśmānam asyati //
AVŚ, 13, 4, 44.0 tāvāṃs te maghavan mahimopo te tanvaḥ śatam //
AVŚ, 13, 4, 45.0 upo te baddhe baddhāni yadi vāsi nyarbudam //
AVŚ, 14, 1, 2.2 atho nakṣatrāṇām eṣām upasthe soma āhitaḥ //
AVŚ, 14, 1, 28.1 āśasanaṃ viśasanam atho adhivikartanam /
AVŚ, 14, 1, 40.1 śaṃ te hiraṇyaṃ śam u santv āpaḥ śaṃ methir bhavatu śaṃ yugasya tardma /
AVŚ, 14, 1, 40.2 śaṃ ta āpaḥ śatapavitrā bhavantu śam u patyā tanvaṃ saṃspṛśasva //
AVŚ, 14, 2, 4.2 rayiṃ ca putrāṃś cādād agnir mahyam atho imām //
AVŚ, 15, 10, 6.0 iyaṃ vā u pṛthivī bṛhaspatir dyaur evendraḥ //
AVŚ, 15, 10, 7.0 ayaṃ vā u agnir brahmāsāv ādityaḥ kṣatram //
AVŚ, 16, 4, 3.0 mā māṃ prāṇo hāsīn mo apāno 'vahāya parāgāt //
AVŚ, 16, 9, 2.0 tad agnir āha tad u soma āha pūṣā mā dhāt sukṛtasya loke //
AVŚ, 18, 1, 1.1 o cit sakhāyaṃ sakhyā vavṛtyāṃ tiraḥ puru cid arṇavaṃ jaganvān /
AVŚ, 18, 1, 7.2 bṛhan mitrasya varuṇasya dhāma kad u brava āhano vīcyā nṝn //
AVŚ, 18, 1, 12.1 kiṃ bhrātāsad yad anāthaṃ bhavāti kim u svasā yan nirṛtir nigacchāt /
AVŚ, 18, 1, 14.1 na vā u te tanūṃ tanvā saṃ papṛcyāṃ pāpam āhur yaḥ svasāraṃ nigacchāt /
AVŚ, 18, 1, 16.1 anyam ū ṣu yamy anya u tvāṃ pariṣvajātai libujeva vṛkṣam /
AVŚ, 18, 1, 16.1 anyam ū ṣu yamy anya u tvāṃ pariṣvajātai libujeva vṛkṣam /
AVŚ, 18, 1, 20.1 so cit nu bhadrā kṣumatī yaśasvaty uṣā uvāsa manave svarvatī /
AVŚ, 18, 1, 37.2 stuṣa ū ṣu nṛtamāya dhṛṣṇave //
AVŚ, 18, 1, 48.2 uto nv asya papivāṃsam indraṃ na kaścana sahata āhaveṣu //
AVŚ, 18, 1, 50.1 yamo no gātuṃ prathamo viveda naiṣā gavyūtir apabhartavā u /
AVŚ, 18, 2, 5.2 yado gacchāty asunītim etām atha devānāṃ vaśanīr bhavāti //
AVŚ, 18, 2, 8.2 yās te śivās tanvo jātavedas tābhir vahainaṃ sukṛtām u lokam //
AVŚ, 18, 2, 26.1 yat te aṅgam atihitaṃ parācair apānaḥ prāṇo ya u vā te paretaḥ /
AVŚ, 18, 2, 30.1 yāṃ te dhenuṃ nipṛṇāmi yam u kṣīraudanam /
AVŚ, 18, 2, 33.2 utāśvināv abharad yat tad āsīd ajahād u dvā mithunā saraṇyūḥ //
AVŚ, 18, 2, 38.2 śate śaratsu no purā //
AVŚ, 18, 2, 39.2 śate śaratsu no purā //
AVŚ, 18, 2, 40.2 śate śaratsu no purā //
AVŚ, 18, 2, 41.2 śate śaratsu no purā //
AVŚ, 18, 2, 42.2 śate śaratsu no purā //
AVŚ, 18, 2, 43.2 śate śaratsu no purā //
AVŚ, 18, 2, 44.2 śate śaratsu no purā //
AVŚ, 18, 2, 45.2 yathāparaṃ na māsātai śate śaratsu no purā //
AVŚ, 18, 2, 50.1 idam id vā u nāparaṃ divi paśyasi sūryam /
AVŚ, 18, 2, 51.1 idam id vā u nāparaṃ jarasy anyad ito 'param /
AVŚ, 18, 3, 6.1 yaṃ tvam agne samadahas tam u nir vāpaya punaḥ /
AVŚ, 18, 3, 7.1 idaṃ ta ekam pura ū ta ekaṃ tṛtīyena jyotiṣā saṃ viśasva /
AVŚ, 18, 3, 9.1 pra cyavasva tanvaṃ saṃ bharasva mā te gātrā vi hāyi mo śarīram /
AVŚ, 18, 3, 14.2 datto asmabhyaṃ draviṇeha bhadraṃ rayiṃ ca naḥ sarvavīraṃ dadhāta //
AVŚ, 18, 3, 19.1 yad vo mudraṃ pitaraḥ somyaṃ ca teno sacadhvaṃ svayaśaso hi bhūta /
AVŚ, 18, 3, 20.2 dakṣiṇāvantaḥ sukṛto ya u sthāsadyāsmin barhiṣi mādayadhvam //
AVŚ, 18, 3, 38.2 pra vāṃ bharan mānuṣā devayanto ā sīdatāṃ svam u lokaṃ vidāne //
AVŚ, 18, 3, 44.2 atto havīṃṣi prayatāni barhiṣi rayiṃ ca naḥ sarvavīraṃ dadhāta //
AVŚ, 18, 3, 52.1 ut te stabhnāmi pṛthivīṃ tvat parīmaṃ logaṃ nidadhan mo aham riṣam /
AVŚ, 18, 3, 62.2 imān rakṣatu puruṣān ā jarimṇo mo sv eṣām asavo yamaṃ guḥ //
AVŚ, 18, 3, 71.2 śarīram asya saṃ dahāthainaṃ dhehi sukṛtām u loke //
AVŚ, 18, 3, 73.1 etad ā roha vaya unmṛjānaḥ svā iha bṛhad u dīdayante /
AVŚ, 18, 4, 11.2 ekas tredhā vihito jātavedaḥ samyag enaṃ dhehi sukṛtām u loke //
AVŚ, 18, 4, 44.2 purogavā ye abhiṣāco asya te tvā vahanti sukṛtām u lokam //
AVŚ, 19, 35, 5.1 ya ṛṣṇavo devakṛtā ya uto vavṛte 'nyaḥ /
Baudhāyanadharmasūtra
BaudhDhS, 1, 4, 7.7 sa yad anyāṃ bhikṣitavyāṃ na vindetāpi svāmevācāryajāyāṃ bhikṣetātho svāṃ mātaram /
BaudhDhS, 1, 21, 14.1 dvayam u ha vai suśravaso 'nūcānasya reto brāhmaṇasyordhvaṃ nābher adhastād anyat /
BaudhDhS, 2, 3, 34.1 idānīm aham īrṣyāmi strīṇāṃ janaka no purā /
BaudhDhS, 2, 5, 7.2 uddhṛtya vāpi trīn piṇḍān kuryād āpatsu no sadā /
BaudhDhS, 2, 7, 16.1 sāyaṃ prātaḥ sadā saṃdhyāṃ ye viprā no upāsate /
BaudhDhS, 2, 8, 14.3 ud u tyam /
BaudhDhS, 2, 11, 30.2 eṣa nityo mahimā brāhmaṇasya na karmaṇā vardhate no kanīyān /
BaudhDhS, 2, 17, 7.1 eṣa nityo mahimā brāhmaṇasya na karmaṇā vardhate no kanīyān /
BaudhDhS, 2, 17, 39.2 ud u tyam /
BaudhDhS, 2, 18, 7.2 ud u tyam /
BaudhDhS, 3, 2, 1.1 yatho etat ṣaṇṇivartanīti //
BaudhDhS, 3, 8, 31.1 nakṣatrāṇāṃ dyutiṃ sūryācandramasor eva sāyujyaṃ salokatām āpnoti ya u cainad adhīte /
BaudhDhS, 3, 8, 31.2 ya u cainad adhīte //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 1.1 yatho etaddhutaḥ prahuta āhutaḥ śūlagavo baliharaṇaṃ pratyavarohaṇam aṣṭakāhoma iti sapta pākayajñasaṃsthā iti //
BaudhGS, 1, 4, 3.1 māṃ te manaḥ praviśatu māṃ cakṣur mām u te bhagaḥ mayi sarvāṇi bhūtāni mayi prajñānam astu te //
BaudhGS, 1, 4, 8.2 rayiṃ ca putrāṃś cādād agnir mahyam atho imām //
BaudhGS, 1, 5, 8.2 iho sahasradakṣiṇo rāyaspoṣo niṣīdatu iti //
BaudhGS, 1, 7, 22.1 atha yadaiṣā malavadvāsāḥ syānnainayā saha saṃvadeta na sahāsīta nāsyā annamadyād brahmahatyāyai hyoṣā varṇaṃ pratimucyāste 'tho khalvāhur abhyañjanaṃ vāva striyā annamabhyañjanameva na pratigṛhyaṃ kāmamanyat iti //
BaudhGS, 1, 12, 1.1 yatho etat /
BaudhGS, 1, 12, 2.11 yatho etat //
BaudhGS, 2, 5, 43.1 tad u tathā na kuryān nānuktāyāṃ sāvitryāṃ prāśnīyād ity anūktāyām anūktāyāṃ sāvitryāṃ prāśnīyād iti śāṭyāyanakam //
BaudhGS, 2, 11, 4.1 yady u vai samasta upariṣṭānmāghyāḥ paurṇamāsyā aparapakṣasya saptamyām aṣṭamyāṃ navamyāmiti kriyetāpi vāṣṭamyāmeva //
BaudhGS, 3, 1, 11.1 atha brāhmaṇān tarpayaty apūpair dhānābhiḥ saktubhir odaneneti yady u vaitebhyo bhavati //
BaudhGS, 3, 2, 15.1 yady u vaitasmin saṃvatsare nādhīyīta yāvadadhyayanam etad vrataṃ caret //
BaudhGS, 3, 2, 40.1 yady u vaitasmin saṃvatsare nādhīyīta yāvadadhyayanam etad vrataṃ caret //
BaudhGS, 3, 4, 29.1 yady u vaitasmin saṃvatsare nādhīyīta yāvadadhyayanam etad vrataṃ caret saṃvatsare paryavete 'dhyāpayate śrāvayate vā //
BaudhGS, 3, 5, 6.1 tad u haike yajuṣā sthūṇā ucchrayanti yajuṣā vaṃśān yajuṣā chadīṃṣi yajuṣābbhriṇaṃ yajuṣā talpadeśaṃ yajuṣā vāstumadhyaṃ yajuṣāgninidhānam //
BaudhGS, 3, 5, 7.1 sa yady u haivaṃ kuryād yathā yajuṣocchriyante sadasyarksāmayajūṃṣy ātharvaṇāny āṅgirasāni mithunīsaṃbhavantīti tad yad adhyavasyed yathā mithunīsaṃbhavantāv adhyavasyet tādṛk tad yadyajuṣkṛtaṃ syāt //
BaudhGS, 3, 5, 12.1 gṛhyaṃ bhayaṃ yacced dvipātsu yad u ceccatuṣpātsu bhayaṃ yad asti /
BaudhGS, 3, 5, 12.2 agnir yaviṣṭhyaḥ praṇudatu tad bhayaṃ śaṃ naḥ prajābhyaḥ śam u naḥ paśubhyaḥ svāhā //
BaudhGS, 3, 5, 13.1 akṣispande 'ṅgacale ca yad bhayaṃ yad vāśite yad u ced durukte /
BaudhGS, 3, 5, 13.2 agnir yaviṣṭhyaḥ praṇudatu tad bhayaṃ śaṃ naḥ prajābhyaḥ śam u naḥ paśubhyaḥ svāhā //
BaudhGS, 3, 5, 14.2 agnir yaviṣṭhyaḥ praṇudatu tad bhayaṃ śaṃ naḥ prajābhyaḥ śam u naḥ paśubhyaḥ svāhā //
BaudhGS, 3, 7, 15.2 sa mṛtyupāśād apanudya ghorād ihāyuṣeṇo ghṛtam attu devaḥ svāhā //
BaudhGS, 3, 7, 18.2 sasūnavaḥ sapatayaḥ sayūthyā ihāyuṣeṇo ghṛtam idaṃ juṣantāṃ svāhā //
BaudhGS, 3, 9, 13.1 pratyetya gṛhān atha brāhmaṇān tarpayanty apūpair dhānābhiḥ saktubhir odaneneti yady u vaitebhyo bhavati //
BaudhGS, 4, 3, 5.1 atha ud u tyaṃ jātavedasam iti dakṣiṇam anaḍvāhaṃ yunakti /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 1, 16.0 yady u vai na saṃnayati barhiḥ pratipad eva bhavati //
BaudhŚS, 1, 4, 3.1 yady u vā aparistīrṇā bhavanty āhavanīyam evāgre purastāt paristṛṇāty atha dakṣiṇato 'tha paścād athottarataḥ //
BaudhŚS, 1, 5, 6.1 yady u vai nāno bhavati jaghanena gārhapatyaṃ sphyaṃ nidadhāti sphyopari pātrīṃ /
BaudhŚS, 1, 5, 18.0 idam u naḥ saheti ye 'tiśiṣṭā bhavanti //
BaudhŚS, 1, 12, 18.0 atha jaghanena gārhapatyam upasīdati suprajasas tvā vayam supatnīr upasedima agne sapatnadambhanam adabdhāso adābhyam indrāṇīvāvidhavā bhūyāsam aditir iva suputrā asthūri tvā gārhapatyopaniṣade suprajāstvāya mama putrāḥ śatruhaṇo 'tho me duhitā virāṭ utāham asmi saṃjayā patyur me śloka uttama iti //
BaudhŚS, 1, 15, 21.0 athāśrāvayaty o śrāvaya astu śrauṣaṭ agnir devo hotā devān yakṣad vidvāṃś cikitvān manuṣvad bharatavad amuvad amuvat brahmaṇvad eha vakṣat brāhmaṇā asya yajñasya prāvitāra iti asau mānuṣa iti hotur nāma gṛhṇāti //
BaudhŚS, 1, 19, 19.0 athāśrāvayaty o śrāvayāstu śrauṣaḍ iṣitā daivyā hotāro bhadravācyāya preṣito mānuṣaḥ sūktavākāya sūktā brūhīti //
BaudhŚS, 1, 19, 39.0 yady u vai nāno bhavaty utkara evaine sphye vimuñcaty etenaiva mantreṇa //
BaudhŚS, 2, 5, 73.0 apehi pāpman punar apanāśito bhava ā naḥ pāpman sukṛtasya loke pāpman dhehy avihṛto yo naḥ pāpman na jahāti tam u tvā jahimo vayam //
BaudhŚS, 2, 5, 74.0 anyatrāsman niviśatām sahasrākṣo amartyo yo no dveṣṭi sa riṣyatu yam u dviṣmas tam u jahi iti //
BaudhŚS, 2, 5, 74.0 anyatrāsman niviśatām sahasrākṣo amartyo yo no dveṣṭi sa riṣyatu yam u dviṣmas tam u jahi iti //
BaudhŚS, 4, 5, 2.0 tam iṣe tvā iti barhiṣī ādāyopākaroti upavīr asi upo devān daivīr viśaḥ prāgur vahnīr uśijo bṛhaspate dhārayā vasūni havyā te svadantām deva tvaṣṭar vasu raṇva revatī ramadhvam prajāpater jāyamānā imaṃ paśuṃ paśupate te adya indrāgnibhyāṃ tvā juṣṭam upākaromīti //
BaudhŚS, 4, 7, 6.0 athaināṃ sruvāhutyābhijuhoti tvām u te dadhire havyavāham iti //
BaudhŚS, 4, 7, 20.4 nir mā yamasya paḍbīśāt sarvasmād devakilbiṣāt atho manuṣyakilbiṣāt iti //
BaudhŚS, 8, 21, 14.0 no tu diśaś cyavante //
BaudhŚS, 8, 21, 17.0 samiṣṭayajur u haike juhvati //
BaudhŚS, 16, 1, 2.0 uto hy eko dakṣiṇāvatā yajate //
BaudhŚS, 16, 1, 7.0 yady u vai pṛthak saṃjānate gṛhapatir eva prathamo manthate //
BaudhŚS, 16, 1, 12.1 upo enaṃ pūrveṣu karmasu hvayante //
BaudhŚS, 16, 3, 3.0 cinvata u haike //
BaudhŚS, 16, 4, 14.0 tā u ced adhvaryave prabrūyur apo 'bhyavaharatety eva brūyād iti //
BaudhŚS, 16, 6, 8.0 tad u vā āhur na vai yajñaḥ saṃtiṣṭhate yan na vibrūyād iti //
BaudhŚS, 16, 6, 17.0 viṣṇo tvaṃ no antama ity apoddhṛtyaitām anyayā vaiṣṇavyā gāyatryā rājānam upatiṣṭheta //
BaudhŚS, 16, 6, 18.0 sa u ced avidvān anuṣṭubham abhivyāharati atyakramiṣam iti hotre prāha //
BaudhŚS, 16, 6, 21.0 sa u cen manyetāmitakāmo vā aham asmi yad ṛṅmayaṃ vede yajurmayam eva tad yāv evākṣaryau vedau tau saṃpādayetām iti naitad ādriyeta //
BaudhŚS, 16, 8, 2.0 yady u vai hotā nādhyety anya u hotrāśaṃsī śaṃsati //
BaudhŚS, 16, 8, 2.0 yady u vai hotā nādhyety anya u hotrāśaṃsī śaṃsati //
BaudhŚS, 16, 8, 3.0 tasmā u pratiprasthātā pratigṛṇāti //
BaudhŚS, 16, 9, 5.0 tad u vā āhur yo vā apathena pratipadyate sthāṇuṃ vā hanti gartaṃ vā patati bhreṣaṃ sa nyeti //
BaudhŚS, 16, 9, 8.0 tad u vā āhuḥ parāṅ iva vā eṣo 'śāntaḥ panthā yad vaṣaṭkārapathaḥ //
BaudhŚS, 16, 12, 1.0 tad u vā āhur yad dvādaśa dīkṣā dvādaśopasado dvādaśāhaṃ prasutāḥ katham asyaitāny ahānīṣṭāny āprītāni paśumanti bhavantīti //
BaudhŚS, 16, 12, 5.0 tad u vā āhur yad dvādaśa dīkṣā dvādaśopasado dvādaśāhaṃ prasutāḥ kathaṃ dvādaśāhena saṃvatsara āpyata iti //
BaudhŚS, 16, 13, 3.0 uto hy ekaḥ śamarathasya kartā bhavati //
BaudhŚS, 16, 13, 7.0 yady u vā etasyām evaikāṣṭakāyāṃ samāṃ vijijñāsante caturaha eva purastāt phālgunyai vā caitryai vā paurṇamāsyai dīkṣante //
BaudhŚS, 16, 14, 3.0 cinvata u haike //
BaudhŚS, 16, 16, 11.0 tad u vā āhur yad vācā yajñas tāyate tena sarasvaty āptā yad u yajñas tena viṣṇuḥ //
BaudhŚS, 16, 16, 11.0 tad u vā āhur yad vācā yajñas tāyate tena sarasvaty āptā yad u yajñas tena viṣṇuḥ //
BaudhŚS, 16, 19, 14.0 yady u vā etān nava brāhmaṇavataḥ paśūn na vindanti navaitāni madhyamāni sāṃvatsarikāṇy ahāny aindrāgnapaśūni kurvanti //
BaudhŚS, 16, 20, 1.0 śvo mahāvratam ity upakalpayate 'parimitān rathān aparimitān dundubhīṃs tāvata uv evājisṛtaś carma ceḍasaṃvartaṃ ca bhūmidundubhim ārṣabhaṃ carma salāṅgūlaṃ brāhmaṇaṃ ca śūdraṃ cārdraṃ ca carmakartam //
BaudhŚS, 16, 20, 3.0 vāṇaṃ ca śatatantum āghāṭīḥ piñcholāḥ karkarīkā iti tad u patnayaḥ //
BaudhŚS, 16, 20, 4.0 kaṭaparivāraṃ ca mithunau cāparimitāś ca dāsyas tāvata uv evodakumbhān //
BaudhŚS, 16, 22, 1.0 bhadram u nāma sāmāsti //
BaudhŚS, 16, 22, 2.0 tad u vācopagīyate //
BaudhŚS, 16, 27, 25.0 atho hājagāma maśako gārgya āruṇer antevāsī //
BaudhŚS, 16, 27, 29.0 tasmā u hainaṃ sa uvāca //
BaudhŚS, 16, 32, 30.0 sa uv eva trayodaśarātraḥ //
BaudhŚS, 16, 33, 18.0 sa uv evābrāhmaṇaḥ ṣoḍaśarātraḥ //
BaudhŚS, 16, 33, 32.0 sa uv evābrāhmaṇo 'ṣṭādaśarātraḥ //
BaudhŚS, 16, 34, 4.0 sa uv evābrāhmaṇaḥ pañcaviṃśatirātraḥ //
BaudhŚS, 16, 35, 35.0 sa uv evābrāhmaṇaś catustriṃśadrātraḥ //
BaudhŚS, 16, 36, 7.0 sa uv evābrāhmaṇaḥ saptatriṃśadrātraḥ //
BaudhŚS, 18, 2, 9.0 tad u vā āhur na vai rājasūyābhiṣikto 'nyena yajñakratunābhiṣicyeta //
BaudhŚS, 18, 13, 5.0 taṃ hendro 'nukhyāyaivekṣāṃcakre 'ham u tvā tad yātaye yan mā yajñakrator antarāya iti //
BaudhŚS, 18, 13, 14.0 atho hendra ājagāma //
BaudhŚS, 18, 13, 15.0 tām u hābhyupeyāya //
BaudhŚS, 18, 15, 17.0 tad u vā āhur yad acchāvākacamasam anu yajñaḥ saṃtiṣṭhetāntaṃ yajñaṃ gamayet //
BaudhŚS, 18, 15, 18.0 atho hāntaṃ yajamāno gāmukaḥ syāt //
BaudhŚS, 18, 15, 20.0 tad u vā āhuḥ sarvāṇy evāśvināni stutaśastrāṇi syuḥ //
Bhāradvājagṛhyasūtra
BhārGS, 1, 5, 3.3 bṛhaspatiḥ prāyacchad vāsa etat somāya rājñe paridhātavā u /
BhārGS, 1, 8, 1.2 yuvā suvāsāḥ parivīta āgāt sa u śreyān bhavati jāyamānaḥ /
BhārGS, 1, 16, 1.4 rayiṃ ca putrāṃś cādād agnir mahyam atho imām /
BhārGS, 1, 17, 4.2 māṃ te cittaṃ praviśatu māṃ cakṣur mām u te manaḥ /
BhārGS, 1, 18, 4.3 iho sahasradakṣiṇo 'bhi pūṣā niṣīdatviti //
BhārGS, 1, 22, 10.1 atha yadyaparā na patet pāṇinodakam ādāya mūrdhanyenām avasiñcet tilade 'vapadyasva na māṃsam asi no dalam avapadyasvāsāviti //
BhārGS, 1, 25, 11.1 yadā yadā sūtikārogaḥ syād dakṣiṇasya padas taptodakena pārṣṇiṃ kledayitvā tadā tadā taṃ deśam avamārṣṭi yatrāsyā duḥkhaṃ bhavati dhanurmaṭacī puruṣasya hastayor ekaśataṃ śṛṇor aṅga te dhāpayitāras tvaṃ rogasyeśiṣe tvam u rogasya sūtikārogabhaiṣajyam asyamuṣyā iti //
BhārGS, 1, 27, 1.9 atho annasya kīlāla upahūto gṛheṣu me /
BhārGS, 2, 30, 9.2 yadi vṛkṣād abhyapatat phalaṃ yady antarikṣāt tad u vāyur eva /
BhārGS, 2, 32, 8.10 mo 'smākaṃ momuhad bhāgadheyaṃ svāheti //
BhārGS, 3, 9, 2.6 divaṃ ca pṛthivīṃ cāntarikṣam atho suvar iti /
Bhāradvājaśrautasūtra
BhārŚS, 1, 2, 12.0 tayā ṣaḍavarārdhyān vatsān apākaroti vāyava stho pāyava stha iti //
BhārŚS, 1, 5, 7.1 atho khādirā bailvā audumbarā vaikaṅkatā rauhitakā veti vijñāyate //
BhārŚS, 1, 20, 1.2 idam u naḥ saheti yato 'dhi nirvapati //
BhārŚS, 7, 9, 11.3 upo devān daivīr viśa iti pratipadya revatī ramadhvam indrāgnibhyāṃ tvā juṣṭam upākaromīty antena //
BhārŚS, 7, 15, 8.0 sruveṇājyam ādāyābhijuhoti tvām u te dadhire havyavāham iti //
BhārŚS, 7, 16, 13.5 nir mā yamasya paḍvīśāt sarvasmād devakilbiṣād atho manuṣyakilbiṣāt /
Bṛhadāraṇyakopaniṣad
BĀU, 1, 2, 7.14 so punar ekaiva devatā bhavati mṛtyur eva /
BĀU, 1, 3, 6.10 evam u khalv etā devatāḥ pāpmabhir upāsṛjan /
BĀU, 1, 3, 18.9 ya u haivaṃvidaṃ sveṣu pratiprati bubhūṣati na haivālaṃ bhāryebhyo bhavati /
BĀU, 1, 3, 20.1 eṣa u eva bṛhaspatiḥ /
BĀU, 1, 3, 20.3 tasyā eṣa patis tasmād u bṛhaspatiḥ //
BĀU, 1, 3, 21.1 eṣa u eva brahmaṇaspatiḥ /
BĀU, 1, 3, 21.3 tasyā eṣa patis tasmād u brahmaṇaspatiḥ //
BĀU, 1, 3, 22.1 eṣa u eva sāma /
BĀU, 1, 3, 22.3 yadveva samaḥ pluṣiṇā samo maśakena samo nāgena sama ebhis tribhir lokaiḥ samo 'nena sarveṇa tasmādveva sāma /
BĀU, 1, 3, 22.3 yadveva samaḥ pluṣiṇā samo maśakena samo nāgena sama ebhis tribhir lokaiḥ samo 'nena sarveṇa tasmādveva sāma /
BĀU, 1, 3, 23.1 eṣa u vā udgīthaḥ /
BĀU, 1, 3, 25.6 atho yasya svaṃ bhavati /
BĀU, 1, 3, 27.4 anna ityu haika āhuḥ //
BĀU, 1, 3, 28.12 tasmād u teṣu varaṃ vṛṇīta /
BĀU, 1, 4, 4.1 so heyam īkṣāṃcakre kathaṃ nu mātmana eva janayitvā sambhavati /
BĀU, 1, 4, 6.6 eṣa u hy eva sarve devāḥ /
BĀU, 1, 4, 6.8 tad u somaḥ /
BĀU, 1, 4, 9.2 kim u tad brahmāved yasmāt tat sarvam abhavad iti //
BĀU, 1, 4, 11.9 ya u enaṃ hinasti svāṃ sa yonim ṛcchati /
BĀU, 1, 4, 14.5 atho abalīyān balīyāṃsam āśaṃsate dharmeṇa /
BĀU, 1, 4, 16.1 atho ayaṃ vā ātmā sarveṣāṃ bhūtānāṃ lokaḥ /
BĀU, 1, 4, 17.8 tasyo kṛtsnatā /
BĀU, 1, 5, 2.9 atho āhur darśapūrṇamāsāv iti /
BĀU, 1, 5, 20.6 yad u kiñcemāḥ prajāḥ śocanty amaivāsāṃ tad bhavati /
BĀU, 1, 5, 21.21 ya u haivaṃvidā spardhate 'nuśuṣyati /
BĀU, 1, 5, 23.3 taṃ devāś cakrire dharmaṃ sa evādya sa u śva iti /
BĀU, 1, 5, 23.7 yady u caret samāpipayiṣet teno etasyai devatāyai sāyujyaṃ salokatāṃ jayati //
BĀU, 1, 5, 23.7 yady u caret samāpipayiṣet teno etasyai devatāyai sāyujyaṃ salokatāṃ jayati //
BĀU, 1, 6, 3.8 ātmo ekaḥ sann etat trayam /
BĀU, 2, 1, 8.5 atho pratirūpo 'smāj jāyate //
BĀU, 2, 1, 9.6 atho yaiḥ saṃnigacchati /
BĀU, 2, 1, 16.2 tad u ha na mene gārgyaḥ //
BĀU, 4, 3, 14.4 atho khalv āhur jāgaritadeśa evāsyaiṣa iti /
BĀU, 4, 4, 10.2 tato bhūya iva te tamo ya u vidyāyāṃ ratāḥ //
BĀU, 4, 4, 13.2 sa viśvakṛt sa hi sarvasya kartā tasya lokaḥ sa u loka eva //
BĀU, 5, 12, 1.12 tasmā u haitad uvāca vīti /
BĀU, 5, 14, 1.3 etad u haivāsyā etat /
BĀU, 5, 14, 2.3 etad u haivāsyā etat /
BĀU, 5, 14, 3.3 etad u haivāsyā etat /
BĀU, 5, 14, 3.8 parorajā iti sarvam u hyevaiṣa raja upary upari tapati /
BĀU, 5, 14, 4.12 evamveṣā gāyatryadhyātmaṃ pratiṣṭhitā /
BĀU, 5, 14, 6.6 kuta u etāvat pratigṛhṇīyāt //
BĀU, 6, 1, 13.4 tasyo me baliṃ kuruteti /
BĀU, 6, 1, 14.6 tasyo me kim annaṃ kiṃ vāsa iti /
BĀU, 6, 2, 2.3 vettho yathemaṃ lokaṃ punar āpadyantā3 iti /
BĀU, 6, 2, 2.5 vettho yathāsau loka evaṃ bahubhiḥ punaḥ punaḥ prayadbhir na saṃpūryatā3 iti /
BĀU, 6, 2, 2.7 vettho yatithyām āhutyāṃ hutāyām āpaḥ puruṣavāco bhūtvā samutthāya vadantī3 iti /
BĀU, 6, 2, 2.9 vettho devayānasya vā pathaḥ pratipadaṃ pitṛyāṇasya vā /
BĀU, 6, 3, 8.1 etam u haiva vājasaneyo yājñavalkyo madhukāya paiṅgyāyāntevāsina uktvovāca api ya enaṃ śuṣke sthāṇau niṣiñcejjāyerañchākhāḥ praroheyuḥ palāśānīti //
BĀU, 6, 3, 9.1 etam u haiva madhukaḥ paiṅgyaś cūlāya bhāgavittaye 'ntevāsina uktvovāca api ya enaṃ śuṣke sthāṇau niṣiñcejjāyerañchākhāḥ praroheyuḥ palāśānīti //
BĀU, 6, 3, 10.1 etam u haiva cūlo bhāgavittir jānakaya āyaḥsthūṇāyāntevāsina uktvovāca api ya enaṃ śuṣke sthāṇau niṣiñcejjāyerañchākhāḥ praroheyuḥ palāśānīti //
BĀU, 6, 3, 11.1 etam u haiva jānakir āyaḥsthūṇaḥ satyakāmāya jābālāyāntevāsina uktvovāca api ya enaṃ śuṣke sthāṇau niṣiñcejjāyerañchākhāḥ praroheyuḥ palāśānīti //
BĀU, 6, 3, 12.1 etam u haiva satyakāmo jābālo 'ntevāsibhya uktvovācāpi ya enaṃ śuṣke sthāṇau niṣiñcejjāyerañchākhāḥ praroheyuḥ palāśānīti /
Chāndogyopaniṣad
ChU, 1, 2, 9.4 etam u evāntato 'vittvotkrāmati /
ChU, 1, 2, 10.2 etam u evāṅgirasaṃ manyante 'ṅgānāṃ yad rasaḥ //
ChU, 1, 2, 11.2 etam u eva bṛhaspatiṃ manyante /
ChU, 1, 2, 12.2 etam u evāyāsyaṃ manyante /
ChU, 1, 3, 2.1 samāna u evāyaṃ cāsau ca /
ChU, 1, 4, 3.1 tān u tatra mṛtyur yathā matsyam udake paripaśyed evaṃ paryapaśyad ṛci sāmni yajuṣi /
ChU, 1, 7, 8.2 tasmād u haivaṃvid udgātā brūyāt //
ChU, 4, 3, 5.2 tasmā u ha na dadatuḥ //
ChU, 4, 3, 7.1 tad u ha śaunakaḥ kāpeyaḥ pratimanvānaḥ pratyeyāya /
ChU, 4, 3, 8.1 tasmai u ha daduḥ /
ChU, 4, 15, 3.1 eṣa u eva vāmanīḥ /
ChU, 4, 15, 4.1 eṣa u eva bhāmanīḥ /
ChU, 4, 15, 5.1 atha yad u caivāsmiñchavyaṃ kurvanti yadi ca nārciṣam evābhisaṃbhavanti /
ChU, 5, 3, 7.5 tasmād u sarveṣu lokeṣu kṣatrasyaiva praśāsanam abhūd iti /
ChU, 6, 4, 6.1 yad u rohitam ivābhūd iti tejasas tad rūpam iti tad vidāṃcakruḥ /
ChU, 6, 4, 6.2 yad u śuklam ivābhūd ity apāṃ rūpam iti tad vidāṃcakruḥ /
ChU, 6, 4, 6.3 yad u kṛṣṇam ivābhūd ity annasya rūpam iti tad vidāṃcakruḥ //
ChU, 6, 4, 7.1 yad v avijñātam ivābhūd ity etāsām eva devatānāṃ samāsa iti tad vidāṃcakruḥ /
ChU, 7, 4, 1.4 tām u nāmnīrayati /
ChU, 7, 5, 1.5 tām u nāmnīrayati /
ChU, 7, 9, 1.3 yady u ha jīvet /
ChU, 8, 7, 4.4 eṣa u evaiṣu sarveṣvanteṣu parikhyāyata iti hovāca //
ChU, 8, 11, 1.6 no evemāni bhūtāni /
ChU, 8, 11, 2.4 no evemāni bhūtāni /
ChU, 8, 11, 3.3 no evānyatraitasmāt /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 3, 1.7 upahūtā ajāvayo 'tho annasya yo rasa upahūto gṛheṣu na iti //
DrāhŚS, 7, 3, 2.3 iho sahasradakṣiṇo 'pi pūṣā niṣīdatviti //
DrāhŚS, 7, 3, 5.1 memā indra gāvo riṣan mo āsāṃ gopatī riṣat /
DrāhŚS, 10, 2, 10.0 taṃ pratidadhānamanumantrayeta vaiṇāvatāya pratidhatsva śaṅkuṃ māpaproṣṭa mo te 'tipaptad brahmaṇo guptyai vidhṛtyai dhārayātreti //
DrāhŚS, 13, 2, 7.4 upo ṣu śṛṇuhī giraḥ iti tṛtīyā //
Gobhilagṛhyasūtra
GobhGS, 1, 4, 25.0 yasyo jaghanyaṃ bhuñjītaiveti //
GobhGS, 1, 6, 21.0 yady u vā ubhayaṃ cikīrṣeddhautraṃ caiva brahmatvaṃ caivaitenaiva kalpena chattraṃ vottarāsaṅgaṃ vodakamaṇḍaluṃ darbhavaṭuṃ vā brahmāsane nidhāya tenaiva pratyāvrajyāthānyacceṣṭet //
GobhGS, 1, 8, 3.0 yady u vā upastīrṇābhighāritaṃ juhuṣed ājyabhāgāv eva prathamau juhuyāt //
GobhGS, 1, 8, 12.0 yady u pañcāvattī syād dvir upastīryāvadāya dvir abhighārayet //
GobhGS, 3, 8, 24.0 etam u tyaṃ madhunā saṃyutaṃ yavam iti yavānām //
GobhGS, 4, 1, 18.0 yady u vā alpasambhāratamaḥ syād api paśunaiva kurvīta //
Gopathabrāhmaṇa
GB, 1, 1, 13, 14.0 tad u ha smāha prajāpatiḥ //
GB, 1, 1, 15, 1.0 tad u ha smāhātharvā devo vijānan yajñaviriṣṭānandānīty upaśamayeran yajñe prāyaścittiḥ kriyate 'pi ca yad u bahv iva yajñe vilomaṃ kriyate na caivāsya kācanārtir bhavati na ca yajñaviṣkandham upayāty apahanti punarmṛtyum apātyeti punarājātiṃ kāmacāro 'sya sarveṣu lokeṣu bhāti ya evaṃ veda yaś caivaṃ vidvān brahmā bhavati yasya caivaṃ vidvān brahmā dakṣiṇataḥ sado 'dhyāste yasya caivaṃ vidvān brahmā dakṣiṇata udaṅmukha āsīno yajña ājyāhutīr juhotīti brāhmaṇam //
GB, 1, 1, 15, 1.0 tad u ha smāhātharvā devo vijānan yajñaviriṣṭānandānīty upaśamayeran yajñe prāyaścittiḥ kriyate 'pi ca yad u bahv iva yajñe vilomaṃ kriyate na caivāsya kācanārtir bhavati na ca yajñaviṣkandham upayāty apahanti punarmṛtyum apātyeti punarājātiṃ kāmacāro 'sya sarveṣu lokeṣu bhāti ya evaṃ veda yaś caivaṃ vidvān brahmā bhavati yasya caivaṃ vidvān brahmā dakṣiṇataḥ sado 'dhyāste yasya caivaṃ vidvān brahmā dakṣiṇata udaṅmukha āsīno yajña ājyāhutīr juhotīti brāhmaṇam //
GB, 1, 1, 25, 14.0 udāttodātta dvipada a u ity ardhacatasro mātrā makāre vyañjanam ity āhuḥ //
GB, 1, 1, 32, 19.0 atho 'yaṃ mama kalyāṇaḥ //
GB, 1, 1, 32, 29.0 tad u te prabravīmi pracodayāt savitā yābhir etīti //
GB, 1, 2, 9, 11.0 atho āhuḥ ṣaḍ iti mūrtir ākāśaś ceti //
GB, 1, 2, 9, 18.0 atho āhur ekasaṃsthita iti //
GB, 1, 2, 11, 14.0 atho cakṣur evodgātā cakṣur brahma cakṣur deva iti //
GB, 1, 2, 15, 26.0 atho tisṛṣv atho dvayor atho pūrvedyur ādheyās ta evāgnim ādadhānena //
GB, 1, 2, 15, 26.0 atho tisṛṣv atho dvayor atho pūrvedyur ādheyās ta evāgnim ādadhānena //
GB, 1, 2, 15, 26.0 atho tisṛṣv atho dvayor atho pūrvedyur ādheyās ta evāgnim ādadhānena //
GB, 1, 2, 21, 1.0 agniṃ tvāhur vaiśvānaraṃ sadanān pradahanv agāḥ sa no devatrādhibrūhi mā riṣāmā vayaṃ taveti //
GB, 1, 3, 2, 6.0 ayam u vai yaḥ pavate sa yajñaḥ //
GB, 1, 3, 3, 1.0 tad u ha smāha śvetaketur āruṇeyo brahmāṇaṃ dṛṣṭvā bhāṣamāṇam ardhaṃ me 'sya yajñasyāntaragād iti //
GB, 1, 3, 11, 43.0 etac ced vettha gautama hutaṃ te yady u na vetthāhutaṃ ta iti brāhmaṇam //
GB, 1, 3, 19, 27.0 vidyotamāne stanayaty atho varṣati vāyavyam abhiṣuṇvanti vai devāḥ somaṃ ca bhakṣayanti //
GB, 1, 3, 20, 7.0 athavā u evaṃ dīkṣayiṣyatha saṃ vai tarhi mohiṣyatha //
GB, 1, 3, 20, 9.0 athavā u ekaṃ dīkṣayiṣyatha te vā ahīnartvijo gṛhapatayo bhaviṣyatha //
GB, 1, 4, 1, 6.0 gṛhapatā u eva sarve sattriṇaḥ pratiṣṭhitāḥ //
GB, 1, 4, 18, 8.0 no pakṣāv ātmānam atiricyete iti //
GB, 1, 4, 18, 9.0 evam u haiva tad apareṣāṃ sviditamahnāṃ pareṣām ity apareṣāṃ caiva pareṣāṃ ceti brūyāt //
GB, 1, 4, 19, 7.0 na vā ātmāṅgāny atiricyate no 'ṅgāny ātmānam atiricyanta iti //
GB, 1, 4, 19, 8.0 evam u haiva tad apareṣāṃ sviditamahnāṃ pareṣām ity apareṣāṃ caiva pareṣāṃ ceti brūyāt //
GB, 1, 5, 22, 3.0 tasmād u samupyāgnīṃs tena yajeran //
GB, 1, 5, 24, 2.2 yasmai vedāḥ prasṛtāḥ somabinduyuktā vahanti sukṛtām u lokam //
GB, 2, 1, 1, 33.0 atho saṃvatsaram evāsmā upadadhāti svargasya lokasya samaṣṭyai //
GB, 2, 1, 3, 1.0 atho āhur brāhmaṇasyodara iti //
GB, 2, 1, 3, 15.0 tad u haika āhur indrāya paryaharann iti //
GB, 2, 1, 4, 6.0 atho atra vā etarhi yajñaḥ śrito yatra brahmā tatraiva yajñaḥ śritaḥ //
GB, 2, 1, 4, 17.0 atho samidvaty ava juhoti //
GB, 2, 1, 4, 23.0 atho catuṣpādaḥ paśavaḥ //
GB, 2, 1, 5, 3.0 iṣṭī vā etena yad yajate 'tho vā etena pūrtī ya eṣa odanaḥ pacyate //
GB, 2, 1, 17, 10.0 atho prathayaty etenaiva //
GB, 2, 1, 17, 16.0 atho pratiṣṭhityā eva yo dyāvāpṛthivīyaḥ //
GB, 2, 1, 18, 12.0 tad u haika ekādaśānvāhuḥ //
GB, 2, 1, 19, 6.0 atho bhaiṣajyayajñā vā ete yac cāturmāsyāni //
GB, 2, 1, 19, 20.0 atho āhur daśinīṃ virājam iti prayājānuyājā havīṃṣy āghārāv ājyabhāgāv iti //
GB, 2, 1, 20, 17.0 atho ṛtavo vai vājinaḥ //
GB, 2, 1, 20, 19.0 atho chandāṃsi vai vājinaḥ //
GB, 2, 1, 20, 21.0 atho devāśvā vai vājinaḥ //
GB, 2, 1, 22, 4.0 sa u vai payobhājanaḥ //
GB, 2, 1, 22, 12.0 atho sukhasya vā etan nāmadheyaṃ kam iti //
GB, 2, 1, 24, 6.0 atha yad ekāṃ sāmidhenīṃ trir anvāha sakṛd u ha vai pitaraḥ //
GB, 2, 1, 25, 5.0 atho devayajñam evaitat pitṛyajñena vyāvartayati //
GB, 2, 1, 25, 6.0 atho dakṣiṇāsaṃstho vai pitṛyajñaḥ //
GB, 2, 1, 25, 17.0 atho devayajñam evainaṃ pitṛyajñena vyāvartayanti //
GB, 2, 1, 25, 18.0 atho dakṣiṇāsaṃstho vai pitṛyajñaḥ //
GB, 2, 1, 25, 25.0 atho devayajñam evaitat pitṛyajñena vyāvartayanti //
GB, 2, 1, 25, 26.0 atho dakṣiṇāsaṃstho vai pitṛyajñaḥ //
GB, 2, 1, 26, 5.0 yady u na mathyate paurṇamāsam eva tantraṃ bhavati //
GB, 2, 2, 16, 11.0 atho saṃbhavaty evam evaitat //
GB, 2, 2, 17, 8.0 tad u haike saptāhutīr juhvati sapta chandāṃsi pravṛttāni pratimantram iti vadantaḥ //
GB, 2, 2, 19, 3.0 agnir vai draṣṭā tasmā u evātmānaṃ paridadāti //
GB, 2, 2, 19, 7.0 tasmā u evātmānaṃ paridadāti //
GB, 2, 2, 19, 11.0 tasmā u evātmānaṃ paridadāti //
GB, 2, 2, 19, 15.0 tasmā u evātmānaṃ paridadāti //
GB, 2, 2, 20, 26.0 evam u haitā aindryo bhavanti //
GB, 2, 2, 22, 23.0 evam u haitā aindrārbhavyo bhavanti //
GB, 2, 2, 22, 25.0 yad u jagatprāsāhā jāgatam u vai tṛtīyasavanam //
GB, 2, 2, 22, 25.0 yad u jagatprāsāhā jāgatam u vai tṛtīyasavanam //
GB, 2, 2, 23, 8.0 yady u vai svayaṃ vai dṛṣṭaṃ bhavati na bahūnāṃ janānām eṣa śraddadhāti //
GB, 2, 3, 1, 3.0 atho yadābhitṛṣyantīr abhisaṃsthaṃ tarpayaty evam eva tad devatās tarpayati yad anuvaṣaṭkaroti //
GB, 2, 3, 2, 11.0 tad u ha smāha vaida etāni vā etena ṣaṭ pratiṣṭhāpayati //
GB, 2, 3, 5, 2.0 sa u eṣa prahṛto 'śānto dīdāya tasya ha na sarva eva śāntiṃ veda no pratiṣṭhām //
GB, 2, 3, 5, 2.0 sa u eṣa prahṛto 'śānto dīdāya tasya ha na sarva eva śāntiṃ veda no pratiṣṭhām //
GB, 2, 3, 5, 7.0 tad u smāha dīrgham evaitat sadaprabhv ojaḥ saha oja ity anumantrayeta //
GB, 2, 3, 7, 17.0 atho ṛtavo vā ṛtuyājāḥ //
GB, 2, 3, 9, 5.0 tasmād u hiṃkriyate //
GB, 2, 3, 9, 6.0 tasmād u ya eva pitā putrāṇāṃ sūrkṣati sa śreṣṭho bhavati //
GB, 2, 3, 9, 9.0 atho khalv āhur maharṣir vā etad yajñasyāgre geyam apaśyat //
GB, 2, 3, 9, 22.0 tasmād u hiṃkṛtyādhvaryavaḥ somam abhiṣuṇvanti //
GB, 2, 3, 9, 26.0 tasmād u hiṃkriyate //
GB, 2, 3, 9, 28.0 atho khalv āhur eko vai prajāpater vrataṃ bibharti gaur eva //
GB, 2, 3, 12, 13.0 tasmād u ya eva pūrvam āsīdati sa tat stṛṇute vidvān //
GB, 2, 3, 13, 7.0 yad v eva maitrāvaruṇāni śaṃsati prati vāṃ sūra udite vidhema namobhir mitrāvaruṇota havyair uta vām uṣaso budhi sākaṃ sūryasya raśmibhir ity ṛcābhyanūktam //
GB, 2, 3, 14, 9.0 yad v evaindrāṇi sūryanyaṅgāni śaṃsatīndra piba pratikāmaṃ sutasya prātaḥsāvas tava hi pūrvapītir ity ṛcābhyanūktam //
GB, 2, 3, 14, 11.0 ayam u tvā vicarṣaṇa ity ukthamukham //
GB, 2, 3, 15, 7.0 yad v evaindrāgnāni śaṃsati prātaryāvabhir ā gataṃ devebhir jenyāvasū indrāgnī somapītaya ity ṛcābhyanūktam //
GB, 2, 3, 16, 4.0 atho catuṣpādaḥ paśavaḥ //
GB, 2, 3, 16, 6.0 atho catuṣparvāṇo hi prātaḥsavane hotrakāḥ //
GB, 2, 3, 19, 20.0 atho jyotir upariṣṭāddhārayati svargasya lokasya samaṣṭyai //
GB, 2, 3, 20, 25.0 yad u virājaṃ daśinīm abhisaṃpadyetāṃ tasmād āhur virāji yajño daśinyāṃ pratiṣṭhita iti //
GB, 2, 3, 20, 26.0 yad u bṛhatyā pratipadyate bārhato vā eṣa ya eṣa tapati //
GB, 2, 3, 23, 7.0 yad v eva niṣkevalyāny ekaṃ ha vā agre savanam āsīt prātaḥsavanam eva //
GB, 2, 3, 23, 11.0 yad v eva niṣkevalyāni yā ha vai devatāḥ prātaḥsavane hotā śaṃsati tāḥ śastvā hotrāśaṃsino 'nuśaṃsanti maitrāvaruṇaṃ tṛcaṃ prauge hotā śaṃsati //
GB, 2, 3, 23, 22.0 yad v eva niṣkevalyāni yaded adevīr asahiṣṭa māyā athābhavat kevalaḥ somo asyety ṛcābhyanūktam //
GB, 2, 4, 1, 6.0 uśann u ṣu ṇaḥ sumanā upāka iti yajati //
GB, 2, 4, 2, 2.0 ud u tye madhumattamā gira iti bārhataḥ pragāthaḥ //
GB, 2, 4, 2, 10.0 ud u brahmāṇy airata śravasyeti paryāsaḥ //
GB, 2, 4, 3, 5.0 imām ū ṣu prabhṛtiṃ sātaye dhā iti paryāsaḥ //
GB, 2, 4, 8, 8.0 yad u miśram iva caranty añjalinā saktūn pradāvye juhuyāt //
GB, 2, 4, 10, 9.0 evam u ha yajamāno 'pramāyuko bhavati //
GB, 2, 4, 10, 15.0 atho yadābhitarām ety atho baliṣṭhatamaṃ tapati //
GB, 2, 4, 10, 15.0 atho yadābhitarām ety atho baliṣṭhatamaṃ tapati //
GB, 2, 4, 12, 2.0 yad u cedaṃ kiṃ ca pāṅktaṃ tat sṛṣṭvā vyājvalayat //
GB, 2, 4, 12, 9.0 ye ha vā enaṃ pañcabhiḥ prāṇaiḥ samīryotthāpayaṃs tā u evaitāḥ pañca devatā ukthe śasyante //
GB, 2, 4, 15, 3.0 ehy ū ṣu bravāṇi ta āgnir agāmi bhārata iti maitrāvaruṇasya stotriyānurūpau //
GB, 2, 4, 15, 14.0 atho dvandvasyaiva mithunasya prajātyai //
GB, 2, 4, 16, 3.0 vayam u tvām apūrvya yo na idamidaṃ pureti brāhmaṇācchaṃsina stotriyānurūpau //
GB, 2, 4, 16, 8.0 jāgatam u vai tṛtīyasavanam //
GB, 2, 4, 16, 18.0 atho dvandvasyaiva mithunasya prajātyai //
GB, 2, 4, 17, 14.0 atho dvandvasyaiva mithunasya prajātyai //
GB, 2, 4, 18, 4.0 atho catuṣpādaḥ paśavaḥ //
GB, 2, 4, 18, 6.0 atho catuṣparvāṇo hi tṛtīyasavane hotrakāḥ //
GB, 2, 4, 18, 16.0 tad yat samavatībhiḥ paridadhaty anto vai paryāso 'nta udarko 'ntaḥ sajāyā u ha vā avaināya //
GB, 2, 5, 1, 3.0 no vyāvartanta //
GB, 2, 5, 9, 19.0 atho prajā vā aptur ity āhuḥ //
GB, 2, 5, 10, 8.0 atho catuṣpādaḥ paśavaḥ //
GB, 2, 5, 10, 20.0 atho iyaṃ vai kṣetraṃ pṛthivī //
GB, 2, 5, 13, 17.0 etaddha vā indrāgnyoḥ priyaṃ dhāmo yad vāg iti priyeṇaivainau taddhāmnā samardhayati //
GB, 2, 5, 14, 8.0 atho 'hīnaṃ caikāhaṃ cātho saṃvatsaraṃ cāgniṣṭomaṃ cātho maitrāvaruṇaṃ cācchāvākaṃ ca //
GB, 2, 5, 14, 8.0 atho 'hīnaṃ caikāhaṃ cātho saṃvatsaraṃ cāgniṣṭomaṃ cātho maitrāvaruṇaṃ cācchāvākaṃ ca //
GB, 2, 5, 14, 8.0 atho 'hīnaṃ caikāhaṃ cātho saṃvatsaraṃ cāgniṣṭomaṃ cātho maitrāvaruṇaṃ cācchāvākaṃ ca //
GB, 2, 6, 6, 29.0 yad eva dvidevatyābhir yajanty atho yad dvisūktā hotrā iti brūyāt //
GB, 2, 6, 6, 31.0 yad eva dvidevatyābhir yajanty atho yad dvisūktā hotrā iti brūyāt //
GB, 2, 6, 7, 25.0 tasmād u kṣatriyo bhūyiṣṭhaṃ hi paśūnām īśate //
GB, 2, 6, 7, 28.0 atho etair eva sendraṃ tṛtīyasavanam etair jāgataṃ savanam //
GB, 2, 6, 7, 40.0 yad v eva śilpāny ātmasaṃskṛtir vai śilpāni //
GB, 2, 6, 16, 5.0 tad u haike pāvamānībhir eva pūrvaṃ śastvā tata uttarā dādhikrīṃ śaṃsantīyaṃ vāg annādyā yaḥ pavata iti vadantaḥ //
GB, 2, 6, 16, 6.0 tad u tathā na kuryāt //
GB, 2, 6, 16, 26.0 tad u tathā na kuryāt //
GB, 2, 6, 16, 34.0 atho khalv āhur naiva saṃśaṃset //
GB, 2, 6, 16, 40.0 yad v evaināḥ saṃśaṃsati yan nābhānediṣṭho vālakhilyo vṛṣākapir evayāmarud etāni vā atrokthāni bhavanti //
GB, 2, 6, 16, 44.0 upāpto yad aindrābārhaspatyā tṛtīyasavane tad yad etaṃ tṛcam aindrābārhaspatyaṃ sūktaṃ śaṃsaty aindrābārhaspatyā paridhānīyā viśo adevīr abhyācarantīr iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 4, 2.0 athainam ahataṃ vāsaḥ paridhāpayati pūrvaṃ nidhāya yā akṛntann avayan yā atanvata yāśca devīr antān abhito 'dadanta tāstvā devīr jarasā saṃvyayantv āyuṣmān idaṃ paridhatsva vāsaḥ paridhatta dhatta vāsasainaṃ śatāyuṣaṃ kṛṇuta dīrgham āyur bṛhaspatiḥ prāyacchad vāsa etat somāya rājñe paridātavā u jarāṃ gacchāsi paridhatsva vāso bhavā kṛṣṭīnām abhiśastipāvā śataṃ ca jīva śaradaḥ suvarcā rāyaśca poṣam upasaṃvyayasveti //
HirGS, 1, 9, 9.0 vrataṃ visṛjya ud u tyaṃ citram iti dvābhyām ādityam upatiṣṭhate //
HirGS, 1, 16, 7.1 yadi vṛkṣāgrād abhyapatat phalaṃ yad vāntarikṣāt tad u vāyureva /
HirGS, 1, 20, 2.9 paśūṃś ca mahyaṃ putrāṃś cāgnir dadāty atho tvām /
HirGS, 1, 22, 9.4 iho sahasradakṣiṇo 'pi pūṣā niṣīdatu /
HirGS, 1, 28, 1.12 idam ū nu śreyo vasānam āganma yad gojid dhanajid aśvajid yat /
HirGS, 1, 29, 1.6 atho annasya kīlāla upahūto gṛheṣu naḥ /
HirGS, 2, 3, 3.2 tiladeva padyasva na māṃsamasi no dalam /
HirGS, 2, 11, 1.1 ye ceha pitaro ye ca neha yāṃśca vidma yāṁ u ca na pravidmāgne tānvettha yadi te jātavedastayā prattaṃ svadhayā madantu /
Jaiminigṛhyasūtra
JaimGS, 1, 4, 9.5 ud u tyaṃ jātavedasaṃ devaṃ vahanti ketavaḥ /
JaimGS, 1, 21, 5.4 rayiṃ ca putrāṃścādād agnir mahyam atho imām /
JaimGS, 1, 22, 4.2 iho sahasradakṣiṇo 'bhi pūṣā niṣīdatviti //
JaimGS, 1, 24, 11.1 etam u tyaṃ madhunā saṃyutaṃ yavaṃ sarasvatyā adhi manāvacarkṛṣuḥ /
JaimGS, 2, 7, 2.5 yad vā u viśpatiḥ śitaḥ /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 1, 7.3 tasyā u prāṇa eva rasaḥ //
JUB, 1, 1, 8.3 gāyatraṃ sāma brahma u gāyatrī /
JUB, 1, 1, 8.4 tad u brahmābhisaṃpadyate /
JUB, 1, 1, 8.5 aṣṭāśaphāḥ paśavas teno paśavyam //
JUB, 1, 2, 4.1 tad u ha tat parāṅ ivānāyuṣyam iva /
JUB, 1, 2, 7.1 yad u ha vā āpaḥ parācīr eva prasṛtās syanderan kṣīyeraṃs tāḥ /
JUB, 1, 3, 3.1 eka u eva mṛtyur anvety aśanayaiva //
JUB, 1, 3, 4.2 candramā vai hiṅkāro 'nnam u vai candramāḥ /
JUB, 1, 3, 7.2 tad ātmānaṃ dadhyād atho yajamānam /
JUB, 1, 4, 8.1 tasmād u haitaṃ hiṅkāraṃ hiṃ vo ity antar ivaivātmann arjayet /
JUB, 1, 6, 2.1 tad u hovāca śāṭyāyanis samayaivaitad enaṃ kas tad veda /
JUB, 1, 6, 6.3 gāyatraṃ sāma brahma u gāyatrī /
JUB, 1, 6, 6.4 tad u brahmābhisaṃpadyate /
JUB, 1, 6, 6.5 aṣṭāśaphāḥ paśavas teno paśavyam //
JUB, 1, 8, 5.1 eṣa u ha vāva sarasaḥ /
JUB, 1, 8, 10.1 imam u vai trayaṃ vedam marīmṛśitvā tasminn etad evākṣaram apīᄆitam avindann om iti yad etat //
JUB, 1, 8, 11.1 eṣa u ha vāva sarasaḥ /
JUB, 1, 8, 12.3 te 'nena ca tapasāpīnena ca vedena tām u eva jitim ajayan yām prajāpatir ajayat /
JUB, 1, 8, 13.3 yado yājayaty evam evāpīnena vedena yājayati //
JUB, 1, 9, 4.3 gāyatraṃ sāma brahma u gāyatrī /
JUB, 1, 9, 4.4 tad u brahmābhisaṃpadyate /
JUB, 1, 9, 4.5 aṣṭāśaphāḥ paśavas teno paśavyam //
JUB, 1, 11, 6.2 tasmād u te stuvata ivedam me bhaviṣyaty ado me bhaviṣyatīti //
JUB, 1, 12, 2.1 nidhanam pitṛbhyas tasmād u te nidhanasaṃsthāḥ //
JUB, 1, 15, 4.2 tasmāt prasāma tasmād u prasāmy annam atti //
JUB, 1, 18, 2.1 te devāḥ prajāpatim upetyābruvan kasmād u no 'sṛṣṭhā mṛtyuṃ cen naḥ pāpmānam anvavasrakṣyann āsitheti //
JUB, 1, 18, 11.1 evam evaivaṃ vidvān om ity etad evākṣaraṃ samāruhya yad ado 'mṛtaṃ tapati tat prapadya tato mṛtyunā pāpmanā vyāvartate 'tho yasyaivaṃ vidvān udgāyati //
JUB, 1, 19, 3.2 sa ya evam etad ekaviṃśaṃ sāma vedaitena hāsya sarveṇodgītam bhavaty etasmād v eva sarvasmād āvṛścyate ya evaṃ vidvāṃsam upavadati //
JUB, 1, 20, 1.2 tad v evāpy etarhi //
JUB, 1, 20, 3.1 eṣa u evaiṣa vitataḥ /
JUB, 1, 22, 2.1 tasmād u ha nopagāyet /
JUB, 1, 22, 3.1 kāmaṃ ha tu yajamāna upagāyed yajamānasya hi tad bhavaty atho brahmacāry ācāryoktaḥ //
JUB, 1, 22, 4.1 tad u vā āhur upaiva gāyet /
JUB, 1, 22, 5.2 ime ha traya udgātāra ima u catvāra upagātāraḥ //
JUB, 1, 22, 6.1 tasmād u catura evopagātṝn kurvīta /
JUB, 1, 22, 6.2 tasmād u hopagātṝn pratyabhimṛśed diśaḥ stha śrotram me mā hiṃsiṣṭeti //
JUB, 1, 23, 1.2 sa u evāpy etarhi //
JUB, 1, 24, 2.1 yad v evākṣaraṃ nākṣīyata tasmād akṣayam /
JUB, 1, 24, 3.4 atho dve ivaivam bhavata om iti /
JUB, 1, 24, 3.5 o ity u haike gāyanti /
JUB, 1, 24, 3.6 tad u ha tan na gītam /
JUB, 1, 24, 4.11 tṛpyati prajayā paśubhir ya etad evaṃ vedātho yasyaivaṃ vidvān udgāyati //
JUB, 1, 25, 1.2 sa u evāpy etarhi //
JUB, 1, 26, 7.1 yad v eva vidyutaḥ saṃdravantyai nīlaṃ rūpam bhavati tad apāṃ rūpam annasya manaso yajuṣaḥ //
JUB, 1, 27, 7.2 ā hāsyaite jāyante ya etad evaṃ vedātho yasyaivaṃ vidvān udgāyati //
JUB, 1, 28, 1.2 sa u evāpy etarhi //
JUB, 1, 30, 5.3 sa yathendro na kaṃcana bhrātṛvyam paśyata evam eva na kaṃcana bhrātṛvyam paśyate ya etad evaṃ vedātho yasyaivaṃ vidvān udgāyati //
JUB, 1, 31, 1.2 sa u evāpy etarhi /
JUB, 1, 32, 6.2 tad yathaiṣo 'bhrāṇy atimucyamāna ety evam eva sa sarvasmāt pāpmano 'timucyamāna eti ya evaṃ vedātho yasyaivaṃ vidvān udgāyati //
JUB, 1, 33, 11.4 gāyatraṃ sāma brahma u gāyatrī /
JUB, 1, 33, 11.5 tad u brahmābhisaṃpadyate /
JUB, 1, 33, 11.6 aṣṭāśaphāḥ paśavas teno paśavyam //
JUB, 1, 34, 2.5 gāyatraṃ sāma brahma u gāyatrī /
JUB, 1, 34, 2.6 tad u brahmābhisaṃpadyate /
JUB, 1, 34, 2.7 aṣṭāśaphāḥ paśavas teno paśavyam //
JUB, 1, 34, 3.2 tad v eva sāma /
JUB, 1, 36, 5.1 ya u enat pratyag veda ye pratyañco lokās tāñ jayati /
JUB, 1, 36, 6.1 ya u enat tiryag veda ye tiryañco lokās tāñ jayati /
JUB, 1, 36, 8.1 ya u enat samyag veda ye samyañco lokās tāñ jayati /
JUB, 1, 37, 5.1 atho uccā khalv āhur ekayaivāgayodgeyaṃ yad evāsya madhyaṃ vāca iti /
JUB, 1, 38, 3.2 tasmād u ye na etad upāvādiṣur lomaśānīva teṣāṃ śmaśānāni bhavitāraḥ /
JUB, 1, 41, 3.1 sa eṣa prāṇo vāci pratiṣṭhito vāg u prāṇe pratiṣṭhitā /
JUB, 1, 43, 12.1 tadv etad ṛcābhyanūcyate //
JUB, 1, 45, 6.3 sa yathendro na kaṃcana bhrātṛvyam paśyata evam eva na kaṃcana bhrātṛvyam paśyate ya etad evaṃ vedātho yasyaivaṃ vidvān udgāyati //
JUB, 1, 51, 6.2 sa ya etad gāyād annāda eva so 'san mām u sa devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 51, 8.2 sa ya etad gāyāc chrīmān eva so 'san mām u sa devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 51, 10.2 sa ya etad gāyāt priya eva sa kīrteḥ priyaś cakṣuṣaḥ priyaḥ sarveṣām asan mām u sa devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 51, 12.2 sa ya etad gāyād brahmavarcasy eva so 'san mām u sa devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 52, 2.2 sa ya etad gāyāt prajāvān eva so 'sad asmān u devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 52, 4.4 sa ya etad gāyāt paśumān eva so 'sad asmān u ca sa vāyuṃ ca devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 52, 6.2 sa ya etad gāyāt svargaloka eva so 'san mām u sa devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 52, 8.4 sa ya etad gāyād apaśur eva so 'san mām u sa devānām ṛchād ya etad gāyād iti //
JUB, 1, 52, 9.2 imāny u ha vai sapta gītāni /
JUB, 1, 52, 10.1 sa yāṃ ha kāṃ caivaṃ vidvān etāsāṃ saptānām āgānāṃ gāyati gītam evāsya bhavaty etān u kāmān rādhnoti ya etāsu kāmāḥ /
JUB, 1, 53, 10.7 tasmād eṣā dhīr v eva prajānāṃ jīvanam v eva //
JUB, 1, 53, 10.7 tasmād eṣā dhīr v eva prajānāṃ jīvanam v eva //
JUB, 1, 54, 4.1 atho āhur udgātur mukhe sambhavataḥ /
JUB, 1, 54, 5.1 tad u vā āhuḥ kāmam evodgātur mukham īkṣeta /
JUB, 1, 56, 9.1 tṛtīyām icchasvaivety abravīn no vāva mā dve udyaṃsyatha iti /
JUB, 1, 56, 10.3 atha yat tisṛbhiḥ samapādayat tasmād u tṛce sāma //
JUB, 1, 57, 1.5 tasmād u bhīmalāḥ /
JUB, 1, 57, 1.6 tasmād u gāyatāṃ nāśnīyāt /
JUB, 1, 57, 9.1 sa ya evam etad adhidevataṃ cādhyātmaṃ codgīthaṃ vedaitena hāsya sarveṇodgītam bhavaty etasmād u eva sarvasmād āvṛścyate ya evaṃ vidvāṃsam upavadati //
JUB, 1, 58, 5.2 ya u enaṃ nārādhayati sa u tām apihanti //
JUB, 1, 58, 5.2 ya u enaṃ nārādhayati sa u tām apihanti //
JUB, 1, 58, 10.3 etābhya u eva sa sarvābhyo devatābhya āvṛścyate ya evaṃ vidvāṃsam upavadati //
JUB, 2, 1, 8.1 te 'bruvan no nvāva no 'yam mṛtyuṃ na pāpmānam atyavākṣīt /
JUB, 2, 1, 11.1 te 'bruvan no nvāva no 'yam mṛtyuṃ na pāpmānam atyavākṣīt /
JUB, 2, 1, 14.1 te 'bruvan no nvāva no 'yam mṛtyuṃ na pāpmānam atyavākṣīt /
JUB, 2, 1, 17.1 te 'bruvan no nvāva no 'yam mṛtyuṃ na pāpmānam atyavākṣīt /
JUB, 2, 2, 4.2 tā u eva viśve devāḥ //
JUB, 2, 2, 8.1 tad u hovāca śāṭyāyanis tata etam arhati pratyakṣaṃ gātum /
JUB, 2, 5, 3.1 sa u eva dviputra iti /
JUB, 2, 5, 4.1 sa u eva triputra iti /
JUB, 2, 5, 5.1 sa u eva catuṣputra iti /
JUB, 2, 5, 6.1 sa u eva pañcaputra iti /
JUB, 2, 5, 7.1 sa u eva ṣaṭputra iti /
JUB, 2, 5, 8.1 sa u eva saptaputra iti /
JUB, 2, 5, 9.1 sa u eva navaputra iti /
JUB, 2, 5, 10.1 sa u eva daśaputra iti /
JUB, 2, 5, 11.1 sa u eva bahuputra iti /
JUB, 2, 7, 5.1 sa hovāca deveṣv eva śrīḥ syād deveṣv īśā svargam u tvāṃ lokaṃ gamayeyam iti //
JUB, 2, 7, 7.1 sa hovāca pitṛṣv eva śrīḥ syāt pitṛṣv īśā svargam u tvāṃ lokaṃ gamayeyam iti //
JUB, 2, 7, 9.1 sa hovācāsureṣv eva śrīḥ syād asureṣv īśā svargam u tvāṃ lokaṃ gamayeyam iti //
JUB, 2, 7, 11.1 sa hovāca devān eva devaloke dadhyām manuṣyān manuṣyaloke pitṝn pitṛloke nudeyāsmāllokād asurān svargam u tvāṃ lokaṃ gamayeyam iti //
JUB, 2, 9, 10.1 tad u hovāca śāṭyāyanir bahuputra eṣa udgītha ity evopāsitavyam /
JUB, 2, 10, 9.1 te 'bruvan no nvāva no 'yam mṛtyuṃ na pāpmānam atyavākṣīt /
JUB, 2, 10, 12.1 te 'bruvan no nvāva no 'yam mṛtyuṃ na pāpmānam atyavākṣīt /
JUB, 2, 10, 15.1 te 'bruvan no nvāva no 'yam mṛtyuṃ na pāpmānam atyavākṣīt /
JUB, 2, 10, 18.1 te 'bruvan no nvāva no 'yam mṛtyuṃ na pāpmānam atyavākṣīt /
JUB, 2, 11, 5.4 tā u eva viśve devāḥ //
JUB, 2, 11, 8.4 āsye ramate tasmād v evāyāsyaḥ //
JUB, 2, 11, 9.4 yad v evaiṣām aṅgānāṃ rasas tasmād v evāṅgirasaḥ //
JUB, 2, 11, 9.4 yad v evaiṣām aṅgānāṃ rasas tasmād v evāṅgirasaḥ //
JUB, 2, 12, 1.1 yatro ha vai kva caitā devatā nispṛśanti na haiva tatra kaścana pāpmā nyaṅgaḥ pariśiṣyate //
JUB, 2, 12, 3.1 ya u ha vā evaṃvidam ṛcchati yathaitā devatā ṛtvā nīyād evaṃ nyeti /
JUB, 2, 12, 6.1 yāvadāvāsā u hāsyeme prāṇā asmiṃlloka etāvadāvāsā u hāsyaitā devatā amuṣmiṃlloke bhavanti //
JUB, 2, 12, 6.1 yāvadāvāsā u hāsyeme prāṇā asmiṃlloka etāvadāvāsā u hāsyaitā devatā amuṣmiṃlloke bhavanti //
JUB, 2, 12, 7.1 tasmād u haivaṃ vidvān naivāgṛhatāyai bibhīyān nālokatāyai /
JUB, 2, 12, 7.4 tasmād u lokam pradāsyantīti //
JUB, 2, 12, 8.1 tasmād u haivaṃ vidvān naivāgṛhatāyai bibhīyān nālokatāyai /
JUB, 2, 12, 9.1 tasmād u haivaṃ vidvān naivāgṛhatāyai bibhīyān nālokatāyai /
JUB, 2, 14, 1.1 eṣa u ha vāva devānāṃ nediṣṭham upacaryo yad agniḥ //
JUB, 2, 15, 1.1 eṣa u ha vāva devānām mahāśanatamo yad agniḥ //
JUB, 2, 15, 3.1 atho ha prokte 'śane brūyāt samintsvāgnim iti /
JUB, 2, 15, 4.1 etad u ha vāva sāma yad vāk /
JUB, 2, 15, 7.1 sa yo vācaḥ svaro jāyate so 'gnir vāg v eva vāk /
JUB, 2, 15, 9.1 tasmād u haivaṃvidam eva sāmnārtvijyaṃ kārayeta /
JUB, 3, 2, 11.2 sa u vāva bhuvanasya gopāḥ //
JUB, 3, 3, 8.1 tasmā u haitat provāca yad idam manuṣyān āgatam //
JUB, 3, 3, 15.2 evam u hānye prāṇāḥ śarīravanto bhavantīti //
JUB, 3, 4, 11.3 eṣa u eva stomaḥ so 'nucaraḥ //
JUB, 3, 5, 4.2 tasyo ha yuktiṃ dadarśa //
JUB, 3, 5, 6.1 tad yatra vā iṣur atyagro bhavati na vai sa tato hinasti tad u vā etaṃ nopāpnuyāt /
JUB, 3, 6, 6.1 ya u ha vā abandhur bandhumat sāma veda yatra hāpy enaṃ na vidur yatra roṣanti yatra parīva cakṣate taddhāpi śraiṣṭhyam ādhipatyam annādyam purodhām paryeti //
JUB, 3, 7, 1.1 svayam u tatra yatrainaṃ viduḥ //
JUB, 3, 7, 5.1 ta u ha vā apoditā vyākrośamānāś ceruḥ śūdro duranūcāna iti ha sma sudakṣiṇaṃ kṣaimim ākrośanti prācīnaśāliś ca jābālau ca //
JUB, 3, 7, 7.1 tā u ha vai jābālau didīkṣāte śukraś ca gośruś ca /
JUB, 3, 8, 2.2 atho ha smainam mṛtam ivaivopāsate //
JUB, 3, 8, 10.1 trir v eva mriyata iti /
JUB, 3, 10, 1.2 tad u ha prācīnaśālā vidur ya eṣām ayaṃ vṛta udgātāsa /
JUB, 3, 10, 5.1 atho yad evainam etat pitā yonyāṃ reto bhūtaṃ siñcati taddha vāva sa tato 'nusaṃbhavati prāṇaṃ ca /
JUB, 3, 10, 6.1 atho yad evainam etad dīkṣayanty agnir haivainaṃ tad yonyāṃ reto bhūtaṃ siñcati /
JUB, 3, 10, 7.1 atho yām evaitāṃ vaisarjanīyām āhutim adhvaryur juhoti tām eva sa tato 'nusaṃbhavati chandāṃsi caiva //
JUB, 3, 10, 8.2 sa u haivāsya tatra mṛtyor īśe //
JUB, 3, 10, 9.1 atho yad evainam etad asmāllokāt pretaṃ cityām ādadhaty atho yā evaitā avokṣaṇīyā āpas tā eva sa tato 'nusaṃbhavati prāṇam v eva /
JUB, 3, 10, 9.1 atho yad evainam etad asmāllokāt pretaṃ cityām ādadhaty atho yā evaitā avokṣaṇīyā āpas tā eva sa tato 'nusaṃbhavati prāṇam v eva /
JUB, 3, 10, 9.1 atho yad evainam etad asmāllokāt pretaṃ cityām ādadhaty atho yā evaitā avokṣaṇīyā āpas tā eva sa tato 'nusaṃbhavati prāṇam v eva /
JUB, 3, 10, 12.2 eko ha devo manasi praviṣṭaḥ pūrvo ha jajñe sa u garbhe 'ntar iti //
JUB, 3, 11, 5.2 tasya prathamayāvṛtemam eva lokaṃ jayati yad u cāsmiṃlloke /
JUB, 3, 11, 6.1 atha dvitīyayāvṛtedam evāntarikṣaṃ jayati yad u cāntarikṣe /
JUB, 3, 11, 7.1 atha tṛtīyayāvṛtāmum eva lokam jayati yad u cāmuṣmiṃlloke /
JUB, 3, 12, 6.5 yasmād v eva mety āha yad v eva mety āhaitāni trīṇi /
JUB, 3, 12, 6.5 yasmād v eva mety āha yad v eva mety āhaitāni trīṇi /
JUB, 3, 13, 6.1 tad u hovāca śāṭyāyaniḥ kasmai kāmāya sthāṇum arpayet /
JUB, 3, 13, 9.1 ya u ha vā apakṣo vṛkṣāgraṃ gacchaty ava vai sa tataḥ padyate /
JUB, 3, 14, 3.1 tasmā u haitena prabruvīta ko 'ham asmi suvas tvam /
JUB, 3, 14, 6.2 yad u ha vā asmiṃl loke manuṣyā yajante yat sādhu kurvanti tad eṣām ūrdhvam annādyam utsīdati /
JUB, 3, 14, 10.1 atha yasyaitad avidvān udgāyati na haivainaṃ devalokaṃ gamayati no enam annādyena samardhayati //
JUB, 3, 14, 12.1 tasmād u haivaṃvidam evodgāpayeta /
JUB, 3, 15, 3.1 tad u vā āhur evaṃvid eva brahmā /
JUB, 3, 15, 3.2 ka u evaṃvidaṃ vāsiṣṭham arhatīti //
JUB, 3, 17, 10.1 tasmād u haivaṃvidam eva brahmāṇaṃ kurvīta /
JUB, 3, 18, 3.1 devena savitrā prasūtaḥ prastotar devebhyo vācam iṣyety u haike 'numantrayante savitā vai devānām prasavitā savitrā prasūtā idam anumantrayāmaha iti vadantaḥ /
JUB, 3, 18, 3.2 tad u tathā na kuryāt //
JUB, 3, 18, 4.1 bhūr bhuvaḥ svar ity u haike 'numantrayanta eṣā vai trayī vidyā trayyaivedaṃ vidyayānumantrayāmaha iti vadantaḥ /
JUB, 3, 18, 4.2 tad u tathā no eva kuryāt //
JUB, 3, 18, 4.2 tad u tathā no eva kuryāt //
JUB, 3, 19, 4.1 eṣa u ha vāva sarasaḥ /
JUB, 3, 28, 3.2 yān u kāṃścātaḥ prāco lokān abhyavādiṣma te sarva āptā bhavanti te jitās teṣv asya sarveṣu kāmacāro bhavati ya evaṃ veda //
JUB, 3, 28, 5.1 tad u hovāca śāṭyāyanir bahuvyādhito vā ayam bahuśo lokaḥ /
JUB, 3, 30, 4.1 eteno eva sāmneti hovāca prajāpatir devānām udagāyat /
JUB, 3, 33, 3.4 ka u eva tad veda yady etā anu vā samprāpnuyān na vā //
JUB, 3, 34, 5.1 yādṛśasyo ha vai reto bhavati tādṛśaṃ sambhavati yadi vai puruṣasya puruṣa eva yadi gor gaur eva yady aśvasyāśva eva yadi mṛgasya mṛga eva /
JUB, 3, 35, 5.2 puruṣo vai samudra evaṃvida u kavayaḥ /
JUB, 3, 35, 7.2 padeno ha vai punarmṛtyur anveti //
JUB, 3, 36, 3.2 prāṇo vai gandharvaḥ puruṣa u garbhaḥ /
JUB, 3, 36, 5.2 mano vā ṛtam evaṃvida u kavayaḥ /
JUB, 3, 37, 8.3 sa yathendro na kaṃcana bhrātṛvyam paśyata evam eva na kaṃcana bhrātṛvyam paśyate ya etad evaṃ vedātho yasyaivaṃ vidvān udgāyati //
JUB, 4, 6, 2.1 tad u ha kurupañcālānām brāhmaṇā ūcur bhageratho ha vā ayam aikṣvāko rājā kāmapreṇa yajñena yakṣyamāṇaḥ /
JUB, 4, 7, 4.1 atha hovāca yadviduṣaḥ sūdgātā suhotā svadhvaryuḥ sumānuṣavid ājāyata iti yo vai manuṣyasya sambhūtiṃ vedeti hovāca tasya sūdgātā suhotā svadhvaryuḥ sumānuṣavid ājāyata iti prāṇā u ha vāva rājan manuṣyasya sambhūtir eveti //
JUB, 4, 7, 5.1 atha hovāca yac chandāṃsi prayujyante yat tāni sarvāṇi saṃstutāny abhisaṃpadyanta iti gāyatrīm u ha vāva rājan sarvāṇi chandāṃsi saṃstutāny abhisaṃpadyanta iti //
JUB, 4, 7, 6.1 atha hovāca yathā gāyatryā uttame akṣare punar yajñam apigacchata iti vaṣaṭkāreṇo ha vāva rājan gāyatryā uttame akṣare punar yajñam apigacchata iti //
JUB, 4, 8, 9.2 sāṅgo haiva satanur amṛtaḥ sambhavati ya etad evaṃ vedātho yasyaivaṃ vidvān udgāyati //
JUB, 4, 11, 9.1 atha vāyum abruvan katham u tvaṃ śreṣṭho 'sīti //
JUB, 4, 12, 1.1 athādityam abruvan katham u tvaṃ śreṣṭho 'sīti //
JUB, 4, 12, 5.1 atha prāṇam abruvan katham u tvaṃ śreṣṭho 'sīti //
JUB, 4, 12, 9.1 athānnam abruvan katham u tvaṃ śreṣṭham asīti //
JUB, 4, 12, 13.1 atha vācam abruvan katham u tvaṃ śreṣṭhāsīti //
JUB, 4, 14, 4.1 ya u ha vā evaṃvid asmāl lokāt praiti sa prāṇa eva bhūtvā vāyum apyeti vāyor adhy abhrāṇy abhrebhyo 'dhi vṛṣṭiṃ vṛṣṭyaivemaṃ lokam anuvibhavati //
JUB, 4, 14, 6.1 ta u śrameṇa tapasā vratacaryeṇendram avarurudhire //
JUB, 4, 18, 1.2 keneṣitāṃ vācam imāṃ vadanti cakṣuḥ śrotraṃ ka u devo yunakti //
JUB, 4, 18, 2.1 śrotrasya śrotram manaso mano yad vāco ha vācaṃ sa u prāṇasya prāṇaḥ /
JUB, 4, 18, 3.1 na tatra cakṣur gacchati na vāg gacchati no manaḥ /
JUB, 4, 18, 4.1 anyad eva tad viditād atho aviditād adhi /
JUB, 4, 19, 2.1 nāham manye su vedeti no na vedeti veda ca /
JUB, 4, 19, 2.2 yo nas tad veda tad veda no na vedeti veda ca //
Jaiminīyabrāhmaṇa
JB, 1, 3, 5.0 te trīṇi śatāni varṣāṇāṃ samāpya tām u eva jitim ajayan yāṃ prajāpatir ajayat //
JB, 1, 6, 1.0 atho haitau śyāmaśabalāv eva yad ahorātre //
JB, 1, 6, 6.0 atho haiṣu savitaiva dyumnaḥ //
JB, 1, 6, 16.0 atho haitad ahorātre evaṃ mukhaṃ saṃdhattaḥ //
JB, 1, 8, 7.0 eṣa u evaṃvido jāyate //
JB, 1, 8, 9.0 atho hekṣate 'yaṃ vāva mām anuṣṭhyā saṃbharati hantāyaṃ sāṅgaḥ satanur avihruto jarasaṃ gacchatv iti //
JB, 1, 8, 11.0 atho hekṣate 'yaṃ vāva mām anuṣṭhyā veda hantemam evāviśānīti //
JB, 1, 14, 8.0 atho hainam amuṣmin loke na pāpī vāg āgacchati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 17, 3.0 dvā u haiva lokau //
JB, 1, 17, 8.0 tasmād u kalyāṇīṃ jāyām iccheta kalyāṇe ma ātmā saṃbhavād iti //
JB, 1, 17, 9.0 tasmād u jāyāṃ jugupsen nen mama yonau mama loke 'nyaḥ saṃbhavād iti //
JB, 1, 17, 12.0 tasmād u samānasyaiva retasaḥ sato yādṛśa eva bhavati tādṛśo jāyate //
JB, 1, 18, 8.2 tasmā u haitena prabruvīta ko 'ham asmi suvas tvaṃ //
JB, 1, 19, 23.0 sa hovāca na vā iha tarhi kiṃcanāsīd athaitad u hūyata iva satyaṃ śraddhāyām iti //
JB, 1, 21, 3.0 saptadaśa u eva vājapeyaḥ //
JB, 1, 25, 10.0 etān eva kāmān avarunddhe ya evaṃ vedātho yasyaivaṃ vidvān agnihotraṃ juhoti //
JB, 1, 37, 9.0 tad dvādaśāhaṃ hutvā pūrvebhyo manuṣyebhyaḥ pratyūhya svargamveva lokam abhyuccakramuḥ //
JB, 1, 44, 7.0 atha ya enāṃ kṛṣṇo nagnaḥ puruṣo musaly ajūgupat krodhaḥ sa tasyo tad evānnam iti //
JB, 1, 46, 16.0 tam u ha vai tato mṛtyur evāntata āpnoti //
JB, 1, 46, 20.0 yady u tan na yad asmāl lokāt preyād athainam ādadīran //
JB, 1, 49, 4.0 tad u tathā na kuryāt //
JB, 1, 51, 8.0 tad u tathā na vidyāt //
JB, 1, 52, 1.0 tad u haike chādimuṣṭim eva nivapanto yanti gārhapatyād ā āhavanīyād idaṃ viṣṇur vicakrama ity etayarcā //
JB, 1, 52, 2.0 tad u tathā na kuryāt //
JB, 1, 53, 3.0 yady u nīcī sthālī syād api vā bhidyeta kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 53, 13.0 atho yatraitat skannaṃ tad udapātraṃ vaivodakamaṇḍaluṃ vopaninayed bhūr bhuvaḥ svar ity etābhir vyāhṛtibhiḥ //
JB, 1, 54, 3.0 atho khalv āhur yat prāca uddrutasya skandet kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 54, 5.0 yady u nīcī sruk syād api vā bhidyeta kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 54, 7.0 tad u haike tata eva pratyetyonnayanti //
JB, 1, 54, 8.0 tad u tathā na kuryāt //
JB, 1, 54, 16.0 tad u haika upeva labhante 'hutaṃ tasya yasyāgnihotrocchiṣṭena juhvati yātayāmaṃ hy etad iti vadantaḥ //
JB, 1, 54, 17.0 tad u tathā na vidyāt //
JB, 1, 55, 2.0 tad u haike hotavyam eva manyante na vai devāḥ kasmāccana bībhatsanta iti vadantaḥ //
JB, 1, 55, 3.0 tad u tathā na vidyāt //
JB, 1, 55, 4.0 puruṣo nveva bībhatseyād bībhatsate bībhatsantā3 id u devāḥ //
JB, 1, 55, 11.0 atho khalv āhur yad dugdham amedhyam āpadyeta kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 55, 17.0 atho khalv āhur yad adhiśritam amedhyam āpadyeta kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 55, 20.0 yad ahainat teṣu ninayati tena hutaṃ yad v enāṃs teno evānugamayati teno ahutam //
JB, 1, 55, 20.0 yad ahainat teṣu ninayati tena hutaṃ yad v enāṃs teno evānugamayati teno ahutam //
JB, 1, 55, 20.0 yad ahainat teṣu ninayati tena hutaṃ yad v enāṃs teno evānugamayati teno ahutam //
JB, 1, 55, 24.0 atho khalv āhuḥ //
JB, 1, 56, 2.0 tad u haike hotavyam eva manyante pretam etan naitasyāhomaḥ kalpata iti vadantaḥ //
JB, 1, 56, 4.0 tad u tathā na kuryāt //
JB, 1, 56, 12.0 atho khalv āhur yad avavarṣet kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 56, 14.0 atho khalv āhur yat pūrvasyām āhutau hutāyām aṅgārā anugaccheyuḥ kvottarāṃ juhuyād iti //
JB, 1, 56, 19.0 ya u vai pitā sa putraḥ //
JB, 1, 56, 21.0 atho khalv āhuḥ //
JB, 1, 57, 4.0 atho ha khalv eṣaiva sarveṣāṃ haviryajñānāṃ prāyaścittiḥ //
JB, 1, 57, 5.0 atho khalv āhur yat prācy uddrute yajamāno mriyeta kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 57, 8.0 atho khalvāhur yat pūrvasyām āhutau hutāyāṃ yajamāno mriyeta kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 57, 9.0 tad u haike hotavyam eva manyante kṛtsnaṃ vā etasyāgnihotraṃ hutaṃ bhavati yasya pūrvā hutāhutir bhavatīti vadantaḥ //
JB, 1, 57, 10.0 tad u tathā na vidyāt //
JB, 1, 58, 2.0 tām u haike yajuṣotthāpayanti //
JB, 1, 59, 1.0 tad u hovāca vājasaneyo 'śraddadhānebhyo haibhyo gaur apakrāmati //
JB, 1, 60, 2.0 tad u hovācāruṇir dyaur vā agnihotrī tasyā āditya eva vatsa iyam evāgnihotrasthālī //
JB, 1, 60, 5.0 no vā evaṃvido 'gnihotraṃ duhyamānaṃ skandati //
JB, 1, 60, 7.0 no vā evaṃvido 'gnihotrī duhyamānopaviśati //
JB, 1, 60, 9.0 atho khalv āhur yad eṣā lohitaṃ duhīta kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 60, 16.0 atho bhūr bhuvaḥ svar ity etābhir vyāhṛtibhiḥ //
JB, 1, 60, 19.0 'tho khalv āhuḥ //
JB, 1, 61, 2.0 tam u haika ulmukād eva nirmanthanti yato vai manuṣyasyāntato naśyati tato vāva sa tasya prāyaścittim icchata iti vadantaḥ //
JB, 1, 61, 3.0 tad u tathā na vidyāt //
JB, 1, 61, 7.0 upāha taṃ kāmam āpnoti ya ulmukamathya upo taṃ yo 'raṇyoḥ //
JB, 1, 61, 8.0 atho khalv āhur yad āhavanīya uddhṛto 'nugacchet kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 61, 12.0 atho khalv āhur yad āhavanīya uddhṛte gārhapatyo 'nugacchet kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 61, 13.0 tam u haike tata eva prāñcam uddharanti //
JB, 1, 61, 14.0 tad u tathā na kuryāt //
JB, 1, 61, 16.0 tam u haike tata eva pratyañcam āharanti //
JB, 1, 61, 19.0 atho gṛho vai gārhapatyaḥ //
JB, 1, 61, 20.0 pratiṣṭho vai gṛhāḥ //
JB, 1, 61, 22.0 tam u haike gārhapatya eva mathitvopasamādadhati //
JB, 1, 61, 23.0 tad u tathā na kuryāt //
JB, 1, 61, 25.0 tam u haike 'nugamayya manthanti //
JB, 1, 61, 26.0 tad u tathā na kuryāt //
JB, 1, 61, 31.0 navāvasāne hāsyobhayatorātraṃ hutaṃ bhavati no kāṃcana paricakṣāṃ kurute //
JB, 1, 62, 1.0 atho khalv āhur yad āhavanīyam anuddhṛtam abhy astamiyāt kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 62, 11.0 atho khalv āhur yad āhavanīyam anuddhṛtam //
JB, 1, 63, 13.0 atho khalv āhuḥ //
JB, 1, 64, 8.0 atho hainayā pāpmanā vyāvṛtsyamāno yajeta //
JB, 1, 65, 3.0 atho hainayā yad bhrātṛvyasya saṃvivṛkṣeta tatkāmo yajeta //
JB, 1, 65, 5.0 atho khalv āhur yad agnāvagnim abhyuddharet kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 65, 10.0 atho hainayā brahmavarcasakāmo yajeta //
JB, 1, 65, 12.0 atho khalv āhur yad āhavanīyagārhapatyau saṃsṛjyeyātāṃ kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 66, 17.0 atho yad yajñaḥ saṃstuto virājam abhisaṃpadyate jyotir virāṭ tasmāj jyotiṣṭoma ity evākhyāyate //
JB, 1, 68, 6.0 tasmād u mukhaṃ prajānāṃ mukhāddhyenam asṛjata //
JB, 1, 68, 10.0 tasmād u bāhubhyāṃ vīryaṃ karoti bāhubhyāṃ hy enam uraso vīryād asṛjata //
JB, 1, 69, 3.0 tasmād u prajaniṣṇur udarāddhy enaṃ prajananād asṛjata //
JB, 1, 69, 7.0 tasmād u pādāvanejyenaiva jijīviṣati padbhyāṃ hy enaṃ pratiṣṭhāyā asṛjata //
JB, 1, 69, 10.0 tasmādvetaṃ yajñaṃ bhūyiṣṭhaṃ praśaṃsanti yad agniṣṭomaṃ prajāpatiyajño hy eṣaḥ //
JB, 1, 73, 20.0 yad v eva pātraṃ prathamaṃ yujyata uttamaṃ vimucyate tenaivāty anyāni pātrāṇi //
JB, 1, 75, 2.0 tam u hāsitamṛgā iti kaśyapānāṃ putrā ūcuḥ ko nu no 'yaṃ nṛśaṃsako 'nta udgāyaty eta imam anuvyāhariṣyāma iti //
JB, 1, 86, 17.0 atho yady api syād upaivānyad asyed aty anyad asyet //
JB, 1, 87, 11.0 eteno evāvatākṣareṇāgnim asmin loke 'dadhuḥ //
JB, 1, 89, 19.0 atho araṇye hataṃ grāmam abhyavaharanti //
JB, 1, 89, 33.0 eṣo ha vijñā //
JB, 1, 90, 9.0 upo ṣu jātam apturam iti prajākāmaḥ pratipadaṃ kurvīta //
JB, 1, 91, 9.0 eṣo ha vai samṛddhā stotriyā yasyai pavasvety ārambhaḥ //
JB, 1, 94, 8.0 atho hainās tat saubhāgyenaivābhyānakti //
JB, 1, 96, 20.0 tad u tvai tan na tathā //
JB, 1, 98, 6.0 atho hāsmā etā devatā nārātīyanti ya evaṃ veda //
JB, 1, 98, 7.0 atho ha tam eva dhīpsanti ya evaṃ vidvāṃsaṃ dhīpsatīti //
JB, 1, 101, 5.0 tad u vā āhur mradīya iva vā ato reto dāruṇatara iva hiṃkāraḥ //
JB, 1, 101, 13.0 atho enat tad bhūtim eva gamayati //
JB, 1, 105, 13.0 yad u giriṃ kāṣṭhām akurvaṃs tasmād asau giriḥ kāṣṭho nāma //
JB, 1, 106, 13.0 atho yan nānārūpāṇīti brūyāt teno eveti //
JB, 1, 106, 13.0 atho yan nānārūpāṇīti brūyāt teno eveti //
JB, 1, 107, 13.0 atho yasminn evaṃvid grāme bhavati sa u haiva taṃ grāmaṃ jayati //
JB, 1, 107, 13.0 atho yasminn evaṃvid grāme bhavati sa u haiva taṃ grāmaṃ jayati //
JB, 1, 107, 18.0 yad u giriṃ kāṣṭhām akurvaṃs tasmād asau giriḥ kāṣṭho nāma //
JB, 1, 108, 7.0 atho hāsya taṃ pāpmānam eva parivartayanti //
JB, 1, 109, 15.0 ya u evaitām indrasyārdhitāṃ veda yatra kāmayate 'rdhī ha syām ity ardhī tatra bhavati //
JB, 1, 109, 16.0 ya u evaitāṃ mitrāvaruṇayoḥ kᄆptiṃ veda yatra kāmayate 'va ma iha kalpayatety avāsmai tatra kalpate //
JB, 1, 114, 2.0 atho ha sa eva tasyai janatāyā udgāyati //
JB, 1, 114, 7.0 ya u enan nirharati gāyatrīṃ chidrāṃ karoti //
JB, 1, 114, 9.0 sadhryaśvo ha smāha taigmāyudhiḥ ka u svid adya rasadihāv urasi nimradiṣyata iti //
JB, 1, 114, 12.0 ya u ene nirharati gāyatrīṃ chidrāṃ karoti //
JB, 1, 118, 6.0 yad v evainā vaśe kṛtvāmahīyata tad v evāmahīyavasyāmahīyavatvam //
JB, 1, 118, 6.0 yad v evainā vaśe kṛtvāmahīyata tad v evāmahīyavasyāmahīyavatvam //
JB, 1, 118, 15.0 tad u ha smāha mārjaḥ śailano bhrātṛvyān vāva nidhanena toṣayatīti //
JB, 1, 120, 12.0 teno eva punar ādim ādatte //
JB, 1, 122, 12.0 yad u rūra itivṛddho 'paśyat tasmād v eva rauravam ity ākhyāyate //
JB, 1, 122, 12.0 yad u rūra itivṛddho 'paśyat tasmād v eva rauravam ity ākhyāyate //
JB, 1, 122, 23.0 yad u yudhājīvo vaiśvāmitro 'paśyat tasmād v eva yaudhājayam ity ākhyāyate //
JB, 1, 122, 23.0 yad u yudhājīvo vaiśvāmitro 'paśyat tasmād v eva yaudhājayam ity ākhyāyate //
JB, 1, 123, 13.0 etāvanti ha khalu vai sāmāny etāvatī sāmakᄆptir etāvān u sāmabandhuḥ //
JB, 1, 124, 1.0 dve u ha vāva sāmanī stobhavac caivāstobhaṃ ca //
JB, 1, 124, 19.0 atho ha so 'kᄆpta eva pavamāno yasmin nādhi triṇidhanaṃ bhavati //
JB, 1, 128, 3.0 tad yad vācaṃ rathantaram abhivyāharat tasmād u rathantaraṃ pūrvaṃ yogam ānaśe //
JB, 1, 128, 4.0 atha yan mano 'gre bṛhad apaśyat tasmād u bṛhadrathantare ity ākhyāyete //
JB, 1, 128, 16.0 rathantarasya mahimnaḥ saṃbhṛtya rathantareṇodgāyed yas te agnau mahimā yas te apsu rathe yas te mahimā stanayitnau ya u te vāte yas te mahimā tena saṃbhava rathantara draviṇasvan na edhīti //
JB, 1, 131, 10.0 atho traya ime lokāḥ //
JB, 1, 131, 23.0 atho ṣaḍ vai chandāṃsi //
JB, 1, 131, 29.0 atho sapta caturuttarāṇi chandāṃsi //
JB, 1, 131, 36.0 atho aṣṭāśapheṣv eva paśuṣu //
JB, 1, 132, 4.0 atho trivṛta eva stomasya stotram āpnoti //
JB, 1, 132, 9.0 atho daśa prāṇāḥ //
JB, 1, 132, 19.0 atho dvādaśa māsāḥ //
JB, 1, 132, 33.0 atho ṣoḍaśina eva stomasya stotram āpnoti //
JB, 1, 133, 5.0 yady u stobhed aṣṭāv evākṣarāṇi stobhet //
JB, 1, 136, 1.0 aśanayā ha vai rathā annam u vai rathantaram //
JB, 1, 136, 12.0 yāvanty u ha vai bṛhatyā akṣarāṇy uṣṇikkakubhoś ca tāvad itaḥ svargo lokaḥ //
JB, 1, 139, 3.0 tad u tad upakāryarūpam eva //
JB, 1, 140, 3.0 tad u tad duṣkararūpam uta sāmi tāmyet tat //
JB, 1, 140, 18.0 yad u kavatyau prājāpatye abhito bhavatas teno prajāyai naiti //
JB, 1, 140, 18.0 yad u kavatyau prājāpatye abhito bhavatas teno prajāyai naiti //
JB, 1, 140, 23.0 yady u nidhanaṃ kuryāt prāṇam apihanyāt //
JB, 1, 141, 21.0 tad u vā āhur naiva parokṣaṃ dhyāyen na manasā niyacched yad vāva veda tenaivāptam iti //
JB, 1, 144, 18.0 atho āhur yāvad eva goḥ sūtāyā ulbaṃ tāvataivemaṃ lokaṃ na spṛśati tāvatāmuṃ neti //
JB, 1, 144, 19.0 atho āhur yāvad eva śakṛty ulbaṃ tāvataivemaṃ lokaṃ na spṛśati tāvatāmuṃ neti //
JB, 1, 144, 21.0 tad u vā āhur yathā vā akṣeṇa cakrau viṣṭabdhāv evam etenemau lokau viṣṭabdhau //
JB, 1, 144, 23.0 no hānyasyānuvartma geyam //
JB, 1, 147, 15.0 yad u nodhāḥ kākṣīvato 'paśyat tasmān naudhasam ity ākhyāyate //
JB, 1, 149, 9.0 yad u gotamo 'paśyat tasmād gautamasya manārye ity ākhyāyete //
JB, 1, 150, 10.0 yad u vasiṣṭho 'paśyat tasmād vasiṣṭhasya janitre ity ākhyāyete //
JB, 1, 151, 23.0 yad u purumīḍho 'paśyat tasmāt paurumīḍhaṃ dakṣoṇidhanam ity ākhyāyate //
JB, 1, 152, 4.0 ta u hainam upajihiṃsuḥ //
JB, 1, 152, 9.0 tatho evaiṣām etad ghnanti //
JB, 1, 152, 10.0 tad u bhrātṛvyahā //
JB, 1, 152, 12.0 yad u jamadagnir apaśyat tasmāj jamadagneḥ saptaham ity ākhyāyate //
JB, 1, 153, 18.0 yad anuparyāyam akālayanta tad v eva kāleyasya kāleyatvam //
JB, 1, 155, 13.0 yad u kalir vaitadanyo 'paśyat tasmāt kāleyam ity ākhyāyate //
JB, 1, 155, 28.0 tasmād u haitasmāt sāmno naiva kadācaneyāt sendro me sadevo yajño 'sad iti //
JB, 1, 157, 13.0 tad u hovācāruṇir aśvo vāva sa saṃhita āsīt //
JB, 1, 158, 1.0 atho haitad avacchinnam ivaiva mādhyaṃdināt savanāt tṛtīyasavanam //
JB, 1, 158, 5.0 yat samadadhus tad v eva saṃhitasya saṃhitatvam //
JB, 1, 160, 15.0 tad v eva sabhasya sabhatvam //
JB, 1, 160, 17.0 tad u kākubhaṃ svāraṃ bhavati //
JB, 1, 160, 21.0 atho yajamānam eva tat prāṇena samardhayanti //
JB, 1, 160, 36.0 yad u puṣkala āṅgiraso 'paśyat tasmāt pauṣkalam ity ākhyāyate //
JB, 1, 165, 23.0 yad v andhīguḥ śāktyo 'paśyat tasmād āndhīgavam ity ākhyāyate //
JB, 1, 166, 21.0 yad u kavir bhārgavo 'paśyat tasmāt kāvam ity ākhyāyate //
JB, 1, 166, 37.0 pañco evāmūni sāmāni mādhyaṃdine pavamāne bhavanty ṛtava eva //
JB, 1, 167, 3.0 sa yadoṣṇam udgṛhṇāty atha hedam upary uṣṇo bhavaty adha u ha tadā śīto bhavati //
JB, 1, 167, 5.0 tasmād u grīṣme śītāḥ kūpyā apa udāharanti //
JB, 1, 167, 6.0 atha yadā śītam udgṛhṇāty atha hedam upari śīto bhavaty adha u ha tadoṣṇo bhavati //
JB, 1, 167, 8.0 tasmād u hemann uṣṇāḥ kūpyā apa udāharanti //
JB, 1, 167, 16.0 atho sarpiṣo 'kṣyor ādadhīta cakṣuṣa āpyāyanāya //
JB, 1, 168, 12.0 tad u hovāca śāṭyāyanir naivaiṣa prāśyaḥ kas tato yaśa āhared yatra bhūyasī rātrīr vatsyan syād iti //
JB, 1, 168, 13.0 tasmād u haitaṃ naiva prāśnīyāt //
JB, 1, 171, 18.0 yad u nṛmedho 'paśyat tasmān nārmedham ity ākhyāyate //
JB, 1, 174, 7.0 atho āhur yāvad eva śrotraṃ tāvat prāvṛtyodgāyed iti //
JB, 1, 174, 10.0 atho āśiraṃ vai tṛtīye savane 'vanayanti //
JB, 1, 175, 4.0 tad u tad anāyuṣyam iva //
JB, 1, 176, 2.0 etaddha sma vai taṃ pūrve brāhmaṇā mīmāṃsante ka u svid adya śiṃśumāryai vyāttam atiproṣyata iti //
JB, 1, 179, 7.0 etāvān u saṃvatsaraḥ //
JB, 1, 180, 8.0 tasmād u gāyatrīṣu stuvanti //
JB, 1, 180, 17.0 tasmād u kakupsu stuvanti //
JB, 1, 180, 26.0 tasmād v anuṣṭupsu stuvanti //
JB, 1, 181, 15.0 ya u enān bahūn sataḥ sārdhaṃ saṃhared eka eva syāt //
JB, 1, 182, 15.0 yad u prety apaśyat tasmāt pramaṃhiṣṭhīyam ity ākhyāyate //
JB, 1, 184, 18.0 tad u bhrātṛvyahā //
JB, 1, 184, 20.0 atho hāsmai varṣuka eva parjanyo bhavati //
JB, 1, 184, 21.0 tad u paśavyam eva //
JB, 1, 184, 24.0 yad u trita āptyo 'paśyat tasmāt traitam ity ākhyāyate //
JB, 1, 185, 11.0 tā u eṣāṃ trayāṇāṃ lokānāṃ tisraḥ kakubho 'nnādyam anv alambanta //
JB, 1, 187, 5.0 kṣatriyasyo eṣā prajā //
JB, 1, 188, 10.0 teno evānuṣṭubho na yanti //
JB, 1, 188, 18.0 tasmād u haitasmāt sāmno 'tirātre naitavyam //
JB, 1, 190, 14.0 tad u hātidhanvaḥ śaunakaḥ prasṛpta āsa //
JB, 1, 191, 20.0 yad v aṣṭādaṃṣṭro vairūpo 'paśyat tasmād āṣṭādaṃṣṭre ity ākhyāyete //
JB, 1, 195, 4.0 atho āhuḥ pañcadaśa eva kārya iti //
JB, 1, 195, 12.0 atho āhuḥ saptadaśa eva kārya iti //
JB, 1, 195, 19.0 atho āhur ekaviṃśa eva kārya iti //
JB, 1, 195, 24.0 tad u hovāca yāmano bhrātalāyano virājo vā eṣa sampade ṣoḍaśī //
JB, 1, 196, 9.0 eṣa u vai rātreḥ pūrvārdho yat sāyam //
JB, 1, 203, 25.0 atho yad evāsmai haro nirmāya prāyacchat //
JB, 1, 204, 7.0 tad u śvastanavad api prajāyā upakᄆptam //
JB, 1, 204, 23.0 prati pratiṣṭhāyāṃ tiṣṭhati prajāyate no cāntaḥsthāyāṃ jīyate ya evaṃ veda //
JB, 1, 207, 10.0 tad u vā āhur agniṣṭomamātraṃ vāvāgniṣṭomenābhijayaty ukthyamātram ukthyena ṣoḍaśimātraṃ ṣoḍaśinā //
JB, 1, 212, 10.0 atho enāṃ tad ahna iva samutkalpayanti //
JB, 1, 214, 21.0 tad u śrīr eva rājyam //
JB, 1, 214, 24.0 yad u vītahavya āśrāyaso 'paśyat tasmād okonidhanaṃ vaitahavyam ity ākhyāyate //
JB, 1, 215, 18.0 annam u vai śvastanam //
JB, 1, 215, 19.0 annam u ha vā idaṃ sarvam atiririce //
JB, 1, 215, 24.0 annam u vai prāṇaḥ //
JB, 1, 215, 27.0 yad u śāktyā apaśyaṃs tasmāc chāktyam ity ākhyāyate //
JB, 1, 216, 1.0 vayam u tvā tadidarthā iti kāṇvam //
JB, 1, 216, 12.0 yad u kaṇvo nārṣado 'paśyat tasmāt kāṇvam ity ākhyāyate //
JB, 1, 217, 14.0 yad u śrutakakṣaḥ kākṣīvato 'paśyat tasmāc chrautakakṣam ity ākhyāyate //
JB, 1, 219, 1.0 tad u hovāca jānaśruteyo vīryaṃ vā etat sāmno yan nidhanam //
JB, 1, 219, 12.0 ya u ha vā eṣāṃ lokānāṃ śreṣṭhās te pṛṣṭhāni //
JB, 1, 220, 7.0 yad u veṇur vaiśvāmitro 'paśyat tasmād vaiṇavam ity ākhyāyate //
JB, 1, 220, 8.0 tad v evācakṣata āpālam iti //
JB, 1, 221, 7.0 so ha jajñe //
JB, 1, 221, 9.0 tāny u ha jajñire //
JB, 1, 221, 23.0 yad v apālātreyy apaśyat tasmād āpālam ity ākhyāyate //
JB, 1, 222, 8.0 tad v evācakṣate daivodāsam iti //
JB, 1, 222, 14.0 yad u divodāso vādhryaśvir apaśyat tasmād daivodāsam ity ākhyāyate //
JB, 1, 224, 19.0 tair u paśubhir iṣṭvā svargam eva lokam agacchatām //
JB, 1, 225, 11.0 yad u ghṛtaścuc ca madhuścuc cāṅgirasāv apaśyatāṃ tasmād evam ākhyāyate //
JB, 1, 226, 13.0 yad u medhātithiḥ kāṇvo 'paśyat tasmān maidhātitham ity ākhyāyate //
JB, 1, 227, 10.0 tad v evācakṣate paurvatitham iti //
JB, 1, 227, 18.0 yad u pūrvatithir ārcanāsaso 'paśyat tasmāt paurvatitham ity ākhyāyate //
JB, 1, 228, 6.0 svavṛjaṃ hi tvām aham indra śuśravānānudaṃ vṛṣabha radhracodanaṃ pra muñcasva pari kutsād ihā gahi kim u tvāvān muṣkayor baddha āsata iti //
JB, 1, 228, 20.0 ubhā u ha tvāva tasya tāv ātmānau yad ātmā ca mahimā ca //
JB, 1, 228, 23.0 yad u kutso 'paśyat tasmāt kautsam ity ākhyāyate //
JB, 1, 229, 14.0 atho ha bhrātṛvyalokam eva nāvajahāti //
JB, 1, 230, 1.0 tad āhur yat trivṛd eva stomānāṃ laghiṣṭho rathantaraṃ sāmnām āśvinam u vai śastrāṇāṃ gariṣṭham atha kasmāt trivṛd eva stomānāṃ rathantaraṃ sāmnām āśvinasya śastraṃ pratyudyantum arhata iti //
JB, 1, 231, 12.0 atho haiṣām eka eva paryāya āyatanavān syād anāyatanau dvau syātāṃ yat sakṛddhiṃkṛtaiḥ stuvīran //
JB, 1, 231, 14.0 yathā vā ahas tathā rātrir yathā rātris tatho ahaḥ //
JB, 1, 232, 1.0 tad āhur yad ekaviṃśam anu sarve yajñakratavaḥ saṃtiṣṭhante 'ty u vā ekaviṃśāny ukthāni rātrir ety atha kenaiṣām ekaviṃśam anu rātriḥ saṃtiṣṭhata iti //
JB, 1, 232, 3.0 atha ha smāha bhāllabeyaḥ ka u svid adyobhayatojyotiṣā yajñakratunā yakṣyata iti //
JB, 1, 232, 16.0 atho yajamānam eva tad āyuṣi pratiṣṭhāpayati sarvāyuṣṭāyai //
JB, 1, 233, 3.0 annam u ha vai devānāṃ somo rājā //
JB, 1, 234, 8.0 tam u ha mahāvṛṣāṇāṃ dūtā āsasrur āgaccha samitir vā iyam iti //
JB, 1, 234, 15.0 tam u ha punar dīkṣayāṃcakruḥ //
JB, 1, 235, 6.0 tad u hātraiva sarvāṃ virājam āpnoti //
JB, 1, 235, 12.0 kṛtam id u daśa kṛtam asat //
JB, 1, 235, 13.0 tad u ha kurava āhur dvāpara eṣa yan navatiśataṃ stotriyās trayāṇām ayānām adhamaḥ //
JB, 1, 235, 19.0 atho pakṣāv etau yat pavamānau //
JB, 1, 235, 21.0 atho viśvajyotir eva yajñakratur bhavati //
JB, 1, 235, 22.0 atho dvyatiṣṭutaḥ //
JB, 1, 236, 1.0 tad u ha smāha kahoḍaḥ kauṣītakeyo dīrghastanī bata teṣāṃ virāḍ yeṣāṃ stotriye virājaḥ stanāv iti //
JB, 1, 236, 5.0 tām u eva vayaṃ parovara upāsmahe //
JB, 1, 236, 11.0 atho stotrair iti //
JB, 1, 236, 12.0 atho stutaśastrair iti //
JB, 1, 236, 13.0 atho yad daśa kṛtam iti brūyāt teno eva kṛtastoma iti //
JB, 1, 236, 13.0 atho yad daśa kṛtam iti brūyāt teno eva kṛtastoma iti //
JB, 1, 238, 8.0 atho yathā pātre 'ṅgārā optāḥ syur evam evaiṣu lokeṣu dṛśe 'nanta āsa //
JB, 1, 240, 3.0 ta u evāparyuṣitā bhavitāraḥ //
JB, 1, 240, 15.0 sa u evaikaviṃśatiṃ trivṛto 'bhisaṃpadyate //
JB, 1, 241, 11.0 atho hāsyaite eva devate eṣu lokeṣu sarvapāpmānam apaghnatyau tiṣṭhataḥ //
JB, 1, 241, 12.0 yāvad u ha vā ayam agnir asmin loke dīpyate tāvad amuṣmin loka ādityaḥ //
JB, 1, 242, 24.0 atho stanā eva virājo dohaḥ //
JB, 1, 242, 25.0 atho pratiṣṭhaiva //
JB, 1, 242, 27.0 tad v atraivānuvyeti //
JB, 1, 243, 4.0 tasyo evākṣaraśo gāyatrīm eva prātassavanaṃ sampadyate triṣṭubhaṃ mādhyaṃdinaṃ savanaṃ jagatīṃ tṛtīyasavanam //
JB, 1, 243, 8.0 tad v atraivānuvyeti //
JB, 1, 243, 12.0 tad u hānantam //
JB, 1, 244, 1.0 tasyo eva dve savane bṛhatīṃ sampadyete //
JB, 1, 245, 16.0 sa u eva punarmṛtyor ativoḍhā ya evaṃ vedeti //
JB, 1, 246, 5.0 ya u ha smābhyāpayati yāṃ ha smaikām abhyāpayati sa ha smāste //
JB, 1, 246, 23.0 sa u eva yajamānaḥ pratyakṣam //
JB, 1, 247, 3.0 ṣaḍ u mṛtyor mukhāny ṛtava eva //
JB, 1, 247, 13.0 eṣa u evāsya trivṛd vajro 'har ahar imān lokān anuvartamānaḥ sarvaṃ pāpmānam apaghnan palyayate ya evaṃ veda //
JB, 1, 248, 12.0 tad u hovāca prakur vārṣṇas trivṛtaṃ stomaṃ trayastriṃśaṃ bhavantam apaśyam //
JB, 1, 248, 17.0 eṣa u evainaṃ trivṛd vajras tribhṛṣṭir acchidro 'cchambaṭkāry ahar ahar imān lokān anuvartamāno 'bhivartate //
JB, 1, 249, 1.0 tad u ha smāhopajīvaḥ khāḍāyano 'ham evaitaṃ trivṛtaṃ vajraṃ pratyakṣaṃ veda //
JB, 1, 249, 10.0 etā u evainaṃ devatā dhūrvanti ya evaṃ vidvāṃsaṃ dhūrvatīti //
JB, 1, 249, 14.0 tad u hovāca śāṭyāyaniḥ ko 'śvaś śvetaḥ kim ekam iti //
JB, 1, 249, 18.0 atho haitā yaśa evāpy anyāsāṃ devatānām //
JB, 1, 250, 4.0 tad v evāhur yat sa trivṛt stomo gāyatrīṃ skandati kiṃ sā tataḥ prajanayatīti //
JB, 1, 251, 5.0 catvāry u dorbāhvāṇi //
JB, 1, 253, 7.0 tad u vā āhur aghoṣam eva geyam //
JB, 1, 253, 9.0 atho śanair iva vā aghoṣam iva mahāsṛṣṭir vijāyate //
JB, 1, 253, 10.0 atho haitat satyaṃ yad gāyatram //
JB, 1, 254, 71.0 atho ha brūyād avasravas tvā haniṣyatīti //
JB, 1, 254, 73.0 atho ha brūyād aretasko bhaviṣyasīti //
JB, 1, 254, 76.0 atho ha brūyād anājñātavadhas tvā haniṣyatīti //
JB, 1, 255, 2.0 atho ha brūyāt pramāyuko bhaviṣyasīti //
JB, 1, 255, 5.0 atho ha brūyād aśanayā mariṣyasīti //
JB, 1, 256, 11.0 sravati ha vā anṛtaṃ vadato yajño 'tho ha pūyati //
JB, 1, 256, 12.0 no ha tvāvaivaṃvido yajñaḥ sravati na pūyati //
JB, 1, 256, 15.0 tasmād v anya udantā duhre //
JB, 1, 256, 17.0 tasmād v anya udantā aśanāyukatarā iva //
JB, 1, 257, 16.0 ya u enaṃ pratyañcaṃ veda pratyaṅ bhūtiṃ bhavati //
JB, 1, 258, 2.0 yad asya pūrvam aparaṃ tad asya yad v asyāparaṃ tad v asya pūrvam aher iva sarpaṇaṃ śākalasya na vijānāmi yatarat purastād iti //
JB, 1, 258, 2.0 yad asya pūrvam aparaṃ tad asya yad v asyāparaṃ tad v asya pūrvam aher iva sarpaṇaṃ śākalasya na vijānāmi yatarat purastād iti //
JB, 1, 258, 12.0 tad v eva variṣṭhaḥ //
JB, 1, 258, 19.0 tad v eva variṣṭhaḥ //
JB, 1, 258, 24.0 atho ha tiryaṅ //
JB, 1, 258, 27.0 atho arvāṅ iti //
JB, 1, 258, 28.0 atho tiryaṅṅ iti //
JB, 1, 258, 30.0 sarvā u ha vai diśa evaṃvido yajñas tato bhavati //
JB, 1, 258, 33.0 te hocur asminn u eva no vijayo 'dhy astv iti //
JB, 1, 264, 15.0 atho ye rāṣṭre vyavabhindāne tiṣṭhata iti //
JB, 1, 265, 5.0 atho asyaiva tat //
JB, 1, 265, 9.0 atho asyaiva tat //
JB, 1, 265, 13.0 atho asyaiva tat //
JB, 1, 265, 18.0 atho asyaiva tat //
JB, 1, 266, 22.0 atho bhūyāṃso ya evaṃ vidvān dhuro na vigāyatīti //
JB, 1, 266, 24.0 yady u na vigāyed idaṃ vidvān na vigāyet //
JB, 1, 267, 12.0 tasmād u jīrṇasya vācaṃ śuśrūṣante //
JB, 1, 269, 16.0 tā u eva saṃjñāḥ //
JB, 1, 270, 6.0 etā u ha saṃjñāḥ //
JB, 1, 272, 17.0 vāg u vai yaśaḥ //
JB, 1, 273, 3.0 tad u hovāca vāsiṣṭhaś caikitāneyaḥ paścevānubudhya dhuro ha vā ime brāhmaṇā mīmāṃsamānās tām eva dhuraṃ nāvāgman yasyām etā dhuri sarvā adhīti //
JB, 1, 275, 4.0 atha ya etair asaṃsiddhair aśaknuvann anupahanyamāna udgāyed yathāyantaṃ pratimīved yathā yad yācet tan na dadyāt tādṛg u tat //
JB, 1, 275, 5.0 tad u hātraiva yajñasya samṛddhaṃ ca vyṛddhaṃ ca vijñāyate //
JB, 1, 275, 12.0 prāṇā u pāvamānyaḥ //
JB, 1, 276, 4.0 vācy u vai sarvāṇi chandāṃsi //
JB, 1, 276, 9.0 tān yad anuṣṭubhānupratipadyante vāg vā anuṣṭub vāg u vai vācayitrī vācā vā āha prehi jayābhikrāma māpakramīr iti //
JB, 1, 276, 19.0 atha yasmāt pṛṣṭhokthaiḥ parācīnaiś cārvācīnaiś ca stuvate tasmād u parācīś cārvācīś ca prajāḥ //
JB, 1, 277, 12.0 atha yad abhyāvartiṣv ṛcaṃ niveṣṭamānāṃ sāmānuniveṣṭate teno manuṣyā deveṣv ābhaktāḥ //
JB, 1, 278, 5.0 atha yasmāt pṛṣṭhokthair nānārūpāsu nānādevatyāsu stuvate tasmād u prajā nānārūpāś śveto rohitaḥ kṛṣṇaḥ //
JB, 1, 278, 16.0 tasmād u tasya stotre na vyāharet //
JB, 1, 279, 19.0 atha yasmād amitāni śastrāṇi tasmād v amitāḥ prajāḥ //
JB, 1, 279, 23.0 ye arvāñcas taṃ u parāca āhur ye parāñcas taṃ u arvāca āhur indraś ca yā cakrathuḥ soma tāni dhurā na yuktā rajaso vahantīti //
JB, 1, 279, 23.0 ye arvāñcas taṃ u parāca āhur ye parāñcas taṃ u arvāca āhur indraś ca yā cakrathuḥ soma tāni dhurā na yuktā rajaso vahantīti //
JB, 1, 279, 31.0 tasmād v apānya prāṇituṃ śaknoti //
JB, 1, 281, 1.0 tad u ha smāheyapiḥ saumāpaḥ sa vādya yajeta sa vānyaṃ yājayed yo yathā mahati tīrthe 'sikate gā asaṃbādhamānāḥ saṃtarpayed evaṃ sarvā devatā anusavanaṃ chandassv akṣaram akṣaram anv asaṃbādhamānāḥ saṃtṛpyantīr vidyād iti //
JB, 1, 282, 10.0 tasmād u ha brāhmaṇena śuddhenaiva śucinā bubhūṣitavyam //
JB, 1, 283, 3.0 te devāḥ prajāpatim upetyābruvan kasmā u no 'sṛṣṭhā mṛtyuṃ cen naḥ pāpmānam anvavasrakṣyann āsitheti //
JB, 1, 285, 33.0 sa yat pratyavakṣyad yasmād brāhmaṇaś ca vaiśyaś ca kṣatriyam adhastād upāsāte atho yad asyādyāv abhavatām atho yad evaitad dvādaśākṣaraṃ padam iti //
JB, 1, 285, 33.0 sa yat pratyavakṣyad yasmād brāhmaṇaś ca vaiśyaś ca kṣatriyam adhastād upāsāte atho yad asyādyāv abhavatām atho yad evaitad dvādaśākṣaraṃ padam iti //
JB, 1, 286, 20.0 tām abravīd yat te prādāṃ kim u nv evecchasīti //
JB, 1, 286, 22.0 atha kim u mama bhaviṣyatīti //
JB, 1, 286, 28.0 atho yaj jagatī na sarvam ivātmānaṃ prāyacchat tasmād u kṣatrād viḍ apakrāmam iva carati //
JB, 1, 286, 28.0 atho yaj jagatī na sarvam ivātmānaṃ prāyacchat tasmād u kṣatrād viḍ apakrāmam iva carati //
JB, 1, 287, 8.0 yat kṣatriyo brāhmaṇam u eva //
JB, 1, 287, 13.0 ta u evāśīviṣāḥ //
JB, 1, 287, 25.0 tasmād u tam eva tapas tepānaṃ manyante yo dadat //
JB, 1, 289, 3.0 tad u hovācāruṇir gāyatrīṃ vā ahaṃ sarvāṇi savanāni vahantīṃ veda //
JB, 1, 290, 6.0 nāhaiva trivṛtaṃ stomā atiyantīti brūyān no gāyatrīṃ chandāṃsīti //
JB, 1, 290, 8.0 etad u gāyatrīṃ sarvāṇi chandāṃsi nātiyanti //
JB, 1, 290, 13.0 tad u ha śaśvan na tathā //
JB, 1, 291, 8.0 adhy u ha vai śaśvad asminn eva loke 'sau lokaḥ //
JB, 1, 291, 21.0 adhy u ha vai śaśvad amuṣminn eva loke 'yaṃ lokaḥ //
JB, 1, 292, 6.0 ekaikam u ha vā eteṣāṃ svargasya lokasyeśe //
JB, 1, 292, 8.0 atho haitad evārkyam //
JB, 1, 292, 15.0 atho haiṣāyuṣyaiva kᄆptiḥ //
JB, 1, 292, 22.0 atho hāsyaitāny eva pañca jyotīṃṣīddhāny eṣu lokeṣu dīpyante 'gniḥ pṛthivyāṃ vāyur antarikṣa ādityo divi candramā nakṣatreṣu vidyud apsu //
JB, 1, 293, 15.0 atho hāsyaitenaiva vijñānena sarve tṛcā vijñātā bhavanti //
JB, 1, 296, 3.0 sa hovāca vedāham etad yan me brahma lipsadhvaṃ yad v evāhaṃ yuṣmabhyaṃ na vakṣyāmīti //
JB, 1, 296, 4.0 tam u hāntevāsina īkṣāṃcakrire 'medhayedam itthaṃ pratyavocat //
JB, 1, 297, 20.0 atho annaṃ vā āpaḥ //
JB, 1, 297, 22.0 tad u vāṅnidhanaṃ bhavati //
JB, 1, 297, 23.0 tasmād u kumāro jāyamāna eva vācam abhivyāharati //
JB, 1, 298, 25.0 atha yat pareṇa divam antarikṣaṃ manyanta evaṃ pareṇa pṛthivīm āpas teno bahirnidhane iti //
JB, 1, 298, 32.0 atha yat pareṇa divam antarikṣaṃ manyanta evaṃ pareṇa pṛthivīm āpas teno vāmadevye bṛhadrathantare iti //
JB, 1, 299, 13.0 tad u ha smāheyapiḥ saumāpo na bṛhadrathantare yajñaṃ kalpayataḥ //
JB, 1, 300, 3.0 catvāry u ha vai sāmāni svāraṃ nidhanavad aiḍam ṛksamam //
JB, 1, 300, 7.0 tāny u ha vai trīṇy eva svāraṃ nidhanavad aiḍam //
JB, 1, 300, 12.0 te u ha vai dve eva svāraṃ caiva nidhanavac ca //
JB, 1, 300, 17.0 tad u ha vā ekam eva svāram eva //
JB, 1, 300, 28.0 atho yad evājāmi tan mithunaṃ tat prajananam //
JB, 1, 302, 3.0 etāni u ha vai catvāri sāmāni caturārṣeyāni //
JB, 1, 302, 4.0 tad u vā āhuḥ ko hāpramādasyeśe //
JB, 1, 302, 8.0 atho vajro vai nidhanam //
JB, 1, 302, 15.0 yady u vai purā sāmnārtvijyaṃ cakartha jāmy u eva tvayā tat kṛtam iti //
JB, 1, 302, 15.0 yady u vai purā sāmnārtvijyaṃ cakartha jāmy u eva tvayā tat kṛtam iti //
JB, 1, 303, 19.0 atho āgneyam etad devatayā yat svāram //
JB, 1, 304, 6.0 atho etau ha vā āśiṣṭhau devatānāṃ yad indrāgnī //
JB, 1, 304, 22.0 atho hāsyaita eva vajrā eṣu lokeṣu sarvaṃ pāpmānam apasedhantas tiṣṭhanti //
JB, 1, 304, 23.0 atho trīṇi yajñasya chidrāṇi //
JB, 1, 305, 32.0 atho vajreṇābhipatya śāsena vikāraṃ bhuñjate //
JB, 1, 307, 12.0 tāny u ha vai yo 'jāmi yathāpūrvaṃ kalpayed aiḍam eva prathamaṃ kuryād atha svāram atha nidhanavat //
JB, 1, 308, 10.0 tāny u ha vai yo 'jāmi yathāpūrvaṃ kalpayed rāthantaram eva prathamaṃ kuryād atha bārhatam atha rāthantarabārhatam atha bārhatarāthantaram //
JB, 1, 308, 11.0 tad u caturṇāṃ sāmnāṃ ṣaḍ rūpāṇi vyatiṣajati //
JB, 1, 310, 4.0 no hi vācaḥ pramayo 'sti //
JB, 1, 310, 19.0 no tu tṛcaikarcaṃ nāma //
JB, 1, 311, 4.0 tad u yathā madhyena puruṣaḥ suhito vā syād aśanāyed vā tathā tat //
JB, 1, 311, 6.0 catvāry u ha vai sāmāny ekarcebhyo 'tatsthānāni bṛhadrathantare vāmadevyaṃ yajñāyajñīyam iti //
JB, 1, 311, 23.0 atho yad evarksāma hiṃkāras tenāsya tṛcāḥ kṛtā bhavanti //
JB, 1, 311, 24.0 atho yad eva prastāvaḥ pratihāro nidhanaṃ teno eva tṛcebhyo naiti //
JB, 1, 311, 24.0 atho yad eva prastāvaḥ pratihāro nidhanaṃ teno eva tṛcebhyo naiti //
JB, 1, 312, 16.0 te u ha tv evaṃvido lokaṃ nāpnutaḥ //
JB, 1, 313, 17.0 ubhā u ha vā etau vaiśvānarau yan nidāghaś ca śiśiraś ca //
JB, 1, 315, 16.0 tad u hovāca śāṭyāyanir yad vāva prathamāhan retaḥ sicyate sa garbhaḥ sambhavati //
JB, 1, 315, 18.0 tasmād u prathamāhann eva retasyām ahiṃkṛtāṃ gītvā hiṃkṛtām uttareṣv ahassu gāyet //
JB, 1, 315, 19.0 atho annaṃ vai hiṃkāraḥ //
JB, 1, 316, 7.0 no manaso barhīyaḥ kiṃcanāsti //
JB, 1, 316, 8.0 atho sarve prāṇā mano 'bhisaṃpannāḥ //
JB, 1, 318, 6.0 etābhya u eva sa sarvābhyo devatābhya āvṛścyate ya evaṃ vidvāṃsam upavadati //
JB, 1, 318, 8.0 tad u hovāca śāṭyāyanir yata etāṃ vigāyanti tata idaṃ garbhā muhyanti //
JB, 1, 319, 11.0 tad u hātraiva yathārūpaṃ gītā bhavanti //
JB, 1, 320, 4.0 tad u hovāca śāṭyāyanir vikarṣanta ete dhuro ye vigāyanti //
JB, 1, 320, 11.0 yady u vai samāne yajñakratau dvedhā jigāsati viṣiktā ime rasā yātayāmāno bhavanti //
JB, 1, 320, 12.0 tad u tad vikṛṣṭam u eva //
JB, 1, 320, 12.0 tad u tad vikṛṣṭam u eva //
JB, 1, 320, 15.0 atho dve vāva dhurau manaś caiva vāk ca //
JB, 1, 320, 19.0 vāg u punar mana evābhipravahati //
JB, 1, 321, 5.0 atho hāsyaitābhyām eva dhūrbhyāṃ sarvā dhura upāptā bhavanti //
JB, 1, 322, 3.0 tasminn u praśasta eva saty eṣā bhūyasī praśaṃsā kriyate yad etad om ity ādatte //
JB, 1, 322, 12.0 sāmann u haivaitat sāmābhigīyate //
JB, 1, 323, 26.0 atho hāsyaita eva vajrā eṣu lokeṣu sarvaṃ pāpmānam apahatyom ity eva svargaṃ lokam ārohati //
JB, 1, 325, 4.0 pratihriyamāṇa etām u eva diśaṃ yaṃ dviṣyāt taṃ manasāpastabhnuyāt //
JB, 1, 325, 5.0 tata u eva sa parābhavati //
JB, 1, 325, 6.0 atho trayaḥ sāmnaḥ svargās trayo nārakāḥ //
JB, 1, 325, 13.0 tad u hovāca śāṭyāyanir apahatapāpmaitat sāmno yad ūrdhvaṃ prastāvāt //
JB, 1, 325, 18.0 atho yajamānam //
JB, 1, 326, 17.0 ṛksāmne u ha vai svargasya lokasyeśāte //
JB, 1, 327, 2.0 atha mahimnaḥ saṃbharati yas te agnau mahimā yas te apsu rathe yas te mahimā stanayitnau ya u te vāte yas te mahimā tena saṃbhava rathantara draviṇasvan na edhīti //
JB, 1, 330, 4.0 atho agnir eṣa yad rathantaram //
JB, 1, 330, 14.0 tad u hovāca śāṭyāyanir amithunam etad aprajananaṃ yad ekarūpam //
JB, 1, 330, 20.0 yado vai pumān yoṣāyāṃ retaḥ siñcaty atha sā prajāyate //
JB, 1, 332, 6.0 atha yo 'kṣareṣu stobdhy annam u vai stobhas stobhena stobhenaiva mṛtyor āsyam apidhāyaitaṃ mṛtyum atitarati //
JB, 1, 332, 7.0 atho samudra eṣa yad rathantaram //
JB, 1, 333, 5.0 no hānyasyānuvartma geyam //
JB, 1, 333, 23.0 tatho haivāsmai varṣati //
JB, 1, 333, 24.0 atho paśavo vai vāmadevyam //
JB, 1, 333, 28.0 saptama u loke brahma //
JB, 1, 334, 9.0 atho yajamānam //
JB, 1, 334, 10.0 atho hainad gamayati //
JB, 1, 334, 13.0 tad u hainat samṛddhaṃ priyeṇo eva dhāmnā samardhayati //
JB, 1, 334, 13.0 tad u hainat samṛddhaṃ priyeṇo eva dhāmnā samardhayati //
JB, 1, 334, 14.0 tad v imaṃ lokam āgamayati //
JB, 1, 334, 15.0 teno sarvam āyur eti //
JB, 1, 335, 6.0 tad u hovāca śāṭyāyanir uddhatevaiṣeḍā pracyuteva //
JB, 1, 335, 10.0 tad u hovāca śāṭyāyanir agnir vai rathantaram //
JB, 1, 336, 3.0 tasminn u praśasta eva saty eṣā bhūyasī praśaṃsā kriyate yad etad om ity ādatte //
JB, 1, 336, 12.0 sāmann u haivaitat sāmābhigīyate //
JB, 1, 337, 11.0 no ha sarvaṃ tṛtīyasavanaṃ channaṃ gāyet //
JB, 1, 337, 22.0 tad u hetaro 'nubudhyovāca tatho vāva sa vāmadevyam agāyad yathā rūkṣa evāpaśuś cariṣyatīti //
JB, 1, 337, 22.0 tad u hetaro 'nubudhyovāca tatho vāva sa vāmadevyam agāyad yathā rūkṣa evāpaśuś cariṣyatīti //
JB, 1, 338, 18.0 tasmai haitad uvāco ho i yā ity eva gāyet //
JB, 1, 338, 21.0 sa u eva yas tasya sarve devā anuvartmānaḥ //
JB, 1, 339, 11.0 atho svargasya lokasya vyāptir iti //
JB, 1, 341, 2.0 atho ahorātre eva tad anyonyasmin pratiṣṭhāpayan gāyati //
JB, 1, 341, 4.0 atha yad rātriṃ channāṃ satīṃ tām āvir gāyati tasmād u hedaṃ naktaṃ kiṃ ca nirjñāyate //
JB, 1, 342, 10.0 sarvā u eva tad devatāḥ paśyanto yajante chandobhyo 'bhibhūtyai //
JB, 1, 344, 23.0 tad u vā āhur imam evāgre manasā yajñakratum ākuveta //
JB, 1, 346, 15.0 saptadaśā u evānyat pavamānāḥ syuḥ //
JB, 1, 347, 8.0 atho khalv āhur yatraivetare 'vabhṛtham abhyaveyus tad asthāny avahareyuḥ //
JB, 1, 348, 6.0 atho khalv āhur ya evāyaṃ vaiśvānaraḥ prāyaṇīyo 'tirātras tenaiva yajerann iti //
JB, 1, 349, 1.0 tam u ha kapivano bhauvāyana uvācāgavāyanībhir iva bata mahā sāhaśravaso 'gāt //
JB, 1, 350, 25.0 kṣatriya u vai paśūnāṃ pradātā //
JB, 1, 351, 4.0 yady u bhūyān evātiricyeta sahaiva kalaśena pratitiṣṭhet //
JB, 1, 351, 12.0 yady u mārjyaḥ syād ya evainaṃ samprati dhiṣṇyaḥ syāt taṃ prati sadaso viyutya prayacchet //
JB, 1, 353, 9.0 yadi nārāśaṃsaṃ sannaṃ camasam abhyunnayeran nāha so huto bhakṣāya no bhakṣito homāya //
JB, 1, 354, 22.0 tam u tad yajñam eva pratyakṣam abhiṣuṇvanti yad ūtīkān //
JB, 1, 355, 11.0 sarvā u ha vai saumyā oṣadhayaḥ //
JB, 1, 355, 15.0 tam u taṃ somam eva pratyakṣaṃ bhakṣayanti yat payaḥ //
JB, 1, 358, 20.0 tasmād u haivaṃvidam eva prāyaścittiṃ kārayeta //
JB, 1, 358, 23.0 tasmād u yam eva brahmiṣṭhaṃ manyeta taṃ brahmāṇaṃ kurvīta //
JB, 1, 359, 8.0 imam u vai lokaṃ devā aparapakṣe vardhayantīmam āpyāyayantīmaṃ prajanayanti //
JB, 1, 360, 5.0 yady u vai manyante gṛhapatim idaṃ yājayāma ity antaritās tarhi yajñād bhavanti //
JB, 1, 361, 3.0 atho yad evaiṣā samānā satī devatā nānā prajāsu pratiṣṭhitā teno asaṃsutam iti //
JB, 1, 361, 3.0 atho yad evaiṣā samānā satī devatā nānā prajāsu pratiṣṭhitā teno asaṃsutam iti //
JB, 1, 361, 12.0 tasmād u haivaṃ vidvān apy utkāśe dīkṣeta //
JB, 1, 364, 8.0 sa hovāca tad u ha tvam itthaṃ cāmuthā cāsa yadi tvam anūciṣe markaṭaḥ puroḍāśaṃ pramathiṣyati tasya prāyaścittim iti //
JB, 1, 364, 11.0 tam u hājahāra //
JB, 1, 364, 13.0 dakṣiṇato hāsyodaṅ yajñaḥ pravaṇaḥ saṃtiṣṭhate yasyaivaṃ vidvān brahmā bhavati ya u cainam evaṃ veda ya u cainam evaṃ veda //
JB, 1, 364, 13.0 dakṣiṇato hāsyodaṅ yajñaḥ pravaṇaḥ saṃtiṣṭhate yasyaivaṃ vidvān brahmā bhavati ya u cainam evaṃ veda ya u cainam evaṃ veda //
JB, 2, 23, 6.0 tasmād utthitān sata āhur udasthur iti yady api ta āsīrann atho śayīran //
JB, 2, 23, 15.0 tasmād u strī durhṛdinī vīva glāyati //
JB, 2, 64, 6.0 annam u somaḥ //
JB, 2, 64, 17.0 yady u pariśiṃṣyād vratapradaṃ brūyād aśāna vā piba veti //
JB, 2, 64, 18.0 yadya u vrataprado 'nucchiṣṭāśī vā syāt pari vā śiṃṣyāt tad adbhir abhyukṣya chāyāyāṃ niṣektavai brūyāt //
JB, 2, 153, 6.0 sa u hāsurīputra āsa //
JB, 2, 153, 8.0 yasmā u ha vā bhūyaḥ kāmayate tasmai parokṣaṃ vadati //
JB, 2, 153, 9.0 tasmād u hendro bibhayāṃcakāra yac cāsurīputra āsa yad u ceyadvīryāvān āsa //
JB, 2, 153, 9.0 tasmād u hendro bibhayāṃcakāra yac cāsurīputra āsa yad u ceyadvīryāvān āsa //
JB, 2, 154, 11.0 tasmād u tasya vṛścikaś śaṅkuliṣṭha ity etad annam //
JB, 2, 250, 15.0 no hācakrur iva manyeta //
JB, 2, 251, 5.0 atho yāvat sahasraṃ prāṇaiḥ saṃ prāṇantīty atho yāvat sahasram āśvīnānīty atho yāvat sahasraṃ yojanānīty atho yāvat sahasram ahnyānīti //
JB, 2, 251, 5.0 atho yāvat sahasraṃ prāṇaiḥ saṃ prāṇantīty atho yāvat sahasram āśvīnānīty atho yāvat sahasraṃ yojanānīty atho yāvat sahasram ahnyānīti //
JB, 2, 251, 5.0 atho yāvat sahasraṃ prāṇaiḥ saṃ prāṇantīty atho yāvat sahasram āśvīnānīty atho yāvat sahasraṃ yojanānīty atho yāvat sahasram ahnyānīti //
JB, 2, 251, 5.0 atho yāvat sahasraṃ prāṇaiḥ saṃ prāṇantīty atho yāvat sahasram āśvīnānīty atho yāvat sahasraṃ yojanānīty atho yāvat sahasram ahnyānīti //
JB, 2, 298, 10.0 vāg u devayānaḥ panthāḥ //
JB, 2, 298, 19.0 eṣa u ha vai vāco 'nto yat prakṣaḥ prāsravaṇaḥ //
JB, 2, 298, 20.0 yatro ha vai vāco 'ntas tat svargo lokaḥ //
JB, 3, 120, 7.0 neti hovāca tena vai yūyaṃ vasīyāṃso bhaviṣyatha teno eva mama punaryuvatāyā āśā //
JB, 3, 123, 1.0 kṛṣṇasarpa u haivaināṃ pratyuttasthau //
JB, 3, 124, 8.0 teno eva me punaryuvatāyā āśeti //
JB, 3, 273, 13.0 yad v akūpāraḥ kaśyapo 'paśyat tasmād ākūpāram ity ākhyāyate //
JB, 3, 273, 20.0 upo ṣu jātam apturam iti janadvatīr bhavanti //
Jaiminīyaśrautasūtra
JaimŚS, 2, 6.0 tat pratigṛhṇāti mayi varco atho bhagam atho yajñasya yat payaḥ parameṣṭhī prajāpatir divi dyām iva dṛṃhatv iti //
JaimŚS, 2, 6.0 tat pratigṛhṇāti mayi varco atho bhagam atho yajñasya yat payaḥ parameṣṭhī prajāpatir divi dyām iva dṛṃhatv iti //
JaimŚS, 14, 9.0 yad u cānyad bhakṣayiṣyan bhavati //
JaimŚS, 15, 7.0 tad asarvabhakṣeṣu saṃ te payāṃsi sam u yantu vājā ity etayā triṣṭubhā mādhyandine savane //
JaimŚS, 18, 10.0 atha mahimnaḥ saṃbharati yas te agnau mahimā yas te apsu rathe yas te mahimā stanayitnau ya u te vāte yas te mahimā tena saṃbhava rathaṃtara draviṇasvan na edhīti //
JaimŚS, 20, 8.0 atho sarpiṣo 'kṣṇor ādadhīta cakṣuṣa āpyāyanāya //
JaimŚS, 20, 12.0 atho saumyasyopahatyākṣṇor ādadhīta yena hy ājim ajayan nṛcakṣā yena śyenaṃ śakunaṃ suparṇaṃ yad āhuś cakṣur aditāv anantaṃ somo nṛcakṣā mayi taddadhātv iti //
Kauśikasūtra
KauśS, 2, 3, 5.0 sahṛdayaṃ tad ū ṣu saṃ jānīdhvam eha yātu saṃ vaḥ pṛcyantāṃ saṃ vo manāṃsi saṃjñānaṃ naḥ iti sāṃmanasyāni //
KauśS, 3, 1, 37.0 tam u cen na vinded atha sattrasyāyatane yajñāyatanam iva kṛtvā //
KauśS, 5, 3, 7.0 dūṣyā dūṣir asi ye purastād īśānāṃ tvā samaṃ jyotir uto asy abandhukṛt suparṇas tvā yāṃ te cakrur ayaṃ pratisaro yāṃ kalpayantīti mahāśāntim āvapate //
KauśS, 5, 6, 17.2 yad vrateṣu duritaṃ nijagmimo durhārdaṃ tena śamalenāñjmaḥ /
KauśS, 5, 10, 55.1 yo abhy u babhruṇāyasi svapantam atsi puruṣaṃ śayānam agatsvalam /
KauśS, 7, 3, 10.0 mahīm ū ṣv iti taraṇānyālambhayati //
KauśS, 7, 10, 14.0 tyam ū ṣu trātāram ā mandrair iti svastyayanakāmaḥ //
KauśS, 8, 9, 7.1 yadyavasiñcen mayi varco atho yaśa iti brahmā yajamānaṃ vācayati //
KauśS, 8, 9, 10.3 saṃ te payāṃsi sam u yantu vājāḥ saṃ vṛṣṇyāny abhimātiṣāhaḥ /
KauśS, 9, 1, 6.3 śamīdhvam adhrigā o u iti triḥ //
KauśS, 9, 3, 23.1 ā rohata savitur nāvam etāṃ sutrāmāṇaṃ mahīm ū ṣv iti sahiraṇyāṃ sayavāṃ nāvam ārohayati //
KauśS, 10, 5, 3.0 mahīm u ṣv iti talpam ālambhayati //
KauśS, 11, 7, 10.0 idam id vā u nopa sarpāsau hā iti cinvanti //
KauśS, 11, 7, 26.0 ā rohata savitur nāvam etāṃ sutrāmāṇaṃ mahīm ū ṣv iti sahiraṇyāṃ sayavāṃ nāvam ārohayati //
KauśS, 13, 15, 2.4 atho horvarīr yūyaṃ prātar voḍhave dhāvata /
KauśS, 13, 36, 4.2 śarvo rājā śarma ca rājā ta u naḥ śarma yacchantu devāḥ /
KauśS, 13, 36, 4.4 viśve devā urv antarikṣaṃ ta u naḥ śarma yacchantu devāḥ /
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 12, 33.1 yo jāgāra tam ṛcaḥ kāmayante yo jāgāra tam u sāmāni yānti /
Kauṣītakagṛhyasūtra, 3, 15, 7.1 śvo 'nvaṣṭakyāṃ piṇḍapitṛyajñāvṛtā gopaśur ajasthālīpāko vā gogrāsamāharedapi vā kakṣam u dahed eṣā me'ṣṭakā iti //
Kauṣītakibrāhmaṇa
KauṣB, 1, 3, 22.0 atho punaḥ kāmasyopāptyai //
KauṣB, 1, 4, 11.0 atho hāsya paurṇamāsāt tantrād anitaṃ bhavati //
KauṣB, 1, 5, 8.0 atho sarve vai kāmā vibhaktiṣu //
KauṣB, 2, 1, 11.0 tad u vā āhur yad aśanasya eva juhuyāt //
KauṣB, 2, 4, 15.0 yadveva vatsaṃ spṛśati //
KauṣB, 2, 4, 21.0 atho yat pravatsyaṃśca proṣivāṃścāgnīn upatiṣṭhate //
KauṣB, 2, 4, 23.0 atho 'gnibhya evaitad ātmānaṃ paridadāti //
KauṣB, 2, 4, 29.0 yadveva punaḥ punar nirmanthate //
KauṣB, 2, 4, 30.0 teno haivāsya punarādheyam upāptaṃ bhavati //
KauṣB, 2, 4, 34.0 ya u vai keca ānandāḥ //
KauṣB, 2, 6, 5.0 satyamayā u devāḥ //
KauṣB, 2, 6, 8.0 rātryā u śīrṣant satyaṃ vadati //
KauṣB, 2, 6, 11.0 rātryā u hi śīrṣant satyaṃ vadati //
KauṣB, 2, 6, 16.0 satyamayā u devāḥ //
KauṣB, 2, 6, 19.0 ahna u śīrṣant satyaṃ vadati //
KauṣB, 2, 7, 9.0 yasyo ha vā api devāḥ sakṛd aśnanti //
KauṣB, 2, 8, 10.0 atho evainaṃ na śraddhātāraḥ //
KauṣB, 2, 8, 11.0 yad v evaitad ubhayedyur agnihotram ahūyata //
KauṣB, 2, 8, 21.0 atho devasenā ha vā eṣādhvagā haniṣyantī yad ahorātre //
KauṣB, 2, 8, 25.0 atho mṛtyor ha vā etau virājabāhū yad ahorātre //
KauṣB, 2, 9, 1.0 tad u ha smāha kauṣītakiḥ //
KauṣB, 3, 1, 12.0 uttarām u ha vai samudro vijate somam anu daivatam //
KauṣB, 3, 2, 10.0 tatho evaitad yajamāna etenaiva trivṛtā vajreṇaibhyo lokebhyo dviṣato bhrātṛvyān nudati //
KauṣB, 3, 2, 18.0 atho vajro vai sāmidhenyaḥ //
KauṣB, 3, 2, 21.0 yad v eva triḥ prathamāṃ trir uttamām //
KauṣB, 3, 4, 3.0 teno haivāsya svo mahimeṣṭo bhavati //
KauṣB, 3, 6, 3.0 atho brahma vai juṣāṇaḥ //
KauṣB, 3, 7, 4.0 atho iyaṃ vai rathantaram asau bṛhat //
KauṣB, 3, 7, 12.0 atho ete eva vaṣaṭkārasya priyatame tanū yad ojaśca sahaśca //
KauṣB, 3, 8, 11.0 atho rudro vai sviṣṭakṛt //
KauṣB, 3, 9, 3.0 atho 'nnaṃ vā iḍā //
KauṣB, 3, 9, 5.0 atho paśavo vā iḍā //
KauṣB, 3, 10, 16.0 atho yā evaitad devatāḥ purastād yajati //
KauṣB, 3, 10, 26.0 tatho evaitad yajamāna etābhir eva sarvā aṣṭīr aśnute //
KauṣB, 3, 10, 31.0 atho śamyur ha vai bārhaspatyaḥ sarvān yajñān śamayāṃcakāra //
KauṣB, 3, 12, 20.0 atho etenaivāsyāgnihotraṃ stīrṇabarhir bhavati //
KauṣB, 4, 1, 2.0 tatho evaitad yajamāno 'nunirvāpyayaiva dviṣato bhrātṛvyān apahate //
KauṣB, 4, 1, 6.0 atho āmāvāsyam evaitat pratyāharati yat paurṇamāsyām indraṃ yajati //
KauṣB, 4, 4, 1.0 athātho dākṣāyaṇayajñasya //
KauṣB, 4, 4, 5.0 atho dakṣo ha vai pārvatir etena yajñena iṣṭvā sarvān kāmān āpa //
KauṣB, 4, 6, 10.0 tatho evaitad yajamāno yad vasiṣṭhayajñena yajate //
KauṣB, 4, 8, 8.0 yady u nakṣatram upepset //
KauṣB, 5, 1, 10.0 atho bhaiṣajyayajñā vā ete yaccāturmāsyāni //
KauṣB, 5, 2, 27.0 atho ṛtavo vai vājinaḥ //
KauṣB, 5, 5, 1.0 atho madhyastho vā indraḥ //
KauṣB, 5, 5, 11.0 atho indrasya vai marutaḥ //
KauṣB, 5, 5, 17.0 atho sukhasya evaitan nāmadheyaṃ kam iti //
KauṣB, 5, 6, 12.0 atho indrasya vai marutaḥ //
KauṣB, 5, 8, 39.0 atho devakarmaṇaivaitat pitṛkarma vyāvartayati //
KauṣB, 5, 8, 40.0 atho parām u vai parāvataṃ pitaro gatāḥ //
KauṣB, 5, 8, 40.0 atho parām u vai parāvataṃ pitaro gatāḥ //
KauṣB, 5, 9, 14.0 atho dakṣiṇāsaṃstho vai pitṛyajñaḥ //
KauṣB, 5, 9, 26.0 atho dakṣiṇāsaṃstho vai pitṛyajñaḥ //
KauṣB, 5, 10, 8.0 yady u na mathyate paurṇamāsam eva tantraṃ bhavati //
KauṣB, 6, 7, 3.0 sarvaṃ ha vā u sa veda ya etā vyāhṛtīr veda //
KauṣB, 6, 9, 30.0 atho yaṃ yaṃ kāmam aicchaṃstaṃ tam etair ayanair āpuḥ //
KauṣB, 7, 1, 5.0 tatho evaitad yajamāno vācaiva dīkṣayā prāṇena dīkṣitena sarvān kāmān ubhayataḥ parigṛhya ātman dhatte //
KauṣB, 7, 2, 15.0 tatho evaitad yajamāna etenaiva triḥsamṛddhena vajreṇaibhyo lokebhyo dviṣato bhrātṛvyān nudate //
KauṣB, 7, 3, 16.0 tad yathā haviṣo yātayāmasyāśnīyād evam u tat //
KauṣB, 7, 3, 21.0 yad u so 'nyasya nāma na gṛhṇāti //
KauṣB, 7, 4, 2.0 so tatra prāyaścittiḥ //
KauṣB, 7, 6, 10.0 tad u ha smāha kauṣītakiḥ //
KauṣB, 7, 6, 21.0 dīkṣayaty u haivaitā yāḥ puruṣe devatāḥ //
KauṣB, 7, 6, 22.0 no 'tiriktā āhutayo hūyanta iti //
KauṣB, 7, 6, 30.0 etām u haiva tat keśī dārbhyo hiraṇmayāya śakunāya sakṛd iṣṭasyākṣitiṃ provāca //
KauṣB, 7, 7, 2.0 tatho evaitad yajamānaḥ prāyaṇīyenaiva prāṇam āpnoty udayanīyenodānam //
KauṣB, 7, 7, 13.0 prāñca u evāsminn āsīnā juhvati //
KauṣB, 7, 7, 22.0 dakṣiṇo evainam āsīnā abhiṣuṇvanti //
KauṣB, 7, 8, 11.0 tatho evaitad yajamāna evam eva prāyaṇīyenaiva svargaṃ lokaṃ prajānāti //
KauṣB, 7, 10, 8.0 atho prāṇā vai chandāṃsi //
KauṣB, 7, 11, 4.0 yadveva śamyvantaṃ bhavati //
KauṣB, 7, 11, 11.0 tasmād u śamyvantaṃ bhavati //
KauṣB, 7, 11, 16.0 tatho evaitad yajamānaḥ somenaiva rājñaibhyo lokebhyo dviṣato bhrātṛvyān nudate //
KauṣB, 7, 12, 27.0 atho brahma vā ṛk //
KauṣB, 8, 1, 2.0 tatho evaitad yajamāna ātithyenaiva dvipadaśca catuṣpadaśca paśūnāpnoti //
KauṣB, 8, 2, 15.0 atho hāsya paurṇamāsāt tantrād anitaṃ bhavati //
KauṣB, 8, 2, 23.0 tad u haivāsya vaiṣṇavaṃ rūpam //
KauṣB, 8, 2, 24.0 yadveva somaṃ santaṃ viṣṇur iti yajati //
KauṣB, 8, 3, 16.0 tatho evaitad yajamāna utsargam evaitaiḥ karmabhiḥ svargaṃ lokam eti //
KauṣB, 8, 5, 15.0 bhavā no 'gne sumanā upetau tapo ṣvagne antarāṁ amitrān yo naḥ sanutyo 'bhidāsad agna iti tisras tapasvatīr abhirūpā abhiṣṭauti //
KauṣB, 8, 5, 21.0 atho yān evādhvaryuḥ prādeśān abhimimīte tān evaitābhir anuvadati //
KauṣB, 8, 6, 1.0 atho yān evādhvaryuḥ śakalān paricinoti tān pūrvayānuvadati //
KauṣB, 8, 6, 5.0 atho yāvevādhvaryuḥ suvarṇarajatau hiraṇyaśakalau karoti tāvevaitābhyām anuvadati //
KauṣB, 8, 6, 11.0 atho ubhe 'sampannakārī //
KauṣB, 8, 6, 23.0 teno sānantaritā bhavati //
KauṣB, 8, 7, 14.0 atho ubhe asampannakārī //
KauṣB, 8, 8, 8.0 ud u ṣya devaḥ savitā hiraṇyayety udyamyamānodyatavatīm abhirūpām abhiṣṭauti //
KauṣB, 8, 8, 18.0 etam u ha viśantaṃ jagad anu sarvaṃ viśati //
KauṣB, 8, 9, 11.0 tatho evaitad yajamāna etenaiva pañcadaśena vajreṇaibhyo lokebhyo dviṣato bhrātṛvyān nudate //
KauṣB, 8, 10, 13.0 kim u devatām anāvāhya jayed iti //
KauṣB, 8, 11, 16.0 yadveva viparyasyati grīvāṇāṃ sthemne //
KauṣB, 9, 1, 14.0 satyamayā u vayaṃ madamayā bubhūṣāma iti //
KauṣB, 9, 1, 17.0 sā prāyaṇīye tām u tatra no eva //
KauṣB, 9, 1, 17.0 sā prāyaṇīye tām u tatra no eva //
KauṣB, 9, 1, 18.0 sā kraye tām u tatra no eva //
KauṣB, 9, 1, 18.0 sā kraye tām u tatra no eva //
KauṣB, 9, 1, 19.0 sātithye tām u tatra no eva //
KauṣB, 9, 1, 19.0 sātithye tām u tatra no eva //
KauṣB, 9, 1, 21.0 tasmād u tatropāṃśu careyuḥ //
KauṣB, 9, 2, 1.0 so vā etad upavasathe 'gnau praṇīyamāna āgacchat //
KauṣB, 9, 2, 3.0 tasmād u tatra prathamata evoccair anubrūyāt //
KauṣB, 9, 2, 10.0 agne viśvebhiḥ svanīka devaiḥ sīda hotaḥ sva u loke cikitvān ni hotā hotṛṣadane vidāna iti sannavatībhiḥ sannam anustauti //
KauṣB, 9, 2, 11.0 tvaṃ dūtas tvam u naḥ paraspā iti dūtavatyā paridadhāti //
KauṣB, 9, 2, 16.0 tatho evaitad yajamāna etābhir eva sarvā aṣṭīr aśnute //
KauṣB, 9, 3, 11.0 atho dvidevatyā dvayor havirdhānayoḥ //
KauṣB, 9, 3, 20.0 atho rarāṭyām evottarayā //
KauṣB, 9, 3, 30.0 tatho evaitad yajamāna etābhir eva sarvā aṣṭīr aśnute //
KauṣB, 9, 3, 34.0 yadveva triḥ prathamāṃ trir uttamām //
KauṣB, 9, 3, 36.0 tad u hotāram abhibhāṣante yathā hotar abhayam asat tathā kurviti //
KauṣB, 9, 4, 4.0 tad u vā āhur āsīna eva hotaitāṃ prathamām anubrūyāt //
KauṣB, 10, 2, 3.0 tadu vā āhur na mined yūpam //
KauṣB, 10, 3, 2.0 ucchrayasva vanaspate samiddhasya śrayamāṇaḥ purastājjāto jāyate sudinatve ahnām ūrdhvā ū ṣu ṇa ūtaya ūrdhvo naḥ pāhy aṃhaso niketunety ucchritavatīś codvatīś cocchrīyamāṇāyānvāha //
KauṣB, 10, 4, 6.0 tad u vā āhus tiṣṭhed eva //
KauṣB, 10, 5, 4.0 tasmād u tasya nāśnīyāt //
KauṣB, 10, 5, 6.0 tad u vā āhur havir havir vā ātmaniṣkrayaṇam //
KauṣB, 10, 5, 9.0 tasmād u kāmam evāśitavyam //
KauṣB, 10, 9, 10.0 atho vāg vai devānāṃ manotā //
KauṣB, 10, 9, 12.0 atho gaur vai devānāṃ manotā //
KauṣB, 11, 3, 4.0 teno na kasyai cana devatāyā āvṛścyate //
KauṣB, 11, 5, 9.0 pratiṣṭhā vā avasānaṃ pratiṣṭhityā evātho ubhayoḥ kāmayor āptyai //
KauṣB, 11, 5, 10.0 eta u ha vai chandaḥpravāhāḥ //
KauṣB, 11, 7, 5.0 yad u evaikaviṃśatir dvādaśa māsāḥ pañcartavas traya ime lokāḥ //
KauṣB, 11, 8, 5.0 tad u ha smāha kauṣītakiḥ //
KauṣB, 11, 8, 16.0 udara saceyam u vā annādyam //
KauṣB, 11, 8, 22.0 tad u vā āhur bahum evānubrūyāt //
KauṣB, 11, 9, 1.0 atho trīṇi vā etāni sāhasrāṇy adhiyajñam //
KauṣB, 12, 1, 3.0 atho ūrg vā āpo rasaḥ //
KauṣB, 12, 1, 5.0 atho 'mṛtatvaṃ vā āpaḥ //
KauṣB, 12, 3, 10.0 tatho evaitad yajamāna etenaiva triḥsamṛddhena vajreṇaibhyo lokebhyo dviṣato bhrātṛvyān nudate //
KauṣB, 12, 4, 2.0 ta u ha strīkāmāḥ //
KauṣB, 12, 4, 5.0 upanāmuka u evainaṃ yajño bhavati //
KauṣB, 12, 4, 14.0 tad u ha prātaḥsavanarūpān nāpaiti //
KauṣB, 12, 5, 13.0 yad v evodite 'nyam anudite 'nyaṃ juhvati ahorātrābhyām eva tad asurān antarayanti //
KauṣB, 12, 6, 7.0 tasmād u nānūttiṣṭhet //
KauṣB, 12, 6, 14.0 atha pavamāne ha vā u prātaḥ sarvā devatāḥ saṃtṛpyanti //
KauṣB, 12, 8, 4.0 tad u vā āhur ati tad indraṃ bhājayanti //
KauṣB, 12, 8, 10.0 taddhyv haika āhuḥ //
KauṣB, 12, 9, 6.0 ata u haike vanaspatim āvāhayanti //
KauṣB, 12, 9, 9.0 tad u vā āhur ātmā vai paśuḥ //
KauṣB, 12, 9, 20.0 tatho evaitad yajamāna etayaivaikādaśinyeṣṭvopa kāmān āpnoty avānnādyaṃ runddhe //
KauṣB, 12, 10, 27.0 tatho evaitad yajamāna evam eva brahmaṇā ca kṣatreṇa ca kṣatreṇa ca brahmaṇā cobhayato 'nnādyaṃ parigṛhṇāno 'varundhāna ety avarundhāna eti //
KauṣB, 13, 1, 19.0 atho savanānām eva tīvrīkārāya //
Kaṭhopaniṣad
KaṭhUp, 1, 14.1 pra te bravīmi tad u me nibodha svargyam agniṃ naciketaḥ prajānan /
KaṭhUp, 1, 14.2 anantalokāptim atho pratiṣṭhāṃ viddhi tvam etaṃ nihitaṃ guhāyām //
KaṭhUp, 2, 1.2 tayoḥ śreya ādadānasya sādhu bhavati hīyate 'rthād ya u preyo vṛṇīte //
KaṭhUp, 4, 9.2 taṃ devāḥ sarve arpitās tad u nātyeti kaścana /
KaṭhUp, 4, 13.2 īśāno bhūtabhavyasya sa evādya sa u śvaḥ /
KaṭhUp, 5, 8.3 tasmiṃl lokāḥ śritāḥ sarve tad u nātyeti kaścana /
KaṭhUp, 5, 14.2 kathaṃ nu tad vijānīyāṃ kim u bhāti vibhāti vā //
KaṭhUp, 6, 1.3 tasmiṃllokāḥ śritāḥ sarve tad u nātyeti kaścana /
Khādiragṛhyasūtra
KhādGS, 3, 3, 14.0 etam u tyamiti vā yavānām //
Kātyāyanaśrautasūtra
KātyŚS, 5, 5, 12.0 mo ṣū ṇa iti yajamāno japati //
KātyŚS, 10, 9, 7.0 ud vayam ity unnetronnītā āmahīyāṃ japanto gacchanti apāma somam amṛtā abhūma aganma jyotir avidāma devān kiṃ nūnam asmān kṛṇavad arātiḥ kim u dhūrtir amṛta martyasya iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 24, 19.4 sūyavasād bhagavatī hi bhūyā atho vayaṃ bhagavantaḥ syāma /
KāṭhGS, 25, 4.2 śaṃ naḥ samudriyā āpaḥ śam u naḥ santu yā imā ity akevalābhir adbhiḥ snātāṃ yā akṛntan yā avayan yā atanvata yāś ca devīr antāṁ abhito 'dadanta /
KāṭhGS, 25, 9.3 śaṃ te hiraṇyaṃ śam u santy āpaḥ śaṃ te methī bhavatu śaṃ yugasya tardma /
KāṭhGS, 25, 22.6 rayiṃ ca putrāṃś cādād agnir mahyam atho imām /
KāṭhGS, 27, 3.12 atho annasya kīlāla upahūto gṛheṣu me /
KāṭhGS, 37, 2.0 puṇyāhe parvaṇi vodite tv āditye rathacakramātraṃ sthaṇḍilam upalipya tasmin yathoktam upasamādhāya jayaprabhṛtibhir hutvā taraṇir divo rukma ud u tyaṃ citraṃ devānām ity ājyasya juhoti //
Kāṭhakasaṃhitā
KS, 6, 7, 42.0 no aśṛtam //
KS, 7, 7, 47.0 atho gavaivainaṃ cinute //
KS, 7, 8, 41.0 atho yā amūr iṣṭakā upadhatte tā evaitat kalpayati //
KS, 7, 8, 52.0 atho iṣṭakām evaitāṃ gārhapatya upadhatte //
KS, 7, 15, 35.0 atho tisṛṣv atho dvayor atho pūrvedyuḥ //
KS, 7, 15, 35.0 atho tisṛṣv atho dvayor atho pūrvedyuḥ //
KS, 7, 15, 35.0 atho tisṛṣv atho dvayor atho pūrvedyuḥ //
KS, 8, 4, 46.0 atho anayor eva lokayor vyavagṛhītyai //
KS, 8, 5, 26.0 atho antarhitam iva //
KS, 8, 12, 19.0 atho agnibhyām evainaṃ sayoniṃ karoti //
KS, 9, 1, 53.0 atho ubhayata eva yajñasyāśiṣardhnoti //
KS, 10, 5, 16.0 atho agnir iva na pratidhṛṣe bhavati //
KS, 10, 7, 96.0 atho āhuḥ //
KS, 11, 1, 54.0 ud u tyaṃ jātavedasam ayukta sapta śundhyuvas sapta tvā harito ratha iti //
KS, 11, 10, 78.0 atho imāś caivāmūś ca saṃsṛjati //
KS, 11, 10, 82.0 atho ima evāsya lokā abhīṣṭāḥ prītā bhavanti //
KS, 11, 10, 84.0 saṃvatsaraṃ karīrāṇāṃ nāśnīyād ya etayā yajetātho yo 'nubruvīta //
KS, 12, 3, 56.0 atho yat prāṇit tat punar na samait //
KS, 12, 4, 14.0 vrīhimayaḥ prathamo bhavaty atho yavamayo 'tha vrīhimayaḥ //
KS, 12, 6, 22.0 atho bhaviṣyad eva varuṇasyāvayajate //
KS, 12, 10, 20.0 atho āhuḥ //
KS, 12, 10, 65.0 atho yainam asau vāg aślīlam abhivadati sainaṃ punaḥ kalyāṇam abhivadati //
KS, 12, 12, 27.0 atho iḍāyā avidohāya //
KS, 12, 13, 55.0 sa eṣa ācopaca uta puṇyo bhavaty uto yatheva tatheva //
KS, 13, 10, 44.0 atho atirikta evātiriktaṃ dadhāti //
KS, 14, 6, 51.0 atho medhyān evainān yajñiyān karoti //
KS, 14, 8, 12.0 atho mithunam eva yajñamukhe dadhāti //
KS, 19, 1, 28.0 atho yad evāsyātra nyaktaṃ tasyāvaruddhyai //
KS, 19, 4, 29.0 tam u tvā dadhyaṅṅ ṛṣir iti //
KS, 19, 4, 32.0 tam u tvā pāthyo vṛṣeti pūrvam evoditam anuvadati //
KS, 19, 5, 27.0 ud u tiṣṭha svadhvarordhva ū ṣu ṇa ūtaya ity ūrdhvām eva varuṇamenim utsuvati //
KS, 19, 5, 27.0 ud u tiṣṭha svadhvarordhva ū ṣu ṇa ūtaya ity ūrdhvām eva varuṇamenim utsuvati //
KS, 19, 5, 53.0 atho yābhya enaṃ pracyāvayati tāsv enaṃ pratiṣṭhāpayati //
KS, 19, 6, 8.0 atho madhyata eva yajñasyāśiṣam avarunddhe //
KS, 19, 7, 38.0 atho parameṇaiva payasā //
KS, 19, 10, 87.0 ud eṣāṃ bāhū atiram ud varco atho balam ity āśiṣam evāśāste //
KS, 19, 12, 22.0 ud u tvā viśve devā iti prāṇā vai viśve devāḥ //
KS, 20, 3, 18.0 atho ṛtubhir eva kṛṣṭvā saṃvatsare pratitiṣṭhati //
KS, 20, 3, 22.0 atho dviguṇenaivāsyā vīryam udyacchate //
KS, 20, 4, 10.0 atho yajñaparur eva nāntareti //
KS, 20, 5, 28.0 atho madhyejyotiṣam evāgniṃ cinute //
KS, 20, 5, 33.0 atho yā sarpe tviṣis tām evāvarunddhe //
KS, 21, 3, 52.0 atho sīda dhruvā tvam iti dṛṃhaty evainām //
KS, 21, 7, 54.0 atho paṅktyaivāhutyāgnim ālabhate //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 5, 1.12 idaṃ devānām idam u naḥ saha /
MS, 1, 2, 15, 1.3 upo devān daivīr viśaḥ prāgur vahnaya uśijaḥ /
MS, 1, 3, 6, 1.2 upo te andho madyam ayāmi yasya deva dadhiṣe pūrvapeyam //
MS, 1, 3, 26, 6.2 ahaṃ sūryam ubhayato dadarśa yad antarikṣaṃ tad u naḥ pitābhūt //
MS, 1, 3, 35, 2.2 tāsām ekām adadhur martye bhujaṃ lokam u dve upa jāmī īyatuḥ //
MS, 1, 3, 37, 1.1 ud u tyaṃ jātavedasaṃ devaṃ vahanti ketavaḥ /
MS, 1, 3, 39, 1.1 uruṃ hi rājā varuṇaś cakāra sūryāya panthām anvetavā u /
MS, 1, 4, 5, 27.0 atho indriyaṃ vā iḍā //
MS, 1, 4, 5, 36.0 etaddha sma vā āhaupāvir jānaśruteyaḥ sahasreṇeṣṭvā kam u ṣvid ato 'dhi varaṃ variṣyāmaha iti //
MS, 1, 4, 5, 46.0 kim u sa yajñena yajeta yo gām iva yajñaṃ na duhīta //
MS, 1, 4, 7, 27.0 atho amuṣya vā etad ādityasyāvṛtam anu paryāvartate //
MS, 1, 4, 8, 6.0 yad vedena puroḍāśaṃ saṃmārṣṭi yajñasya sarvatvāyātho medhyatvāya //
MS, 1, 4, 10, 31.0 atho indriyaṃ vā āraṇyam //
MS, 1, 4, 13, 48.0 atho evam asya rudraḥ paśūn anabhimānuko bhavati //
MS, 1, 4, 14, 4.0 jayān u tvo juhvati //
MS, 1, 4, 15, 18.0 ṛdhnoty evātho mithunatvāya //
MS, 1, 5, 3, 6.1 abhyasthāṃ viśvāḥ pṛtanā arātīs tad agnir āha tad u soma āha /
MS, 1, 5, 5, 5.0 atho imām eva stomam upayunakti //
MS, 1, 5, 5, 6.0 atho yā eva prajā bhūtā nāmanvatīs tā eva stomam upayunakti //
MS, 1, 5, 5, 8.1 atho devā vai pratnam /
MS, 1, 5, 6, 14.0 atho paśumān bhavati //
MS, 1, 5, 6, 15.0 atho ātmānam evaitayā yajamānaḥ punīte //
MS, 1, 5, 7, 8.0 tasmād u prātar ahute nāśitavyam //
MS, 1, 5, 8, 11.0 yadā hi rājanyaḥ pṛtanā jayati atho bhavati //
MS, 1, 5, 10, 6.0 atho ālabdha evopadhīyante //
MS, 1, 5, 11, 5.0 atho prajāpatim evopaiti //
MS, 1, 5, 11, 9.0 atho brahmavarcasam evāvarunddhe //
MS, 1, 5, 12, 24.0 atho āhur varuṇo vai sa tad rātrir bhūtvā paśūn agrasateti //
MS, 1, 6, 2, 5.1 abhyasthāṃ viśvāḥ pṛtanā arātīs tad agnir āha tad u soma āha /
MS, 1, 6, 8, 35.0 no asyānya īśe //
MS, 1, 6, 10, 39.0 atho agnyupasthānaṃ vācayitavyaḥ //
MS, 1, 7, 2, 17.0 yan no jayeyur imā abhyupadhāvema yady u jayememā abhyupāvartemahīti //
MS, 1, 7, 2, 43.0 ṛdhnoty evātho mithunatvāya //
MS, 1, 7, 4, 7.0 atho tān eva bhāginaḥ karoti //
MS, 1, 7, 4, 8.0 atho ubhayata eṣa yajñasyāśiṣa ṛdhnoti //
MS, 1, 8, 2, 46.0 atho paśumān bhavati //
MS, 1, 8, 2, 47.0 atho ātmānam evaitayā yajamānaḥ punīte //
MS, 1, 8, 3, 20.0 atho tustūrṣamāṇasya //
MS, 1, 8, 3, 21.0 atho yaḥ kāmayeta vīro mā ājāyeteti //
MS, 1, 8, 3, 29.0 atho na paśumān iva bhavati //
MS, 1, 8, 4, 7.0 nimrukte sūrye vāg yantavyātho duhyamānāyām atho adhiśritaḥ //
MS, 1, 8, 4, 7.0 nimrukte sūrye vāg yantavyātho duhyamānāyām atho adhiśritaḥ //
MS, 1, 8, 4, 12.0 atho abhy evainad ghārayati medhyatvāya //
MS, 1, 8, 4, 42.0 atho agnihotrasya vā etat pavitram //
MS, 1, 8, 5, 60.0 atho amuṣya vā etad ādityasyāvṛtam anu paryāvartate //
MS, 1, 8, 5, 67.0 atho tenaivainam ananudhyāyinam arūkṣaṃ karoti //
MS, 1, 8, 5, 70.0 atho tenaivainam ananudhyāyinam arūkṣaṃ karoti //
MS, 1, 8, 5, 73.0 atho tenaivainam ananudhyāyinam arūkṣaṃ karoti //
MS, 1, 8, 5, 76.0 atho tenaivainam ananudhyāyinam arūkṣaṃ karoti //
MS, 1, 8, 6, 27.0 atho amuṣya ca vā etad ādityasya tejo manyante 'gneś ca //
MS, 1, 8, 6, 32.0 na samid abhihotavā apratiṣṭhitā sāhutir no yathā vīvāvasraved ayatā sā //
MS, 1, 8, 7, 34.0 atho bhāgadheyenaivainaṃ samardhayati //
MS, 1, 8, 7, 79.0 atho brāhmaṇāyaivāsyāgrato gṛha āhareyuḥ //
MS, 1, 8, 7, 81.0 atho ya ṛtam iva satyam iva caret tasya hotavyam anusaṃtatyai //
MS, 1, 8, 8, 8.0 atho bhāgadheyenaivainaṃ samardhayati //
MS, 1, 8, 8, 12.1 atho ramayaty evainam //
MS, 1, 9, 3, 27.0 no asyānyaddhotvam āsīt prāṇāt //
MS, 1, 10, 2, 3.1 mo ṣū ṇa indrātra pṛtsu devāstu sma te śuṣminn avayāḥ /
MS, 1, 10, 4, 6.0 atho asmabhyaṃ bheṣajaṃ subheṣajaṃ yathāsati sugaṃ meṣāya meṣyai //
MS, 1, 10, 5, 29.0 atho vaiśvadevatvāyaiva dvādaśakapālaḥ //
MS, 1, 10, 6, 13.0 atho amutaḥpradānāddhi manuṣyā yajñam upajīvanti //
MS, 1, 10, 6, 22.0 atho niravattyā eva mārutaḥ //
MS, 1, 10, 6, 23.0 atho grāmyam evaitenānnādyam avarunddhe //
MS, 1, 10, 7, 42.0 atho vṛṣāṇaṃ vā etad yajamānāya janayanti //
MS, 1, 10, 9, 10.0 atho chandāṃsi vai vāk //
MS, 1, 10, 9, 16.0 tasmād u narāśaṃsam anuyājeṣu yajati //
MS, 1, 10, 9, 27.0 atho chandāṃsi vai vājinaḥ //
MS, 1, 10, 9, 41.0 atho ūrdhvajñur hi prajāpatiḥ prajā asṛjata //
MS, 1, 10, 14, 11.0 atho agnir vai devānāṃ senānīḥ //
MS, 1, 10, 16, 6.0 atho asurāṇāṃ vā etad ṛṣabham atyāhvayanty asmān prajanayād iti //
MS, 1, 10, 17, 24.0 atho āhur ubhayata eva nirupyam iti //
MS, 1, 10, 17, 36.0 atho aparimitā vai saṃvatsarasya rātrayaḥ //
MS, 1, 10, 17, 59.0 atho antarhitā hi devebhyaś ca manuṣyebhyaś ca pitaraḥ //
MS, 1, 10, 17, 63.0 atho samantān mā pitaro 'bhisamāgacchān iti //
MS, 1, 10, 20, 7.0 atho ekā vā iyam //
MS, 1, 11, 6, 31.0 atho yā vanaspatiṣu vāk tām evāvarunddhe //
MS, 1, 11, 7, 3.0 atho prajāpatir vai brahmā yajñasya //
MS, 1, 11, 8, 2.0 atho anvārambho vā eṣa yajñasya //
MS, 1, 11, 8, 39.0 atho vāg vai chandāṃsi //
MS, 1, 11, 9, 29.0 atho iyaṃ vai rathantaram //
MS, 2, 1, 3, 43.0 atho anumatavajro 'sad iti //
MS, 2, 1, 7, 10.0 atho praticaryāty eva prāyukta //
MS, 2, 1, 11, 48.0 atho āhuḥ //
MS, 2, 2, 2, 34.0 atho brahma vai brahmā //
MS, 2, 2, 8, 22.0 atho anusaṃtatyai //
MS, 2, 3, 1, 4.0 atho asthanvantam evainaṃ kṛtvā pratiṣṭhāpayati //
MS, 2, 3, 5, 10.0 atho prāṇā vai devatāḥ //
MS, 2, 3, 5, 42.0 atho mahayaty evainat //
MS, 2, 3, 6, 13.0 atho yāvanta eva paśavas tān asmai saṃsṛjati //
MS, 2, 3, 6, 17.0 atho āhuḥ //
MS, 2, 3, 7, 44.0 atho bṛhatīṃ hy ayātayāmnīṃ paśavo 'nuprajāyante //
MS, 2, 4, 1, 19.0 atho āhuḥ sahasraśalā iti //
MS, 2, 4, 2, 27.0 atho iḍāyā avidohāya //
MS, 2, 4, 3, 9.0 atho āhuḥ //
MS, 2, 4, 3, 11.0 atho āhuḥ //
MS, 2, 4, 3, 12.0 ardhamāsam atho māsam atho saṃvatsaram iti //
MS, 2, 4, 3, 12.0 ardhamāsam atho māsam atho saṃvatsaram iti //
MS, 2, 4, 3, 15.0 tasmād u tvaṣṭābibhet //
MS, 2, 4, 4, 27.0 atho rūpatāyā eva //
MS, 2, 4, 5, 21.0 atho evam iva hy antarikṣasya rūpam //
MS, 2, 5, 2, 14.0 atho āhur yaḥ prathamas tamasy apahate sūryasya raśmir yūpasya caṣāle 'vātanot sāvir vaśābhavad iti //
MS, 2, 5, 3, 35.0 atho āhur imaṃ vā eṣa lokaṃ paśyann abhyudait sa samaiṣat sa eṣa samīṣitaḥ kubhra iti //
MS, 2, 5, 4, 30.0 atho āhur etad eva sakṛd indriyaṃ vīryaṃ tejo janayitvā nāparaṃ sūtā āśaṃsata //
MS, 2, 5, 5, 51.0 atho āhur etam evāgre sṛṣṭaṃ tvaṣṭre ca patnībhyaś ca napuṃsakam ālabhata //
MS, 2, 5, 7, 5.0 atho āhuḥ //
MS, 2, 5, 7, 8.0 tad vaśānāṃ vaśātvam ity atho āhuḥ //
MS, 2, 5, 7, 19.0 atho āhuḥ //
MS, 2, 5, 7, 24.0 atho āhuḥ //
MS, 2, 5, 8, 7.0 atho brahmaṇaivainān purastān mukhato jityai saṃśyati //
MS, 2, 5, 10, 4.0 atho āhur indro 'paśyad iti //
MS, 2, 7, 3, 6.1 tam u tvā dadhyaṅṅ ṛṣiḥ putra īdhe atharvaṇaḥ /
MS, 2, 7, 3, 7.1 tam u tvā pāthyo vṛṣā samīdhe dasyuhantamam /
MS, 2, 7, 3, 8.1 sīda hotaḥ sva u loke cikitvānt sādayā yajñaṃ sukṛtasya yonau /
MS, 2, 7, 4, 4.1 ud u tiṣṭha svadhvara stavāno devyā kṛpā /
MS, 2, 7, 4, 5.1 ūrdhva ū ṣu ṇa ūtaye tiṣṭhā devo na savitā /
MS, 2, 7, 7, 15.1 ud eṣāṃ bāhūn atiram ud varco atho balam /
MS, 2, 7, 10, 1.1 ud u tvā viśve devā agne bharantu cittibhiḥ /
MS, 2, 7, 10, 5.1 āpo devīḥ pratigṛbhṇīta bhasmaitat syone kṛṇudhvaṃ surabhā u loke /
MS, 2, 7, 11, 8.1 saṃ vāṃ manāṃsi saṃ vratā sam u cittāny ākaram /
MS, 2, 7, 12, 17.1 uṣṭārayoḥ pīlvayor atho ābandhanīyayoḥ /
MS, 2, 7, 14, 13.1 saṃ te payāṃsi sam u yantu vājāḥ saṃ vṛṣṇyāny abhimātiṣāhaḥ /
MS, 2, 7, 15, 15.25 yās te agna ārdrā yonayo yāḥ kulāyinīr ye te agnā indavo yā u nābhayaḥ /
MS, 2, 7, 16, 9.3 uto nv indrāya pātave sunu somam ulūkhala //
MS, 2, 7, 20, 8.0 sa u pañcadaśavartaniḥ //
MS, 2, 7, 20, 23.0 sa u saptadaśavartaniḥ //
MS, 2, 7, 20, 38.0 sa u ekaviṃśavartaniḥ //
MS, 2, 7, 20, 53.0 sa u triṇavavartaniḥ //
MS, 2, 7, 20, 68.0 sa u trayastriṃśavartaniḥ //
MS, 2, 8, 6, 46.0 ta u evādhipataya āsan //
MS, 2, 9, 2, 1.1 namas te rudra manyava uto tā iṣave namaḥ /
MS, 2, 9, 2, 6.2 atho ye asya satvāna idaṃ tebhyo 'karaṃ namaḥ //
MS, 2, 9, 2, 11.2 atho ya iṣudhis tavāre asmin nidhehi tam //
MS, 2, 9, 9, 1.6 eṣāṃ paśūnām āsāṃ prajānāṃ mā bhair mā ruṅ mo ca naḥ kiṃ canāmamat //
MS, 2, 10, 1, 6.1 namas te harase śociṣe cātho te arciṣe namaḥ /
MS, 2, 10, 2, 3.1 kiṃ svid vanaṃ ka u sa vṛkṣa āsīd yato dyāvāpṛthivī niṣṭatakṣuḥ /
MS, 2, 10, 2, 3.2 manīṣiṇo manasā pṛcchated u tad yad adhyatiṣṭhad bhuvanāni dhārayan //
MS, 2, 10, 4, 13.2 asmākaṃ vīrā uttare bhavantv asmān u devā avatā bhareṣv ā //
MS, 2, 10, 5, 1.1 ud u tvā /
MS, 2, 11, 1, 13.0 īdṛkṣāsa etādṛkṣāsa ū ṣu ṇaḥ //
MS, 2, 12, 3, 2.2 tābhyāṃ vayaṃ patema sukṛtām u lokaṃ yatrā ṛṣayo jagmuḥ prathamā ye purāṇāḥ //
MS, 2, 13, 1, 1.2 tam u śuciṃ śucayo dīdivāṃsam apāṃ napātaṃ paritasthur āpaḥ //
MS, 2, 13, 1, 2.1 hiraṇyavarṇaḥ sa hiraṇyasaṃdṛg apāṃ napāt sed u hiraṇyavarṇaḥ /
MS, 2, 13, 1, 12.1 āpo devīr ghṛtaminvā ū āpo agnīṣomau bibhraty āpā it tāḥ /
MS, 2, 13, 5, 3.2 dadhanve vā yad īm anu vocad brahmāṇi ver u tat /
MS, 2, 13, 5, 4.2 uto nā ut pupūryā uktheṣu śavasas pate /
MS, 2, 13, 10, 2.1 ko virājo mithunatvaṃ praveda ṛtūn ko asyāḥ ka u veda rūpam /
MS, 2, 13, 10, 7.2 tāsām u yanti prayaveṇa pañca nānā rūpāṇi kratavo vasānāḥ //
MS, 2, 13, 13, 4.1 viśvādam agniṃ yam u kāmam āhur yaṃ dātāraṃ pratigrahītāram āhuḥ /
MS, 3, 2, 10, 20.0 atho sāyatanatvāya //
MS, 3, 2, 10, 22.0 atho vajro vai pañcadaśaḥ //
MS, 3, 6, 9, 7.0 atho trayo vā ime lokāḥ //
MS, 3, 6, 9, 19.0 atho āpo me dīkṣāṃ net pramuṣṇān iti //
MS, 3, 6, 9, 28.0 atho annāya vā etad ātmānaṃ pāvayate //
MS, 3, 7, 4, 1.27 atho bahv eva yajñasyāvarunddhe /
MS, 3, 7, 4, 1.29 atho devebhya evainaṃ śundhanti /
MS, 3, 7, 4, 2.28 atho vairājāḥ paśavaḥ /
MS, 3, 7, 4, 2.52 atho sarvābhir eva devatābhir yajñaṃ samardhayati //
MS, 3, 10, 3, 3.0 atho yāvān eva paśus tasyāvattaṃ bhavati //
MS, 3, 10, 3, 6.0 atho etayā hy agrā oṣadhīnāṃ rasaṃ prāśnāti //
MS, 3, 10, 3, 9.0 atho atra hi sa rasaḥ pratitiṣṭhati //
MS, 3, 10, 3, 25.0 atho evam asya sarvasya paśor avattaṃ bhavati //
MS, 3, 11, 10, 22.1 samāvṛtat pṛthivī sam uṣāḥ sam u sūryaḥ /
MS, 3, 16, 1, 7.2 ye cārvate pacanaṃ saṃbharanty uto teṣām abhigūrtir na invatu //
MS, 3, 16, 1, 12.2 ye cārvato māṃsabhikṣām upāsate uto teṣām abhigūrtir na invatu //
MS, 3, 16, 2, 5.1 etā u vaḥ subhagā viśvavārā vi pakṣobhiḥ śrayamāṇā ud ātaiḥ /
MS, 3, 16, 4, 11.2 revat sāmāticchandā u chando 'jātaśatruḥ syonā no astu //
MS, 3, 16, 5, 19.2 evo ṣv asman muñcatā vy aṃhaḥ pratāry agne prataraṃ nā āyuḥ //
MS, 4, 4, 2, 1.37 atho brahma vai brahmā /
Muṇḍakopaniṣad
MuṇḍU, 2, 2, 2.2 tad etad akṣaraṃ brahma sa prāṇas tad u vāṅmanaḥ /
Mānavagṛhyasūtra
MānGS, 1, 2, 4.1 ud u tyaṃ jātavedasamiti dve nigadya kaste vimuñcatīti vimucyodakāñjalim utsṛjati //
MānGS, 1, 3, 1.4 atho yatheme dhiṣṇyāso agnayo yathāsthānaṃ kalpayantām ihaivety abhyuditaḥ //
MānGS, 1, 10, 10.2 rayiṃ ca putrāṃś cādād agnir mahyam atho imām /
MānGS, 1, 19, 4.1 ud u tyaṃ jātavedasam ity etayopasthāyādityābhimukhaṃ darśayet /
MānGS, 2, 16, 3.5 mā datvate daśate mādate no mā rīṣate sahasāvan parā dāḥ /
Nirukta
N, 1, 5, 5.0 mṛṣā ime vadanti satyam u te vadantīti //
N, 1, 5, 7.0 idam u tad u //
N, 1, 5, 7.0 idam u tad u //
Pañcaviṃśabrāhmaṇa
PB, 1, 5, 18.0 yan me yamaṃ vaivasvataṃ mano jagāma dūragās tan ma āvartayā punar jīvātave na martave 'tho ariṣṭatātaye //
PB, 4, 2, 11.0 atho khalvāhur agniṣṭomameva kāryam eṣa vai yajñaḥ svargyo yad agniṣṭoma ūrdhvo hi hotāram anusaṃtiṣṭhate //
PB, 4, 2, 13.0 atho khalvāhur uktham eva kāryam ahnaḥ samṛddhyai //
PB, 4, 2, 17.0 atho khalvāhuḥ pavasva vāco agriya ity eva kāryā mukhaṃ vā etat saṃvvatsarasya yad vāco 'graṃ mukhata eva tat saṃvvatsaram ārabhante //
PB, 4, 2, 20.0 atho khalvāhuryajñāyajñīyam eva kāryam //
PB, 4, 6, 9.0 atho śamayanty evainam etayā śāntir hi vāyuḥ //
PB, 4, 7, 8.0 atho khalv āhur indra kratuṃ na ābharety eva kāryaṃ samṛddhyai //
PB, 4, 9, 18.0 atho śvastanam evābhisaṃtanvanti //
PB, 4, 9, 23.0 atho gavām evānurūpā bhavanti sarvasyānnādyasyāvaruddhyai //
PB, 5, 1, 12.0 tad v āhur yat samau bhavata ekavīryau tarhi bhavata iti pañcadaśasaptadaśāv eva kāryau sācīva vai vayaḥ pakṣau kṛtvā patīyaḥ patati //
PB, 5, 1, 14.0 atho khalv āhur uttarata eva kāryaṃ brāhmaṇācchaṃsino 'rdhāt traiṣṭubhaṃ vai bṛhat traiṣṭubho vai brāhmaṇācchaṃsī traiṣṭubhaḥ pañcadaśastomaḥ //
PB, 5, 1, 19.0 atho khalv āhur atiśayaṃ vai dvipadāṃ yajñāyajñīyaṃ bhadram kāryaṃ samṛddhyai //
PB, 5, 5, 21.0 saṃnaddhāḥ kavacinaḥ pariyantīndriyasyaiva tad rūpaṃ kriyate 'tho mahāvratam eva mahayanti //
PB, 5, 6, 6.0 atho khalv āhuḥ katham adhvaryur bahvṛcaḥ sāma gāyed ity udgātaiva sarveṇodgāyet tad eva samṛddhaṃ samṛddhāv eva pratitiṣṭhanti //
PB, 5, 7, 8.0 devakṣetraṃ vā ete 'bhyārohanti ye svarṇidhanam upayanti sa u vai sattriṇaḥ sattram upanayed ity āhur ya enān devakṣetram abhyārohayed iti na vai devakṣetra āsīna ārtim ārchati yat svarṇidhanam anvahaṃ bhavati naiva kāṃcanārtim ārchanti //
PB, 5, 10, 6.0 atho khalv āhur ekatrikaṃ kāryaṃ tad eva sākṣād utsṛṣṭam abhyutṣuṇvanti //
PB, 6, 1, 5.0 tasmād v adakṣiṇīyāti hi sā yajñam aricyatātiriktasya dakṣiṇā syāt salomatvāya ṣoḍaśinaḥ stotre deyātirikto vai ṣoḍaśy atirikta evātiriktāṃ dadāti //
PB, 6, 1, 8.0 sa urasta eva bāhubhyāṃ pañcadaśam asṛjata taṃ triṣṭupchando 'nvasṛjyatendro devatā rājanyo manuṣyo grīṣma ṛtus tasmād rājanyasya pañcadaśa stomas triṣṭup chanda indro devatā grīṣma ṛtus tasmād u bāhuvīryo bāhubhyāṃ hi sṛṣṭaḥ //
PB, 6, 1, 10.0 sa madhyata eva prajananāt saptadaśam asṛjata taṃ jagatīchando 'nvasṛjyata viśve devā devatā vaiśyo manuṣyo varṣā ṛtus tasmād vaiśyo 'dyamāno na kṣīyate prajananāddhi sṛṣṭas tasmād u bahupaśur vaiśvadevo hi jāgato varṣā hy asyartus tasmād brāhmaṇasya ca rājanyasya cādyo 'dharo hi sṛṣṭaḥ //
PB, 6, 6, 4.0 atho tad ubhayam anādṛtyedam ahaṃ māṃ tejasi brahmavarcase 'dhyūhāmīty adhyūhet tejasy eva brahmavarcasa ātmānam adhyūhati //
PB, 6, 9, 4.0 upoṣu jātam apturam iti prajākāmāya pratipadaṃ kuryāt //
PB, 6, 9, 17.0 sarvām u vṛddhim ārdhnuvan sthiteva hy eṣā vyāhṛtiḥ //
PB, 7, 2, 6.0 grāmyebhyo vā etat paśubhyaḥ stuvanti yad ājyaiḥ punarabhyāvartaṃ stuvanti tasmāt parāñcaḥ prājyante pratyañcaḥ prajāyante tasmād u pretya punar āyanti //
PB, 7, 4, 8.0 yair u kaiśca chandobhir madhyandine stuvanti tāni triṣṭubham abhisaṃpadyante tasmāt triṣṭubho na yanti mādhyandināt savanāt //
PB, 7, 7, 19.0 yas te goṣu mahimā yas te apsu rathe vā te stanayitnau ya u te yas te agnau mahimā tena saṃbhava rathantara draviṇavan na edhi //
PB, 8, 7, 9.0 atho reta eva tat siñcanty āpo hi retaḥ //
PB, 8, 8, 3.0 tasmād u gāyatrīṣu gāyatracchandā hy agniḥ //
PB, 9, 2, 5.0 vayam u tvā tad id arthā iti kāṇvam //
PB, 9, 2, 22.0 kutsaś ca luśaś cendraṃ vyahvayetāṃ sa indraḥ kutsam upāvartata taṃ śatena vārdhrībhir āṇḍayor abadhnāt taṃ luśo 'bhyavadat pramucyasva pari kutsād ihāgahi kim u tvāvān āṇḍayor baddha āsātā iti tāḥ saṃchidya prādravat sa etat kutsaḥ sāmāpaśyat tenainam anvavadat sa upāvartata //
PB, 9, 4, 4.0 atho khalv āhuḥ savanamukhe savanamukhe kāryā savanamukhāt savanamukhād evaiṣām indraṃ vṛṅkte //
PB, 9, 4, 16.0 atho khalv āhur duṣprāpa iva vai paraḥ panthā yam evāgre yajñakratum ārabheta tasmān neyād iti //
PB, 9, 7, 2.0 mādhyandinaṃ vā eṣa savanaṃ nikāmayamāno 'bhyatiricyate yaḥ prātassavanād atiricyate tasmān marutvatīṣu stuvanti marutvaddhi mādhyandinaṃ savanaṃ tasmād u gāyatrīṣu gāyatraṃ hi prātassavanam //
PB, 9, 7, 7.0 tṛtīyasavanaṃ vā eṣa nikāmayamāno 'bhyatiricyate yo mādhyandināt savanād atiricyate tasmād ādityavatīṣu stuvanty ādityaṃ hi tṛtīyasavanaṃ tasmād u bṛhatīṣu bārhataṃ hi mādhyandinaṃ savanam //
PB, 9, 9, 3.0 atho khalv āhur antarhitam iva vā etad yat payo hiraṇyam evāpo 'bhyavanayeddhiraṇyam abhyunnayed iti //
PB, 10, 1, 3.0 tam u pratiṣṭhetyāhus trivṛddhy evaiṣu lokeṣu pratiṣṭhitaḥ //
PB, 10, 1, 9.0 tam u prajāpatir ity āhuḥ saṃvatsaraṃ hi prajāḥ paśavo 'nuprajāyante //
PB, 10, 1, 12.0 tam u devatalpa ity āhuḥ pra devatalpam āpnoti ya evaṃ veda //
PB, 10, 1, 15.0 tam u puṣṭir ity āhus trivṛddhy evaiṣa puṣṭaḥ //
PB, 10, 1, 18.0 tam u nāka ity āhur na hi prajāpatiḥ kasmaicanākam //
PB, 10, 1, 21.0 tān u puṣṭir ity āhuḥ paśavo hi chandomāḥ //
PB, 10, 3, 13.0 dvātriṃśadakṣarā vā eṣānuṣṭub vāg anuṣṭup catuṣpādaḥ paśavo vācā paśūn dādhāra tasmād vācā siddhā vācāhūtā āyanti tasmād u nāma jānate //
PB, 10, 4, 8.0 pratnavatyaḥ prāyaṇīyasyāhnaḥ pratipado bhavanti teno eva tad ajāmi //
PB, 10, 4, 9.0 trir vevopariṣṭād rathantaram upayanti tryāvṛd vai vāk sarvām eva vācam avarudhya sarvam annādyaṃ dvādaśāhād uttiṣṭhanti //
PB, 10, 5, 15.0 oko vai devānāṃ dvādaśāho yatho vai manuṣyā imaṃ lokam āviṣṭā evaṃ devatā dvādaśāham āviṣṭā devatā ha vā etena yajate ya evaṃ vidvān dvādaśāhena yajate //
PB, 10, 7, 2.0 devā vai śriyam aicchaṃs tāṃ na prathame 'hany avindan na dvitīye na tṛtīye tāṃ caturthe 'hany avindan vindate śriyaṃ ya evaṃ vedāgner iti pañcamasya teno śrīḥ pratyupoditety āhuḥ //
PB, 10, 12, 8.0 dve dve akṣare vibhajanti dvau dvau hi māsāv ṛtur atho māsānām eva tad rūpaṃ kriyate //
PB, 10, 12, 9.0 ṣaḍ ahāni vibhajanti ṣaḍ ṛtava ṛtūnāṃ dhṛtyā ṛtūnāṃ pratiṣṭhityā atho ṛtūnām eva tad rūpaṃ kriyate ṣaḍ u puruṣā yān agnir anuvihriyate //
PB, 10, 12, 9.0 ṣaḍ ahāni vibhajanti ṣaḍ ṛtava ṛtūnāṃ dhṛtyā ṛtūnāṃ pratiṣṭhityā atho ṛtūnām eva tad rūpaṃ kriyate ṣaḍ u puruṣā yān agnir anuvihriyate //
PB, 11, 5, 23.0 yad u caivānuṣṭubhasya madhye nidhanasya brāhmaṇaṃ tad u caitasya //
PB, 11, 5, 23.0 yad u caivānuṣṭubhasya madhye nidhanasya brāhmaṇaṃ tad u caitasya //
PB, 11, 5, 26.0 svāram u svareṇa svareṇa hi devebhyo 'ntato 'nnādyaṃ pradīyate svareṇaiva tad devebhyo 'ntato 'nnādyaṃ prayacchati //
PB, 11, 6, 4.0 pūrvam u tad rūpam apareṇa rūpeṇānuvadati yat pūrvaṃ rūpam apareṇa rūpeṇānuvadati tad anurūpasyānurūpatvam //
PB, 11, 10, 12.0 tad u sīdantīyam ity āhur etena vai prajāpatir ūrdhva imān lokān asīdad yad asīdat tat sīdantīyasya sīdantīyatvam ūrdhva imān lokān sīdati sīdantīyena tuṣṭuvānaḥ //
PB, 11, 11, 1.0 ehy ū ṣu bravāṇi ta ity ehivatyo bhavanti tṛtīyasyāhna upahavāya santatyai //
PB, 11, 11, 10.0 tad u samānaṃ vadantīṣu kriyate samṛddhyai //
PB, 12, 1, 5.0 pūrvam u caiva tad rūpam apareṇa rūpeṇānuvadati yat pūrvaṃ rūpam apareṇa rūpeṇānuvadati tad anurūpasyānurūpatvam anurūpa enaṃ putro jāyate ya evaṃ veda //
PB, 12, 7, 7.0 pūrvam u caiva tadrūpam apareṇa rūpeṇānuvadati yat pūrvaṃ rūpam apareṇa rūpeṇānuvadati tad anurūpasyānurūpatvam anurūpa enaṃ putro jāyate ya evaṃ veda //
PB, 12, 9, 24.1 vṛṣaṇvatyo gāyatrayo bhavanti tad u traiṣṭubhād rūpān na yanti stomaḥ //
PB, 12, 11, 14.0 sāmārṣeyeṇa praśastaṃ tvaṃ hīty annādyasyāvaruddhyai hīti vā annaṃ pradīyate ṣoḍaśinam u caivaitenodyacchati //
PB, 12, 11, 20.0 ṣoḍaśākṣareṇa prastauti ṣoḍaśinam u caivaitenodyacchati //
PB, 12, 12, 3.0 vayam u tvām apūrvyety apūrvāṃ hy etarhi prajāpates tanūm agacchann apūrvam evaitayā yajamānaṃ gamayanti //
PB, 12, 13, 21.0 pratiṣṭhāya prajāyate no cāntasthāyāṃ jīyate ya evaṃ veda //
PB, 13, 1, 9.0 pūrvam u caiva tad rūpam apareṇa rūpeṇānuvadati yat pūrvaṃ rūpeṇānuvadati tad anurūpasyānurūpatvam anurūpa enaṃ putro jāyate ya evaṃ veda stotrīyānurūpau tṛcau bhavataḥ prāṇāpānānām avaruddhyai //
PB, 13, 3, 26.0 viṣṇumatyo gāyatryo bhavanti tad u traiṣṭubhād rūpān na yanti stomaḥ //
PB, 13, 7, 7.0 pūrvam u caiva tad rūpam apareṇa rūpeṇānuvadati yat pūrvaṃ rūpam apareṇa rūpeṇānuvadati tad anurūpasyānurūpatvam anurūpa enaṃ putro jāyate ya evaṃ veda stotrīyānurūpau tṛcau bhavataḥ prāṇāpānānām avaruddhyai //
PB, 13, 9, 5.0 etam u tyaṃ daśa kṣipa ity ādityā ādityā vā imāḥ prajās tāsām eva madhyataḥ pratitiṣṭhati //
PB, 13, 9, 29.0 marutvatyo gāyatryo bhavanti tad u traiṣṭubhād rūpān na yanti stomaḥ //
PB, 13, 11, 12.0 tad u dīrgham ity āhur āyur vai dīrgham āyuṣo 'varuddhyai //
PB, 13, 12, 13.0 kᄆpta upariṣṭād ṛk sāma ca vimucyete abhy u svareṇa saptamam ahaḥ svarati santatyai //
PB, 14, 3, 4.0 pro ayāsīd indur indrasya niṣkṛtam iti pravatyo bhavanti praṇinīṣeṇyam iva hyetad ahaḥ //
PB, 14, 5, 7.0 atho etaddhyevaitarhi chando 'yātayāma yad akṣarapaṅktis tena chandomā ayātayāmānaḥ kriyante //
PB, 14, 5, 15.0 indraṃ sarvāṇi bhūtāny astuvan sa śarkaraṃ śiśumārarṣim upetyābravīt stuhi meti so 'paḥ praskandann abravīd etāvato 'haṃ tvāṃ stuyām iti tasmād apāṃ vegam avejayat sa hīna ivāmanyata sa etat sāmāpaśyat tenāpo 'nusamāśnuta tad vāva sa tarhyakāmayata kāmasani sāma śārkaraṃ kāmam evaitenāvarunddhe //
PB, 14, 9, 18.0 tad u dhurāṃ sāmety āhuḥ prāṇā vai dhuraḥ prāṇānām avaruddhyai //
PB, 14, 11, 5.0 pavasva soma mahān samudra ity akṣarapaṅktiḥ stomānāṃ prabhūtir atho etaddhyevaitarhi chando 'yātayāma yad akṣarapaṅktis tena chandomā ayātayāmānaḥ kriyante brahmavādino vadanti yat ṣaḍahe stomāśchandāṃsyāpyante kiṃchandasaś chandomā ity etacchandaso yad etā akṣarapaṅktaya iti brūyāt //
PB, 15, 3, 36.0 tad u saṃvad ity āhuḥ saṃvatā vai devāḥ svargaṃ lokaṃ prāyann udvatodāyan //
PB, 15, 5, 5.0 pavasva soma mahe dakṣāyetyakṣarapaṅktiḥ stomānāṃ prabhūtir atho etaddhyevaitarhi chando 'yātayāma yad akṣarapaṅktis tena chandomā ayātayāmāḥ kriyante brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsy āpyante kiṃchandasaś chandomā ity etacchandaso yad etā akṣarapaṅktaya iti brūyāt //
PB, 15, 5, 6.0 upoṣu jātam apturam iti gāyatryas satyo jagatyo rūpeṇa tasmāt jagatīnāṃ loke kriyante //
PB, 15, 5, 16.0 parācībhir vā anyābhir iḍābhī reto dadhadety athaitat pratīcīneḍaṃ kāśītaṃ prajātyai tasmāt parāñco garbhāḥ sambhavanti pratyañcaḥ prajāyante tasmād u te 'vācīnabilebhyo nāvapadyanta etena hy eva te dhṛtāḥ //
PB, 15, 7, 4.0 tad u vyavavadyaṃ yathā śreṣṭhāya baliṃ hriyamāṇaṃ panthānaṃ paryanuvedayati gatyai tathā tat //
PB, 15, 7, 5.0 yāvaty anuṣṭup tāvatīṃ vācaṃ sampādya vibrūyus tad v anatiriktaṃ svasyo caiva yajñasyāriṣṭyai //
PB, 15, 9, 15.0 atho parokṣam anuṣṭubhaṃ sampadyate 'har eṣā vai pratyakṣam anuṣṭup yad yajñāyajñīyaṃ tad yat tṛtīyasavane kuryuḥ pratyakṣam anuṣṭubham ṛccheyus tasmān mādhyandine kurvanti tena parokṣam anuṣṭubham upayanti //
Pāraskaragṛhyasūtra
PārGS, 1, 4, 14.3 saṃ mātariśvā saṃ dhātā sam u deṣṭrī dadhātu nāv iti //
PārGS, 1, 4, 16.6 rayiṃ ca putrāṃś cādād agnir mahyam atho imām /
PārGS, 1, 4, 16.8 yasyām uśantaḥ praharāma śepaṃ yasyām u kāmā bahavo niviṣṭyā iti //
PārGS, 1, 8, 10.2 iho sahasradakṣiṇo yajña iha pūṣā niṣīdantv iti //
PārGS, 2, 2, 9.1 yuvā suvāsāḥ parivīta āgāt sa u śreyānbhavati jāyamānaḥ /
PārGS, 2, 9, 15.2 tasmād u svāṣṭaṃ gṛhapatiḥ pūrvo 'tithibhyo 'śnīyād iti śruteḥ //
PārGS, 3, 6, 2.5 atho citrapakṣa śiro māsyābhitāpsīd iti //
PārGS, 3, 14, 15.0 yātvādhvānaṃ vimucya rathaṃ yavasodake dāpayed eṣa u ha vāhanasyāpahnava iti śruteḥ //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 1, 15.3 samā u ha vā asmiṃś chandāṃsi sāmyād iti tat sāmnaḥ sāmatvam //
SVidhB, 1, 2, 8.13 atho brāhmaṇatarpaṇam //
SVidhB, 1, 4, 21.1 yad vā u viśpatiḥ sanād agne 'kṣannamīmadanta hy abhi tripṛṣṭham krānt samudraḥ kanikrantīti dve eṣā pitryā nāma saṃhitaitāṃ prayuñjan pitṝn prīṇāti //
SVidhB, 2, 1, 4.1 abodhy agnir mahi trīṇām iti dve tvāvata indraṃ naro grāme geyam āyur iti cāsya nidhanaṃ kuryāt tyam ū ṣu dve trātāram indraṃ havir ity etasya sthāne svasti na iti somaḥ punāty aṃsasuprathamaṃ viśvatodāvann iti pūrvaṃ rahasya ud uttamaṃ varuṇapāśam ity eṣo 'riṣṭavarga eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ śataṃ varṣāṇi jīvati /
SVidhB, 2, 2, 2.4 yad vā u viśpatir iti caitat sadā prayuñjīta /
SVidhB, 2, 3, 4.1 śvetapuṣpāṃ bṛhatīm utthāpya tadahas trivṛtaṃ kārayen maṇim agniṃ pratiṣṭhāpyāvṛtā hutvā maṇiṃ nidhāya mo ṣu tvā vāghataśca nety etenābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
SVidhB, 2, 4, 8.1 eṣo uṣā apūrvyeti saṃviśan sadā prayuñjītākālaṃ svastyayanam /
SVidhB, 2, 6, 14.1 kanyāpravahaṇa ekarātropoṣito 'māvāsyāyāṃ niśi catuṣpatha ehy ū ṣu bravāṇi ta ity etenābhiṣiñcet trir abhiṣiktā pradīyate //
SVidhB, 3, 1, 11.1 ima u tvā vicakṣata ity etenāhutisahasraṃ juhuyāt /
SVidhB, 3, 1, 13.1 naiyagrodhaṃ dantapavanaṃ ghṛtamadhuliptaṃ gavyo ṣu ṇa ity etābhyām aniṣṭhīvant saṃvatsaraṃ bhakṣayant sahasraṃ labhate sahasraṃ labhate //
SVidhB, 3, 3, 1.1 gāḥ prakālyamānāś copakālyamānāś ca sadopatiṣṭheta gavyo ṣu ṇa ity etābhyāṃ sphīyante /
SVidhB, 3, 4, 2.1 saṃkarāt saṃkarevāsinīm āvahecchūrpeṇākṣatān gandhānt sumanasaś cātra kṛtvā saṃviṣṭiḥ prākśirāḥ śucau deśe śirastaḥ kṛtvā ka imam u huvety etad gītvā vāgyataḥ prasvapet paśyati ha //
Taittirīyabrāhmaṇa
TB, 1, 1, 2, 1.10 atho khalu //
TB, 1, 1, 2, 7.4 atho yonimantam evainaṃ prajātam ādhatte /
TB, 1, 1, 2, 8.13 atho khalu /
TB, 1, 1, 3, 2.2 atho saṃjñāna eva /
TB, 1, 1, 3, 4.8 atho śrotram eva /
TB, 1, 1, 3, 8.1 atho śaṃtvāya /
TB, 1, 1, 4, 3.10 atho bhūtaṃ caiva bhaviṣyac cāvarunddhe //
TB, 1, 1, 5, 1.8 atho satyaprāśūr eva bhavati /
TB, 1, 1, 5, 1.9 atho ya evaṃ vidvān abhicarati /
TB, 1, 1, 5, 6.10 atho nānāvīryāv evainau kurute //
TB, 1, 1, 6, 1.4 idam u no bhaviṣyati /
TB, 1, 1, 6, 8.8 atho yajñasyaivaiṣābhikrāntiḥ /
TB, 1, 1, 8, 2.5 atho śāntir vai vāmadevyam /
TB, 1, 1, 8, 5.6 atho nānāvīryāv evainau kurute /
TB, 1, 1, 9, 6.4 atho tejasā /
TB, 1, 1, 10, 3.9 atho paṅktim eva /
TB, 1, 2, 1, 13.2 śukravarṇām ud u no yaṃsate dhiyam /
TB, 1, 2, 1, 21.3 imā u mām upatiṣṭhantu rāyaḥ /
TB, 1, 2, 1, 21.5 iho iḍā tiṣṭhatu viśvarūpī /
TB, 1, 2, 2, 3.9 tad u pṛṣṭhebhyo nayanti /
TB, 1, 2, 2, 5.10 sa uvevendraḥ /
TB, 1, 2, 2, 5.11 tad u devebhyo nayanti //
TB, 1, 2, 3, 2.9 atho ahna evaiṣa balir hriyate /
TB, 1, 2, 5, 3.6 atho ahna evaiṣa balir hriyate /
TB, 1, 2, 6, 2.6 atho madhyata eva prajānām ūrg dhīyate /
TB, 2, 1, 2, 9.2 atho yathā divā prajānann eti /
TB, 2, 1, 2, 9.4 atho khalv āhuḥ /
TB, 2, 1, 2, 12.11 atho yathā prārtham auṣasaṃ pariveveṣṭi /
TB, 2, 1, 3, 2.8 atho khalu /
TB, 2, 1, 3, 3.10 atho devatraivainad gamayati //
TB, 2, 1, 3, 4.5 atho medhyatvāya /
TB, 2, 1, 3, 8.6 atho agnihotram evedhmavat karoti /
TB, 2, 1, 3, 9.9 atho yathātithiṃ jyotiṣkṛtvā pariveveṣṭi /
TB, 2, 1, 3, 9.14 atho dvipady eva catuṣpadaḥ pratiṣṭhāpayati //
TB, 2, 1, 4, 3.2 atho vyāvṛttyai /
TB, 2, 1, 4, 4.4 atho bhrātṛvyam evāptvātikrāmati /
TB, 2, 1, 4, 8.9 atho ādityasyaivāvṛtam anu paryāvartate /
TB, 2, 1, 8, 3.12 ya u cainad evaṃ veda //
TB, 2, 1, 10, 3.14 ya u cainad evaṃ veda //
TB, 2, 1, 11, 1.12 ya u cainad evaṃ veda //
TB, 2, 2, 1, 6.9 atho yajño vai daśahotā /
TB, 2, 3, 1, 3.14 atho enaṃ prathamenaivānubudhyante /
TB, 2, 3, 2, 1.4 atho prajāpatir evaināṃ bhūtvā pratigṛhṇāti /
TB, 2, 3, 10, 1.6 śraddhām u sa cakame /
TB, 2, 3, 10, 2.3 śraddhām u sa kāmayata iti /
TB, 2, 3, 10, 2.4 tasyā u ha sthāgaram alaṅkāraṃ kalpayitvā /
TB, 2, 3, 10, 3.8 tasyā u ha trīn vedān pradadau /
TB, 2, 3, 10, 3.9 tasmād u ha striyo bhogam aiva hārayante /
TB, 3, 1, 4, 1.9 ya u cainad evaṃ veda /
TB, 3, 1, 4, 2.13 ya u cainad evaṃ veda /
TB, 3, 1, 4, 3.7 ya u cainad evaṃ veda /
TB, 3, 1, 4, 4.7 ya u cainad evaṃ veda /
TB, 3, 1, 4, 5.8 ya u cainad evaṃ veda /
TB, 3, 1, 4, 6.7 ya u cainad evaṃ veda /
TB, 3, 1, 4, 7.6 ya u cainad evaṃ veda /
TB, 3, 1, 4, 8.7 ya u cainad evaṃ veda /
TB, 3, 1, 4, 9.7 ya u cainad evaṃ veda /
TB, 3, 1, 4, 10.7 ya u cainad evaṃ veda /
TB, 3, 1, 4, 11.9 ya u cainad evaṃ veda /
TB, 3, 1, 4, 12.7 ya u cainad evaṃ veda /
TB, 3, 1, 4, 13.7 ya u cainad evaṃ veda /
TB, 3, 1, 4, 14.6 ya u cainad evaṃ veda /
TB, 3, 1, 5, 1.7 ya u cainad evaṃ veda /
TB, 3, 1, 5, 2.7 ya u cainad evaṃ veda /
TB, 3, 1, 5, 3.7 ya u cainad evaṃ veda /
TB, 3, 1, 5, 4.7 ya u cainad evaṃ veda /
TB, 3, 1, 5, 5.7 ya u cainad evaṃ veda /
TB, 3, 1, 5, 6.7 ya u cainad evaṃ veda /
TB, 3, 1, 5, 7.10 ya u cainad evaṃ veda /
TB, 3, 1, 5, 8.7 ya u cainad evaṃ veda /
TB, 3, 1, 5, 9.7 ya u cainad evaṃ veda /
TB, 3, 1, 5, 10.7 ya u cainad evaṃ veda /
TB, 3, 1, 5, 11.7 ya u cainad evaṃ veda /
TB, 3, 1, 5, 12.7 ya u cainad evaṃ veda /
TB, 3, 1, 5, 13.7 ya u cainad evaṃ veda /
TB, 3, 1, 5, 14.7 ya u cainad evaṃ veda /
TB, 3, 1, 6, 1.10 ya u cainad evaṃ veda /
TB, 3, 1, 6, 2.14 ya u cainad evaṃ veda /
TB, 3, 1, 6, 3.7 ya u cainad evaṃ veda /
TB, 3, 1, 6, 4.7 ya u cainad evaṃ veda /
TB, 3, 1, 6, 5.7 ya u cainad evaṃ veda /
TB, 3, 6, 1, 2.3 ūrdhva ū ṣu ṇa ūtaye /
TB, 3, 6, 1, 3.6 sa u śreyān bhavati jāyamānaḥ /
Taittirīyasaṃhitā
TS, 1, 1, 4, 2.4 idaṃ devānām idam u naḥ saha /
TS, 1, 3, 7, 1.3 upo devān daivīr viśaḥ prāgur vahnīr uśijaḥ /
TS, 1, 5, 1, 3.1 idam u no bhaviṣyati yadi no jeṣyantīti //
TS, 1, 5, 1, 35.1 atho śāntir evāsyaiṣā //
TS, 1, 5, 2, 35.1 atho khalu saṃbhṛtyā eva sambhārāḥ //
TS, 1, 5, 4, 8.1 atho pūtam eva pṛthivīm annādyaṃ nopānamat //
TS, 1, 5, 4, 13.1 atho asyām evainam pratiṣṭhitam ādhatte //
TS, 1, 5, 7, 12.1 atho devalokād eva manuṣyaloke pratitiṣṭhati //
TS, 1, 5, 7, 30.1 atho punāty eva //
TS, 1, 5, 8, 24.1 atho gārhapatyāyaiva nihnute //
TS, 1, 5, 8, 28.1 atho yad etaṃ tṛcam anvāha //
TS, 1, 5, 9, 48.1 atho khalv āhuḥ āśiṣe vai kaṃ yajamāno yajata iti //
TS, 1, 6, 7, 19.0 manuṣyā in nvā upastīrṇam icchanti kim u devā yeṣāṃ navāvasānam //
TS, 1, 6, 8, 16.0 yājyānuvākyayor eva rūpaṃ karoty atho mithunam eva //
TS, 1, 6, 8, 28.0 atho manasā vai prajāpatir yajñam atanuta //
TS, 1, 7, 1, 49.1 atho devatraiva dattaṃ kuruta ātman paśūn ramayate /
TS, 1, 7, 3, 8.1 atho dakṣiṇaivāsyaiṣā //
TS, 1, 7, 3, 9.1 atho yajñasyaiva chidram apidadhāti //
TS, 1, 7, 4, 29.1 atho ubhayata eva yajñaṃ duhe purastāc copariṣṭāc ca //
TS, 1, 7, 6, 32.1 atho ādityasyaivāvṛtam anu paryāvartate //
TS, 1, 8, 3, 7.2 mo ṣū ṇa indra pṛtsu devāstu sma te śuṣminn avayāḥ /
TS, 1, 8, 6, 13.1 atho asmabhyam bheṣajaṃ subheṣajaṃ yathāsati //
TS, 1, 8, 10, 23.1 asūṣudanta yajñiyā ṛtena vy u trito jarimāṇaṃ na ānaṭ //
TS, 2, 2, 4, 6.4 atho agnir iva na pratidhṛṣe bhavati /
TS, 2, 2, 5, 4.4 saṃvatsaro vā agnir vaiśvānaraḥ saṃvatsaram eva prīṇāty atho saṃvatsaram evāsmā upadadhāti suvargasya lokasya samaṣṭyai //
TS, 2, 2, 5, 5.1 atho devatā evānvārabhya suvargaṃ lokam eti /
TS, 2, 2, 5, 5.6 atho yathā janaṃ yate 'vasaṃ karoti tādṛk //
TS, 2, 2, 9, 7.3 yaivāsau bhrātṛvyasya vaśānubandhyā so evaiṣaitasyaikakapālo bhavati na hi kapālaiḥ paśum arhaty āptum //
TS, 2, 2, 12, 2.1 ud u tyam /
TS, 2, 2, 12, 6.1 vāmam adya savitar vāmam u śvo dive dive vāmam asmabhyaṃ sāvīḥ /
TS, 2, 2, 12, 24.2 uto na ut pupūryā uktheṣu śavasas pata iṣaṃ stotṛbhya ā bhara //
TS, 2, 2, 12, 29.2 pred u harivaḥ śrutasya //
TS, 2, 3, 9, 3.4 atho etad eva sarvaṃ sajāteṣv adhibhavati yasyaivaṃ viduṣa ete paridhayaḥ paridhīyante /
TS, 3, 1, 4, 15.1 tvām u te dadhire havyavāhaṃ śṛtaṃkartāram uta yajñiyaṃ ca /
TS, 3, 4, 2, 1.2 upo te andho madyam ayāmi yasya deva dadhiṣe pūrvapeyam //
TS, 4, 5, 1, 1.1 namas te rudra manyava uto ta iṣave namaḥ /
TS, 4, 5, 1, 11.2 atho ye asya satvāno 'haṃ tebhyo 'karaṃ namaḥ //
TS, 4, 5, 1, 18.2 atho ya iṣudhis tavāre asman nidhehi tam //
TS, 5, 1, 1, 17.1 atho yajñasyaivaiṣābhikrāntiḥ //
TS, 5, 1, 4, 3.1 atho dhūmam evaitena janayati //
TS, 5, 1, 4, 37.1 tam u tvā dadhyaṅṅ ṛṣir iti āha //
TS, 5, 1, 4, 40.1 tam u tvā pāthyo vṛṣeti āha //
TS, 5, 1, 5, 27.1 ud u tiṣṭha svadhvarordhva ū ṣu ṇa ūtaya iti //
TS, 5, 1, 5, 27.1 ud u tiṣṭha svadhvarordhva ū ṣu ṇa ūtaya iti //
TS, 5, 1, 6, 20.1 atho śaṃtvāya //
TS, 5, 1, 6, 24.1 atho tejasā //
TS, 5, 1, 6, 38.1 atho pratiṣṭhityai //
TS, 5, 1, 8, 51.1 atho pratiṣṭhām eva //
TS, 5, 1, 9, 55.1 priyeṇaivainaṃ dhāmnā samardhayaty atho tejasā //
TS, 5, 1, 9, 63.1 atho prāṇān evātman dhatte //
TS, 5, 1, 11, 5.1 etā u vaḥ subhagā viśvarūpā vi pakṣobhiḥ śrayamāṇā ud ātaiḥ /
TS, 5, 2, 1, 3.5 atho ādityasyaivāvṛtam anu paryāvartate /
TS, 5, 2, 2, 8.1 ud u tvā viśve devā ity āha //
TS, 5, 2, 3, 18.1 atho saṃjñāna eva //
TS, 5, 2, 3, 37.1 atho paśavo vai chandāṃsi //
TS, 5, 2, 7, 21.1 atho khalv iṣṭakāyā ātṛṇṇam anūpadadhāti //
TS, 5, 2, 8, 6.1 atho prājāpatyo vā aśvaḥ //
TS, 5, 2, 8, 11.1 atho suvargasya lokasyānukhyātyai //
TS, 5, 2, 9, 53.1 atho khalūpadheyam eva //
TS, 5, 2, 10, 26.1 uvāca heyam adad it sa brahmaṇānnaṃ yasyaitā upadhīyāntai ya u cainā evaṃ vedad iti //
TS, 5, 2, 10, 58.1 atho prāṇa evāpānaṃ dadhāti //
TS, 5, 2, 12, 1.2 ka u te śamitā kaviḥ //
TS, 5, 2, 12, 6.2 śam asthabhyo majjabhyaḥ śam u te tanuve bhuvat //
TS, 5, 3, 1, 22.1 atho prajanayaty evainān //
TS, 5, 3, 2, 13.1 atho prājāpatyo vā aśvaḥ //
TS, 5, 3, 2, 15.1 svayamātṛṇṇā bhavati prāṇānām utsṛṣṭyā atho suvargasya lokasyānukhyātyai //
TS, 5, 3, 4, 83.1 āsyānnādyo jāyate yasyaiṣā vidhā vidhīyate ya u cainām evaṃ veda //
TS, 5, 3, 4, 91.1 atho tama evāpahate //
TS, 5, 3, 7, 12.0 atho tanūpānīr evaitā yajamānasya //
TS, 5, 3, 7, 33.0 atho prājāpatyo vā aśvaḥ //
TS, 5, 3, 7, 37.0 atho suvargasya lokasyānukhyātyai //
TS, 5, 3, 8, 27.0 viṣurūpam asya gṛhe dṛśyate yasyaitā upadhīyante ya u cainā evaṃ veda //
TS, 5, 3, 9, 5.0 atho yathā puruṣaḥ snāvabhiḥ saṃtata evam evaitābhir agniḥ saṃtataḥ //
TS, 5, 3, 9, 18.0 atho prāṇān evaitā yajamānasya dādhrati //
TS, 5, 3, 10, 24.0 priyeṇaivainaṃ dhāmnā samardhayaty atho tejasā //
TS, 5, 4, 1, 8.0 atho sendram evāgniṃ satanuṃ cinute //
TS, 5, 4, 1, 20.0 atho sātmānam evāgniṃ satanuṃ cinute //
TS, 5, 4, 1, 32.0 atho anūkāśam evaitāni jyotīṃṣi kurute suvargasya lokasyānukhyātyai //
TS, 5, 4, 2, 27.0 atho bheṣajam evāsmai karoti //
TS, 5, 4, 2, 28.0 atho rūpeṇaivainaṃ samardhayati //
TS, 5, 4, 2, 29.0 atho hiraṇyajyotiṣaiva suvargaṃ lokam eti //
TS, 5, 4, 3, 11.0 atho khalv āhur anāhutir vai jartilāś ca gavīdhukāś ceti //
TS, 5, 4, 3, 37.0 atho khalv āhuḥ kasyāṃ vāha diśi rudraḥ kasyāṃ veti //
TS, 5, 4, 4, 3.0 atho tarpayaty eva //
TS, 5, 4, 5, 43.0 atho khalu nānaiva sūktābhyāṃ juhoti //
TS, 5, 4, 5, 45.0 atho pratiṣṭhityai //
TS, 5, 4, 6, 9.0 ud u tvā viśve devā ity āha //
TS, 5, 4, 6, 36.0 atho anabhijitam evābhijayati //
TS, 5, 4, 6, 41.0 atho daśākṣarā virāṭ //
TS, 5, 4, 8, 8.0 atho kāmā vai vasor dhārā //
TS, 5, 4, 8, 31.0 atho etad vai yajñasya rūpam //
TS, 5, 4, 9, 6.0 atho abhiṣeka evāsya sa //
TS, 5, 4, 10, 19.0 atho saṃtatyai //
TS, 5, 4, 10, 39.0 atho khalv āhur na cetavyeti //
TS, 5, 4, 10, 42.0 atho khalv āhuś cetavyeti //
TS, 5, 5, 1, 49.0 atho asyām evādhi yajñaṃ tanute //
TS, 5, 5, 5, 25.0 atho prāṇair evainaṃ saminddhe //
TS, 5, 5, 7, 15.0 atho tābhya evātmānaṃ niṣkrīṇīte //
TS, 5, 7, 3, 2.11 atho etām //
TS, 6, 1, 1, 26.0 atho āśiṣam evaitām āśāste //
TS, 6, 1, 3, 3.3 krīte some 'porṇute jāyata eva tad atho yathā vasīyāṃsam pratyaporṇute tādṛg eva tat /
TS, 6, 1, 5, 10.0 atho pañcākṣarā paṅktiḥ //
TS, 6, 1, 6, 40.0 atho saṃbharaty evainat //
TS, 6, 1, 6, 56.0 atho ya evaṃ vidvān api janyeṣu bhavati tebhya eva dadaty uta yad bahutayā bhavanti //
TS, 6, 1, 7, 9.0 atho saṃbharaty evainam //
TS, 6, 1, 11, 20.0 atho rakṣasām apahatyai //
TS, 6, 1, 11, 37.0 ud u tyaṃ jātavedasam iti sauryarcā kṛṣṇājinam pratyānahyati rakṣasām apahatyai //
TS, 6, 1, 11, 58.0 atho khalv āhur agnīṣomābhyāṃ vā indro vṛtram ahann iti //
TS, 6, 1, 11, 60.0 tasmād v āśyam //
TS, 6, 2, 1, 9.0 atho patniyā evaiṣa yajñasyānvārambho 'navachittyai //
TS, 6, 2, 1, 62.0 atho khalv āhur agniḥ sarvā devatā iti //
TS, 6, 2, 2, 19.0 atho pañcākṣarā paṅktiḥ //
TS, 6, 2, 5, 4.0 atho saloma kriyate //
TS, 6, 2, 5, 9.0 atho kanīyasaiva bhūya upaiti //
TS, 6, 2, 5, 12.0 atho praiva jāyate prajayā paśubhiḥ //
TS, 6, 2, 5, 23.0 atho payasā vai garbhā vardhante //
TS, 6, 2, 7, 12.0 atho yuktenaiva yuktam avarunddhe //
TS, 6, 2, 8, 52.0 atho khalv āhur ete vāvainaṃ te bhrātaraḥ pariśere yat pautudravāḥ paridhaya iti //
TS, 6, 2, 9, 14.0 atho patniyā evaiṣa yajñasyānvārambho 'navachittyai //
TS, 6, 2, 10, 29.0 atho svāruham evaināṃ karoti //
TS, 6, 2, 11, 33.0 atho khalu dīrghasome saṃtṛdye dhṛtyai //
TS, 6, 3, 1, 2.6 atho saṃbharaty evainat /
TS, 6, 3, 5, 2.3 atho khalv āhuḥ /
TS, 6, 3, 5, 4.14 priyeṇaivainaṃ dhāmnā samardhayaty atho tejasā //
TS, 6, 3, 6, 1.3 upo devān daivīr viśaḥ prāgur ity āha daivīr hy etā viśaḥ satīr devān upayanti /
TS, 6, 3, 7, 2.3 paridhīnt saṃmārṣṭi punāty evainān tristriḥ saṃmārṣṭi tryāvṛddhi yajño 'tho rakṣasām apahatyai dvādaśa sampadyante dvādaśa //
TS, 6, 3, 7, 3.1 māsāḥ saṃvatsaraḥ saṃvatsaram eva prīṇāty atho saṃvatsaram evāsmā upadadhāti suvargasya lokasya samaṣṭyai /
TS, 6, 3, 8, 1.1 paryagnikaroti sarvahutam evainaṃ karoty askandāyāskannaṃ hi tad yaddhutasya skandati triḥ paryagnikaroti tryāvṛddhi yajño 'tho rakṣasām apahatyai /
TS, 6, 3, 8, 1.3 anvārabhyaḥ paśū3r nānvārabhyā3 iti mṛtyave vā eṣa nīyate yat paśus tam yad anvārabheta pramāyuko yajamānaḥ syād atho khalv āhuḥ /
TS, 6, 3, 8, 3.1 upāsyaty askandāyāskannaṃ hi tad yad barhiṣi skandaty atho barhiṣadam evainaṃ karoti /
TS, 6, 3, 9, 4.4 agninā purastād eti rakṣasām apahatyā atho devatā eva havyena //
TS, 6, 3, 9, 5.4 agraṃ vā etat paśūnāṃ yad vapāgram oṣadhīnām barhir agreṇaivāgraṃ samardhayaty atho oṣadhīṣv eva paśūn pratiṣṭhāpayati /
TS, 6, 3, 10, 1.2 vapayā pracarya puroḍāśena pracaraty ūrg vai puroḍāśa ūrjam eva paśūnām madhyato dadhāty atho paśor eva chidram apidadhāti /
TS, 6, 3, 11, 3.2 ardharce vasāhomaṃ juhoty asau vā ardharca iyam ardharca ime eva rasenānakti diśo juhoti diśa eva rasenānakty atho digbhya evorjaṃ rasam avarunddhe /
TS, 6, 4, 3, 28.0 atho haviṣkṛtānām evābhighṛtānāṃ gṛhṇāti //
TS, 6, 4, 3, 37.0 atho svād evainā yoneḥ prajanayati //
TS, 6, 4, 4, 28.0 atho diśa evāsmā avarunddhe //
TS, 6, 4, 5, 20.0 atho khalv āhur gāyatrī vāva prātaḥsavane nātivāda iti //
TS, 6, 5, 9, 18.0 atho khalv āhur etā vā indrasya pṛśnayaḥ kāmadughā yaddhāriyojanīr iti //
TS, 6, 6, 3, 21.0 atho agnivaty eva juhoti //
TS, 6, 6, 6, 2.1 bhavati aniṣṭaṃ vaśayātha pātnīvatena pracarati tīrtha eva pracaraty atho etarhy evāsya yāmaḥ /
TS, 6, 6, 7, 2.2 ya ātmānaṃ na paripaśyed itāsuḥ syād abhidadiṃ kṛtvāvekṣeta tasmin hy ātmānam paripaśyaty atho ātmānam eva pavayate /
TS, 6, 6, 7, 4.3 yātayāmāni vā etasya chandāṃsi ya ījānaś chandasām eṣa raso yad vaśā yan maitrāvaruṇīṃ vaśām ālabhate chandāṃsy eva punar āprīṇāty ayātayāmatvāyātho chandaḥsv eva rasaṃ dadhāti //
Taittirīyopaniṣad
TU, 1, 5, 1.2 tāsām u ha smaitāṃ caturthīm /
TU, 1, 11, 2.7 no itarāṇi /
TU, 1, 11, 3.1 no itarāṇi /
TU, 1, 11, 4.9 evam u caitadupāsyam //
TU, 2, 2, 1.3 atho annenaiva jīvanti /
TU, 2, 6, 1.6 āho vidvānamuṃ lokaṃ pretya kaścitsamaśnutā3 u /
TU, 3, 10, 5.9 hā3vu hā3vu hā3vu //
TU, 3, 10, 5.9 hā3vu hā3vu hā3vu //
TU, 3, 10, 5.9 hā3vu hā3vu hā3vu //
Taittirīyāraṇyaka
TĀ, 2, 2, 2.0 tad u ha vā ete brahmavādinaḥ pūrvābhimukhāḥ saṃdhyāyāṃ gāyatriyābhimantritā āpa ūrdhvaṃ vikṣipanti tā etā āpo vajrībhūtvā tāni rakṣāṃsi mandehāruṇe dvīpe prakṣipanti //
TĀ, 2, 8, 9.0 atho saumye 'py adhvara etad vrataṃ brūyāt //
TĀ, 2, 11, 8.0 atha sāvitrīṃ gāyatrīṃ trir anvāha paccho 'rdharcaśo 'navānaṃ savitā śriyaḥ prasavitā śriyam evāpnoty atho prajñātayaiva pratipadā chandāṃsi pratipadyate //
TĀ, 5, 2, 9.4 atho śrotram eva /
TĀ, 5, 2, 13.10 atho śaṃtvāya /
TĀ, 5, 2, 13.15 atho tejasā /
TĀ, 5, 3, 3.4 atho pratiṣṭhityai /
TĀ, 5, 3, 8.3 atho pratiṣṭhityai /
TĀ, 5, 4, 2.5 atho medhyatvāya /
TĀ, 5, 4, 3.5 atho rakṣasām apahatyai /
TĀ, 5, 4, 10.9 atho ābhyām evainam ubhayataḥ parigṛhṇāti /
TĀ, 5, 4, 12.1 atho rakṣasām apahatyai /
TĀ, 5, 6, 2.8 atho khalu /
TĀ, 5, 6, 10.3 atho daśākṣarā virāṭ /
TĀ, 5, 7, 5.10 atho aśvināv eva bhāgadheyena samardhayati //
TĀ, 5, 8, 1.3 atho duriṣṭyā evainaṃ pāti /
TĀ, 5, 8, 1.10 atho havir evākaḥ //
TĀ, 5, 8, 5.7 atho khalu /
TĀ, 5, 9, 11.13 ud u tyaṃ citram iti saurībhyām ṛgbhyāṃ punar etya gārhapatye juhoti /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 13, 3.0 imaṃ stomaṃ tryāyuṣaṃ jamadagneriti pradhānaṃ pañca vāruṇaṃ mūlahomāntaṃ hutvodvayaṃ tamasa ud u tyam ity etābhyām ādityam upasthāyod uttamam ityuttarīyam athā vayamiti sūtradaṇḍādīny apsu visṛjya śivo nāmāsīti kṣuramupalena karṣayitvā sākṣatair ādhāvaiḥ śivā na iti śiro 'ñjayitvā godānam apa undantvoṣadhe trāyasva yatkṣureṇeti caturdiśaṃ yenāvapaditi sarvato nakhāntaṃ vapati //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 9, 10.0 kūṭakarṇakāṇakhaṇḍakhañjaghṛṣṭavaṇḍaśloṇasaptaśaphavarjaṃ pannadantaṃ yūthyaṃ mātṛpitṛbhrātṛsakhimantaṃ supalpūlitaṃ paṭṭānītaṃ cātvālotkarāvantareṇa nītvā yūpam agreṇa purastāt pratyaṅmukham avasthāpyeṣe tveti barhiṣī ādāyopavīr asīti plakṣaśākhām upo devān iti yajuṣā prajāpater jāyamānā imaṃ paśum ity ṛgbhyāṃ ca tābhyāṃ tayā ca paśum upaspṛśann indrāgnibhyāṃ tvā juṣṭam upākaromīti yathādevam upākaroti //
VaikhŚS, 10, 15, 10.0 tvām u te dadhire havyavāham iti vapāṃ sruveṇābhijuhoti //
Vaitānasūtra
VaitS, 2, 1, 14.5 tam u tvā dadhyaṅṅ ṛṣiḥ putra īdhe atharvaṇaḥ /
VaitS, 2, 1, 14.7 tam u tvā pāthyo vṛṣā samīdhe dasyuhantamam /
VaitS, 3, 7, 4.4 āyuṣmatyā ṛco māpagāyata tanūpāt sāmnaḥ /
VaitS, 3, 11, 2.1 ayam u tvā vicarṣaṇa ity ukthamukham /
VaitS, 3, 11, 23.1 gārhapatye dākṣiṇahomāv ud u tyaṃ citraṃ devānām iti //
VaitS, 3, 12, 11.1 ud u tye madhumattamā iti sāmapragāthaḥ svaravatyā //
VaitS, 3, 12, 13.1 ud u brahmāṇy airata śravasyeti paryāsaḥ //
VaitS, 3, 14, 1.7 saṃ prāṇāpānābhyāṃ sam u cakṣuṣā saṃ śrotreṇa gacchasva soma rājan /
VaitS, 3, 14, 1.8 yat te viriṣṭaṃ sam u tat ta etaj jānītān naḥ saṃgamane pathīnām /
VaitS, 4, 1, 3.1 vayam u tvām apūrvya yo na idam idaṃ pureti stotriyānurūpau //
VaitS, 4, 2, 5.1 vayam u tvā tad id arthā vayam indra tvāyava iti stotriyānurūpau //
VaitS, 4, 3, 11.2 indra jyeṣṭham ud u tye madhumattamā iti vā //
VaitS, 6, 1, 18.1 asmā id u pra tavase turāyety ahīnasūktam āvapate //
VaitS, 6, 3, 5.1 viṣuvati sauryapṛṣṭhe ud u tyaṃ jātavedasam iti ṣaṭ stotriyaḥ //
VaitS, 6, 3, 24.1 ud u tye madhumattamā ud in nv asya ricyata iti pṛṣṭhastotriyānurūpau //
VaitS, 6, 4, 19.1 trikadrukeṣu mahiṣaḥ pro ṣv asmai puroratham iti stotriyānurūpau //
VaitS, 7, 1, 26.2 saṃ tvāṃ gandharvāḥ sam u yuñjantv āpo nadyoḥ sāṃvaidye parivatsarāya /
VaitS, 8, 1, 9.1 tīvrasudupaśadopahavyeṣv ayam u te sam atasīmā u tvā purūvaso iti /
VaitS, 8, 1, 9.1 tīvrasudupaśadopahavyeṣv ayam u te sam atasīmā u tvā purūvaso iti /
VaitS, 8, 1, 16.1 sūryastuty ud u tyaṃ jātavedasaṃ citraṃ devānāṃ ketur anīkam iti //
VaitS, 8, 3, 2.1 cāturmāsyavaiśvadevagargabaidacchandomavatparākāntarvasvaśvamedhatryahāṇāṃ śagdhy ū ṣu śacīpata iti //
VaitS, 8, 3, 13.1 saṃsarpacaturvīrayor ayam u te sam atasīmā u tvā purūvaso iti //
VaitS, 8, 3, 13.1 saṃsarpacaturvīrayor ayam u te sam atasīmā u tvā purūvaso iti //
VaitS, 8, 4, 4.1 navama eto nv indraṃ stavāmeti //
VaitS, 8, 4, 5.1 trikakuddaśāhasya navasu śagdhy ū ṣu śacīpate 'bhi pra gopatiṃ girā taṃ vo dasmam ṛtīṣahaṃ vayam enam idā hya indram id gāthino bṛhacchrāyanta iva sūryaṃ ka īṃ veda sute sacā viśvāḥ pṛtanā abhibhūtaraṃ naraṃ yad indra prāg apāg udag iti //
VaitS, 8, 5, 46.1 ya imau kalpāv adhīte ya u caivaṃ veda tena sarvaiḥ kratubhir iṣṭaṃ bhavati sarvāṃś ca kāmān āpnoti //
Vasiṣṭhadharmasūtra
VasDhS, 2, 5.2 dvayam u ha vai puruṣasya reto brāhmaṇasyordhvaṃ nābher adhastād avācīnam anyat tad yad ūrdhvaṃ nābhes tena haitat prajā jāyate yad brāhmaṇān upanayati yad adhyāpayati yad yājayati yat sādhu karoti /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 28.2 yām airayaṃś candramasi svadhābhis tām u dhīrāso anudiśya yajante //
VSM, 3, 43.2 atho annasya kīlāla upahūto gṛheṣu naḥ /
VSM, 3, 46.1 mo ṣū ṇa indrātra pṛtsu devair asti hi ṣmā te śuṣminn avayāḥ /
VSM, 4, 1.3 imā āpaḥ śam u me santu devīḥ /
VSM, 4, 23.2 mā ma āyuḥ pramoṣīr mo ahaṃ tava /
VSM, 5, 6.1 agne vratapās tve vratapā yā tava tanūr iyaṃ sā mayi yo mama tanūr eṣā sā tvayi /
VSM, 7, 7.2 upo te andho madyam ayāmi yasya deva dadhiṣe pūrvapeyam /
VSM, 7, 41.1 ud u tyaṃ jātavedasaṃ devaṃ vahanti ketavaḥ /
VSM, 8, 6.1 vāmam adya savitar vāmam u śvo dive dive vāmam asmabhyaṃ sāvīḥ /
VSM, 8, 9.2 ahaṃ parastād aham avastād yad antarikṣaṃ tad u me pitābhūt /
VSM, 8, 23.2 uruṃ hi rājā varuṇaś cakāra sūryāya panthām anvetavā u /
VSM, 8, 41.1 ud u tyaṃ jātavedasaṃ devaṃ vahanti ketavaḥ /
VSM, 8, 61.2 teṣāṃ chinnaṃ sam v etad dadhāmi svāhā gharmo apyetu devān //
VSM, 10, 23.5 pṛthivi mātar mā mā hiṃsīr mo ahaṃ tvām //
VSM, 11, 33.1 tam u tvā dadhyaṅṅ ṛṣiḥ putra īdhe atharvaṇaḥ /
VSM, 11, 34.1 tam u tvā pāthyo vṛṣā samīdhe dasyuhantamam /
VSM, 11, 35.1 sīda hotaḥ sva u loke cikitvān sādayā yajñaṃ sukṛtasya yonau /
VSM, 11, 41.1 ud u tiṣṭha svadhvarāvā no devyā dhiyā /
VSM, 11, 42.1 ūrdhva ū ṣu ṇa ūtaye tiṣṭhā devo na savitā /
VSM, 11, 64.1 utthāya bṛhatī bhavod u tiṣṭha dhruvā tvam /
VSM, 11, 82.1 ud eṣāṃ bāhū atiram ud varco atho balam /
VSM, 12, 17.1 śivo bhūtvā mahyam agne atho sīda śivas tvam /
VSM, 12, 31.1 ud u tvā viśve devā agne bharantu cittibhiḥ /
VSM, 12, 54.1 lokaṃ pṛṇa chidraṃ pṛṇātho sīda dhruvā tvam /
VSM, 12, 58.1 saṃ vāṃ manāṃsi saṃ vratā sam u cittāny ākaram /
VSM, 12, 83.1 iṣkṛtir nāma vo mātātho yūyaṃ stha niṣkṛtīḥ /
VSM, 12, 90.1 muñcantu mā śapathyād atho varuṇyād uta /
VSM, 12, 90.2 atho yamasya paḍvīśāt sarvasmād devakilbiṣāt //
VSM, 12, 97.2 atho śatasya yakṣmāṇāṃ pākāror asi nāśanī //
VSM, 12, 100.2 atho tvaṃ dīrghāyur bhūtvā śatavalśā virohatāt //
VSM, 12, 113.1 saṃ te payāṃsi sam u yantu vājāḥ saṃ vṛṣṇyāny abhimātiṣāhaḥ /
VSM, 13, 1.2 mām u devatāḥ sacantām //
VSM, 13, 58.11 lokaṃ pṛṇa chidraṃ pṛṇātho sīda dhruvā tvam /
VSM, 14, 10.8 lokaṃ pṛṇa chidraṃ pṛṇātho sīda dhruvā tvam /
VSM, 14, 22.3 lokaṃ pṛṇa chidraṃ pṛṇātho sīda dhruvā tvam /
VSM, 14, 31.4 lokaṃ pṛṇa chidraṃ pṛṇātho sīda dhruvā tvam /
Vārāhagṛhyasūtra
VārGS, 4, 3.6 śaṃ naḥ samudryā āpaḥ śam u naḥ santu kūpyāḥ /
VārGS, 14, 10.9 rayiṃ ca putrāṃś cādād agnir mahyam atho imām /
Vārāhaśrautasūtra
VārŚS, 1, 1, 4, 35.1 yajño babhūva sa u vābabhūva sa prajajñe sa u vāvṛdhe punaḥ /
VārŚS, 1, 1, 4, 35.1 yajño babhūva sa u vābabhūva sa prajajñe sa u vāvṛdhe punaḥ /
VārŚS, 1, 2, 4, 29.2 idam u naḥ sahety avaśiṣṭān //
VārŚS, 1, 3, 7, 20.34 agnir yaviṣṭhaḥ praṇudātu tad bhayaṃ śaṃ naḥ prajābhyaḥ śam u naḥ paśubhyaḥ svāhā /
VārŚS, 1, 5, 5, 8.8 etam u tyaṃ madhunā saṃyutaṃ yavaṃ sarasvatyā adhi manāv acakṛṣuḥ /
VārŚS, 1, 6, 4, 4.1 tayā darbhābhyāṃ ca paśum upākaroti upo devān iti //
VārŚS, 1, 6, 6, 1.1 tvām u te dadhire devayanto havyavāhaṃ śṛtaṃ kartāram uta yajñiyaṃ ca /
VārŚS, 1, 7, 2, 31.0 mo ṣū ṇa iti yajamānaḥ puronuvākyāṃ japati //
VārŚS, 2, 1, 1, 26.1 ud u tiṣṭha svadhvarety udyacchati //
VārŚS, 2, 1, 3, 26.1 ud u tvā viśve devā ity agnim udyacchati //
VārŚS, 3, 2, 2, 23.1 o śrāvayeti caturakṣaram /
VārŚS, 3, 2, 3, 20.1 avṛttān saṃtatīn gṛhītvod u tyaṃ jātavedasam iti stotra ādityaṃ vṛttān saṃtatīn gṛhītvā vācaspatim iti vaiśvakarmaṇam iti //
VārŚS, 3, 2, 3, 25.1 vaiśvakarmaṇaṃ mahīm ū ṣu mātaram ity āhanyam //
VārŚS, 3, 2, 5, 21.6 mahīm u ṣu mātaram iti catuḥ pratyṛcam adityai tveti caturthaṃ juṣṭaṃ gṛhṇāmīty anuṣajet //
VārŚS, 3, 2, 5, 57.1 tve kratum api vṛñjanti viśva iti pūrvārdhasya dvir yad ete trir bhavanty ūmā iti dakṣiṇārdhasya svādoḥ svādīyaḥ svādunā sṛjā sam ity uttarārdhasyāta ū ṣu madhunā madhunābhiyodhīti paścārdhasya vigraham upaśaye paryāsicya mahendreṇa pracaraty atigrāhyaś ca //
Āpastambadharmasūtra
ĀpDhS, 1, 3, 26.0 strīṇāṃ pratyācakṣāṇānāṃ samāhito brahmacārīṣṭaṃ dattaṃ hutaṃ prajāṃ paśūn brahmavarcasam annādyaṃ vṛṅkte tasmād u ha vai brahmacārisaṃghaṃ carantaṃ na pratyācakṣītāpi haiṣv evaṃvidha evaṃvrataḥ syād iti hi brāhmaṇam //
ĀpDhS, 1, 5, 8.0 atho yat kiṃca manasā vācā cakṣuṣā vā saṃkalpaṃ dhyāyaty āhābhivipaśyati vā tathaiva tad bhavatīty upadiśanti //
ĀpDhS, 1, 12, 5.2 teno haivāsyaitad ahaḥ svādhyāya upātto bhavati //
ĀpDhS, 1, 20, 4.0 no ced anūtpadyante na dharmahānir bhavati //
ĀpDhS, 2, 13, 6.2 idānīm evāhaṃ janaka strīṇām īrṣyāmi no purā /
ĀpDhS, 2, 24, 1.2 prajām anu prajāyase tad u te martyāmṛtam iti //
Āpastambaśrautasūtra
ĀpŚS, 6, 6, 1.2 na suśṛtaṃ kuryād retaḥ kūlayen no 'śṛtam antarevaiva syāt //
ĀpŚS, 6, 6, 4.1 apratiṣekyaṃ syāt tejaskāmasya brahmavarcasakāmasya pāpmānaṃ tustūrṣamāṇasyātho sarvebhyaḥ kāmebhyo 'tho yaḥ kāmayeta vīro ma ājāyeteti //
ĀpŚS, 6, 6, 4.1 apratiṣekyaṃ syāt tejaskāmasya brahmavarcasakāmasya pāpmānaṃ tustūrṣamāṇasyātho sarvebhyaḥ kāmebhyo 'tho yaḥ kāmayeta vīro ma ājāyeteti //
ĀpŚS, 6, 15, 11.1 homakāle gṛhebhyo brāhmaṇāyānnaṃ prahiṇuyāt teno haivāsya hutaṃ bhavati //
ĀpŚS, 6, 22, 1.6 evo ṣv asman muñcatā vyaṃhaḥ pra tāry agne prataraṃ na āyuḥ /
ĀpŚS, 6, 23, 1.9 vāmam adya savitar vāmam u śvo dive dive vāmam asmabhyaṃ sāvīḥ saubhagam /
ĀpŚS, 6, 27, 3.8 atho annasya kīlāla upahūto gṛheṣu na iti gṛhān abhyeti //
ĀpŚS, 6, 30, 20.2 etam u tyaṃ madhunā saṃyutaṃ yavaṃ sarasvatyā adhi manāv acarkṛṣuḥ indra āsīt sīrapatiḥ śatakratuḥ kīnāśā āsan marutaḥ sudānava iti yajamānabhāgaṃ prāśnāti /
ĀpŚS, 7, 12, 8.2 upo devān daivīr viśaḥ prajāpater jāyamānā iti caitābhyām upaspṛśann indrāgnibhyāṃ tvā juṣṭam upākaromīti //
ĀpŚS, 7, 16, 7.5 na vā uvetan mriyase na riṣyasi devāṁ id eṣi pathibhiḥ sugebhiḥ /
ĀpŚS, 7, 20, 2.0 tvām u te dadhire havyavāham iti sruveṇa vapām abhijuhoti //
ĀpŚS, 7, 21, 6.7 nir mā yamasya paḍbīśāt sarvasmād devakilbiṣād atho manuṣyakilbiṣād iti //
ĀpŚS, 7, 28, 8.6 yasyo caite bhavanti taṃ tato nānījānaṃ paśunā saṃvatsaro 'tīyāt /
ĀpŚS, 16, 3, 8.0 ud u tiṣṭha svadhvarordhva ū ṣu ṇa ūtaya iti sāvitrībhyām uttiṣṭhati //
ĀpŚS, 16, 3, 8.0 ud u tiṣṭha svadhvarordhva ū ṣu ṇa ūtaya iti sāvitrībhyām uttiṣṭhati //
ĀpŚS, 16, 7, 4.0 upem asṛkṣi vājayur vacasyāṃ cano dadhīta nādyo giro me apāṃ napād āśuhemā kuvit sa supeśasas karati joṣiṣaddhi sam anyā yantīty eṣā apāṃ napād ā hy asthād upasthaṃ jihmānām ūrdhvaḥ svayaśā upasthe ubhe abhi priyatame sadhasthe ā ca parā ca carati prajānann iti tisro 'psumatīr yadi caturviṃśatiḥ //
ĀpŚS, 16, 10, 6.1 tasmād agnicitaḥ pāpaṃ na kīrtayen no agniṃ bibhrato no agnividaḥ //
ĀpŚS, 16, 10, 6.1 tasmād agnicitaḥ pāpaṃ na kīrtayen no agniṃ bibhrato no agnividaḥ //
ĀpŚS, 16, 12, 4.1 yad ahaḥ prayāyād ud u tvā viśve devā ity ukhyam udyamya sīda tvaṃ mātur asyā upastha iti catasṛbhir dvīṣe śakaṭe prauga ukhyam āsādayati //
ĀpŚS, 16, 17, 16.1 tad u ha vai saptavidham eva cinvīta saptavidho vāva prākṛto 'gnis tata ūrdhvam ekottarān iti vājasaneyakam //
ĀpŚS, 16, 18, 6.1 uṣṭārayoḥ pilvayor atho ābandhanīyayoḥ /
ĀpŚS, 16, 18, 8.3 pary ū ṣu pra dhanva vājasātaye pari vṛtrāṇi sakṣaṇiḥ /
ĀpŚS, 16, 25, 2.1 catasra āśāḥ pracarantv agnaya iti vopadhāyāvakābhiḥ parītasya jālena pracchādya śaṅkubhiḥ pariṇihatyāpāṃ gambhīraṃ gaccha mā tvā sūryaḥ parītāpsīn mo agnir vaiśvānaraḥ /
ĀpŚS, 16, 26, 3.2 atho indrāya pātave sunu somam ulūkhaleti sarvauṣadhasya pūrayitvāvahaty edaṃ viṣṇur vicakrama iti madhye 'gner upadadhāti //
ĀpŚS, 16, 34, 4.1 yat te 'citaṃ yad u citaṃ te agne yad ūnaṃ yad vātrātiriktam /
ĀpŚS, 16, 35, 1.8 yaṃ hutādam agniṃ yam u kāmam āhur yaṃ dātāraṃ pratigrahītāram āhuḥ /
ĀpŚS, 18, 7, 12.3 tad u tathā na kuryāt /
ĀpŚS, 18, 7, 13.2 yatro haiva havirbhis taddhavirbhiḥ //
ĀpŚS, 19, 13, 13.1 teno haivāsya sa kāma upāpto bhavati //
ĀpŚS, 19, 23, 4.1 caturdhākaraṇakāle sauryāṃs trīn piṇḍān uddhṛtyod u tyaṃ jātavedasaṃ sapta tvā harito rathe citraṃ devānām udagād anīkam iti piṇḍān yajamānāya prayacchati //
ĀpŚS, 19, 23, 12.1 atho khalu yāvatīḥ samā eṣyan manyeta tāvanmānaṃ syāt //
ĀpŚS, 20, 23, 9.1 tad u tathā na kuryāt /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 10, 11.0 yady u vai samopya vyuddhāram juhuyāt //
ĀśvGS, 1, 12, 2.0 yady u vai videśasthaṃ palāśadūtena //
ĀśvGS, 2, 9, 4.2 irām u ha praśaṃsaty anirām apabādhatām iti vā //
ĀśvGS, 3, 7, 8.0 vayam u tvā pathaspata ity arthacaryāṃ cariṣyan //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 3, 1.3 yā te dhāmāni divi yā pṛthivyām ā viśvadevaṃ satpatim ya imā viśvā jātāni sutrāmāṇam pṛthivīṃ dyām anehasaṃ mahīm ū ṣu mātaraṃ suvratānāṃ sed agnir agnīṁr atyastv anyān iti dve saṃyājye /
ĀśvŚS, 4, 3, 1.4 śaṃvanteyam //
ĀśvŚS, 4, 7, 4.5 tad u pratyakṣatamam asya karmātmanvan nabho duhyate ghṛtaṃ paya uttiṣṭha brahmaṇaspata ity etām uktvāvatiṣṭhate dugdhāyām adhukṣat pipyuṣīm iṣam ity āhriyamāṇa upadrava payasā godhug oṣam ā gharme siñca paya usriyāyāḥ /
ĀśvŚS, 4, 7, 4.6 vi nākam akhyat savitā vareṇyo nu dyāvā pṛthivī supraṇītir ity āsicyamāna ā nūnam aśvinor ṛṣir iti gavya ā sute siñcata śriyam ity āja āsiktayoḥ sam u tye mahatīr apa iti /
ĀśvŚS, 4, 7, 4.7 mahāvīram ādāyottiṣṭhatsūd u ṣya devaḥ savitā hiraṇyayety anūttiṣṭhet praitu brahmaṇaspatir ity anuvrajed gandharva itthā padam asya rakṣatīti kharam avekṣya tam atikramya nāke suparṇam upa yat patantam iti samāpya praṇavenopaviśed anirasya tṛṇaṃ preṣito yajati /
ĀśvŚS, 4, 7, 4.17 samudrād ūrmim udiyarti veno drapsaḥ samudram abhi yaj jigāti sakhe sakhāyam abhyāvavṛtsvordhva ū ṣu ṇa ūtaya iti dve /
ĀśvŚS, 4, 12, 1.1 yady u sarvapṛṣṭhāny agnir gāyatras trivṛd rāthantaro vāsantika indras traiṣṭubhaḥ pañcadaśo bārhato graiṣmo viśve devā jāgatāḥ saptadaśā vairūpā vārṣikā mitrāvaruṇāv ānuṣṭubhāv ekaviṃśau vairājau śāradau bṛhaspatiḥ pāṅktas triṇavaḥ śākvaro haimantikaḥ savitā aticchandās trayastriṃśo raivataḥ śaiśiro aditir viṣṇupatny anumatiḥ //
ĀśvŚS, 4, 13, 7.8 ūrdhva ū ṣu ṇaḥ sasasya yad viyuteti pañca bhadraṃ te agna iti sūkte somasya mā tavasaṃ praty agnir uṣasa iti trīṇy ā hoteti daśānāṃ tṛtīyāṣṭame uddharet /
ĀśvŚS, 4, 13, 7.16 janasya gopās tvām agna ṛtāyava imam ū ṣu vo atithim uṣarbudham iti nava tvam agne dyubhir iti sūkte tvam agne prathamo aṅgirā nū cit sahojā amṛto ni tundata iti pañca /
ĀśvŚS, 4, 14, 2.3 idaṃ śreṣṭhaṃ pṛthū ratha iti sūkte pratyarcir ity aṣṭau dyutadyāmānam uṣo vājenedam u tyad ud u śriya iti sūkte vy uṣā āvo divijā iti ṣaḍ iti traiṣṭubham /
ĀśvŚS, 4, 14, 2.3 idaṃ śreṣṭhaṃ pṛthū ratha iti sūkte pratyarcir ity aṣṭau dyutadyāmānam uṣo vājenedam u tyad ud u śriya iti sūkte vy uṣā āvo divijā iti ṣaḍ iti traiṣṭubham /
ĀśvŚS, 4, 14, 2.4 praty u adarśi saha vāmeneti bārhatam /
ĀśvŚS, 4, 14, 2.6 etā u tyā iti catasro jāgatam /
ĀśvŚS, 4, 15, 2.1 eṣo uṣāḥ prātaryujeti catasro 'śvinā yajvarīr iṣa āśvināv aśvāvatyā gomad ū ṣu nāsatyā iti tṛcā /
ĀśvŚS, 4, 15, 2.1 eṣo uṣāḥ prātaryujeti catasro 'śvinā yajvarīr iṣa āśvināv aśvāvatyā gomad ū ṣu nāsatyā iti tṛcā /
ĀśvŚS, 4, 15, 2.4 ābhāty agnir iti sūkte grāvāṇeva nāsatyābhyām iti trīṇi dhenuḥ pratnasya ka u śravad iti sūkte /
ĀśvŚS, 4, 15, 2.7 imā u vām ayaṃ vām o tyam ahva ā ratham iti sapta dyumnī vāṃ yat stha iti bārhatam /
ĀśvŚS, 4, 15, 2.7 imā u vām ayaṃ vām o tyam ahva ā ratham iti sapta dyumnī vāṃ yat stha iti bārhatam /
ĀśvŚS, 4, 15, 2.9 yuvor u ṣū rathaṃ huva iti pañcadaśety auṣṇiham /
ĀśvŚS, 7, 1, 13.0 dvitīyādiṣu tyam ū ṣu vājinaṃ devajūtam iti tārkṣyam agre niṣkevalyasūktānām //
ĀśvŚS, 7, 3, 19.0 indra tridhātu śaraṇaṃ tvam indra pratūrtiṣu mo ṣu tvā vāghataś caneti sadvipada upasamasyed dvipadām indram id devatātaya itītareṣām //
ĀśvŚS, 7, 4, 3.2 indro madāya vāvṛdhe made made hi no dadiḥ surūpakṛtnum ūtaye śuṣmintamaṃ na ūtaye śrāyanta iva sūryaṃ baṇ mahāṁ asi sūryod u tyad darśataṃ vapur ud u tye madhumattamās tvam indra pratūrtiṣu tvam indra yaśā asīndra kratuṃ na ābharendra jyeṣṭhaṃ na ābharā tvā sahasram ā śataṃ mama tvā sūra udita iti brāhmaṇācchaṃsinaḥ //
ĀśvŚS, 7, 4, 3.2 indro madāya vāvṛdhe made made hi no dadiḥ surūpakṛtnum ūtaye śuṣmintamaṃ na ūtaye śrāyanta iva sūryaṃ baṇ mahāṁ asi sūryod u tyad darśataṃ vapur ud u tye madhumattamās tvam indra pratūrtiṣu tvam indra yaśā asīndra kratuṃ na ābharendra jyeṣṭhaṃ na ābharā tvā sahasram ā śataṃ mama tvā sūra udita iti brāhmaṇācchaṃsinaḥ //
ĀśvŚS, 7, 4, 6.1 ūrdhvaṃ stotriyānurūpebhyaḥ kas tam indra tvāṃ vasuṃ kan navyo atasīnāṃ kad ū nv asya akṛtam iti kadvantaḥ pragāthāḥ //
ĀśvŚS, 7, 4, 8.1 ūrdhvam ārambhaṇīyābhyaḥ sadyo ha jāta ity ahar ahaḥ śasyaṃ maitrāvaruṇo 'smā id u pratavase śāsad vahnir itītarāv ahīnasūkte //
ĀśvŚS, 7, 4, 9.1 ā satyo yātv ity ahīnasūktaṃ dvitīyaṃ maitrāvaruṇa ud u brahmāṇy abhi taṣṭeveti itarāv ahar ahaḥ śasye //
ĀśvŚS, 7, 4, 12.1 ud u ṣya devaḥ savitā hiraṇyayeti tisras te hi dyāvāpṛthivī yajñasya vo rathyam iti vaiśvadevam //
ĀśvŚS, 7, 5, 20.1 ahīnasūktasthāna evā tvām indra yan na indra kathā mahām indraḥ pūrbhid ya eka id yas tigmaśṛṅga imām ū ṣv icchanti tvā śāsad vahnir iti sampātāḥ //
ĀśvŚS, 7, 7, 7.0 ghṛtavatī bhuvanānām abhiśriyendrarbhubhir vājavadbhir iti tṛcau kad u priyāyeti vaiśvadevam //
ĀśvŚS, 7, 8, 1.1 ehy ū ṣu bravāṇi ta āgnir agāmi bhārataḥ pra vo vājā abhidyavo abhi prayāṃsi vāhasā pra maṃhiṣṭhāya gāyata pra so agne tavotibhir agniṃ vo vṛdhantam agne yaṃ yajñam adhvaraṃ yajiṣṭhaṃ tvā vavṛmahe yaḥ samidhā ya āhutyā te agna idhīmahy ubhe suścandra sarpiṣa iti dve ekā cāgniṃ taṃ manye yo vasur ā te vatso mano yamad āgne sthūraṃ rayiṃ bhara preṣṭhaṃ vo atithiṃ śreṣṭhaṃ yaviṣṭha bhārata bhadro no agnir āhuto yadī ghṛtebhir āhuta ā ghā ye agnim indhata imā abhi pra ṇonuma iti //
ĀśvŚS, 7, 8, 2.1 atha brāhmaṇācchaṃsino 'bhrātṛvyo anā tvaṃ mā te amājuro yathā evā hy asi vīrayur evā hy asya sūnṛtā taṃ te madaṃ gṛṇīmasi tam v abhi pragāyata vayam u tvām apūrvya /
ĀśvŚS, 7, 8, 2.1 atha brāhmaṇācchaṃsino 'bhrātṛvyo anā tvaṃ mā te amājuro yathā evā hy asi vīrayur evā hy asya sūnṛtā taṃ te madaṃ gṛṇīmasi tam v abhi pragāyata vayam u tvām apūrvya /
ĀśvŚS, 7, 8, 2.2 yo na idam idaṃ purendrāya sāma gāyata sakhāya ā śiṣāmahi ya eka id vidayate ya indra somapātama indra no gadhy ed u madhvo madintaram eto nv indraṃ stavāma sakhāyaḥ /
ĀśvŚS, 7, 8, 2.2 yo na idam idaṃ purendrāya sāma gāyata sakhāya ā śiṣāmahi ya eka id vidayate ya indra somapātama indra no gadhy ed u madhvo madintaram eto nv indraṃ stavāma sakhāyaḥ /
ĀśvŚS, 7, 8, 2.3 stuhīndraṃ vyaśvavat tvaṃ na indrā bhara vayam u tvām apūrvya yo na idam idaṃ purā yāhīma indava iti samāhāryo 'nurūpo 'bhrātṛvyo anā tvaṃ mā te amājuro yatheti //
ĀśvŚS, 7, 9, 2.0 imā u vāṃ bhṛmayo manyamānā iti tisra indrā ko vām iti sūkte śruṣṭī vāṃ yajño yuvāṃ narā punīṣe vām imāni vāṃ bhāgadheyānīty etasya yathārthaṃ maitrāvaruṇaḥ //
ĀśvŚS, 9, 5, 5.0 agnir deveṣu rājatīty ājyaṃ yas tastambha dhunetaya iti sūktamukhīye indra marutva iha nṛṇām u tveti madhyaṃdina ud u ṣya devaḥ savitā hiraṇyayā ghṛtavatī bhuvanānām abhiśriyā indra ṛbhubhir vājavadbhiḥ samukṣitaṃ svasti no mimītām aśvinā bhaga iti vaiśvadevaṃ vaiśvānaraṃ manasā agniṃ nicāyya prayantu vājās taviṣībhir agnayaḥ samiddham agniṃ samidhā girā gṛṇa ity āgnimārutaṃ hotrakā ūrdhvaṃ stotriyānurūpebhyaḥ prathamottamāṃs tṛcāñ śaṃseyuḥ //
ĀśvŚS, 9, 5, 5.0 agnir deveṣu rājatīty ājyaṃ yas tastambha dhunetaya iti sūktamukhīye indra marutva iha nṛṇām u tveti madhyaṃdina ud u ṣya devaḥ savitā hiraṇyayā ghṛtavatī bhuvanānām abhiśriyā indra ṛbhubhir vājavadbhiḥ samukṣitaṃ svasti no mimītām aśvinā bhaga iti vaiśvadevaṃ vaiśvānaraṃ manasā agniṃ nicāyya prayantu vājās taviṣībhir agnayaḥ samiddham agniṃ samidhā girā gṛṇa ity āgnimārutaṃ hotrakā ūrdhvaṃ stotriyānurūpebhyaḥ prathamottamāṃs tṛcāñ śaṃseyuḥ //
ĀśvŚS, 9, 5, 16.0 tvaṃ bhuvaḥ pratimānaṃ pṛthivyā bhuvas tvam indra brahmaṇā mahān sadyo ha jāto vṛṣabhaḥ kanīnas tvaṃ sadyo api vā jāta indra anu tvā hi ghne adhideva devā anu te dāyi maha indrāya katho nu te paricarāṇi vidvān iti dve ekasya cin me vibhvas tv oja ekaṃ nu tvā satpatiṃ pāñcajanyaṃ tryaryamā manuṣo devatātā pra ghā nvasya mahato mahānītthā hi soma in mada indro madāya vāvṛdha iti sūktamukhīyāḥ //
ĀśvŚS, 9, 6, 8.0 yady u vai yajñāyajñīyayonau sarvair evaukthyasāmabhiḥ prakṛtyā syāt tathā sati //
ĀśvŚS, 9, 7, 29.0 imā u tvā ya eka id iti madhyaṃdina indrāgnyoḥ kulāyena prajātikāmaḥ //
ĀśvŚS, 9, 7, 30.0 tiṣṭhā harī tam u ṣṭuhīti madhyaṃdina ṛṣabheṇa vijigīṣamāṇaḥ //
ĀśvŚS, 9, 7, 35.0 imā u tvā dyaur na ya indreti madhyaṃdino yaḥ kāmayeta naiṣṇihyaṃ pāpmana iyām iti sa ṛtapeyena yajeta //
ĀśvŚS, 9, 11, 19.0 īḍe dyāvāpṛthivī ubhā u nūnaṃ daivyā hotārā prathamā purohiteti paridhānīyāyaṃ vāṃ bhāgo nihito yajatreti yājyā //
ĀśvŚS, 9, 11, 21.0 tad vo gāya sute sacā stotram indrāya gāyata tyam u vaḥ satrāsāhaṃ satrā te anu kṛṣṭaya iti vā stotriyānurūpāḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 6.2 idamahaṃ ya evāsmi so 'smīty amānuṣa iva vā etadbhavati yadvratamupaiti na hi tadavakalpate yadbrūyād idamahaṃ satyādanṛtamupaimīti tad u khalu punarmānuṣo bhavati tasmādidam ahaṃ ya evāsmi so 'smītyevaṃ vrataṃ visṛjeta //
ŚBM, 1, 1, 1, 7.2 tad u hāṣāḍhaḥ sāvayaso 'naśanameva vratam mene mano ha vai devā manuṣyasyājānanti ta enametadvratamupayantaṃ viduḥ prātarno yakṣyata iti te 'sya viśve devā gṛhān āgacchanti te 'sya gṛheṣūpavasanti sa upavasathaḥ //
ŚBM, 1, 1, 1, 8.2 yo manuṣyeṣv anaśnatsu pūrvo 'śnīyād atha kimu yo deveṣv anaśnatsu pūrvo 'śnīyāt tasmād u naivāśnīyāt //
ŚBM, 1, 1, 1, 9.1 tad u hovāca yājñavalkyaḥ /
ŚBM, 1, 1, 1, 9.2 yadi nāśnāti pitṛdevatyo bhavati yady u aśnāti devānatyaśnātīti sa yadevāśitam anaśitaṃ tadaśnīyāditi yasya vai havirna gṛhṇanti tadaśitam anaśitaṃ sa yadaśnāti tenāpitṛdevatyo bhavati yady u tadaśnāti yasya havirna gṛhṇanti teno devānnātyaśnāti //
ŚBM, 1, 1, 1, 9.2 yadi nāśnāti pitṛdevatyo bhavati yady u aśnāti devānatyaśnātīti sa yadevāśitam anaśitaṃ tadaśnīyāditi yasya vai havirna gṛhṇanti tadaśitam anaśitaṃ sa yadaśnāti tenāpitṛdevatyo bhavati yady u tadaśnāti yasya havirna gṛhṇanti teno devānnātyaśnāti //
ŚBM, 1, 1, 1, 9.2 yadi nāśnāti pitṛdevatyo bhavati yady u aśnāti devānatyaśnātīti sa yadevāśitam anaśitaṃ tadaśnīyāditi yasya vai havirna gṛhṇanti tadaśitam anaśitaṃ sa yadaśnāti tenāpitṛdevatyo bhavati yady u tadaśnāti yasya havirna gṛhṇanti teno devānnātyaśnāti //
ŚBM, 1, 1, 1, 10.2 yā vāraṇyā oṣadhayo yadvā vṛkṣyaṃ tad u ha smāhāpi barkurvārṣṇo māṣān me pacata na vā eteṣāṃ havirgṛhṇantīti tad u tathā na kuryād vrīhiyavayorvā etadupajaṃ yacchamīdhānyaṃ tadvrīhiyavāvevaitena bhūyāṃsau karoti tasmādāraṇyamevāśnīyāt //
ŚBM, 1, 1, 1, 10.2 yā vāraṇyā oṣadhayo yadvā vṛkṣyaṃ tad u ha smāhāpi barkurvārṣṇo māṣān me pacata na vā eteṣāṃ havirgṛhṇantīti tad u tathā na kuryād vrīhiyavayorvā etadupajaṃ yacchamīdhānyaṃ tadvrīhiyavāvevaitena bhūyāṃsau karoti tasmādāraṇyamevāśnīyāt //
ŚBM, 1, 1, 1, 14.1 yad v evāpaḥ praṇayati /
ŚBM, 1, 1, 1, 15.1 yadvevāsyātra /
ŚBM, 1, 1, 1, 16.1 yadvevāpaḥ praṇayati /
ŚBM, 1, 1, 1, 17.2 yad apo vajro vā āpo vajro hi vā āpas tasmādyenaitā yanti nimnaṃ kurvanti yatropatiṣṭhante nirdahanti tata etaṃ vajram udayacchaṃs tasyābhaye 'nāṣṭre nivāte yajñamatanvata tatho evaiṣa etaṃ vajram udyacchati tasyābhaye 'nāṣṭre nivāte yajñaṃ tanute tasmādapaḥ praṇayati //
ŚBM, 1, 1, 1, 19.2 gṛhā vai gārhapatyo gṛhā vai pratiṣṭhā tad gṛheṣvevaitat pratiṣṭhāyām pratitiṣṭhati tatho hainameṣa vajro na hinasti tasmādgārhapatye sādayati //
ŚBM, 1, 1, 1, 21.2 nen mithunaṃ caryamāṇamantareṇa saṃcarāṇīti tā nātihṛtya sādayen no anāptāḥ sādayet sa yadatihṛtya sādayed asti vā agneścāpāṃ ca vibhrātṛvyamiva sa yatheva ha tadagnerbhavati yatrāsyāpa upaspṛśantyagnau hādhi bhrātṛvyaṃ vardhayed yadatihṛtya sādayed yad yo 'nāptāḥ sādayen no hābhistaṃ kāmam abhyāpayed yasmai kāmāya praṇīyante tasmād u sampratyevottareṇāhavanīyam praṇayati //
ŚBM, 1, 1, 1, 21.2 nen mithunaṃ caryamāṇamantareṇa saṃcarāṇīti tā nātihṛtya sādayen no anāptāḥ sādayet sa yadatihṛtya sādayed asti vā agneścāpāṃ ca vibhrātṛvyamiva sa yatheva ha tadagnerbhavati yatrāsyāpa upaspṛśantyagnau hādhi bhrātṛvyaṃ vardhayed yadatihṛtya sādayed yad yo 'nāptāḥ sādayen no hābhistaṃ kāmam abhyāpayed yasmai kāmāya praṇīyante tasmād u sampratyevottareṇāhavanīyam praṇayati //
ŚBM, 1, 1, 1, 21.2 nen mithunaṃ caryamāṇamantareṇa saṃcarāṇīti tā nātihṛtya sādayen no anāptāḥ sādayet sa yadatihṛtya sādayed asti vā agneścāpāṃ ca vibhrātṛvyamiva sa yatheva ha tadagnerbhavati yatrāsyāpa upaspṛśantyagnau hādhi bhrātṛvyaṃ vardhayed yadatihṛtya sādayed yad yo 'nāptāḥ sādayen no hābhistaṃ kāmam abhyāpayed yasmai kāmāya praṇīyante tasmād u sampratyevottareṇāhavanīyam praṇayati //
ŚBM, 1, 1, 2, 7.1 yajño vā anaḥ yajño hi vā anas tasmād anasa eva yajūṃṣi santi na kauṣṭhasya na kumbhyai bhastrāyai ha smarṣayo gṛhṇanti tad v ṛṣīn prati bhastrāyai yajūṃṣyāsus tānyetarhi prākṛtāni yajñādyajñaṃ nirmimā iti tasmādanasa eva gṛhṇīyāt //
ŚBM, 1, 1, 2, 8.1 uto pātryai gṛhṇanti /
ŚBM, 1, 1, 2, 8.2 anantarāyam u tarhi yajūṃṣi japet sphyam u tarhy avastad upohya gṛhṇīyād yato yunajāma tato vimuñcāmeti yato hyeva yuñjanti tato vimuñcanti //
ŚBM, 1, 1, 2, 8.2 anantarāyam u tarhi yajūṃṣi japet sphyam u tarhy avastad upohya gṛhṇīyād yato yunajāma tato vimuñcāmeti yato hyeva yuñjanti tato vimuñcanti //
ŚBM, 1, 1, 2, 10.2 dhūrasi dhūrva dhūrvantaṃ dhūrva taṃ yo 'smān dhūrvati taṃ dhūrva yaṃ vayaṃ dhūrvāma ity agnirvā eṣa dhuryas tametadatyeṣyan bhavati havir grahīṣyaṃs tasmā evaitān nihnute tatho haitameṣo 'tiyantamagnirdhuryo na hinasti //
ŚBM, 1, 1, 2, 13.2 viṣṇustvā kramatāmiti yajño vai viṣṇuḥ sa devebhya imāṃ vikrāntiṃ vicakrame yaiṣāmiyaṃ vikrāntir idameva prathamena padena paspārāthedam antarikṣaṃ dvitīyena divamuttamenaitām v evaiṣa etasmai viṣṇuryajño vikrāntiṃ vikramate //
ŚBM, 1, 1, 2, 15.2 apahataṃ rakṣa iti yadyatra kiṃcid āpannam bhavati yady u nābhy eva mṛśet tan nāṣṭrā evaitadrakṣāṃsyato 'pahanti //
ŚBM, 1, 1, 2, 19.1 yad v eva devatāyā ādiśati /
ŚBM, 1, 1, 2, 19.2 yāvatībhyo ha vai devatābhyo havīṃṣi gṛhyanta ṛṇam u haiva tāstena manyante yadasmai taṃ kāmaṃ samardhayeyur yat kāmyā gṛhṇāti tasmādvai devatāyā ādiśaty evam eva yathāpūrvaṃ havīṃṣi gṛhītvā //
ŚBM, 1, 1, 2, 23.2 gārhapatye tasya pātrāṇi saṃsādayanti jaghaneno tarhi gārhapatyaṃ sādayed yasyāhavanīye havīṃṣi śrapayanty āhavanīye tasya pātrāṇi saṃsādayanti jaghaneno tarhyāhavanīyaṃ sādayet pṛthivyāstvā nābhau sādayāmīti madhyaṃ vai nābhir madhyamabhayaṃ tasmādāha pṛthivyāstvā nābhau sādayāmīty adityā upastha ity upastha ivainadabhārṣuriti vā āhur yat suguptaṃ gopāyanti tasmādāhādityā upastha ity agne havyaṃ rakṣeti tadagnaye caivaitaddhaviḥ paridadāti guptyā asyai ca pṛthivyai tasmādāhāgne havyaṃ rakṣeti //
ŚBM, 1, 1, 2, 23.2 gārhapatye tasya pātrāṇi saṃsādayanti jaghaneno tarhi gārhapatyaṃ sādayed yasyāhavanīye havīṃṣi śrapayanty āhavanīye tasya pātrāṇi saṃsādayanti jaghaneno tarhyāhavanīyaṃ sādayet pṛthivyāstvā nābhau sādayāmīti madhyaṃ vai nābhir madhyamabhayaṃ tasmādāha pṛthivyāstvā nābhau sādayāmīty adityā upastha ity upastha ivainadabhārṣuriti vā āhur yat suguptaṃ gopāyanti tasmādāhādityā upastha ity agne havyaṃ rakṣeti tadagnaye caivaitaddhaviḥ paridadāti guptyā asyai ca pṛthivyai tasmādāhāgne havyaṃ rakṣeti //
ŚBM, 1, 1, 3, 3.1 atho api trīṇi syuḥ /
ŚBM, 1, 1, 3, 5.2 sa hataḥ pūtiḥ sarvata evāpo 'bhiprasusrāva sarvata iva hyayaṃ samudras tasmād u haikā āpo bībhatsāṃcakrire tā uparyupary atipupruvire 'ta ime darbhās tā haitā anāpūyitā āpo 'sti vā itarāsu saṃsṛṣṭam iva yad enā vṛtraḥ pūtir abhiprāsravat tad evāsām etābhyām pavitrābhyām apahanty atha medhyābhir evādbhiḥ prokṣati tasmād vā etābhyām utpunāti //
ŚBM, 1, 1, 3, 8.2 etā u hīndro 'vṛṇīta vṛtreṇa spardhamāna etābhirhyenamahaṃstasmād āha yuṣmā indro 'vṛṇīta vṛtratūrya iti //
ŚBM, 1, 1, 3, 9.2 etā u hīndramavṛṇata vṛtreṇa spardhamānam etābhirhyenamahaṃs tasmād āha yūyamindramavṛṇīdhvaṃ vṛtratūrya iti //
ŚBM, 1, 1, 4, 9.2 tatro vaiṣṇāvīm ṛcaṃ vā yajurvā japed yajño vai viṣṇustad yajñam punarārabhate tasyo haiṣā prāyaścittir devavītaye tvā gṛhṇāmīti devānavadityu hi havirgṛhyate //
ŚBM, 1, 1, 4, 9.2 tatro vaiṣṇāvīm ṛcaṃ vā yajurvā japed yajño vai viṣṇustad yajñam punarārabhate tasyo haiṣā prāyaścittir devavītaye tvā gṛhṇāmīti devānavadityu hi havirgṛhyate //
ŚBM, 1, 1, 4, 11.2 haviṣkṛdehi haviṣkṛdehīti vāgvai haviṣkṛd vācam evaitadvisṛjate vāgu vai yajñas tad yajñamevaitat punarupahvayate //
ŚBM, 1, 1, 4, 12.2 catvāri vāca ehīti brāhmaṇasyāgahy ādraveti vaiśyasya ca rājanyabandhoścādhāveti śūdrasya sa yadeva brāhmaṇasya tadāhaitaddhi yajñiyatamam etad u ha vai vācaḥ śāntatamaṃ yadehīti tasmādehītyeva brūyāt //
ŚBM, 1, 1, 4, 20.2 prati tvā varṣavṛddhaṃ vettviti varṣavṛddhā u hyevaite yadi vrīhayo yadi yavā varṣam uhyevaitān vardhayati tatsaṃjñām evaitacchūrpāya ca vadati nedanyonyaṃ hinasāta iti //
ŚBM, 1, 1, 4, 24.1 taddhaike devebhyaḥ śundhadhvaṃ devebhyaḥ śundhadhvamiti phalīkurvanti tad u tathā na kuryād ādiṣṭaṃ vā etaddevatāyai havirbhavaty athaitad vaiśvadevaṃ karoti yadāha devebhyaḥ śundhadhvamiti tatsamadaṃ karoti tasmād u tūṣṇīmeva phalīkuryāt //
ŚBM, 1, 1, 4, 24.1 taddhaike devebhyaḥ śundhadhvaṃ devebhyaḥ śundhadhvamiti phalīkurvanti tad u tathā na kuryād ādiṣṭaṃ vā etaddevatāyai havirbhavaty athaitad vaiśvadevaṃ karoti yadāha devebhyaḥ śundhadhvamiti tatsamadaṃ karoti tasmād u tūṣṇīmeva phalīkuryāt //
ŚBM, 1, 2, 1, 7.2 dhruvamasi pṛthivīṃ dṛṃheti pṛthivyā eva rūpeṇaitadeva dṛṃhaty etenaiva dviṣantam bhrātṛvyamavabādhate brahmavani tvā kṣatravani sajātavanyupadadhāmi bhrātṛvyasya vadhāyeti bahvī vai yajuḥsvāśīs tadbrahma ca kṣatraṃ cāśāsta ubhe vīrye sajātavanīti bhūmā vai sajātās tadbhūmānamāśāsta upadadhāmi bhrātṛvyasya vadhāyeti yadi nābhicared yadyu abhicared amuṣya vadhāyeti brūyād abhinihitam eva savyasya pāṇer aṅgulyā bhavati //
ŚBM, 1, 2, 1, 12.2 viśvābhyastvāśābhya upadadhāmīti sa yadimāṃllokānati caturthamasti vā na vā tenaivaitaddviṣantam bhrātṛvyamavabādhate 'naddhā vai tad yadimāṃllokānati caturthamasti vā na vānaddho tadyadviśvā āśās tasmādāha viśvābhyastvāśābhya upadadhāmīti tūṣṇīṃ vaivetarāṇi kapālānyupadadhāti cite //
ŚBM, 1, 2, 1, 18.2 dhānyamasi dhinuhi devāniti dhānyaṃ hi devān dhinavad ity u hi havirgṛhyate //
ŚBM, 1, 2, 1, 21.2 prāṇāya tvodānāya tveti tatprāṇodānau dadhāti vyānāya tveti tadvyānaṃ dadhāti dīrghāmanu prasitimāyuṣe dhāmiti tadāyurdadhāti devo vaḥ savitā hiraṇyapāṇiḥ pratigṛbhṇātvachidreṇa pāṇinā supratigṛhītānyasanniti cakṣuṣe tveti taccakṣurdadhātyetāni vai jīvato bhavanty evam u haitajjīvameva devānāṃ havir bhavaty amṛtam amṛtānāṃ pinaṣṭi piṃṣanti piṣṭānyabhīndhate kapālāni //
ŚBM, 1, 2, 2, 2.2 athaika upasarjanībhiraiti tā ānayati tāḥ pavitrābhyām pratigṛhṇāti sam āpa oṣadhībhiriti saṃ hyetad āpa oṣadhībhiretābhiḥ piṣṭābhiḥ saṃgacchante samoṣadhayo raseneti saṃ hyetad oṣadhayo rasenaitāḥ piṣṭā adbhiḥ saṃgacchanta āpo hyetāsāṃ rasaḥ saṃ revatīrjagatībhiḥ pṛcyantām iti revatya āpo jagatya oṣadhayas tā u hyetad ubhayyaḥ saṃpṛcyante saṃ madhumatīr madhumatībhiḥ pṛcyantām iti saṃ rasavantyo rasavatībhiḥ pṛcyantām ityevaitad āha //
ŚBM, 1, 2, 2, 5.2 ubhayaṃ saha kriyate tadyadetadubhayaṃ saha kriyate 'rdho ha vā eṣa ātmano yajñasya yad ājyam ardho yadiha havirbhavati sa yaścāsāvardho ya u cāyamardhastā ubhāvagniṃ gamayāveti tasmādvā etadubhayaṃ saha kriyata evam u haiṣa ātmā yajñasya saṃdhīyate //
ŚBM, 1, 2, 2, 5.2 ubhayaṃ saha kriyate tadyadetadubhayaṃ saha kriyate 'rdho ha vā eṣa ātmano yajñasya yad ājyam ardho yadiha havirbhavati sa yaścāsāvardho ya u cāyamardhastā ubhāvagniṃ gamayāveti tasmādvā etadubhayaṃ saha kriyata evam u haiṣa ātmā yajñasya saṃdhīyate //
ŚBM, 1, 2, 2, 10.1 aśvaśaphamātraṃ kuryād ityu haika āhuḥ /
ŚBM, 1, 2, 2, 14.2 devastvā savitā śrapayatviti na vā etasya manuṣyaḥ śrapayitā devo hyeṣa tadenaṃ deva eva savitā śrapayati varṣiṣṭhe 'dhi nāka iti devatro etadāha yadāha varṣiṣṭhe 'dhi nāka iti tamabhimṛśati śṛtaṃ vedānīti tasmādvā abhimṛśati //
ŚBM, 1, 2, 2, 16.2 nedenamupariṣṭānnāṣṭrā rakṣāṃsy avapaśyān iti ned v eva nagna iva muṣita iva śayātā ity u caiva tasmādvā abhivāsayati //
ŚBM, 1, 2, 2, 16.2 nedenamupariṣṭānnāṣṭrā rakṣāṃsy avapaśyān iti ned v eva nagna iva muṣita iva śayātā ity u caiva tasmādvā abhivāsayati //
ŚBM, 1, 2, 3, 3.1 ta u haita ūcuḥ /
ŚBM, 1, 2, 3, 4.1 ta u hāptyā ūcuḥ /
ŚBM, 1, 2, 3, 4.2 atyeva vayamidamasmatparo nayāmeti kamabhīti ya evādakṣiṇena haviṣā yajātā iti tasmānnādakṣiṇena haviṣā yajetāptyeṣu ha yajño mṛṣṭa āptyā u ha tasminmṛjate yo 'dakṣiṇena haviṣā yajate //
ŚBM, 1, 2, 3, 7.2 taṃ khananta ivānvīṣus tamanvavindaṃs tāvimau vrīhiyavau tasmādapyetāvetarhi khananta ivaivānuvindanti sa yāvadvīryavaddha vā asyaite sarve paśava ālabdhāḥ syus tāvadvīryavaddhāsya havireva bhavati ya evametad vedātro sā sampadyadāhuḥ pāṅktaḥ paśuriti //
ŚBM, 1, 2, 3, 8.2 yadāpa ānayatyatha tvagbhavati yadā saṃyautyatha māṃsam bhavati saṃtata iva hi sa tarhi bhavati saṃtatamiva hi māṃsaṃ yadā śṛto 'thāsthi bhavati dāruṇa iva hi sa tarhi bhavati dāruṇamityasthyatha yadudvāsayiṣyannabhighārayati tam majjānaṃ dadhāty eṣo sā sampadyadāhuḥ pāṅktaḥ paśuriti //
ŚBM, 1, 2, 4, 1.2 sa prahṛtaścaturdhā 'bhavat tasya sphyastṛtīyaṃ vā yāvadvā yūpas tṛtīyaṃ vā yāvad vā rathastṛtīyaṃ vā yāvadvātha yatra prāharat tacchakalo 'śīryata sa patitvā śaro 'bhavat tasmāccharo nāma yad aśīryataivam u sa caturdhā vajro 'bhavat //
ŚBM, 1, 2, 4, 7.2 etadvai tejiṣṭhaṃ tejo yadayaṃ yo 'yam pavata eṣa hīmāṃllokāṃstiryaṅṅ anupavate saṃśyatyevainam etad dviṣato vadha iti yadi nābhicared yady u abhicared amuṣya vadha iti brūyāt tena saṃśitena nātmānam upaspṛśati na pṛthivīṃ nedanena vajreṇa saṃśitenātmānaṃ vā pṛthivīṃ vā hinasānīti tasmān nātmānam upaspṛśati na pṛthivīm //
ŚBM, 1, 2, 4, 11.2 ahamuttarataḥ paryeṣyāmy atha yūyamita upasaṃrotsyatha tānt saṃrudhyaibhiśca lokairabhinidhāsyāmo yad u cemāṃllokānati caturthaṃ tataḥ punarna saṃhāsyanta iti //
ŚBM, 1, 2, 4, 12.2 athema ita upasamarundhaṃs tānt saṃrudhyaibhiśca lokair abhinyadadhur yad u cemāṃllokān ati caturthaṃ tataḥ punar na samajihata tad etannidānena yat stambayajuḥ //
ŚBM, 1, 2, 4, 13.2 agnir evaiṣa nidānena tānadhvaryureveta upasaṃruṇaddhi tānt saṃrudhyaibhiśca lokair abhinidadhāti yad u cemāṃllokānati caturthaṃ tataḥ punar na saṃjihate tasmād apyetarhyasurā na saṃjihate yena hyevaināndevā avābādhanta tenaivainānapyetarhi brahmaṇā yajñe 'vabādhante //
ŚBM, 1, 2, 4, 14.1 ya u eva yajamānāyārātīyati /
ŚBM, 1, 2, 4, 14.2 yaścainaṃ dveṣṭi tamevaitadebhiśca lokairabhinidadhāti yad u cemāṃllokān ati caturtham asyā eva sarvaṃ haraty asyāṃ hīme sarve lokāḥ pratiṣṭhitāḥ kiṃ hi harad yad antarikṣaṃ harāmi divaṃ harāmīti haret tasmādasyā eva sarvaṃ harati //
ŚBM, 1, 2, 4, 16.2 pṛthivi devayajanyoṣadhyāste mūlam mā hiṃsiṣam ity uttaramūlāmiva vā enāmetatkaroty ādadānas tām etad āhauṣadhīnāṃ te mūlāni mā hiṃsiṣamiti vrajaṃ gaccha goṣṭhānam ity abhinidhāsyannevaitadanapakrami kurute taddhyanapakrami yadvraje 'ntas tasmādāha vrajaṃ gaccha goṣṭhānamiti varṣatu te dyauriti yatra vā asyai khanantaḥ krūrīkurvanty apaghnanti śāntir āpas tadadbhiḥ śāntyā śamayati tadadbhiḥ saṃdadhāti tasmād āha varṣatu te dyaur iti badhāna deva savitaḥ paramasyām pṛthivyām iti devam evaitat savitāram āhāndhe tamasi badhāneti yadāha paramasyām pṛthivyām iti śatena pāśair ityamuce tad āha yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maug iti yadi nābhicared yady u abhicared amum ato mā maug iti brūyāt //
ŚBM, 1, 2, 4, 17.2 apārarum pṛthivyai devayajanād badhyāsam ity ararurha vai nāmāsurarakṣasam āsa taṃ devā asyā apāghnanta tatho evainametadeṣo 'syā apahate vrajaṃ gaccha goṣṭhānaṃ varṣatu te dyaur badhāna deva savitaḥ paramasyām pṛthivyāṃ śatena pāśair yo 'smāndveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maugiti //
ŚBM, 1, 2, 4, 18.2 araro divam mā papta iti yatra vai devā ararum asurarakṣasam apāghnata sa divam apipatiṣat tam agnir abhinyadadhād araro divam mā papta iti sa na divam apat tatho evainam etad adhvaryur evāsmāllokād antareti divo 'dhyagnīt tasmādevaṃ karoti //
ŚBM, 1, 2, 4, 20.2 trayo vā ime lokā ebhir evainam etallokair abhinidadhāty addhā vai tad yad ime lokā addho tad yad yajus tasmāt triryajuṣā harati //
ŚBM, 1, 2, 4, 21.2 sa yad imāṃllokānati caturthamasti vā na vā tenaivaitaddviṣantam bhrātṛvyam avabādhate 'naddhā vai tadyadimāṃllokānati caturthamasti vā na vānaddho tad yat tūṣṇīṃ tasmāt tūṣṇīṃ caturtham //
ŚBM, 1, 2, 5, 9.2 kva nu viṣṇurabhūt kva nu yajño 'bhūditi te hocuś chandobhir abhitaḥ parigṛhīto 'gniḥ purastān nāpakramaṇam asty atraivānvicchateti taṃ khananta ivānvīṣus taṃ tryaṅgule 'nvavindaṃs tasmāt tryaṅgulā vediḥ syāt tad u hāpi pāñcistryaṅgulāmeva saumyasyādhvarasya vediṃ cakre //
ŚBM, 1, 2, 5, 10.1 tad u tathā na kuryāt /
ŚBM, 1, 2, 5, 17.2 prācī hi devānāṃ dig atho udakpravaṇodīcī hi manuṣyāṇāṃ dig dakṣiṇataḥ purīṣam pratyudūhaty eṣā vai dikpitṝṇāṃ sā yaddakṣiṇāpravaṇā syāt kṣipre ha yajamāno 'muṃ lokam iyāt tatho ha yajamāno jyogjīvati tasmād dakṣiṇataḥ purīṣam pratyudūhati purīṣavatīṃ kurvīta paśavo vai purīṣam paśumatīm evainām etat kurute //
ŚBM, 1, 2, 5, 17.2 prācī hi devānāṃ dig atho udakpravaṇodīcī hi manuṣyāṇāṃ dig dakṣiṇataḥ purīṣam pratyudūhaty eṣā vai dikpitṝṇāṃ sā yaddakṣiṇāpravaṇā syāt kṣipre ha yajamāno 'muṃ lokam iyāt tatho ha yajamāno jyogjīvati tasmād dakṣiṇataḥ purīṣam pratyudūhati purīṣavatīṃ kurvīta paśavo vai purīṣam paśumatīm evainām etat kurute //
ŚBM, 1, 2, 5, 19.2 purā krūrasya visṛpo virapśinn iti saṃgrāmo vai krūraṃ saṃgrāme hi krūraṃ kriyate hataḥ puruṣo hato 'śvaḥ śete purā hyetat saṃgrāmān nyadadhata tasmād āha purā krūrasya visṛpo virapśinnity udādāya pṛthivīṃ jīvadānum ity udādāya hi yadasyai pṛthivyai jīvam āsīt taccandramasi nyadadhata tasmād āhodādāya pṛthivīṃ jīvadānum iti yām airayaṃścandramasi svadhābhir iti yām candramasi brahmaṇādadhur ityevaitad āha tām u dhīrāso 'nudiśya yajanta ity eteno ha tām anudiśya yajante 'pi ha vā asyaitasmin devayajana iṣṭaṃ bhavati ya evam etad veda //
ŚBM, 1, 2, 5, 19.2 purā krūrasya visṛpo virapśinn iti saṃgrāmo vai krūraṃ saṃgrāme hi krūraṃ kriyate hataḥ puruṣo hato 'śvaḥ śete purā hyetat saṃgrāmān nyadadhata tasmād āha purā krūrasya visṛpo virapśinnity udādāya pṛthivīṃ jīvadānum ity udādāya hi yadasyai pṛthivyai jīvam āsīt taccandramasi nyadadhata tasmād āhodādāya pṛthivīṃ jīvadānum iti yām airayaṃścandramasi svadhābhir iti yām candramasi brahmaṇādadhur ityevaitad āha tām u dhīrāso 'nudiśya yajanta ity eteno ha tām anudiśya yajante 'pi ha vā asyaitasmin devayajana iṣṭaṃ bhavati ya evam etad veda //
ŚBM, 1, 2, 5, 20.2 vajro vai sphyo brāhmaṇaścemam purā yajñam abhyajūgupatāṃ vajro vā āpas tad vajram evaitad abhiguptyā āsādayati sa vā uparyuparyeva prokṣaṇīṣu dhāryamāṇāsvatha sphyam udyacchaty atha yannihita eva sphye prokṣaṇīr āsādayed vajrau ha samṛccheyātāṃ tatho ha vajrau na samṛcchete tasmād uparyuparyeva prokṣaṇīṣu dhāryamāṇāsvatha sphyam udyacchati //
ŚBM, 1, 2, 5, 21.2 prokṣaṇīrāsādayedhmam barhirupasādaya srucaḥ saṃmṛḍḍhi patnīṃ saṃnahyājyenodehīti saṃpraiṣa evaiṣa sa yadi kāmayeta brūyād etad yady u kāmayetāpi nādriyeta svayam u hyevaitadvededamataḥ karma kartavyamiti //
ŚBM, 1, 2, 5, 21.2 prokṣaṇīrāsādayedhmam barhirupasādaya srucaḥ saṃmṛḍḍhi patnīṃ saṃnahyājyenodehīti saṃpraiṣa evaiṣa sa yadi kāmayeta brūyād etad yady u kāmayetāpi nādriyeta svayam u hyevaitadvededamataḥ karma kartavyamiti //
ŚBM, 1, 2, 5, 24.2 te ha smāvamarśaṃ yajante te pāpīyāṃsa āsur atha ye nejire te śreyāṃsa āsus tato 'śraddhā manuṣyānviveda ye yajante pāpīyāṃsaste bhavanti ya u na yajante śreyāṃsaste bhavantīti tata ito devān havirna jagāmetaḥ pradānāddhi devā upajīvanti //
ŚBM, 1, 2, 5, 25.2 bṛhaspatimāṅgirasam aśraddhā vai manuṣyān avidat tebhyo vidhehi yajñamiti sa hetyovāca bṛhaspatir āṅgirasaḥ kathā na yajadhva iti te hocuḥ kiṃ kāmyā yajemahi ye yajante pāpīyāṃsaste bhavanti ya u na yajante śreyāṃsaste bhavantīti //
ŚBM, 1, 3, 1, 3.2 nirṇenektyevainā etannirṇiktābhiḥ pracarāṇīti tadvai dvayenaiva devebhyo nirṇenijaty ekena manuṣyebhyo 'dbhiśca brahmaṇā ca devebhya āpo hi kuśā brahma yajur ekenaiva manuṣyebhyo 'dbhir evaivam v etan nānā bhavati //
ŚBM, 1, 3, 1, 10.2 yathāgniṃ nābhivyukṣed yathā yasmā aśanam āhariṣyant syāt tam pātranirṇejanenābhivyukṣed evaṃ tat tasmād u tathaiva saṃmṛjyād yathāgniṃ nābhivyukṣet prāṅ ivaivotkramya //
ŚBM, 1, 3, 1, 11.2 sruksammārjanānyagnāvabhyādadhati vedasyāhābhūvant sruca ebhiḥ samamārjiṣur idaṃ vai kiṃcidyajñasya ned idam bahirdhā yajñād bhavad iti tad u tathā na kuryād yathā yasmā aśanamāharettam pātranirṇejanam pāyayedevaṃ tat tasmād u parāsyedevaitāni //
ŚBM, 1, 3, 1, 11.2 sruksammārjanānyagnāvabhyādadhati vedasyāhābhūvant sruca ebhiḥ samamārjiṣur idaṃ vai kiṃcidyajñasya ned idam bahirdhā yajñād bhavad iti tad u tathā na kuryād yathā yasmā aśanamāharettam pātranirṇejanam pāyayedevaṃ tat tasmād u parāsyedevaitāni //
ŚBM, 1, 3, 1, 14.2 oṣadhayo vai vāso varuṇyā rajjus tad oṣadhīr evaitad antardadhāti tatho hainām eṣā varuṇyā rajjurna hinasti tasmādabhivāsaḥ saṃnahyati //
ŚBM, 1, 3, 1, 17.2 viṣṇor veṣyo 'sīti sā vai na paścātprācī devānāṃ yajñamanvāsīteyaṃ vai pṛthivyaditiḥ seyaṃ devānām patnī sā paścāt prācī devānāṃ yajñam anvāste taddhemām abhyārohet sā patnī kṣipre 'muṃ lokam iyāt tatho ha patnī jyogjīvati tadasyā evaitannihnute tatho haināmiyaṃ na hinasti tasmād u dakṣiṇata ivaivānvāsīta //
ŚBM, 1, 3, 1, 17.2 viṣṇor veṣyo 'sīti sā vai na paścātprācī devānāṃ yajñamanvāsīteyaṃ vai pṛthivyaditiḥ seyaṃ devānām patnī sā paścāt prācī devānāṃ yajñam anvāste taddhemām abhyārohet sā patnī kṣipre 'muṃ lokam iyāt tatho ha patnī jyogjīvati tadasyā evaitannihnute tatho haināmiyaṃ na hinasti tasmād u dakṣiṇata ivaivānvāsīta //
ŚBM, 1, 3, 1, 17.2 viṣṇor veṣyo 'sīti sā vai na paścātprācī devānāṃ yajñamanvāsīteyaṃ vai pṛthivyaditiḥ seyaṃ devānām patnī sā paścāt prācī devānāṃ yajñam anvāste taddhemām abhyārohet sā patnī kṣipre 'muṃ lokam iyāt tatho ha patnī jyogjīvati tadasyā evaitannihnute tatho haināmiyaṃ na hinasti tasmād u dakṣiṇata ivaivānvāsīta //
ŚBM, 1, 3, 1, 20.2 tadāhavanīye 'dhiśrayati yasyāhavanīye havīṃṣi śrapayanti sarvo me yajña āhavanīye śṛto 'sad ity atha yadamutrāgre 'dhiśrayati patnīṃ hyavakāśayiṣyan bhavati na hi tadavakalpate yat sāmi pratyaggharet patnīm avakāśayiṣyāmīty atha yat patnīṃ nāvakāśayed antariyāddha yajñāt patnīṃ tatho ha yajñāt patnīṃ nāntareti tasmād u sārdham eva vilāpya prāg udāharaty avakāśya patnīṃ yasyo patnī na bhavaty agra eva tasyāhavanīye 'dhiśrayati tat tata ādatte tad antarvedyāsādayati //
ŚBM, 1, 3, 1, 20.2 tadāhavanīye 'dhiśrayati yasyāhavanīye havīṃṣi śrapayanti sarvo me yajña āhavanīye śṛto 'sad ity atha yadamutrāgre 'dhiśrayati patnīṃ hyavakāśayiṣyan bhavati na hi tadavakalpate yat sāmi pratyaggharet patnīm avakāśayiṣyāmīty atha yat patnīṃ nāvakāśayed antariyāddha yajñāt patnīṃ tatho ha yajñāt patnīṃ nāntareti tasmād u sārdham eva vilāpya prāg udāharaty avakāśya patnīṃ yasyo patnī na bhavaty agra eva tasyāhavanīye 'dhiśrayati tat tata ādatte tad antarvedyāsādayati //
ŚBM, 1, 3, 1, 20.2 tadāhavanīye 'dhiśrayati yasyāhavanīye havīṃṣi śrapayanti sarvo me yajña āhavanīye śṛto 'sad ity atha yadamutrāgre 'dhiśrayati patnīṃ hyavakāśayiṣyan bhavati na hi tadavakalpate yat sāmi pratyaggharet patnīm avakāśayiṣyāmīty atha yat patnīṃ nāvakāśayed antariyāddha yajñāt patnīṃ tatho ha yajñāt patnīṃ nāntareti tasmād u sārdham eva vilāpya prāg udāharaty avakāśya patnīṃ yasyo patnī na bhavaty agra eva tasyāhavanīye 'dhiśrayati tat tata ādatte tad antarvedyāsādayati //
ŚBM, 1, 3, 1, 21.2 nāntarvedy āsādayed ato vai devānām patnīḥ saṃyājayanty avasabhā aha devānām patnīḥ karoti paraḥpuṃso hāsya patnī bhavatīti tad u hovāca yājñavalkyo yathādiṣṭam patnyā astu kas tad ādriyeta yat paraḥpuṃsā vā patnī syād yathā vā yajño vedir yajña ājyaṃ yajñād yajñaṃ nirmimā iti tasmād antarvedy evāsādayet //
ŚBM, 1, 3, 1, 25.2 prokṣaṇīr utpunāti tad apsu payo dadhāti tad idam apsu payo hitam idaṃ hi yadā varṣaty athauṣadhayo jāyanta oṣadhīr jagdhvāpaḥ pītvā tata eṣa rasaḥ sambhavati tasmād u rasasyo caiva sarvatvāya //
ŚBM, 1, 3, 1, 25.2 prokṣaṇīr utpunāti tad apsu payo dadhāti tad idam apsu payo hitam idaṃ hi yadā varṣaty athauṣadhayo jāyanta oṣadhīr jagdhvāpaḥ pītvā tata eṣa rasaḥ sambhavati tasmād u rasasyo caiva sarvatvāya //
ŚBM, 1, 3, 1, 26.2 taddhaike yajamānamavakhyāpayanti tad u hovāca yājñavalkyaḥ kathaṃ nu na svayamadhvaryavo bhavanti kathaṃ svayaṃ nānvāhuryatra bhūyasya ivāśiṣaḥ kriyante kathaṃ nveṣāmatraiva śraddhā bhavatīti yāṃ vai kāṃ ca yajña ṛtvija āśiṣam āśāsate yajamānasyaiva sā tasmād adhvaryur evāvekṣeta //
ŚBM, 1, 3, 2, 2.2 iyam upabhṛd ātmaiva dhruvā tadvā ātmana evemāni sarvāṇyaṅgāni prabhavanti tasmād u dhruvāyā eva sarvo yajñaḥ prabhavati //
ŚBM, 1, 3, 2, 3.2 so 'yam prāṇaḥ sarvāṇyaṅgāny anusaṃcarati tasmād u sruvaḥ sarvā anu srucaḥ saṃcarati //
ŚBM, 1, 3, 2, 4.2 athedam antarikṣam upabhṛd iyam eva dhruvā tad vā asyā eveme sarve lokāḥ prabhavanti tasmād u dhruvāyā eva sarvo yajñaḥ prabhavati //
ŚBM, 1, 3, 2, 5.2 so 'yam imāṃt sarvāṃllokān anupavate tasmād u sruvaḥ sarvā anu srucaḥ saṃcarati //
ŚBM, 1, 3, 2, 6.2 devebhyas tāyata ṛtubhyaś chandobhyo yaddhavis tad devānāṃ yat somo rājā yatpuroḍāśas tat tad ādiśya gṛhṇāty amuṣmai tvā juṣṭaṃ gṛhṇāmīty evam u haiteṣām //
ŚBM, 1, 3, 2, 10.2 sarvasmai tadyajñāya gṛhṇāti tat tad anādiśyājyasyaiva rūpeṇa gṛhṇāti kasmā u hyādiśed yataḥ sarvābhya eva devatābhyo 'vadyati tasmād anādiśyājyasyaiva rūpeṇa gṛhṇāti //
ŚBM, 1, 3, 2, 14.2 bhūya ājyaṃ gṛhṇāty attāram evaitat parimitataraṃ kanīyāṃsaṃ kurvaṃs tasmin vīryam balaṃ dadhāty atha yad aṣṭau kṛtva upabhṛti gṛhṇankanīya ājyaṃ gṛhṇāty ādyam evaitad aparimitataram bhūyāṃsaṃ kurvaṃs tam avīryam abalīyāṃsaṃ karoti tasmāduta rājāpārāṃ viśam prāvasāyāpy ekaveśmanaiva jināti tvad yathā tvat kāmayate tathā sacata eteno ha tad vīryeṇa yaj juhvāṃ bhūya ājyaṃ gṛhṇāti sa yaj juhvāṃ gṛhṇāti juhvaiva taj juhoti yad upabhṛti gṛhṇāti juhvaiva taj juhoti //
ŚBM, 1, 3, 2, 15.2 kasmā u tarhyupabhṛti gṛhṇīyād yad upabhṛtā na juhotīti sa yaddhopabhṛtā juhuyāt pṛthagghaivemāḥ prajāḥ syur naivāttā syān nādyaḥ syād atha yat tajjuhveva samānīya juhoti tasmād imā viśaḥ kṣatriyasyaiva vaśe sati vaiśyam paśava upatiṣṭhante 'tha yattajjuhveva samānīya juhoti tasmād yadota kṣatriyaḥ kāmayate 'thāha vaiśya mayi yat te paro nihitaṃ tad āhareti taṃ jināti tvad yathā tvat kāmayate tathā sacata eteno ha tad vīryeṇa //
ŚBM, 1, 3, 2, 15.2 kasmā u tarhyupabhṛti gṛhṇīyād yad upabhṛtā na juhotīti sa yaddhopabhṛtā juhuyāt pṛthagghaivemāḥ prajāḥ syur naivāttā syān nādyaḥ syād atha yat tajjuhveva samānīya juhoti tasmād imā viśaḥ kṣatriyasyaiva vaśe sati vaiśyam paśava upatiṣṭhante 'tha yattajjuhveva samānīya juhoti tasmād yadota kṣatriyaḥ kāmayate 'thāha vaiśya mayi yat te paro nihitaṃ tad āhareti taṃ jināti tvad yathā tvat kāmayate tathā sacata eteno ha tad vīryeṇa //
ŚBM, 1, 3, 2, 16.2 chandobhya ājyāni gṛhyante sa yac catur juhvāṃ gṛhṇāti gāyatryai tad gṛhṇāty atha yad aṣṭau kṛtva upabhṛti gṛhṇāti triṣṭubjagatībhyāṃ tad gṛhṇāty atha yaccatur dhruvāyāṃ gṛhṇāty anuṣṭubhe tad gṛhṇāti vāgvā anuṣṭub vāco vā idaṃ sarvam prabhavati tasmād u dhruvāyā eva sarvo yajñaḥ prabhavatīyam vā anuṣṭub asyai vā idaṃ sarvaṃ prabhavati tasmād u dhruvāyā eva sarvo yajñaḥ prabhavati //
ŚBM, 1, 3, 2, 16.2 chandobhya ājyāni gṛhyante sa yac catur juhvāṃ gṛhṇāti gāyatryai tad gṛhṇāty atha yad aṣṭau kṛtva upabhṛti gṛhṇāti triṣṭubjagatībhyāṃ tad gṛhṇāty atha yaccatur dhruvāyāṃ gṛhṇāty anuṣṭubhe tad gṛhṇāti vāgvā anuṣṭub vāco vā idaṃ sarvam prabhavati tasmād u dhruvāyā eva sarvo yajñaḥ prabhavatīyam vā anuṣṭub asyai vā idaṃ sarvaṃ prabhavati tasmād u dhruvāyā eva sarvo yajñaḥ prabhavati //
ŚBM, 1, 3, 2, 18.2 sakṛjjuhvāṃ gṛhṇāti tris tūṣṇīm etenaiva yajuṣā sakṛdupabhṛti gṛhṇāti saptakṛtvas tūṣṇīm etenaiva yajuṣā sakṛddhruvāyāṃ gṛhṇāti tristūṣṇīṃ tad āhus tristrireva yajuṣā gṛhṇīyāt trivṛddhi yajña iti tad u nu sakṛt sakṛd evātro hyeva trir gṛhītaṃ sampadyate //
ŚBM, 1, 3, 2, 18.2 sakṛjjuhvāṃ gṛhṇāti tris tūṣṇīm etenaiva yajuṣā sakṛdupabhṛti gṛhṇāti saptakṛtvas tūṣṇīm etenaiva yajuṣā sakṛddhruvāyāṃ gṛhṇāti tristūṣṇīṃ tad āhus tristrireva yajuṣā gṛhṇīyāt trivṛddhi yajña iti tad u nu sakṛt sakṛd evātro hyeva trir gṛhītaṃ sampadyate //
ŚBM, 1, 3, 3, 10.2 yatra vā asyai bahulatamā oṣadhayas tad asyā upajīvanīyatamaṃ tasmād bahulaṃ stṛṇīyād iti tad vai tadāhartaryevādhi trivṛt stṛṇāti trivṛddhi yajño 'tho api pravarhaṃ stṛṇīyāt stṛṇanti barhir ānuṣagiti tvṛṣiṇābhyanūktam adharamūlaṃ stṛṇāty adharamūlā iva hīmā asyām pṛthivyām oṣadhayaḥ pratiṣṭhitās tasmād adharamūlaṃ stṛṇāti //
ŚBM, 1, 3, 3, 15.1 ta u haita ūcuḥ /
ŚBM, 1, 3, 3, 15.2 idam u cedasmānyajñe yuṅkthāstv evāsmākam api yajñe bhāga iti //
ŚBM, 1, 3, 3, 16.2 yad bahiṣparidhi skantsyati tad yuṣmāsu hutam atha yadva uparyupari hoṣyanti tad vo 'viṣyatīti sa yadagnau juhvati tad enān avaty atha yad enān uparyupari juhvati tad enān avaty atha yad bahiṣparidhi skandati tad eteṣu hutaṃ tasmād u ha nāga iva skannaṃ syād imāṃ vai te prāviśan yad vā idaṃ kiṃca skandaty asyām eva tat sarvaṃ pratitiṣṭhati //
ŚBM, 1, 3, 3, 18.2 idhmasyaivaitān paridhīn paridadhati tad u tathā na kuryād anavakᄆptā ha tasyaite bhavanti yān idhmasya paridadhāty abhyādhānāya hyevedhmaḥ kriyate tasyo haivaite 'vakᄆptā bhavanti yasyaitān anyān āharanti paridhaya iti tasmād anyān evāhareyuḥ //
ŚBM, 1, 3, 3, 18.2 idhmasyaivaitān paridhīn paridadhati tad u tathā na kuryād anavakᄆptā ha tasyaite bhavanti yān idhmasya paridadhāty abhyādhānāya hyevedhmaḥ kriyate tasyo haivaite 'vakᄆptā bhavanti yasyaitān anyān āharanti paridhaya iti tasmād anyān evāhareyuḥ //
ŚBM, 1, 3, 3, 20.2 atho api vaikaṅkatā syur yadi vaikaṅkatān na vinded atho api kārṣmaryamayāḥ syur yadi kārṣmaryamayān na vinded atho api bailvāḥ syur atho khādirā atho audumbarā ete hi vṛkṣā yajñiyās tasmād eteṣāṃ vṛkṣāṇām bhavanti //
ŚBM, 1, 3, 3, 20.2 atho api vaikaṅkatā syur yadi vaikaṅkatān na vinded atho api kārṣmaryamayāḥ syur yadi kārṣmaryamayān na vinded atho api bailvāḥ syur atho khādirā atho audumbarā ete hi vṛkṣā yajñiyās tasmād eteṣāṃ vṛkṣāṇām bhavanti //
ŚBM, 1, 3, 3, 20.2 atho api vaikaṅkatā syur yadi vaikaṅkatān na vinded atho api kārṣmaryamayāḥ syur yadi kārṣmaryamayān na vinded atho api bailvāḥ syur atho khādirā atho audumbarā ete hi vṛkṣā yajñiyās tasmād eteṣāṃ vṛkṣāṇām bhavanti //
ŚBM, 1, 3, 3, 20.2 atho api vaikaṅkatā syur yadi vaikaṅkatān na vinded atho api kārṣmaryamayāḥ syur yadi kārṣmaryamayān na vinded atho api bailvāḥ syur atho khādirā atho audumbarā ete hi vṛkṣā yajñiyās tasmād eteṣāṃ vṛkṣāṇām bhavanti //
ŚBM, 1, 3, 3, 20.2 atho api vaikaṅkatā syur yadi vaikaṅkatān na vinded atho api kārṣmaryamayāḥ syur yadi kārṣmaryamayān na vinded atho api bailvāḥ syur atho khādirā atho audumbarā ete hi vṛkṣā yajñiyās tasmād eteṣāṃ vṛkṣāṇām bhavanti //
ŚBM, 1, 3, 4, 5.2 sa madhyamamevāgre paridhim upaspṛśati tenaitānagre samindhe 'thāgnāv abhyādadhāti teno agnim pratyakṣaṃ samindhe //
ŚBM, 1, 3, 4, 10.2 sa dve tṛṇe ādāya tiraścī nidadhāti savitur bāhū stha ity ayaṃ vai stupaḥ prastaro 'thāsyaite bhruvāveva tiraścī nidadhāti tasmād ime tiraścyau bhruvau kṣatraṃ vai prastaro viśa itaram barhiḥ kṣatrasya caiva viśaśca vidhṛtyai tasmāt tiraścī nidadhāti tasmād v eva vidhṛtī nāma //
ŚBM, 1, 3, 5, 3.1 tad u haika āhuḥ /
ŚBM, 1, 3, 5, 3.2 agnaye samidhyamānāya hotaranubrūhīti tad u tathā na brūyād ahotā vā eṣa purā bhavati yadaivainam pravṛṇīte 'tha hotā tasmād u brūyād agnaye samidhyamānāyānubrūhītyeva //
ŚBM, 1, 3, 5, 3.2 agnaye samidhyamānāya hotaranubrūhīti tad u tathā na brūyād ahotā vā eṣa purā bhavati yadaivainam pravṛṇīte 'tha hotā tasmād u brūyād agnaye samidhyamānāyānubrūhītyeva //
ŚBM, 1, 3, 5, 9.1 pañcadaśānām u vai gāyatrīṇām /
ŚBM, 1, 3, 5, 9.2 trīṇi ca śatāni ṣaṣṭiścākṣarāṇi trīṇi ca vai śatāni ṣaṣṭiśca saṃvatsarasyāhāni tadahānyāpnoti tad v eva saṃvatsaramāpnoti //
ŚBM, 1, 3, 5, 12.2 ya icchen na śreyāṃt syāṃ na pāpīyāniti yādṛśāya haiva sate 'nvāhus tādṛṅ vā haiva bhavati pāpīyān vā yasyaivaṃ viduṣa etā anvāhuḥ so eṣā mīmāṃsaiva na tvevaitā anūcyante //
ŚBM, 1, 3, 5, 16.2 saṃvatsarasyaivaitad ahorātrāṇi saṃtanoti tānīmāni saṃvatsarasyāhorātrāṇi saṃtatāny avyavacchinnāni pariplavante dviṣata u caivaitadbhrātṛvyāya nopasthānaṃ karoty upasthānaṃ ha kuryād yad asaṃtatā anubrūyāt tasmādvai saṃtatā avyavacchinnā anvāha //
ŚBM, 1, 4, 1, 1.2 nāsāmā yajño 'stīti vā āhur na vā ahiṃkṛtya sāma gīyate sāma yaddhiṃkaroti taddhiṃkārasya rūpaṃ kriyate praṇavenaiva sāmno rūpam upagacchaty o3ṃ o3m ity eteno hāsyaiṣa sarva eva sasāmā yajño bhavati //
ŚBM, 1, 4, 1, 2.1 yad v eva hiṃkaroti /
ŚBM, 1, 4, 1, 5.1 yad v eveti ca preti cānvāha /
ŚBM, 1, 4, 1, 6.1 yad v eveti ca preti cānvāha /
ŚBM, 1, 4, 1, 7.2 pra vo vājā abhidyava iti tannu preti bhavaty agna āyāhi vītaya iti tad v eti bhavati //
ŚBM, 1, 4, 1, 8.1 tad u haika āhuḥ /
ŚBM, 1, 4, 1, 8.2 ubhayaṃ vā etat preti sampadyata iti tad u tadātivijñānyamiva pra vo vājā abhidyava iti tan nu prety agna āyāhi vītaya iti tad v eti //
ŚBM, 1, 4, 1, 8.2 ubhayaṃ vā etat preti sampadyata iti tad u tadātivijñānyamiva pra vo vājā abhidyava iti tan nu prety agna āyāhi vītaya iti tad v eti //
ŚBM, 1, 4, 1, 16.1 tad u haitarhi /
ŚBM, 1, 4, 1, 16.2 kṣetrataramiva brāhmaṇā u hi nūnamenad yajñair asiṣvadaṃt sāpi jaghanye naidāghe samivaiva kopayati tāvacchītānatidagdhā hyagninā vaiśvānareṇa //
ŚBM, 1, 4, 1, 19.1 tad u kathamabhūditi /
ŚBM, 1, 4, 1, 21.1 tad u ghṛtācyeti /
ŚBM, 1, 4, 1, 25.2 samidbhirhyetam aṅgirasa aindhatāṅgira ity aṅgirā u hyagnir ghṛtena vardhayāmasīti tatsāmidhenam padaṃ samevainaṃ tenenddhe vīryamevāsmindadhāti //
ŚBM, 1, 4, 1, 26.2 bṛhad u hyeṣa śocati samiddho yaviṣṭhyeti yaviṣṭho hyagnis tasmādāha yaviṣṭhyeti saiṣaitam eva lokamabhyanūktāntarikṣalokameva tasmādāgneyī satyaniruktānirukto hyeṣa loka etamevaitayā lokaṃ jayati yasyaivaṃ viduṣa etāmanvāhuḥ //
ŚBM, 1, 4, 1, 29.2 īḍenyo namasya itīḍenyo hyeṣa namasyo hyeṣa tiras tamāṃsi darśata iti tira iva hyeṣa tamāṃsi samiddho dadṛśe samagniridhyate vṛṣeti saṃ hīdhyate vṛṣā vṛṣo agniḥ samidhyata iti saṃ hīdhyate //
ŚBM, 1, 4, 1, 33.2 vṛṣaṇvantaṃ tricam anvāhāgneyyo vā etāḥ sarvāḥ sāmidhenyo bhavantīndro vai yajñasya devatendro vṛṣaiteno hāsyaitāḥ sendrāḥ sāmidhenyo bhavanti tasmādvṛṣaṇvantaṃ tricam anvāha //
ŚBM, 1, 4, 1, 35.1 tad u haike 'nvāhuḥ /
ŚBM, 1, 4, 1, 35.2 hotā yo viśvavedasa iti ned aram ity ātmānaṃ bravāṇīti tad u tathā na brūyān mānuṣaṃ ha te yajñe kurvanti vyṛddhaṃ vai tadyajñasya yanmānuṣaṃ nedvyṛddham yajñe karavāṇīti tasmād yathaivarcānūktameva anubrūyāddhotāraṃ viśvavedasam ity evāsya yajñasya sukratum ity eṣa hi yajñasya sukratur yad agnis tasmād āhāsya yajñasya sukratum iti seyaṃ devān upāvavarta tato devā abhavan parāsurā bhavati ha vā ātmanā parāsya sapatnā bhavanti yasyaivaṃ viduṣa etām anvāhuḥ //
ŚBM, 1, 4, 1, 37.2 purastāddhāyye dadhaty annaṃ dhāyye mukhata idam annādyaṃ dadhma iti vadantas tad u tathā na kuryād anavakᄆptā tasyaiṣā bhavati yaḥ purastāddhāyye dadhāti daśamī vā hi tarhy ekādaśī vā sampadyate tasyo haivaiṣāvakᄆptā bhavati yasyaitāmaṣṭamīm anvāhus tasmādupariṣṭādeva dhāyye dadhyāt //
ŚBM, 1, 4, 1, 37.2 purastāddhāyye dadhaty annaṃ dhāyye mukhata idam annādyaṃ dadhma iti vadantas tad u tathā na kuryād anavakᄆptā tasyaiṣā bhavati yaḥ purastāddhāyye dadhāti daśamī vā hi tarhy ekādaśī vā sampadyate tasyo haivaiṣāvakᄆptā bhavati yasyaitāmaṣṭamīm anvāhus tasmādupariṣṭādeva dhāyye dadhyāt //
ŚBM, 1, 4, 1, 40.2 adhvaravantaṃ tricamanvāha devānha vai yajñena yajamānāṃtsapatnā asurā dudhūrṣāṃcakrus te dudhūrṣanta eva na śekur dhūrvituṃ te parābabhūvus tasmād yajño 'dhvaro nāma dudhūrṣan ha vā enaṃ sapatnaḥ parābhavati yasyaivaṃ viduṣo 'dhvaravantaṃ tricam anvāhur yāvad v eva saumyenādhvareṇeṣṭvā jayati tāvajjayati //
ŚBM, 1, 4, 2, 2.2 brahma hyagnis tasmādāha brāhmaṇeti bhāratetyeṣa hi devebhyo havyaṃ bharati tasmādbharato 'gnir ityāhur eṣa u vā imāḥ prajāḥ prāṇo bhūtvā bibharti tasmād v evāha bhārateti //
ŚBM, 1, 4, 2, 2.2 brahma hyagnis tasmādāha brāhmaṇeti bhāratetyeṣa hi devebhyo havyaṃ bharati tasmādbharato 'gnir ityāhur eṣa u vā imāḥ prajāḥ prāṇo bhūtvā bibharti tasmād v evāha bhārateti //
ŚBM, 1, 4, 2, 4.2 parastāddhyarvācyaḥ prajāḥ prajāyante jyāyasaspataya u caivaitaṃ nihnuta idaṃ hi pitaivāgre 'tha putro 'tha pautras tasmāt parastād arvāk pravṛṇīte //
ŚBM, 1, 4, 3, 10.2 ya evāyamavāṅprāṇa etamevaitayā saminddha ā juhotā duvasyateti sarvamātmānaṃ saminddha ā nakhebhyo 'tho lomabhyaḥ //
ŚBM, 1, 4, 4, 10.2 yo mūlam yajñasya tūṣṇīmiva hīdaṃ mūlaṃ no hyatra vāgvadati //
ŚBM, 1, 4, 5, 4.2 ubhayaṃ vā etadagnirdevānāṃ hotā ca dūtaśca tadubhayaṃ viddhi yaddevānām asīty evaitadāhāvatāṃ tvāṃ dyāvāpṛthivī ava tvaṃ dyāvāpṛthivī iti nātra tirohitamivāsti sviṣṭakṛddevebhya indra ājyena haviṣābhūtsvāhetīndro vai yajñasya devatā tasmādāhendra ājyeneti vāce vā etamāghāram āghārayatīndro vāg ity u vā āhus tasmād v evāhendra ājyeneti //
ŚBM, 1, 4, 5, 4.2 ubhayaṃ vā etadagnirdevānāṃ hotā ca dūtaśca tadubhayaṃ viddhi yaddevānām asīty evaitadāhāvatāṃ tvāṃ dyāvāpṛthivī ava tvaṃ dyāvāpṛthivī iti nātra tirohitamivāsti sviṣṭakṛddevebhya indra ājyena haviṣābhūtsvāhetīndro vai yajñasya devatā tasmādāhendra ājyeneti vāce vā etamāghāram āghārayatīndro vāg ity u vā āhus tasmād v evāhendra ājyeneti //
ŚBM, 1, 5, 1, 3.2 vede stīrṇāyai barhirabhipadyāśrāvayantīdhmasya vā śakalam apacchidyābhipadyāśrāvayantīdaṃ vai kiṃcidyajñasyedaṃ yajñamabhipadyāśrāvayāma iti vadantas tad u tathā na kuryād etadvai kiṃcidyajñasya yairidhmaḥ saṃnaddho bhavaty agniṃ saṃmṛjanti tad v eva khalu yajñamabhipadyāśrāvayati tasmād idhmasaṃnahanāny evābhipadyāśrāvayet //
ŚBM, 1, 5, 1, 3.2 vede stīrṇāyai barhirabhipadyāśrāvayantīdhmasya vā śakalam apacchidyābhipadyāśrāvayantīdaṃ vai kiṃcidyajñasyedaṃ yajñamabhipadyāśrāvayāma iti vadantas tad u tathā na kuryād etadvai kiṃcidyajñasya yairidhmaḥ saṃnaddho bhavaty agniṃ saṃmṛjanti tad v eva khalu yajñamabhipadyāśrāvayati tasmād idhmasaṃnahanāny evābhipadyāśrāvayet //
ŚBM, 1, 5, 1, 4.2 ya eva devānāṃ hotā tamevāgre pravṛṇīte 'gnimeva tadagnaye caivaitaddevebhyaśca nihnute yadahāgre 'gnim pravṛṇīte tadagnaye nihnute 'tha yo devānāṃ hotā tamagre pravṛṇīte tad u devebhyo nihnute //
ŚBM, 1, 5, 1, 5.2 agnirdevo daivyo hotety agnirhi devānāṃ hotā tasmādāhāgnirdevo daivyo hoteti tadagnaye caiva devebhyaśca nihnute yadahāgre 'gnimāha tadagnaye nihnute 'tha yo devānāṃ hotā tamagra āha tad u devebhyo nihnute //
ŚBM, 1, 5, 1, 7.2 manurha vā agre yajñeneje tadanukṛtyemāḥ prajā yajante tasmādāha manuṣvaditi manoryajña ity u vā āhus tasmād v evāha manuṣvaditi //
ŚBM, 1, 5, 1, 7.2 manurha vā agre yajñeneje tadanukṛtyemāḥ prajā yajante tasmādāha manuṣvaditi manoryajña ity u vā āhus tasmād v evāha manuṣvaditi //
ŚBM, 1, 5, 1, 8.2 eṣa hi devebhyo havyam bharati tasmādbharato 'gnirityāhureṣa u vā imāḥ prajāḥ prāṇo bhūtvā bibharti tasmād v evāha bharatavaditi //
ŚBM, 1, 5, 1, 8.2 eṣa hi devebhyo havyam bharati tasmādbharato 'gnirityāhureṣa u vā imāḥ prajāḥ prāṇo bhūtvā bibharti tasmād v evāha bharatavaditi //
ŚBM, 1, 5, 1, 10.2 parastāddhyarvācyaḥ prajāḥ prajāyante jyāyasaspataya u caivaitannihnuta idaṃ hi pitaivāgre 'tha putro 'tha pautras tasmāt parastād arvāk pravṛṇīte //
ŚBM, 1, 5, 1, 12.2 ete vai brāhmaṇā yajñasya prāvitāro ye 'nūcānā ete hyenaṃ tanvata eta enaṃ janayanti tad u tebhyo nihnute tasmādāha brāhmaṇā asya yajñasya prāvitāra iti //
ŚBM, 1, 5, 1, 15.1 tatra japati etat tvā deva savitarvṛṇata iti tatsavitāram prasavāyopadhāvati sa hi devānām prasavitāgniṃ hotrāyeti tadagnaye caivaitaddevebhyaśca nihnute yadahāgre 'gnimāha tadagnaye nihnute 'tha yo devānāṃ hotā tamagra āha tad u devebhyo nihnute //
ŚBM, 1, 5, 1, 20.2 prajā vai naras tat sarvābhyaḥ prajābhya āha taddhi samṛddhaṃ yaśca veda yaśca na sādhvanvavocatsādhvanvavocadityeva visṛjyante yadadya hotṛvarye jihmaṃ cakṣuḥ parāpatat agniṣ ṭat punar ābhriyājjātavedā vicarṣaṇiriti yathā yānagre 'gnīnhotrāya prāvṛṇata te prādhanvannevaṃ yanme 'tra pravareṇāmāyi tanme punar āpyāyayetyevaitad āha tatho hāsyaitat punar āpyāyate //
ŚBM, 1, 5, 1, 22.2 ṣaṇmorvīr aṃhasas pāntvagniśca pṛthivī cāpaśca vājaścāhaśca rātriścetyetā mā devatā ārtter gopāyantv ity evaitadāha tasyo hi na hvalāsti yametā devatā ārttergopāyeyuḥ //
ŚBM, 1, 5, 1, 25.1 tatra japati viśvakarmaṃs tanūpā asi mā modoṣiṣṭam mā mā hiṃsiṣṭam eṣa vāṃ loka ityudaṅṅejaty antarā vā etad āhavanīyaṃ ca gārhapatyaṃ cāste tad u tābhyāṃ nihnute mā modoṣiṣṭam mā mā hiṃsiṣṭamiti tathā hainametau na hiṃstaḥ //
ŚBM, 1, 5, 1, 26.2 viśve devāḥ śāstana mā yatheha hotā vṛto manavai yanniṣadya pra me brūta bhāgadheyaṃ yathā vo yena pathā havyam ā vo vahānīti yathā yebhyaḥ pakvaṃ syāt tān brūyād v anu mā śāsta yathā va āhariṣyāmi yathā vaḥ parivekṣyāmīty evamevaitad deveṣu praśāsanamicchate 'nu mā śāsta yathā vo 'nuṣṭhyā vaṣaṭkuryām anuṣṭhyā havyaṃ vaheyam iti tasmād evaṃ japati //
ŚBM, 1, 5, 2, 1.1 agnirhotā vettvagnerhotramiti agniridaṃ hotā vettvityevaitadāhāgnerhotramiti tasyo hi hotraṃ vettu prāvitramiti yajño vai prāvitraṃ vettu yajñam ityevaitadāha sādhu te yajamāna devateti sādhu te yajamāna devatā yasya te 'gnirhotety evaitadāha ghṛtavatīmadhvaryo srucam āsyasveti tad adhvaryuṃ prasauti sa yadekāmivāha //
ŚBM, 1, 5, 2, 4.2 parābhūtā vai tā evamevaitadyā imāḥ prajā aparābhūtās tā yajña ābhajati manuṣyānanu paśavo devānanu vayāṃsyoṣadhayo vanaspatayo yadidaṃ kiṃcaivam u tatsarvaṃ yajña ābhaktam //
ŚBM, 1, 5, 2, 7.2 yajñamevaitadanumantrayata ā naḥ śṛṇūpa na āvartasvety atha yatpratyāśrāvayati yajña evaitad upāvartate 'stu tatheti tenopāvṛttena retasā bhūtenartvijaḥ sampradāyaṃ caranti yajamānena parokṣaṃ yathā pūrṇapātreṇa sampradāyaṃ careyurevamanenartvijaḥ sampradāyaṃ caranti tad vācaivaitat sampradāyaṃ caranti vāgghi yajño vāg u hi retas tad etenaivaitat saṃpradāyaṃ caranti //
ŚBM, 1, 5, 2, 8.2 nāpavyāharen no eva hotāpavyāhared āśrāvayatyadhvaryus tad agnīdhaṃ yajña upāvartate //
ŚBM, 1, 5, 2, 19.2 yadīṣṭyā vā yajeta darśapūrṇamāsayor vaiva brūyād vṛṣṭikāmo vā asmīti tatro adhvaryuṃ brūyāt purovātaṃ ca vidyutaṃ ca manasā dhyāyetyabhrāṇi manasā dhyāyetyagnīdhaṃ stanayitnuṃ ca varṣaṃ ca manasā dhyāyeti hotāraṃ sarvāṇyetāni manasā dhyāyeti brahmāṇaṃ varṣati haiva tatra yatraivamṛtvijaḥ saṃvidānā yajñena caranti //
ŚBM, 1, 5, 3, 3.2 arcantaḥ śrāmyantaścerus ta etānprayājāndadṛśus tairayajanta tair ṛtūnt saṃvatsaram prājayann ṛtubhyaḥ saṃvatsarāt sapatnān antarāyaṃs tasmātprajayāḥ prajayā ha vai nāmaitadyatprayājā iti tatho evaiṣa etair ṛtūnt saṃvatsaram prayajaty ṛtubhyaḥ saṃvatsarātsapatnānantareti tasmātprayājairyajate //
ŚBM, 1, 5, 3, 4.2 vajro vā ājyametena vai devā vajreṇājyenartūnt saṃvatsaram prājayannṛtubhyaḥ saṃvatsarāt sapatnānantarāyaṃs tatho evaiṣa etena vajreṇājyenartūnt saṃvatsaram prajayaty ṛtubhyaḥ saṃvatsarātsapatnān antareti tasmādājyahaviṣo bhavanti //
ŚBM, 1, 5, 3, 5.2 yadājyaṃ tatsvenaivainametatpayasā devāḥ svyakurvata tatho evainameṣa etat svenaiva payasā svīkurute tasmādājyahaviṣo bhavanti //
ŚBM, 1, 5, 3, 6.2 tata eva nāpakrāmet saṃgrāmo vā eṣa saṃnidhīyate yaḥ prayājair yajate yataro vai saṃyattayoḥ parājayate 'pa vai saṃkrāmaty abhitarām u vai jayan krāmati tasmādabhitarāmabhitarāmeva krāmed abhitarām abhitarām āhutīrjuhuyāt //
ŚBM, 1, 5, 3, 7.1 tad u tathā na kuryāt /
ŚBM, 1, 5, 3, 7.2 yatraiva tiṣṭhanprayājebhya āśrāvayettata eva nāpakrāmed yatro eva samiddhatamam manyeta tadāhutīr juhuyāt samiddhahomena hyeva samṛddhā āhutayaḥ //
ŚBM, 1, 5, 3, 8.2 samidho yajeti tadvasantaṃ saminddhe sa vasantaḥ samiddho 'nyān ṛtūnt saminddha ṛtavaḥ samiddhāḥ prajāśca prajanayantyoṣadhīśca pacanti tad v eva khalu sarvānṛtūnnirāhātha yaja yajety evottarān āhājāmitāyai jāmi ha kuryād yat tanūnapātaṃ yajeḍo yajeti brūyāt tasmād yaja yajetyevottarānāha //
ŚBM, 1, 5, 3, 11.2 varṣā vā iḍa iti hi varṣā iḍo yadidaṃ kṣudraṃ sarīsṛpaṃ grīṣmahemantābhyāṃ nityaktam bhavati tadvarṣā īḍitam ivānnam icchamānaṃ carati tasmādvarṣā iḍo varṣā eva taddevā avṛñjata varṣābhyaḥ sapatnān antarāyan varṣā u evaiṣa etadvṛṅkte varṣābhyaḥ sapatnānantareti tasmādiḍo yajati //
ŚBM, 1, 5, 3, 13.2 anto vai yajñasya svāhākāro 'nta ṛtūnāṃ hemanto vasantāddhi parārdhyo 'ntenaiva tadantaṃ devā avṛñjatāntenāntāt sapatnān antarāyann anteno evaiṣa etadantaṃ vṛṅkte 'ntenāntātsapatnānantareti tasmātsvāheti yajati //
ŚBM, 1, 5, 3, 25.2 yena yajñaṃ samasthāpayaṃstenaiva yathāpūrvaṃ havīṃṣyabhyaghārayan punarevaināni tad āpyāyayann ayātayāmānyakurvann ayātayāma hyājyaṃ tasmāduttamam prayājamiṣṭvā yathāpūrvaṃ havīṃṣy abhighārayati punarevaināni tadāpyāyayatyayātayāmāni karotyayātayāma hyājyaṃ tasmādyasya kasya ca haviṣo 'vadyati punar eva tad abhighārayati sviṣṭakṛta eva tat punar āpyāyaty ayātayāma karoty atha yadā sviṣṭakṛte 'vadyati na tataḥ punar abhighārayati no hi tataḥ kāṃcana haviṣo 'gnāvāhutiṃ hoṣyan bhavati //
ŚBM, 1, 5, 4, 7.2 eko mamety athāsmākam eketītare 'bruvaṃs tad u tan mithunam evāvindan mithunaṃ hyekaścaikā ca //
ŚBM, 1, 5, 4, 8.2 athāsmākaṃ dve itītare 'bruvaṃs tad u tan mithunam evāvindan mithunaṃ hi dvau ca dve ca //
ŚBM, 1, 5, 4, 9.2 athāsmākaṃ tisra itītare 'bruvaṃs tad u tan mithunamevāvindan mithunaṃ hi trayaśca tisraśca //
ŚBM, 1, 5, 4, 10.2 athāsmākaṃ catasra itītare 'bruvaṃs tad u tan mithunamevāvindan mithunaṃ hi catvāraśca catasraśca //
ŚBM, 1, 5, 4, 11.2 tata itare mithunaṃ nāvindan no hyata ūrdhvaṃ mithunamasti pañca pañceti hyevaitad ubhayam bhavati tato 'surāḥ sarvam parājayanta sarvasmāddevā asurān ajayant sarvasmātsapatnān asurān nirabhajan //
ŚBM, 1, 5, 4, 12.2 eko mametyekā tasya yamahaṃ dveṣmīti yady u na dviṣyād yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti brūyāt //
ŚBM, 1, 8, 1, 10.2 tayemām prajātim prajajñe yeyam manoḥ prajātir yāmvenayā kāṃ cāśiṣam āśāsta sāsmai sarvā samārdhyata //
ŚBM, 1, 8, 1, 11.2 sa yo haivaṃ vidvāniḍayā caratyetāṃ haiva prajātim prajāyate yām manuḥ prājāyata yāmvenayā kāṃ cāśiṣamāśāste sāsmai sarvā samṛdhyate //
ŚBM, 1, 8, 1, 16.2 idaṃ vai me taniṣṭhaṃ yajñasya yadiyamiḍā pākayajñiyā yadvai ma iha rakṣāṃsi yajñaṃ na hiṃsyuriti tāmetatpurā rakṣobhyaḥ purā rakṣobhya ityeva prāpayata tatho evaināmeṣa etatpurā rakṣobhyaḥ purā rakṣobhya ityeva prāpayate 'tha yatpratyakṣaṃ na prāśnāti nedanupahūtām prāśnāmīty etad evainām prāpayate yad oṣṭhayor nilimpate //
ŚBM, 1, 8, 1, 18.2 etaddha vai manurbibhayāṃcakāredaṃ vai me taniṣṭhaṃ yajñasya yadiyamiḍā pākayajñiyā yadvai ma iha rakṣāṃsi yajñaṃ na hanyuriti tāmetatpurā rakṣobhyaḥ purā rakṣobhya ityevopāṃśūpāhvayata tatho evaināmeṣa etatpurā rakṣobhyaḥ purā rakṣobhya ityevopāṃśūpahvayate //
ŚBM, 1, 8, 1, 24.2 iḍopahūtopahūteḍopo asmāṁ iḍā hvayatām iḍopahūteti tad upahūtāmevainām etat satīm pratyakṣamupahvayate yā vai sāsīd gaur vai sāsīccatuṣpadī vai gaustasmāccaturupahvayate //
ŚBM, 1, 8, 1, 25.2 atha nānevopahvayate 'jāmitāyai jāmi ha kuryād yad iḍopahūteḍopahūtety evopahvayetopahūteḍeti veḍopahūteti tad arvācīm upahvayata upahūteḍeti tat parācīm upo asmāṁ iḍā hvayatāmiti tad ātmānaṃ caivaitan nāntarety anyatheva ca bhavatīḍopahūteti tatpunararvācīmupahvayate tadarvācīṃ caivainām etatparācīṃ copahvayate //
ŚBM, 1, 8, 1, 28.2 ete vai yajñamavanti ye brāhmaṇāḥ śuśruvāṃso 'nūcānā ete hyenaṃ tanvata eta enaṃ janayanti tad u tebhyo nihnute vatsā u vai yajñapatiṃ vardhanti yasya hyete bhūyiṣṭhā bhavanti sa hi yajñapatirvardhate tasmādāha ye ca yajñapatiṃ vardhāniti //
ŚBM, 1, 8, 1, 28.2 ete vai yajñamavanti ye brāhmaṇāḥ śuśruvāṃso 'nūcānā ete hyenaṃ tanvata eta enaṃ janayanti tad u tebhyo nihnute vatsā u vai yajñapatiṃ vardhanti yasya hyete bhūyiṣṭhā bhavanti sa hi yajñapatirvardhate tasmādāha ye ca yajñapatiṃ vardhāniti //
ŚBM, 1, 8, 2, 9.2 chandāṃsi vā anuyājāś chandāṃsyevaitatsaṃtarpayati tasmādanuyājānyajati tasmād yena vāhanena dhāvayet tadvimucya brūyāt pāyayatainat suhitaṃ kurutety eṣa u vāhanasyāpahnavaḥ //
ŚBM, 1, 8, 2, 10.2 tadvai kaniṣṭhaṃ chandaḥ sadgāyatrī prathamā chandasāṃ yujyate tad u tadvīryeṇaiva yacchyeno bhūtvā divaḥ somamāharat tad ayathāyatham manyante yatkaniṣṭhaṃ chandaḥ sadgāyatrī prathamā chandasāṃ yujyate 'thātra yathāyathaṃ devāśchandāṃsyakalpayannanuyājeṣu net pāpavasyasam asad iti //
ŚBM, 1, 8, 2, 12.2 antarikṣaṃ vai narāśaṃsaḥ prajā vai naras tā imā antarikṣamanu vāvadyamānāḥ prajāścaranti yadvai vadati śaṃsatīti vai tadāhus tasmādantarikṣaṃ narāśaṃso 'ntarikṣam u vai triṣṭup tat triṣṭubhaṃ dvitīyāmakurvan //
ŚBM, 1, 8, 2, 14.2 devaṃ devamiti sarveṣu hotā devānāṃ vai devāḥ santi chandāṃsyeva paśavo hyeṣāṃ gṛhā hi paśavaḥ pratiṣṭho hi gṛhāś chandāṃsi vā anuyājās tasmād devānyajety evādhvaryurāha devaṃ devam iti sarveṣu hotā //
ŚBM, 1, 8, 2, 16.2 agnirvai vasuvanirindro vasudheyo 'sti vai chandasāṃ devatendrāgnī evaivam u haitaddevatāyā eva vaṣaṭkriyate devatāyai hūyate //
ŚBM, 2, 1, 1, 11.1 tatho evaiṣa etad imām pratiṣṭhāṃ śarkarābhiḥ paribṛṃhate /
ŚBM, 2, 1, 1, 13.2 nyūnam u tarhi mithunam prajananaṃ kriyate /
ŚBM, 2, 1, 1, 13.6 yady u ṣaḍ evartavaḥ saṃvatsarasyety agnir evaiteṣāṃ ṣaṣṭhaḥ /
ŚBM, 2, 1, 1, 13.7 tatho evaitad anyūnam bhavati //
ŚBM, 2, 1, 1, 14.5 tad u sam eva bhared yad ahaivāsyām ādhatte /
ŚBM, 2, 1, 1, 14.7 yad u sambhāraiḥ saṃbhṛtair bhavati tad u bhavati /
ŚBM, 2, 1, 1, 14.7 yad u sambhāraiḥ saṃbhṛtair bhavati tad u bhavati /
ŚBM, 2, 1, 1, 14.8 tasmād u sam eva bharet //
ŚBM, 2, 1, 2, 4.2 saptarṣīn u ha sma vai purarkṣā ity ācakṣate /
ŚBM, 2, 1, 2, 5.1 tad v aiva dadhīta /
ŚBM, 2, 1, 2, 7.1 rohiṇyām u ha vai paśavo 'gnī ādadhire manuṣyāṇāṃ kāmaṃ rohemeti /
ŚBM, 2, 1, 2, 7.3 yam u haiva tat paśavo manuṣyeṣu kāmam arohaṃs tam u haiva paśuṣu kāmaṃ rohati ya evaṃ vidvān rohiṇyām ādhatte //
ŚBM, 2, 1, 2, 7.3 yam u haiva tat paśavo manuṣyeṣu kāmam arohaṃs tam u haiva paśuṣu kāmaṃ rohati ya evaṃ vidvān rohiṇyām ādhatte //
ŚBM, 2, 1, 2, 10.1 tad v aiva dadhīta /
ŚBM, 2, 1, 2, 11.10 eteno hāsyaitat sendram agnyādheyaṃ bhavati /
ŚBM, 2, 1, 2, 19.3 tasmād u sūryanakṣatra eva syāt /
ŚBM, 2, 1, 2, 19.5 yady u nakṣatrakāmaḥ syād etad vā anaparāddhaṃ nakṣatraṃ yat sūryaḥ /
ŚBM, 2, 1, 2, 19.7 tasmād u sūryanakṣatra eva syāt //
ŚBM, 2, 1, 4, 2.2 atha kim u yo deveṣv anaśnatsu pūrvo 'śnīyāt /
ŚBM, 2, 1, 4, 2.3 tasmād u divaivāśnīyāt /
ŚBM, 2, 1, 4, 2.4 tad v api kāmam eva naktam aśnīyāt /
ŚBM, 2, 1, 4, 2.5 no hy anāhitāgner vratacaryāsti /
ŚBM, 2, 1, 4, 2.7 tasmād v api kāmam eva naktam aśnīyāt //
ŚBM, 2, 1, 4, 3.2 tad u tathā na kuryāt /
ŚBM, 2, 1, 4, 3.5 tasmād u tan nādriyeta //
ŚBM, 2, 1, 4, 4.2 tad u tathā na kuryāt /
ŚBM, 2, 1, 4, 4.4 tasmād u tan nādriyeta //
ŚBM, 2, 1, 4, 5.3 tasmād u tan nādriyeta //
ŚBM, 2, 1, 4, 6.1 tad u hovāca bhāllaveyo yathā vā anyat kariṣyant so 'nyat kuryād yathānyad vadiṣyant so 'nyad vaded yathānyena pathaiṣyant so 'nyena pratipadyetaivaṃ tad ya etaṃ cātuṣprāśyam odanam pacet /
ŚBM, 2, 1, 4, 7.5 tad v api kāmam eva svapyāt /
ŚBM, 2, 1, 4, 7.6 no hy anāhitāgner vratacaryāsti /
ŚBM, 2, 1, 4, 7.8 tasmād v api kāmam eva svapyāt //
ŚBM, 2, 1, 4, 8.1 taddhaike 'nudite mathitvā tam udite prāñcam uddharanti tad u tad ubhe ahorātre parigṛhṇīmaḥ prāṇodānayor manasaś ca vācaś ca paryāptyā iti vadantaḥ /
ŚBM, 2, 1, 4, 8.2 tad u tathā na kuryāt /
ŚBM, 2, 1, 4, 14.4 teno etāny ayātayāmāni bhavanti /
ŚBM, 2, 1, 4, 19.5 atha yasmāt parāṅ bhavati parāṅ u haivāsmād yajño bhavati /
ŚBM, 2, 1, 4, 20.1 eṣa u vai prāṇaḥ /
ŚBM, 2, 1, 4, 20.4 atha yasmāt parāṅ bhavati parāṅ u haivāsmāt prāṇo bhavati /
ŚBM, 2, 1, 4, 21.5 atha yasmāt parāṅ bhavati parāṅ u haivāsmād yajño bhavati /
ŚBM, 2, 1, 4, 22.1 eṣa u vai prāṇaḥ /
ŚBM, 2, 1, 4, 22.4 atha yasmāt parāṅ bhavati parāṅ u haivāsmāt prāṇo bhavati /
ŚBM, 2, 1, 4, 22.6 tasmād u tathaiva hareyuḥ //
ŚBM, 2, 1, 4, 27.4 tad u haitat paśceva dadhrira āsuriḥ pāñcir mādhukiḥ /
ŚBM, 2, 1, 4, 28.11 yady u kāmayetāpi nādriyeta //
ŚBM, 2, 2, 1, 4.2 so svid eṣā nidānena /
ŚBM, 2, 2, 1, 6.4 tad v etayaivāsmiṃs tad dadhāti /
ŚBM, 2, 2, 1, 7.4 tad v etayaivāsmiṃs tad dadhāti /
ŚBM, 2, 2, 1, 8.5 tad v etayaivāsmiṃs tad dadhāti /
ŚBM, 2, 2, 1, 9.3 tad u nirvaped evottarāṇi havīṃṣi /
ŚBM, 2, 2, 1, 13.1 tad v etad eva sad viparyastam iva /
ŚBM, 2, 2, 1, 14.5 tad vā ṛṣayaḥ pratibubudhire ya u tarhy ṛṣaya āsuḥ /
ŚBM, 2, 2, 1, 15.4 evam u kṛtsnam evāgnim anapanihitam ādhatte /
ŚBM, 2, 2, 1, 15.5 tasmād u nirvaped evottarāṇi havīṃṣi //
ŚBM, 2, 2, 1, 20.3 atho triṣṭubhau /
ŚBM, 2, 2, 1, 20.5 atho jagatyau /
ŚBM, 2, 2, 2, 14.3 tatho evaiṣa etad amṛtam antarātmann ādhatte /
ŚBM, 2, 2, 2, 17.3 tasmād u tan nādriyeta /
ŚBM, 2, 2, 2, 19.8 tasmād u satyam eva vadet //
ŚBM, 2, 2, 2, 20.1 tad u hāpy aruṇam aupaveśiṃ jñātaya ūcuḥ sthaviro vā asy agnī ādhatsveti /
ŚBM, 2, 2, 3, 3.1 tāny u hāgnir nicakame /
ŚBM, 2, 2, 3, 5.6 spṛhayanty u hāsmai /
ŚBM, 2, 2, 3, 5.8 lokyam v evāpi //
ŚBM, 2, 2, 3, 7.7 uto tad varṣāsu bhavati yad āhuḥ śiśira iva vā adyeti /
ŚBM, 2, 2, 3, 9.3 tasmād u madhyandina evādadhīta /
ŚBM, 2, 2, 3, 10.4 tasmād u madhyandina evādadhīta //
ŚBM, 2, 2, 3, 13.4 tad u tathā na kuryāt /
ŚBM, 2, 2, 3, 22.5 tad u saumyād ājyabhāgān nayanti /
ŚBM, 2, 2, 3, 23.2 so 'nvāhehy ū ṣu bravāṇi te 'gna itthetarā gira ebhir vardhasa indubhir iti /
ŚBM, 2, 2, 3, 23.5 tad u saumyād ājyabhāgān nayanti /
ŚBM, 2, 2, 3, 23.7 evam u sarvam āgneyaṃ karoti //
ŚBM, 2, 2, 3, 25.1 sa yajaty agner vasuvane vasudheyasya vetu vaukag agnā u vasuvane vasudheyasya vetu vaukag devo agniḥ sviṣṭakṛd iti /
ŚBM, 2, 2, 3, 25.3 evam v āgneyān anuyājān karoti //
ŚBM, 2, 2, 4, 2.5 so evāsyāgnitā //
ŚBM, 2, 2, 4, 6.6 tasmād u svāhety eva hūyate /
ŚBM, 2, 2, 4, 7.2 sa yo haivaṃ vidvān agnihotraṃ juhoty etāṃ haiva prajātim prajāyate yāṃ prajāpatiḥ prājāyataivam u haivātsyato 'gner mṛtyor ātmānaṃ trāyate //
ŚBM, 2, 2, 4, 11.1 ta u haita ūcur vayaṃ vai prajāpatim pitaram anusmaḥ /
ŚBM, 2, 2, 4, 13.3 no hy ṛte gor yajñas tāyate /
ŚBM, 2, 2, 4, 15.1 tām u hāgnir abhidadhyau mithuny anayā syām iti /
ŚBM, 2, 2, 4, 18.4 etair u haiva saloko bhavati ya evaṃ vidvān agnihotraṃ juhoti /
ŚBM, 3, 1, 1, 2.2 samaṃ sadavibhraṃśi syād avibhraṃśi satprākpravaṇaṃ syāt prācī hi devānāṃ dig atho udakpravaṇam udīcī hi manuṣyāṇāṃ dig dakṣiṇataḥ pratyucchritamiva syād eṣā vai dik pitṝṇāṃ sa yad dakṣiṇāpravaṇaṃ syāt kṣipre ha yajamāno 'muṃ lokamiyāt tatho ha yajamāno jyog jīvati tasmād dakṣiṇataḥ pratyucchritamiva syāt //
ŚBM, 3, 1, 1, 2.2 samaṃ sadavibhraṃśi syād avibhraṃśi satprākpravaṇaṃ syāt prācī hi devānāṃ dig atho udakpravaṇam udīcī hi manuṣyāṇāṃ dig dakṣiṇataḥ pratyucchritamiva syād eṣā vai dik pitṝṇāṃ sa yad dakṣiṇāpravaṇaṃ syāt kṣipre ha yajamāno 'muṃ lokamiyāt tatho ha yajamāno jyog jīvati tasmād dakṣiṇataḥ pratyucchritamiva syāt //
ŚBM, 3, 1, 1, 4.1 tad u hovāca yājñavalkyaḥ /
ŚBM, 3, 1, 1, 7.1 tasmād u ha na pratīcīnaśirāḥ śayīta /
ŚBM, 3, 1, 1, 10.2 devānvā eṣa upāvartate yo dīkṣate sa devatānāmeko bhavati na vai devāḥ sarveṇeva saṃvadante brāhmaṇena vaiva rājanyena vā vaiśyena vā te hi yajñiyās tasmād yadyenaṃ śūdreṇa saṃvādo vindedeteṣām evaikam brūyād imamiti vicakṣvemam iti vicakṣvety eṣa u tatra dīkṣitasyopacāraḥ //
ŚBM, 3, 1, 2, 1.2 purā keśaśmaśrorvapanādyatkāmayeta tadaśnīyādyadvā saṃpadyeta vrataṃ hyevāsyāto 'śanam bhavati yady u nāśiśiṣed api kāmaṃ nāśnīyāt //
ŚBM, 3, 1, 2, 3.2 sarva eva vapante sarva eva medhyā bhūtvā dīkṣiṣyāmaha iti tad u tathā na kuryād yadvai keśaśmaśru ca vapate nakhāni ca nikṛntate tadeva medhyo bhavati tasmād u keśaśmaśru caiva vapeta nakhāni ca nikṛnteta //
ŚBM, 3, 1, 2, 3.2 sarva eva vapante sarva eva medhyā bhūtvā dīkṣiṣyāmaha iti tad u tathā na kuryād yadvai keśaśmaśru ca vapate nakhāni ca nikṛntate tadeva medhyo bhavati tasmād u keśaśmaśru caiva vapeta nakhāni ca nikṛnteta //
ŚBM, 3, 1, 2, 6.2 imā āpaḥ śam u me santu devīriti sa yadāhemā āpaḥ śam u me santu devīriti vajro vā āpo vajro hi vā āpas tasmādyenaitā yanti nimnaṃ kurvanti yatropatiṣṭhante nirdahanti tat tad etam evaitad vajraṃ śamayati tatho hainameṣa vajraḥ śānto na hinasti tasmād āhemā āpaḥ śam u me santu devīriti //
ŚBM, 3, 1, 2, 6.2 imā āpaḥ śam u me santu devīriti sa yadāhemā āpaḥ śam u me santu devīriti vajro vā āpo vajro hi vā āpas tasmādyenaitā yanti nimnaṃ kurvanti yatropatiṣṭhante nirdahanti tat tad etam evaitad vajraṃ śamayati tatho hainameṣa vajraḥ śānto na hinasti tasmād āhemā āpaḥ śam u me santu devīriti //
ŚBM, 3, 1, 2, 6.2 imā āpaḥ śam u me santu devīriti sa yadāhemā āpaḥ śam u me santu devīriti vajro vā āpo vajro hi vā āpas tasmādyenaitā yanti nimnaṃ kurvanti yatropatiṣṭhante nirdahanti tat tad etam evaitad vajraṃ śamayati tatho hainameṣa vajraḥ śānto na hinasti tasmād āhemā āpaḥ śam u me santu devīriti //
ŚBM, 3, 1, 2, 6.2 imā āpaḥ śam u me santu devīriti sa yadāhemā āpaḥ śam u me santu devīriti vajro vā āpo vajro hi vā āpas tasmādyenaitā yanti nimnaṃ kurvanti yatropatiṣṭhante nirdahanti tat tad etam evaitad vajraṃ śamayati tatho hainameṣa vajraḥ śānto na hinasti tasmād āhemā āpaḥ śam u me santu devīriti //
ŚBM, 3, 1, 2, 7.2 oṣadhe trāyasveti vajro vai kṣuras tatho hainameṣa vajraḥ kṣuro na hinasty atha kṣureṇābhinidadhāti svadhite mainaṃ hiṃsīriti vajro vai kṣuras tatho hainameṣa vajraḥ kṣuro na hinasti //
ŚBM, 3, 1, 2, 7.2 oṣadhe trāyasveti vajro vai kṣuras tatho hainameṣa vajraḥ kṣuro na hinasty atha kṣureṇābhinidadhāti svadhite mainaṃ hiṃsīriti vajro vai kṣuras tatho hainameṣa vajraḥ kṣuro na hinasti //
ŚBM, 3, 1, 2, 16.2 tasmādasya yatraiva kva ca kuśo vā yadvā vikṛntati tata eva lohitamutpatati tasminnetāṃ tvacamadadhurvāsa eva tasmānnānyaḥ puruṣādvāso bibharty etāṃ hyasmiṃstvacam adadhus tasmād u suvāsā eva bubhūṣetsvayā tvacā samṛddhyā iti tasmādapyaślīlaṃ suvāsasaṃ didṛkṣante svayā hi tvacā samṛddho bhavati //
ŚBM, 3, 1, 2, 17.1 no hānte gornagnaḥ syāt /
ŚBM, 3, 1, 2, 17.2 veda ha gaur ahamasya tvacam bibharmīti sā bibhyatī trasati tvacam ma ādāsyata iti tasmād u gāvaḥ suvāsasam upaiva niśrayante //
ŚBM, 3, 1, 2, 19.2 ayātayāmatāyai tadvai niṣpeṣṭavai brūyād yad evāsyātrāmedhyā kṛṇatti vā vayati vā tadasya medhyamasaditi yady u ahataṃ syād adbhir abhyukṣen medhyam asadity atho yadidaṃ snātavasyaṃ nihitam apalpūlanakṛtaṃ bhavati teno hāpi dīkṣeta //
ŚBM, 3, 1, 2, 19.2 ayātayāmatāyai tadvai niṣpeṣṭavai brūyād yad evāsyātrāmedhyā kṛṇatti vā vayati vā tadasya medhyamasaditi yady u ahataṃ syād adbhir abhyukṣen medhyam asadity atho yadidaṃ snātavasyaṃ nihitam apalpūlanakṛtaṃ bhavati teno hāpi dīkṣeta //
ŚBM, 3, 1, 2, 19.2 ayātayāmatāyai tadvai niṣpeṣṭavai brūyād yad evāsyātrāmedhyā kṛṇatti vā vayati vā tadasya medhyamasaditi yady u ahataṃ syād adbhir abhyukṣen medhyam asadity atho yadidaṃ snātavasyaṃ nihitam apalpūlanakṛtaṃ bhavati teno hāpi dīkṣeta //
ŚBM, 3, 1, 3, 3.2 yāṃstvetaddevā ādityā ityācakṣate sapta haiva te 'vikṛtaṃ hāṣṭamaṃ janayāṃcakāra mārtāṇḍaṃ saṃdegho haivāsa yāvānevordhvastāvāṃstiryaṅ puruṣasaṃmita ity u haika āhuḥ //
ŚBM, 3, 1, 3, 4.1 ta u haita ūcuḥ /
ŚBM, 3, 1, 3, 4.2 devā ādityā yadasmān anv ajanimā tadamuyeva bhūddhantemaṃ vikaravāmeti taṃ vicakrur yathāyam puruṣo vikṛtastasya yāni māṃsāni saṃkṛtya saṃnyāsus tato hastī samabhavat tasmādāhur na hastinam pratigṛhṇīyāt puruṣājāno hi hastīti yam u ha tadvicakruḥ sa vivasvānādityastasyemāḥ prajāḥ //
ŚBM, 3, 1, 3, 8.2 ghṛtaṃ vai devānām phāṇṭam manuṣyāṇām athaitannāhaiva ghṛtaṃ no phāṇṭaṃ syādeva ghṛtaṃ syāt phāṇṭam ayātayāmatāyai tadenam ayātayāmnaivāyātayāmānaṃ karoti //
ŚBM, 3, 1, 3, 20.1 atho api trīṇi syuḥ /
ŚBM, 3, 1, 3, 21.1 atho api sapta syuḥ /
ŚBM, 3, 1, 3, 27.2 yajño vai svāhākāro yajñamevaitadātmandhatte 'tro eva vācaṃ yacchati vāgvai yajño yajñamevaitadātmandhatte //
ŚBM, 3, 1, 4, 11.2 nāta ekaṃ canāgnirvā addhevāgniḥ pratiṣṭhitaḥ sa yadagnau juhoti tenaivaitā addheva tena pratiṣṭhitās tasmād u sarvāsvevāgnaye svāheti juhoti tata etānyādhītayajūṃṣītyācakṣate //
ŚBM, 3, 1, 4, 15.2 āpo devīr bṛhatīr viśvaśambhuvo dyāvāpṛthivī uro antarikṣa bṛhaspataye haviṣā vidhema svāhety eṣā ha nedīyo yajñasyāpāṃ hi kīrtayaty āpo hi yajño dyāvāpṛthivī uro antarikṣeti lokānāṃ hi kīrtayati bṛhaspataye haviṣā vidhema svāheti brahma vai bṛhaspatir brahma yajña eteno haiṣā nedīyo yajñasya //
ŚBM, 3, 2, 1, 3.1 yady u ekaṃ bhavati /
ŚBM, 3, 2, 1, 4.1 antakam u tarhi paścātpratyasyet /
ŚBM, 3, 2, 1, 8.2 śarmāsi śarma me yaccheti carma vā etat kṛṣṇasya tadasya tanmānuṣaṃ śarma devatrā tasmād āha śarmāsi śarma me yaccheti namaste astu mā mā hiṃsīriti śreyāṃsaṃ vā eṣa upādhirohati yo yajñaṃ yajño hi kṛṣṇājinaṃ tasmā evaitadyajñāya nihnute tatho hainameṣa yajño na hinasti tasmādāha namaste 'stu mā mā hiṃsīr iti //
ŚBM, 3, 2, 1, 10.2 aṅgiraso ha vai dīkṣitānabalyamavindat te nānyadvratādaśanam avākalpayaṃs ta etām ūrjam apaśyant samāptiṃ tām madhyata ātmana ūrjam adadhata samāptiṃ tayā samāpnuvaṃs tatho evaiṣa etām madhyata ātmana ūrjaṃ dhatte samāptiṃ tayā samāpnoti //
ŚBM, 3, 2, 1, 11.2 mṛdvyasaditi nveva śāṇī yatra vai prajāpatirajāyata garbho bhūtvaitasmādyajñāttasya yannediṣṭhamulbamāsītte śaṇās tasmātte pūtayo vānti yadvasya jarāyvāsīttaddīkṣitavasanam antaraṃ vā ulbaṃ jarāyuṇo bhavati tasmād eṣāntarā vāsaso bhavati sa yathaivātaḥ prajāpatirajāyata garbho bhūtvaitasmād yajñād evam evaiṣo 'to jāyate garbho bhūtvaitasmād yajñāt //
ŚBM, 3, 2, 1, 13.2 vajro vai śaro virakṣastāyai stukāsargaṃ sṛṣṭā bhavati sā yatprasalavisṛṣṭā syād yathedamanyā rajjavo mānuṣī syād yadvapasalavi sṛṣṭā syāt pitṛdevatyā syāt tasmāt stukāsargaṃ sṛṣṭā bhavati //
ŚBM, 3, 2, 1, 19.2 yoṣā vā iyaṃ vāg upamantrayasva hvayiṣyate vai tveti svayaṃ vā haivaikṣata yoṣā vā iyaṃ vāgupamantrayai hvayiṣyate vai meti tāmupāmantrayata sā hāsmā ārakād ivaivāgra āsūyat tasmād u strī puṃsopamantritārakād ivaivāgre 'sūyati sa hovācārakād iva vai ma āsūyīditi //
ŚBM, 3, 2, 1, 20.2 upaiva bhagavo mantrayasva hvayiṣyate vai tveti tāmupāmantrayata sā hāsmai nipalāśamivovāda tasmād u strī puṃsopamantritā nipalāśamivaiva vadati sa hovāca nipalāśamiva vai me 'vādīditi //
ŚBM, 3, 2, 1, 21.2 upaiva bhagavo mantrayasva hvayiṣyate vai tveti tāmupāmantrayata sā hainaṃ juhuve tasmād u strī pumāṃsaṃ hvayata evottamaṃ sa hovācāhvata vai meti //
ŚBM, 3, 2, 1, 22.2 yoṣā vā iyaṃ vāg yadenaṃ na yuvitehaiva mā tiṣṭhantamabhyehīti brūhi tām tu na āgatām pratiprabrūtāditi sā hainaṃ tadeva tiṣṭhantamabhyeyāya tasmād u strī pumāṃsaṃ saṃskṛte tiṣṭhantamabhyaiti tāṃ haibhya āgatām pratiprovāceyaṃ vā āgāditi //
ŚBM, 3, 2, 1, 30.2 susasyāḥ kṛṣīs kṛdhīti yajñamevaitajjanayati yadā vai suṣamam bhavatyathālaṃ yajñāya bhavati yado duḥṣamam bhavati na tarhyātmane canālam bhavati tadyajñamevaitajjanayati //
ŚBM, 3, 2, 1, 31.2 kāṣṭhena vā nakhena vā kaṇḍūyeta garbho vā eṣa bhavati yo dīkṣate yo vai garbhasya kāṣṭhena vā nakhena vā kaṇḍūyed apāsyan mrityet tato dīkṣitaḥ pāmano bhavitor dīkṣitaṃ vā anu retāṃsi tato retāṃsi pāmanāni janitoḥ svā vai yonī reto na hinasty eṣā vā etasya svā yonirbhavati yatkṛṣṇaviṣāṇā tatho hainam eṣā na hinasti tasmād dīkṣitaḥ kṛṣṇaviṣāṇayaiva kaṇḍūyeta nānyena kṛṣṇaviṣāṇāyāḥ //
ŚBM, 3, 2, 1, 36.2 aṅgulīśca nyacanti vācaṃ ca yacchanty ato hi kiṃca na japiṣyanbhavatīti vadantas tad u tathā na kuryād yathā parāñcaṃ dhāvantam anulipseta taṃ nānulabhetaivaṃ ha sa yajñaṃ nānulabhate tasmād amutraivāṅgulīr nyaced amutra vācaṃ yacchet //
ŚBM, 3, 2, 1, 38.2 vāgvai yajño yajñam evaitadātman dhatte 'tha yad vācaṃyamo vyāharati tasmād u haiṣa visṛṣṭo yajñaḥ parāṅāvartate tatro vaiṣṇavīmṛcaṃ vā yajurvā japed yajño vai viṣṇus tadyajñam punar ārabhate tasyo haiṣā prāyaścittiḥ //
ŚBM, 3, 2, 1, 38.2 vāgvai yajño yajñam evaitadātman dhatte 'tha yad vācaṃyamo vyāharati tasmād u haiṣa visṛṣṭo yajñaḥ parāṅāvartate tatro vaiṣṇavīmṛcaṃ vā yajurvā japed yajño vai viṣṇus tadyajñam punar ārabhate tasyo haiṣā prāyaścittiḥ //
ŚBM, 3, 2, 1, 38.2 vāgvai yajño yajñam evaitadātman dhatte 'tha yad vācaṃyamo vyāharati tasmād u haiṣa visṛṣṭo yajñaḥ parāṅāvartate tatro vaiṣṇavīmṛcaṃ vā yajurvā japed yajño vai viṣṇus tadyajñam punar ārabhate tasyo haiṣā prāyaścittiḥ //
ŚBM, 3, 2, 2, 5.2 nakṣatraṃ dṛṣṭvā vācaṃ visarjayanty atrānuṣṭhyāstamito bhavatīti vadantas tad u tathā na kuryāt kva te syur yanmeghaḥ syāt tasmād yatraivānuṣṭhyāstamitam manyeta tadeva vācaṃ visarjayet //
ŚBM, 3, 2, 2, 6.1 aneno haike vācaṃ visarjayanti /
ŚBM, 3, 2, 2, 6.2 bhūrbhuvaḥ svariti yajñamāpyāyayāmo yajñaṃ saṃdadhma iti vadantas tad u tathā na kuryān na ha sa yajñamāpyāyayati na saṃdadhāti ya etena vācaṃ visarjayati //
ŚBM, 3, 7, 1, 1.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyāmādade nāryasīti samāna etasya yajuṣo bandhur yoṣo vā eṣā yad abhris tasmādāha nāryasīti //
ŚBM, 3, 7, 1, 16.2 yajamāno vā agniṣṭhāgnir u vai yajñaḥ sa yadagneragniṣṭhāṃ hvalayeddhvaleddha yajñād yajamānas tasmāt sampratyagnimagniṣṭhām minoty atha paryūhatyatha paryṛṣaty athāpa upaninayati //
ŚBM, 3, 7, 1, 22.2 divaḥ sūnurasīti prajā haivāsyaiṣā tasmādyadi yūpaikādaśinī syāt svaṃ svamevāvagūhed aviparyāsaṃ tasya haiṣāmugdhānuvratā prajā jāyate 'tha yo viparyāsamavagūhati na svaṃ svaṃ tasya haiṣā mugdhānanuvratā prajā jāyate tasmād u svaṃ svamevāvagūhed aviparyāsam //
ŚBM, 3, 7, 1, 23.1 svargasyo haiṣa lokasya samārohaṇaḥ kriyate /
ŚBM, 3, 7, 1, 30.2 yūpaśakalameva juhudhi tadahaiṣa svagākṛto bhaviṣyati tatho rakṣāṃsi yajñaṃ nānūtpāsyante 'yaṃ vai vajra udyata iti //
ŚBM, 3, 7, 1, 31.2 yūpaśakalam evājuhot tad ahaiṣa svagākṛta āsīt tatho rakṣāṃsi yajñaṃ nānūdapibantāyaṃ vai vajra udyata iti //
ŚBM, 3, 7, 1, 32.1 tatho evaiṣa etat /
ŚBM, 3, 7, 1, 32.2 yūpaśakalameva juhoti tadahaiṣa svagākṛto bhavati tatho rakṣāṃsi yajñaṃ nānūtpibante 'yaṃ vai vajra udyata iti sa juhoti divaṃ te dhūmo gacchatu svar jyotiḥ pṛthivīm bhasmanāpṛṇa svāheti //
ŚBM, 3, 7, 2, 3.2 eṣa te pṛthivyāṃ loka āraṇyaste paśuriti paśuśca vai yūpaśca tadasmā āraṇyameva paśūnāmanudiśati teno eṣa paśumānbhavati tadvayaṃ yūpaikādaśinyai sammayanamāhuḥ śvaḥsutyāyai ha nvevaike saṃminvanti prakubratāyai caiva śvaḥsutyāyai yūpam minvantīty u ca //
ŚBM, 3, 7, 2, 3.2 eṣa te pṛthivyāṃ loka āraṇyaste paśuriti paśuśca vai yūpaśca tadasmā āraṇyameva paśūnāmanudiśati teno eṣa paśumānbhavati tadvayaṃ yūpaikādaśinyai sammayanamāhuḥ śvaḥsutyāyai ha nvevaike saṃminvanti prakubratāyai caiva śvaḥsutyāyai yūpam minvantīty u ca //
ŚBM, 3, 7, 2, 3.2 eṣa te pṛthivyāṃ loka āraṇyaste paśuriti paśuśca vai yūpaśca tadasmā āraṇyameva paśūnāmanudiśati teno eṣa paśumānbhavati tadvayaṃ yūpaikādaśinyai sammayanamāhuḥ śvaḥsutyāyai ha nvevaike saṃminvanti prakubratāyai caiva śvaḥsutyāyai yūpam minvantīty u ca //
ŚBM, 3, 7, 2, 4.1 tad u tathā na kuryāt /
ŚBM, 3, 7, 2, 4.2 agniṣṭham evocchrayed idaṃ vai yūpam ucchrityādhvaryur ā parivyayaṇān nānvarjaty aparivītāvā eta etāṃ rātriṃ vasanti sā nveva paricakṣā paśave vai yūpam ucchrayanti prātarvai paśūnālabhante tasmād u prātarevocchrayet //
ŚBM, 3, 7, 2, 6.1 atho itarathāhuḥ /
ŚBM, 3, 7, 2, 6.2 dakṣiṇamevāgre 'gniṣṭhāducchrayed athottaram atha dakṣiṇam uttarārdhyamuttamaṃ tatho hāsyodageva karmānusaṃtiṣṭhata iti //
ŚBM, 3, 7, 3, 6.1 tatho evaiṣa etat /
ŚBM, 3, 7, 3, 7.2 nopākuryānnāgnim manthed raśanām evādāyāñjasopaparetyābhidhāya niyuñjyāditi tad u tathā na kuryād yathādharmaṃ tiraścathā cikīrṣed evaṃ tattasmādetadevānuparīyāt //
ŚBM, 3, 7, 3, 13.2 revanto hi paśavas tasmād āha revatī ramadhvamiti bṛhaspate dhārayā vasūnīti brahma vai bṛhaspatiḥ paśavo vasu tānetaddevā atiṣṭhamānān brahmaṇaiva parastāt paryadadhus tan nātyāyaṃs tatho evaināneṣa etad brahmaṇaiva parastāt paridadhāti tan nātiyanti tasmād āha bṛhaspate dhārayā vasūnīti pāśaṃ kṛtvā pratimuñcaty athāto niyojanasyaiva //
ŚBM, 3, 7, 4, 1.2 ṛtasya tvā devahaviḥ pāśena pratimuñcāmīti varuṇyā vā eṣā yad rajjus tad enam etad ṛtasyaiva pāśe pratimuñcati tatho hainam eṣā varuṇyā rajjurna hinasti //
ŚBM, 3, 8, 1, 8.1 tad u tathā na kuryāt /
ŚBM, 3, 8, 1, 10.2 naiṣa yajamānenānvārabhyo mṛtyave hyetaṃ nayanti tasmānnānvārabheteti tadanvevārabheta na vā etam mṛtyave nayanti yaṃ yajñāya nayanti tasmād anv evārabheta yajñād u haivātmānam antariyād yannānvārabheta tasmādanvevārabheta tat parokṣam anvārabdham bhavati vapāśrapaṇībhyām pratiprasthātā pratiprasthātāram adhvaryur adhvaryuṃ yajamāna etad u parokṣam anvārabdhaṃ bhavati //
ŚBM, 3, 8, 1, 10.2 naiṣa yajamānenānvārabhyo mṛtyave hyetaṃ nayanti tasmānnānvārabheteti tadanvevārabheta na vā etam mṛtyave nayanti yaṃ yajñāya nayanti tasmād anv evārabheta yajñād u haivātmānam antariyād yannānvārabheta tasmādanvevārabheta tat parokṣam anvārabdham bhavati vapāśrapaṇībhyām pratiprasthātā pratiprasthātāram adhvaryur adhvaryuṃ yajamāna etad u parokṣam anvārabdhaṃ bhavati //
ŚBM, 3, 8, 1, 11.2 dve tṛṇe adhvaryurādatte sa āśrāvyāhopapreṣya hotar havyā devebhya ity etad u vaiśvadevam paśau //
ŚBM, 3, 8, 1, 15.2 nedasya saṃjñapyamānasyādhyakṣā asāmeti tasya na kūṭena praghnanti mānuṣaṃ hi tan no eva paścākarṇaṃ pitṛdevatyaṃ hi tad apigṛhya vaiva mukhaṃ tamayanti veṣkaṃ vā kurvanti tannāha jahi mārayeti mānuṣaṃ hi tat saṃjñapayānvaganniti taddhi devatrā sa yad āhānvagannityetarhi hyeṣa devān anugacchati tasmād āhānvaganniti //
ŚBM, 3, 8, 2, 2.2 namasta ātāneti yajño vā ātāno yajñaṃ hi tanvate tena yajña ātāno jaghanārdho vā eṣa yajñasya yatpatnī tāmetatprācīṃ yajñam prasādayiṣyanbhavati tasmā evaitadyajñāya nihnute tatho haināmeṣa yajño na hinasti tasmādāha namasta ātāneti //
ŚBM, 3, 8, 2, 12.2 sa tṛṇam antardadhāty oṣadhe trāyasveti vajro vā asis tatho hainameṣa vajro 'sir na hinasty athāsinābhinidadhāti svadhite mainaṃ hiṃsīriti vajro vā asis tatho hainameṣa vajro 'sirna hinasti //
ŚBM, 3, 8, 2, 12.2 sa tṛṇam antardadhāty oṣadhe trāyasveti vajro vā asis tatho hainameṣa vajro 'sir na hinasty athāsinābhinidadhāti svadhite mainaṃ hiṃsīriti vajro vā asis tatho hainameṣa vajro 'sirna hinasti //
ŚBM, 3, 8, 2, 18.2 tām paśuśrapaṇe pratapati tatho hāsyātrāpi śṛtā bhavati punarulmukamagnīdādatte te jaghanena cātvālaṃ yanti ta āyanty āgacchanty āhavanīyaṃ sa etattṛṇamadhvaryurāhavanīye prāsyati vāyo vai stokānāmiti stokānāṃ haiṣā samit //
ŚBM, 3, 8, 2, 19.2 atyeṣyanvā eṣo 'gnim bhavati dakṣiṇataḥ parītya śrapayiṣyaṃstasmā evaitannihnute tatho hainameṣo 'tiyantamagnirna hinasti tasmāduttaratastiṣṭhan vapām pratapati //
ŚBM, 3, 8, 2, 20.2 tadyatsamayā na haranti yenānyāni havīṃṣi haranti ned aśṛtayā samayā yajñam prasajāmeti yad u bāhyena na harantyagreṇa yūpam bahirdhā yajñāt kuryus tasmād antareṇa yūpaṃ cāgniṃ ca haranti dakṣiṇataḥ parītya pratiprasthātā śrapayati //
ŚBM, 3, 8, 2, 21.2 adhvaryur vapām abhijuhoty agnir ājyasya vetu svāheti tatho hāsyaite stokāḥ śṛtāḥ svāhākṛtā āhutayo bhūtvāgnim prāpnuvanti //
ŚBM, 3, 8, 2, 24.2 atha pṛṣadājyaṃ tad u ha carakādhvaryavaḥ pṛṣadājyam evāgre 'bhighārayanti prāṇaḥ pṛṣadājyam iti vadantas tad u ha yājñavalkyaṃ carakādhvaryur anuvyājahāraivaṃ kurvantam prāṇaṃ vā ayam antaragād adhvaryuḥ prāṇa enaṃ hāsyatīti //
ŚBM, 3, 8, 2, 24.2 atha pṛṣadājyaṃ tad u ha carakādhvaryavaḥ pṛṣadājyam evāgre 'bhighārayanti prāṇaḥ pṛṣadājyam iti vadantas tad u ha yājñavalkyaṃ carakādhvaryur anuvyājahāraivaṃ kurvantam prāṇaṃ vā ayam antaragād adhvaryuḥ prāṇa enaṃ hāsyatīti //
ŚBM, 3, 8, 3, 10.2 tadyatsamayā na haranti yenānyāni havīṃṣi haranti śṛtaṃ santaṃ nedaṅgaśo vikṛttena krūrīkṛtena samayā yajñam prasajāmeti yad u bāhyena na harantyagreṇa yūpam bahirdhā ha yajñāt kuryus tasmād antareṇa yūpaṃ cāgniṃ ca haranti dakṣiṇato nidhāya pratiprasthātāvadyati plakṣaśākhā uttarabarhir bhavanti tā adhyavadyati tad yat plakṣaśākhā uttarabarhir bhavanti //
ŚBM, 3, 8, 3, 14.2 tad yan manotāyai haviṣo 'nuvāca āha sarvā ha vai devatāḥ paśum ālabhyamānam upasaṃgacchante mama nāma grahīṣyati mama nāma grahīṣyatīti sarvāsāṃ hi devatānāṃ haviḥ paśus tāsāṃ sarvāsāṃ devatānām paśau manāṃsy otāni bhavanti tānyevaitat prīṇāti tatho hāmoghāya devatānām manāṃsy upasaṃgatāni bhavanti tasmān manotāyai haviṣo 'nuvāca āha //
ŚBM, 3, 8, 3, 16.1 hṛdayam u vai paśuḥ /
ŚBM, 3, 8, 3, 22.2 eṣa vai pūṣṇo raṃhir etasmā u hi gṛhṇāti tasmād āha pūṣṇo raṃhyā iti //
ŚBM, 3, 8, 3, 23.2 eṣa vā ūṣmaitasmā u hi gṛhṇāti tasmād āhoṣmaṇo vyathiṣad ity athopariṣṭād dvirājyasyābhighārayati //
ŚBM, 3, 8, 3, 36.2 etarhi saṃmarśanasya kālo 'tha yatpurā saṃmṛśati ya ima upatiṣṭhante te vimathiṣyanta iti śaṅkamāno yady u vimāthān na śaṅketātraiva saṃmṛśet //
ŚBM, 3, 8, 4, 6.2 medo vai medhas tadenam medham upanayati yady u aṃsalo bhavati svayam upeta eva tarhi medham bhavati //
ŚBM, 3, 8, 4, 17.2 prajāpatirvai prajāḥ sṛṣṭvā tā dyāvāpṛthivībhyām paryagṛhṇāt tā imā dyāvāpṛthivībhyām parigṛhītās tatho evaiṣa etat prajāḥ sṛṣṭvā tā dyāvāpṛthivībhyām parigṛhṇāti //
ŚBM, 3, 8, 5, 5.2 mano me hārdi yaccheti tatho hopayaṣṭātmānaṃ nānupravṛṇakti //
ŚBM, 3, 8, 5, 8.2 paśor ha vā ālabhyamānasya hṛdayaṃ śuk samabhyavaiti hṛdayāddhṛdayaśūlam atha yacchṛtasya paritṛndanti tad alaṃjuṣaṃ tasmād u paritṛdyaiva śūlākuryāt tat triḥ pracyute paśau hṛdayam pravṛhyottamam pratyavadadhāti //
ŚBM, 3, 8, 5, 10.2 yatra śuṣkasya cārdrasya ca saṃdhiḥ syāt tad upagūhed yady u abhyavāyanāya glāyedagreṇa yūpam udapātraṃ ninīya yatra śuṣkasya cārdrasya ca saṃdhir bhavati tadupagūhati nāpo nauṣadhīr hiṃsīriti tathā nāpo nauṣadhīr hinasti dhāmno dhāmno rājaṃstato varuṇa no muñca yad āhur aghnyā iti varuṇeti śapāmahe tato varuṇa no muñceti tad enaṃ sarvasmād varuṇapāśāt sarvasmād varuṇyāt pramuñcati //
ŚBM, 3, 8, 5, 11.2 sumitriyā na āpa oṣadhayaḥ santu durmitriyās tasmai santu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti yatra vā etena pracaranty āpaś ca ha vā asmāttāvadoṣadhayaścāpakramyeva tiṣṭhanti tad u tābhir mitradheyaṃ kurute tatho hainaṃ tāḥ punaḥ praviśanty eṣo tatra prāyaścittiḥ kriyate sa vai nāgnīṣomīyasya paśoḥ karoti nāgneyasya vaśāyā evānūbandhyāyai tāṃ hi sarvo 'nu yajñaḥ saṃtiṣṭhata etad u hāsyāgnīṣomīyasya ca paśor āgneyasya ca hṛdayaśūlena caritaṃ bhavati yad vaśāyāś carati //
ŚBM, 3, 8, 5, 11.2 sumitriyā na āpa oṣadhayaḥ santu durmitriyās tasmai santu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti yatra vā etena pracaranty āpaś ca ha vā asmāttāvadoṣadhayaścāpakramyeva tiṣṭhanti tad u tābhir mitradheyaṃ kurute tatho hainaṃ tāḥ punaḥ praviśanty eṣo tatra prāyaścittiḥ kriyate sa vai nāgnīṣomīyasya paśoḥ karoti nāgneyasya vaśāyā evānūbandhyāyai tāṃ hi sarvo 'nu yajñaḥ saṃtiṣṭhata etad u hāsyāgnīṣomīyasya ca paśor āgneyasya ca hṛdayaśūlena caritaṃ bhavati yad vaśāyāś carati //
ŚBM, 3, 8, 5, 11.2 sumitriyā na āpa oṣadhayaḥ santu durmitriyās tasmai santu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti yatra vā etena pracaranty āpaś ca ha vā asmāttāvadoṣadhayaścāpakramyeva tiṣṭhanti tad u tābhir mitradheyaṃ kurute tatho hainaṃ tāḥ punaḥ praviśanty eṣo tatra prāyaścittiḥ kriyate sa vai nāgnīṣomīyasya paśoḥ karoti nāgneyasya vaśāyā evānūbandhyāyai tāṃ hi sarvo 'nu yajñaḥ saṃtiṣṭhata etad u hāsyāgnīṣomīyasya ca paśor āgneyasya ca hṛdayaśūlena caritaṃ bhavati yad vaśāyāś carati //
ŚBM, 3, 8, 5, 11.2 sumitriyā na āpa oṣadhayaḥ santu durmitriyās tasmai santu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti yatra vā etena pracaranty āpaś ca ha vā asmāttāvadoṣadhayaścāpakramyeva tiṣṭhanti tad u tābhir mitradheyaṃ kurute tatho hainaṃ tāḥ punaḥ praviśanty eṣo tatra prāyaścittiḥ kriyate sa vai nāgnīṣomīyasya paśoḥ karoti nāgneyasya vaśāyā evānūbandhyāyai tāṃ hi sarvo 'nu yajñaḥ saṃtiṣṭhata etad u hāsyāgnīṣomīyasya ca paśor āgneyasya ca hṛdayaśūlena caritaṃ bhavati yad vaśāyāś carati //
ŚBM, 4, 1, 3, 10.2 tadasvadayattato 'lamāhutyā āsālam bhakṣāya tasmādetāni nānādevatyāni santi vāyavyānītyācakṣate so 'syaiṣa prathamavaṣaṭkāraśca somasya rājña etāny u enena pātrāṇyācakṣate //
ŚBM, 4, 1, 3, 11.2 vāyurvai no 'sya yajñasya bhūyiṣṭhabhāgyasya prathamavaṣaṭkāraśca somasya rājña etāny u enena pātrāṇyācakṣate hantāsminnapitvam icchā iti //
ŚBM, 4, 1, 3, 18.2 ā vāyo bhūṣa śucipā upa naḥ sahasraṃ te niyuto viśvavāra upo te andho madyamayāmi yasya deva dadhiṣe pūrvapeyaṃ vāyave tveti //
ŚBM, 4, 5, 1, 6.1 tad yan maitrāvaruṇī vaśā bhavati yad vā ījānasya sviṣṭam bhavati mitro 'sya tad gṛhṇāti yad v asya duriṣṭam bhavati varuṇo 'sya tad gṛhṇāti //
ŚBM, 4, 5, 1, 7.3 yad u cāsya varuṇo duriṣṭaṃ gṛhṇāti tac caivāsmā etayā prītaḥ sviṣṭaṃ karoti tad u cāsmai pratyavasṛjati /
ŚBM, 4, 5, 1, 7.3 yad u cāsya varuṇo duriṣṭaṃ gṛhṇāti tac caivāsmā etayā prītaḥ sviṣṭaṃ karoti tad u cāsmai pratyavasṛjati /
ŚBM, 4, 5, 1, 12.1 atho ye dīrghasattram āsīran saṃvatsaraṃ vā bhūyo vā ta enāḥ sarvā ālabheran /
ŚBM, 4, 5, 1, 13.10 tatho asmān na parāṅ bhavati //
ŚBM, 4, 5, 1, 14.5 tatho asmān na parāṅ bhavati //
ŚBM, 4, 5, 1, 16.1 atho caturgṛhītam evājyaṃ gṛhītvā vaiṣṇavyarcā juhoty uru viṣṇo vikramasvoru kṣayāya nas kṛdhi ghṛtaṃ ghṛtayone piba pra pra yajñapatiṃ tira svāheti /
ŚBM, 4, 5, 1, 16.5 tatho asmān na parāṅ bhavati /
ŚBM, 4, 5, 1, 16.6 tatro yacchaknuyāt tad dadyāt /
ŚBM, 4, 5, 2, 1.2 tāmālabhya saṃjñapayanti saṃjñapyāha vapāmutkhidetyutkhidya vapām anumarśaṃ garbham eṣṭavai brūyāt sa yadi na vindanti kimādriyeran yady u vindanti tatra prāyaścittiḥ kriyate //
ŚBM, 4, 5, 2, 6.2 kathametaṃ garbhaṃ kuryādity aṅgādaṅgāddhaivāsyāvadyeyur yathaivetareṣāmavadānānām avadānaṃ tad u tathā na kuryād uta hyeṣo 'vikṛtāṅgo bhavatyadhastādeva grīvā apikṛtyaitasyāṃ sthālyāmetam medhaṃ ścotayeyuḥ sarvebhyo vā asyaiṣo 'ṅgebhyo medha ścotati tadasya sarveṣāmevāṅgānāmavattam bhavatyavadyanti vaśāyā avadānāni yathaiva teṣāmavadānam //
ŚBM, 4, 5, 2, 10.2 ayajñiyā vai garbhās tametadbrahmaṇaiva yajuṣā yajñiyaṃ karoti yasyai yonir hiraṇyayītyado vā etasyai yoniṃ vicchindanti yadado niṣkarṣanty amṛtamāyurhiraṇyaṃ tāmevāsyā etadamṛtāṃ yoniṃ karoty aṅgānyahrutā yasya tam mātrā samajīgamaṃ svāheti yadi pumānt syād yady u strī syād aṅgānyahrutā yasyai tāṃ mātrā samajīgamaṃ svāheti yadyvavijñāto garbho bhavati puṃskṛtyaiva juhuyāt pumāṃso hi garbhā aṅgānyahrutā yasya taṃ mātrā samajīgamaṃ svāhety ado vā etaṃ mātrā viṣvañcaṃ kurvanti yad ado niṣkarṣanti tam etad brahmaṇaiva yajuṣā samardhya madhyato yajñasya punarmātrā saṃgamayati //
ŚBM, 4, 5, 2, 10.2 ayajñiyā vai garbhās tametadbrahmaṇaiva yajuṣā yajñiyaṃ karoti yasyai yonir hiraṇyayītyado vā etasyai yoniṃ vicchindanti yadado niṣkarṣanty amṛtamāyurhiraṇyaṃ tāmevāsyā etadamṛtāṃ yoniṃ karoty aṅgānyahrutā yasya tam mātrā samajīgamaṃ svāheti yadi pumānt syād yady u strī syād aṅgānyahrutā yasyai tāṃ mātrā samajīgamaṃ svāheti yadyvavijñāto garbho bhavati puṃskṛtyaiva juhuyāt pumāṃso hi garbhā aṅgānyahrutā yasya taṃ mātrā samajīgamaṃ svāhety ado vā etaṃ mātrā viṣvañcaṃ kurvanti yad ado niṣkarṣanti tam etad brahmaṇaiva yajuṣā samardhya madhyato yajñasya punarmātrā saṃgamayati //
ŚBM, 4, 5, 2, 12.2 bahudāna iti haitadyadāha purudasma iti viṣurūpa iti viṣurūpā iva hi garbhā indurantarmahimānamānañja dhīra ity antarhyeṣa mātaryakto bhavaty ekapadīṃ dvipadīṃ tripadīṃ catuṣpadīmaṣṭāpadīṃ bhuvanānu prathantāṃ svāheti prathayatyevainām etat subhūyo ha jayatyaṣṭāpadyeṣṭvā yad u cānaṣṭāpadyā //
ŚBM, 4, 5, 2, 13.2 kvaitaṃ garbhaṃ kuryāditi vṛkṣa evainam uddadhyur antarikṣāyatanā vai garbhā antarikṣamivaitadyadvṛkṣas tadenaṃ sva evāyatane pratiṣṭhāpayati tad u vā āhur ya enaṃ tatrānuvyāhared vṛkṣa enam mṛtam uddhāsyantīti tathā haiva syāt //
ŚBM, 4, 5, 2, 14.2 āpo vā asya sarvasya pratiṣṭhā tadenamapsveva pratiṣṭhāpayati tad u vā āhur ya enaṃ tatrānuvyāharedapsveva mariṣyatīti tathā haiva syāt //
ŚBM, 4, 5, 2, 15.2 iyaṃ vā asya sarvasya pratiṣṭhā tad enam asyāmeva pratiṣṭhāpayati tad u vā āhur ya enaṃ tatrānuvyāharet kṣipre 'smai mṛtāya śmaśānaṃ kariṣyantīti tathā haiva syāt //
ŚBM, 4, 5, 3, 4.3 tatho evaiṣa etad vīryaṃ haraḥ sapatnānāṃ saṃvṛṅkte /
ŚBM, 4, 5, 3, 8.2 āgrayaṇaṃ gṛhītvā so eṣā mīmāṃsaiva /
ŚBM, 4, 5, 4, 3.1 no ha vā idam agre 'gnau varca āsa yad idam asmin varcaḥ /
ŚBM, 4, 5, 4, 4.1 no ha vā idamagra indra oja āsa yad idam asminn ojaḥ /
ŚBM, 4, 5, 4, 5.1 no ha vā idam agre sūrye bhrāja āsa yad idam asmin bhrājaḥ /
ŚBM, 4, 5, 4, 7.3 so eṣā mīmāṃsaiva /
ŚBM, 4, 5, 4, 14.1 tān u haika uttare tryahe gṛhṇanti /
ŚBM, 4, 5, 4, 14.2 tad u tathā na kuryāt /
ŚBM, 4, 5, 5, 1.2 etam v evāpy etarhy anu prajāyante //
ŚBM, 4, 5, 5, 4.1 atha yad etayor ubhayoḥ saha sator upāṃśuṃ pūrvaṃ juhoti tasmād u saha sato 'jāvikasyobhayasyaivājāḥ pūrvā yanty anūcyo 'vayaḥ //
ŚBM, 4, 5, 5, 7.5 eṣa u evendraḥ /
ŚBM, 4, 5, 5, 12.6 yady u ṣaḍ evartavaḥ saṃvatsarasyety ādityapātram evaiteṣāṃ ṣaṣṭham //
ŚBM, 4, 5, 6, 1.2 etam v evāpy etarhy anu prajāyante /
ŚBM, 4, 5, 7, 1.3 etam v evāpy etarhy anu prajāyante //
ŚBM, 4, 5, 7, 2.8 etad u tad yan martyaṃ sa eṣa prajāpatiḥ /
ŚBM, 4, 5, 7, 5.5 eṣo tatra prāyaścittiḥ kriyate //
ŚBM, 4, 5, 7, 7.8 tad yasyāś caivaitad devatāyā ārcchati yo ca devatārpayati tābhyām avaitad ubhābhyām bhiṣajyaty ubhābhyāṃ saṃdadhāti //
ŚBM, 4, 5, 7, 8.1 atho abhy eva mṛśed devān divam agan yajñas tato mā draviṇam aṣṭu manuṣyān antarikṣam agan yajñas tato mā draviṇam aṣṭu pitṝn pṛthivīm agan yajñas tato mā draviṇam aṣṭu /
ŚBM, 4, 5, 8, 4.7 so eṣā mīmāṃsaiva /
ŚBM, 4, 5, 8, 7.2 tad v eva riricānam punar āpyāyayati yad āha punar ūrjā nivartasveti //
ŚBM, 4, 5, 8, 9.2 tad v eva riricānam punar āpyāyayati yad āha punar māviśatād rayir iti //
ŚBM, 4, 5, 8, 12.3 vicchinno eṣā virāḍ yā vivṛḍhā /
ŚBM, 4, 5, 8, 13.4 vyṛddho eṣā virāḍ yā vivṛḍhā /
ŚBM, 4, 5, 8, 14.3 tad u hovācāsuriḥ kāmam eva dadyāt /
ŚBM, 4, 5, 8, 14.5 kāmeno asyetarad dattam bhavatīti //
ŚBM, 4, 5, 8, 16.7 tatho hāsyaiṣānyūnā virāḍ amuṣmiṃl loke kāmadughā bhavati //
ŚBM, 4, 5, 9, 4.5 eṣa u evendraḥ /
ŚBM, 4, 5, 9, 6.5 eṣa u eva bṛhan /
ŚBM, 4, 5, 9, 11.1 tad u vyūhed eva /
ŚBM, 4, 5, 9, 11.4 tasmād u vyūhed eva //
ŚBM, 4, 5, 9, 12.1 tad u naiva vyūhet /
ŚBM, 4, 5, 10, 1.3 yady u na vindanti tatra prāyaścittiḥ kriyate //
ŚBM, 4, 5, 10, 7.4 yady u nānulabherann āgrayaṇasyaiva praskandyānyair ekadhanair abhyunnīya yathāprabhāvam pracareyuḥ /
ŚBM, 4, 6, 1, 7.1 tad u hovāca rāma aupatasviniḥ /
ŚBM, 4, 6, 1, 9.1 tad u hovāca buḍila āśvatarāśviḥ /
ŚBM, 4, 6, 1, 9.5 tad anyathā tataḥ karoti yatho cānyābhyo devatābhyaḥ /
ŚBM, 4, 6, 1, 10.1 tad u hovāca yājñavalkyaḥ /
ŚBM, 4, 6, 1, 10.5 tad anyathā tataḥ karoti yatho cānyābhyo devatābhyaḥ /
ŚBM, 4, 6, 1, 13.1 tad u ha kaukūstaḥ caturviṃśatim evaitāḥ prathamagarbhāḥ paṣṭhauhīr dakṣiṇā dadāv ṛṣabham pañcaviṃśaṃ hiraṇyam /
ŚBM, 4, 6, 1, 13.2 etad u ha sa dadau //
ŚBM, 4, 6, 2, 1.3 athaitad eva yajuṣṭaḥ puraścaraṇato yad etaṃ gṛhṇanty eteno evainaṃ gacchanti //
ŚBM, 4, 6, 2, 2.1 athāto gṛhṇāty evod u tyaṃ jātavedasaṃ devaṃ vahanti ketavaḥ dṛśe viśvāya sūryam upayāmagṛhīto 'si sūryāya tvā bhrājāyaiṣa te yoniḥ sūryāya tvā bhrājāyeti //
ŚBM, 4, 6, 3, 2.1 atho apy aindrāgnam evāhar ahaḥ paśum ālabheta /
ŚBM, 4, 6, 3, 2.5 tat sarvāś caivaitad devatā nāparādhnoti yo ca yajñasya devatā tāṃ nāparādhnoti //
ŚBM, 4, 6, 4, 5.1 atho viśvakarmaṇe /
ŚBM, 4, 6, 5, 2.3 kim u tad yad vāg grahaḥ //
ŚBM, 4, 6, 5, 3.3 kim u tad yan nāma grahaḥ /
ŚBM, 4, 6, 7, 5.5 no hi manasā dhyāyataḥ kaścanājānāti //
ŚBM, 4, 6, 7, 7.1 tasmād u kurvanty evarcā havirdhāne /
ŚBM, 4, 6, 7, 8.1 tasmād u kurvanty eva sadasi yajuṣā /
ŚBM, 4, 6, 7, 19.7 no hy anabhigatam mananā vāg vadati //
ŚBM, 4, 6, 8, 12.4 samadam u haiva te kurvanti /
ŚBM, 4, 6, 8, 18.3 tatho evaita ekagṛhapatikā ekapuroḍāśā ekadhiṣṇyāḥ kṣipra eva pāpmānam apaghnate kṣipre prajāyante //
ŚBM, 4, 6, 9, 3.1 tatho eveme sattram āsate ye sattram āsate śriyaṃ gacchema yaśaḥ syāmānnādāḥ syāmeti /
ŚBM, 4, 6, 9, 5.1 tatho evaitasmād etad annādyam upāhṛtam apacikramiṣati /
ŚBM, 4, 6, 9, 16.9 tatho evaitebhya etad vāco raso 'bhijito 'pacikramiṣati /
ŚBM, 4, 6, 9, 23.6 yady u anekakāmāḥ syur lokakāmā vā prajākāmā vā paśukāmā vā //
ŚBM, 4, 6, 9, 25.2 pṛthag u haivaike subrahmaṇyām āhvayanti /
ŚBM, 5, 1, 1, 4.2 savitārameva prasavāyopādhāvat savitā vai devānām prasavitedam me prasuva tvatprasūta idam ujjayānīti tad asmai savitā prasavitā prāsuvat tat savitṛprasūta udajayat sa idaṃ sarvam abhavat sa idaṃ sarvamudajayat prajāpatiṃ hyudajayat sarvam u hyevedam prajāpatis teneṣṭvaitām evordhvāṃ diśam udakrāmat tasmād yaś ca veda yaśca naiṣordhvā bṛhaspater dig ity evāhuḥ //
ŚBM, 5, 1, 1, 6.2 sa idaṃ sarvamabhavat sa idaṃ sarvamudajayat prajāpatiṃ hyudajayat sarvam u hyevedam prajāpatis teneṣṭvaitāmevordhvāṃ diśamudakrāmat //
ŚBM, 5, 1, 1, 8.2 sa idaṃ sarvam bhavati sa idaṃ sarvamujjayati prajāpatiṃ hyujjayati sarvam u hyevedam prajāpatiḥ //
ŚBM, 5, 1, 1, 9.2 na vājapeyena yajeta sarvaṃ vā eṣa idamujjayati yo vājapeyena yajate prajāpatiṃ hyujjayati sarvam u hyevedam prajāpatiḥ sa iha na kiṃcana pariśinaṣṭi tasyeśvaraḥ prajā pāpīyasī bhavitoriti //
ŚBM, 5, 1, 1, 10.1 tad u vai yajetaiva /
ŚBM, 5, 1, 1, 10.2 ya evam etaṃ yajñaṃ kᄆptaṃ vidyur ṛkto yajuṣṭaḥ sāmato ye prajajñayasta enaṃ yājayeyur eṣā ha tvetasya yajñasya samṛddhiryadenaṃ vidvāṃso yājayanti tasmād u yajetaiva //
ŚBM, 5, 1, 1, 11.2 yad enena bṛhaspatirayajata brahma hi bṛhaspatirbrahma hi brāhmaṇo 'tho rājanyasya yad enenendro 'yajata kṣatraṃ hīndraḥ kṣatraṃ rājanyaḥ //
ŚBM, 5, 1, 2, 10.2 saptadaśa surāgrahān prajāpatervā ete andhasī yatsomaśca surā ca tataḥ satyaṃ śrīrjyotiḥ somo 'nṛtam pāpmā tamaḥ suraite evaitad ubhe andhasī ujjayati sarvaṃ vā eṣa idamujjayati yo vājapeyena yajate prajāpatiṃ hyujjayati sarvam u hyevedam prajāpatiḥ //
ŚBM, 5, 1, 2, 14.2 taddakṣiṇataḥ prativeśataḥ keśavāt puruṣāt sīsena parisrutaṃ krīṇāti na vā eṣa strī na pumān yat keśavaḥ puruṣo yadaha pumāṃs tena na strī yad u keśavastena na pumān naitad ayo na hiraṇyaṃ yat sīsaṃ naiṣa somo na surā yat parisrut tasmātkeśavāt puruṣāt sīsena parisrutaṃ krīṇāti //
ŚBM, 5, 1, 3, 3.2 vaśām pṛśnimālabhata iyaṃ vai vaśā pṛśnir yad idam asyām mūli cāmūlaṃ cānnādyam pratiṣṭhitaṃ teneyaṃ vaśā pṛśnirannaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ viśo vai maruto 'nnaṃ vai viśa ujjeṣebhya ityujjityā eva durvede ujjeṣavatyau yājyānuvākye yadyujjeṣavatyau na vindedapi ye eva ke ca mārutyau syātāṃ durvedo eva vaśā pṛśniryadi vaśām pṛśniṃ na vindedapi yaiva kā ca vaśā syāt //
ŚBM, 5, 1, 3, 5.2 tato 'rdhānāṃ juhvāmupastīrya dvirdviravadyati sakṛdabhighārayati pratyanakty avadānāny athopabhṛti sakṛtsakṛdavadyati dvirabhighārayati na pratyanaktyavadānāni tadyadardhānāṃ dvirdviravadyati tathaiṣā kṛtsnā bhavaty atha yadetaiḥ pracarati tena daivīṃ viśamujjayatyathārdhāni mānuṣyai viśa upaharati teno mānuṣīṃ viśamujjayati //
ŚBM, 5, 1, 3, 6.1 tad u tathā na kuryāt /
ŚBM, 5, 1, 3, 10.2 prajananaṃ vai muṣkaraḥ prajananam prajāpatiḥ prājāpatyā ete tasmātsarve muṣkarā bhavanti durvedā evaṃsamṛddhāḥ paśavo yadyevaṃsamṛddhān na vinded api katipayā evaivaṃsamṛddhāḥ syuḥ sarvam u hyevedam prajāpatiḥ //
ŚBM, 5, 1, 3, 11.2 vāca uttamamālabhante yadi vai prajāpateḥ paramasti vāgeva tad etad vācam ujjayāma iti vadantas tad u tathā na kuryāt sarvaṃ vā idam prajāpatir yad ime lokā yadidaṃ kiṃ ca sā yad evaiṣu lokeṣu vāg vadati tad vācam ujjayati tasmād u tannādriyeta //
ŚBM, 5, 1, 3, 11.2 vāca uttamamālabhante yadi vai prajāpateḥ paramasti vāgeva tad etad vācam ujjayāma iti vadantas tad u tathā na kuryāt sarvaṃ vā idam prajāpatir yad ime lokā yadidaṃ kiṃ ca sā yad evaiṣu lokeṣu vāg vadati tad vācam ujjayati tasmād u tannādriyeta //
ŚBM, 5, 1, 3, 14.1 tad u tathā na kuryāt /
ŚBM, 5, 1, 4, 1.2 mādhyandine savana ājiṃ dhāvanty eṣa vai prajāpatirya eṣa yajñas tāyate yasmād imāḥ prajāḥ prajātā etam v evāpy etarhyanu prajāyante tanmadhyata evaitatprajāpatimujjayati //
ŚBM, 5, 1, 5, 14.2 eṣa vai prajāpateḥ pratyakṣatamāṃ yad rājanyas tasmādekaḥ san bahūnāmīṣṭe yad v eva caturakṣaraḥ prajāpatiścaturakṣaro rājanyas tasmād rājanyaḥ pravidhyati saptadaśa pravyādhān pravidhyati saptadaśo vai prajāpatis tat prajāpatimujjayati //
ŚBM, 5, 2, 1, 15.2 asme vo astvindriyamasme nṛmṇamuta kraturasme varcāṃsi santu va iti sarvaṃ vā eṣa idam ujjayati yo vājapeyena yajate prajāpatiṃ hyujjayati sarvam u hyevedam prajāpatiḥ so 'sya sarvasya yaśa indriyaṃ vīryaṃ saṃvṛjya tad ātman dhatte tad ātman kurute tasmād diśo 'nuvīkṣamāṇo japati //
ŚBM, 5, 2, 1, 19.2 pṛthivy u haitasmād bibheti mahad vā ayam abhūd yo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyād ity eṣa u hāsyai bibheti yad vai meyaṃ nāvadhūnvīteti tad anayaivaitan mitradheyaṃ kurute na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 2, 1, 19.2 pṛthivy u haitasmād bibheti mahad vā ayam abhūd yo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyād ity eṣa u hāsyai bibheti yad vai meyaṃ nāvadhūnvīteti tad anayaivaitan mitradheyaṃ kurute na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 2, 2, 3.2 saptadaśānnāni saṃbharanti saptadaśaḥ prajāpatiriti vadantas tad u tathā na kuryāt prajāpater nveva sarvam annam anavaruddhaṃ ka u tasmai manuṣyo yaḥ sarvam annam avarundhīta tasmād u sarvamevānnaṃ yathopasmāraṃ saṃbharann ekam annaṃ na saṃbharet //
ŚBM, 5, 2, 2, 3.2 saptadaśānnāni saṃbharanti saptadaśaḥ prajāpatiriti vadantas tad u tathā na kuryāt prajāpater nveva sarvam annam anavaruddhaṃ ka u tasmai manuṣyo yaḥ sarvam annam avarundhīta tasmād u sarvamevānnaṃ yathopasmāraṃ saṃbharann ekam annaṃ na saṃbharet //
ŚBM, 5, 2, 2, 3.2 saptadaśānnāni saṃbharanti saptadaśaḥ prajāpatiriti vadantas tad u tathā na kuryāt prajāpater nveva sarvam annam anavaruddhaṃ ka u tasmai manuṣyo yaḥ sarvam annam avarundhīta tasmād u sarvamevānnaṃ yathopasmāraṃ saṃbharann ekam annaṃ na saṃbharet //
ŚBM, 5, 2, 2, 14.1 tad u haika āhuḥ /
ŚBM, 5, 2, 2, 14.2 viśveṣāṃ tvā devānāṃ yantur yantriye dadhāmīti sarvaṃ vai viśve devās tad enaṃ sarvasyaiva yanturyantriye dadhāti tad u tathā na brūyāt sarasvatyai tvā vāco yanturyantriye dadhāmīty eva brūyād vāg vai sarasvatī tad enaṃ vāca eva yanturyantriye dadhāti bṛhaspateṣṭvā sāmrājyenābhiṣiñcāmy asāv iti nāma gṛhṇāti tad bṛhaspater evainam etat sāyujyaṃ salokatāṃ gamayati //
ŚBM, 5, 2, 2, 18.2 tad yad antareṇāhutī etat karma kriyata eṣa vai prajāpatir ya eṣa yajñas tāyate yasmādimāḥ prajāḥ prajātā etam v evāpy etarhyanu prajāyante tanmadhyata evaitat prajāpatim ujjayati tasmād antareṇāhutī etat karma kriyata āśrāvyāhāgniṃ sviṣṭakṛtaṃ yajeti vaṣaṭkṛte juhoti //
ŚBM, 5, 2, 2, 20.2 etat kṛtvāthaitat kurvanti tad u tathā na kuryād ātmā vai stotram prajā śastram etasmāddha sa yajamānam praṇāśayati sa jihma eti sa hvalati tasmād etad eva kṛtvāthaitat kuryāt //
ŚBM, 5, 2, 3, 1.2 sarvaṃ vai pūrṇaṃ sarvam parigṛhya sūyā iti tasyāṃ varaṃ dadāti sarvaṃ vai varaḥ sarvam parigṛhya sūyā iti sa yadi kāmayeta juhuyād etāṃ yady u kāmayetāpi nādriyeta //
ŚBM, 5, 2, 3, 3.2 eṣa te nirṛte bhāgas taṃ juṣasva svāhetīyaṃ vai nirṛtiḥ sā yam pāpmanā gṛhṇāti taṃ nirṛtyā gṛhṇāti tad yad evāsyā atra nairṛtaṃ rūpaṃ tad evaitacchamayati tatho hainaṃ sūyamānaṃ nirṛtirna gṛhṇāty atha yat svakṛte veriṇe juhoti śvabhrapradare vaitad u hyasyai nirṛtigṛhītam //
ŚBM, 5, 2, 3, 3.2 eṣa te nirṛte bhāgas taṃ juṣasva svāhetīyaṃ vai nirṛtiḥ sā yam pāpmanā gṛhṇāti taṃ nirṛtyā gṛhṇāti tad yad evāsyā atra nairṛtaṃ rūpaṃ tad evaitacchamayati tatho hainaṃ sūyamānaṃ nirṛtirna gṛhṇāty atha yat svakṛte veriṇe juhoti śvabhrapradare vaitad u hyasyai nirṛtigṛhītam //
ŚBM, 5, 2, 3, 5.2 aṣṭākṣarā vai gāyatrī gāyatrī vā iyam pṛthivy atha yat samānasya haviṣa ubhayatra juhoty eṣā hyevaitad ubhayaṃ tasya vāso dakṣiṇā yad vai savāsā araṇyaṃ nodāśaṃsate nidhāya vai tad vāso 'timucyate tatho hainaṃ sūyamānam āsaṅgo na vindati //
ŚBM, 5, 2, 3, 6.2 āgnāvaiṣṇavam ekādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajate tad yad evādaḥ prajātam āgnāvaiṣṇavaṃ dīkṣaṇīyaṃ havis tad evaitad agnir vai sarvā devatā agnau hi sarvābhyo devatābhyo juhvaty agnir vai yajñasyāvarārdhyo viṣṇuḥ parārdhyas tat sarvāś caivaitad devatāḥ parigṛhya sarvaṃ ca yajñam parigṛhya sūyā iti tasmād āgnāvaiṣṇava ekādaśakapālaḥ puroḍāśo bhavati tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavaty agne reto hiraṇyaṃ yo vai viṣṇuḥ sa yajño 'gnir u vai yajña eva tad u tad āgneyameva tasmāddhiraṇyaṃ dakṣiṇā //
ŚBM, 5, 2, 3, 6.2 āgnāvaiṣṇavam ekādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajate tad yad evādaḥ prajātam āgnāvaiṣṇavaṃ dīkṣaṇīyaṃ havis tad evaitad agnir vai sarvā devatā agnau hi sarvābhyo devatābhyo juhvaty agnir vai yajñasyāvarārdhyo viṣṇuḥ parārdhyas tat sarvāś caivaitad devatāḥ parigṛhya sarvaṃ ca yajñam parigṛhya sūyā iti tasmād āgnāvaiṣṇava ekādaśakapālaḥ puroḍāśo bhavati tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavaty agne reto hiraṇyaṃ yo vai viṣṇuḥ sa yajño 'gnir u vai yajña eva tad u tad āgneyameva tasmāddhiraṇyaṃ dakṣiṇā //
ŚBM, 5, 2, 3, 7.2 agnīṣomīyam ekādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajata etena vā indro vṛtram ahann eteno eva vyajayata yāsyeyaṃ vijitis tāṃ tatho evaiṣa etena pāpmānaṃ dviṣantam bhrātṛvyaṃ hanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti tasmād agnīṣomīya ekādaśakapālaḥ puroḍāśo bhavati tasyotsṛṣṭo gaur dakṣiṇotsarjaṃ vā amuṃ candramasaṃ ghnanti paurṇamāsenāha ghnanty āmāvāsyenotsṛjanti tasmād utsṛṣṭo gaur dakṣiṇā //
ŚBM, 5, 2, 3, 7.2 agnīṣomīyam ekādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajata etena vā indro vṛtram ahann eteno eva vyajayata yāsyeyaṃ vijitis tāṃ tatho evaiṣa etena pāpmānaṃ dviṣantam bhrātṛvyaṃ hanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti tasmād agnīṣomīya ekādaśakapālaḥ puroḍāśo bhavati tasyotsṛṣṭo gaur dakṣiṇotsarjaṃ vā amuṃ candramasaṃ ghnanti paurṇamāsenāha ghnanty āmāvāsyenotsṛjanti tasmād utsṛṣṭo gaur dakṣiṇā //
ŚBM, 5, 2, 3, 7.2 agnīṣomīyam ekādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajata etena vā indro vṛtram ahann eteno eva vyajayata yāsyeyaṃ vijitis tāṃ tatho evaiṣa etena pāpmānaṃ dviṣantam bhrātṛvyaṃ hanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti tasmād agnīṣomīya ekādaśakapālaḥ puroḍāśo bhavati tasyotsṛṣṭo gaur dakṣiṇotsarjaṃ vā amuṃ candramasaṃ ghnanti paurṇamāsenāha ghnanty āmāvāsyenotsṛjanti tasmād utsṛṣṭo gaur dakṣiṇā //
ŚBM, 5, 2, 3, 8.2 aindrāgnaṃ dvādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajate yatra vā indro vṛtram ahaṃs tad asya bhītasyendriyaṃ vīryam apacakrāma sa etena haviṣendriyaṃ vīryam punar ātmann adhatta tatho evaiṣa etena haviṣendriyaṃ vīryam ātman dhatte tejo vā agnir indriyaṃ vīryam indra ubhe vīrye parigṛhya sūyā iti tasmād aindrāgno dvādaśakapālaḥ puroḍāśo bhavati tasyarṣabho 'naḍvān dakṣiṇā sa hi vahenāgneya āṇḍābhyām aindras tasmād ṛṣabho 'naḍvān dakṣiṇā //
ŚBM, 5, 2, 3, 9.2 sarvān vā eṣa yajñakratūn avarunddhe sarvā iṣṭīrapi darvihomān yo rājasūyena yajate devasṛṣṭo vā eṣeṣṭir yad āgrayaṇeṣṭir anayā me 'pīṣṭam asad anayāpi sūyā iti tasmād āgrayaṇeṣṭyā yajata oṣadhīr vā eṣa sūyamāno 'bhisūyate tad oṣadhīr evaitad anamīvā akilviṣāḥ kurute 'namīvā akilviṣā oṣadhīr abhisūyā iti tasya gaurdakṣiṇā //
ŚBM, 5, 2, 4, 1.2 vaiśvadevena vai prajāpatir bhūmānam prajāḥ sasṛje bhūmānam prajāḥ sṛṣṭvā sūyā iti tatho evaiṣa etad vaiśvadevenaiva bhūmānam prajāḥ sṛjate bhūmānam prajāḥ sṛṣṭvā sūyā iti //
ŚBM, 5, 2, 4, 2.2 varuṇapraghāsair vai prajāpatiḥ prajā varuṇapāśāt prāmuñcat tā asyānamīvā akilviṣāḥ prajā prājāyantānamīvā akilviṣāḥ prajā abhisūyā iti tatho evaiṣa etad varuṇapraghāsair eva prajā varuṇapāśāt pramuñcati tā asyānamīvā akilviṣāḥ prajāḥ prajāyante 'namīvā akilviṣāḥ prajā abhisūyā iti //
ŚBM, 5, 2, 4, 3.2 sākamedhair vai devā vṛtram aghnaṃs tair v eva vyajayanta yeyameṣāṃ vijitistāṃ tatho evaiṣa etaiḥ pāpmānaṃ dviṣantam bhrātṛvyaṃ hanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti //
ŚBM, 5, 2, 4, 3.2 sākamedhair vai devā vṛtram aghnaṃs tair v eva vyajayanta yeyameṣāṃ vijitistāṃ tatho evaiṣa etaiḥ pāpmānaṃ dviṣantam bhrātṛvyaṃ hanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti //
ŚBM, 5, 2, 4, 3.2 sākamedhair vai devā vṛtram aghnaṃs tair v eva vyajayanta yeyameṣāṃ vijitistāṃ tatho evaiṣa etaiḥ pāpmānaṃ dviṣantam bhrātṛvyaṃ hanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti //
ŚBM, 5, 2, 4, 7.2 sākamedhair vyajayanta yeyameṣāṃ vijitis tāṃ taddhocur utpibante vā imāni dikṣu nāṣṭrā rakṣāṃsi hantaibhyo vajram praharāmeti vajro vā ājyaṃ ta etena vajreṇājyena dikṣu nāṣṭrā rakṣāṃsyavāghnaṃs te vyajayanta yeyameṣāṃ vijitis tāṃ tatho evaiṣa etena vajreṇājyena dikṣu nāṣṭrā rakṣāṃsy avahanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti //
ŚBM, 5, 2, 4, 7.2 sākamedhair vyajayanta yeyameṣāṃ vijitis tāṃ taddhocur utpibante vā imāni dikṣu nāṣṭrā rakṣāṃsi hantaibhyo vajram praharāmeti vajro vā ājyaṃ ta etena vajreṇājyena dikṣu nāṣṭrā rakṣāṃsyavāghnaṃs te vyajayanta yeyameṣāṃ vijitis tāṃ tatho evaiṣa etena vajreṇājyena dikṣu nāṣṭrā rakṣāṃsy avahanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti //
ŚBM, 5, 2, 4, 11.2 āgneyo 'ṣṭākapālaḥ puroḍāśo bhavati vāruṇo yavamayaś carū raudro gāvedhukaś carur anaḍuhyai vahalāyā aindraṃ dadhi tenendraturīyeṇa yajata indrāgnī u haivaitat samūdāte utpibante vā imāni dikṣu nāṣṭrā rakṣāṃsi hantaibhyo vajram praharāveti //
ŚBM, 5, 2, 4, 12.2 trayo mama bhāgāḥ santv ekas taveti tatheti tāvetena haviṣā dikṣu nāṣṭrā rakṣāṃsy avāhatāṃ tau vyajayetāṃ yainayor iyaṃ vijitis tāṃ tatho evaiṣa etena haviṣā dikṣu nāṣṭrā rakṣāṃsyavahanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti //
ŚBM, 5, 2, 4, 12.2 trayo mama bhāgāḥ santv ekas taveti tatheti tāvetena haviṣā dikṣu nāṣṭrā rakṣāṃsy avāhatāṃ tau vyajayetāṃ yainayor iyaṃ vijitis tāṃ tatho evaiṣa etena haviṣā dikṣu nāṣṭrā rakṣāṃsyavahanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti //
ŚBM, 5, 2, 4, 14.2 apāmārgair vai devā dikṣu nāṣṭrā rakṣāṃsyapāmṛjata te vyajayanta yeyameṣāṃ vijitis tāṃ tatho evaiṣa etad apāmārgair eva dikṣu nāṣṭrā rakṣāṃsyapamṛṣṭe tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti //
ŚBM, 5, 2, 4, 14.2 apāmārgair vai devā dikṣu nāṣṭrā rakṣāṃsyapāmṛjata te vyajayanta yeyameṣāṃ vijitis tāṃ tatho evaiṣa etad apāmārgair eva dikṣu nāṣṭrā rakṣāṃsyapamṛṣṭe tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti //
ŚBM, 5, 2, 4, 18.2 brahma vai palāśo brahmaṇaivaitan nāṣṭrā rakṣāṃsi hanti yady u vaikaṅkato vajro vai vikaṅkato vajreṇaivaitan nāṣṭrā rakṣāṃsi hanti rakṣasāṃ tvā vadhāyeti tannāṣṭrā rakṣāṃsi hanti //
ŚBM, 5, 2, 5, 1.2 aindrāvaiṣṇavaṃ caruṃ vaiṣṇavaṃ trikapālaṃ vā puroḍāśaṃ caruṃ vā tena triṣaṃyuktena yajate puruṣān etad devā upāyaṃs tatho evaiṣa etat puruṣān evopaiti //
ŚBM, 5, 2, 5, 5.2 sa āgnāpauṣṇam ekādaśakapālam puroḍāśaṃ nirvapaty aindrāpauṣṇaṃ carum pauṣṇaṃ caruṃ tena triṣaṃyuktena yajate paśūneva tad devā upāyaṃs tatho evaiṣa etat paśūn evopaiti //
ŚBM, 5, 2, 5, 9.2 so 'gnīṣomīyam ekādaśakapālam puroḍāśaṃ nirvapaty aindrāsaumyaṃ caruṃ saumyaṃ caruṃ tena triṣaṃyuktena yajate varca eva taddevā upāyaṃs tatho evaiṣa etad varca evopaiti //
ŚBM, 5, 2, 5, 12.2 carurbhavati yadevāsmā agnirdātā varco dadāti tasminnevaitad antataḥ pratitiṣṭhati yadvai varcasvī karma cikīrṣati śaknoti vai tat kartuṃ tad varca evaitad upaiti varcasvī sūyā iti no hy avarcaso vyāptyā canārtho 'sti tasya babhrur gaur dakṣiṇā sa hi saumyo yad babhruḥ //
ŚBM, 5, 2, 5, 14.2 saṃvatsaro vai vaiśvānaraḥ saṃvatsaraḥ prajāpatiḥ prajāpatir eva tadbhūmānam prajāḥ sasṛje bhūmānam prajāḥ sṛṣṭvā sūyā iti tatho evaiṣa etadbhūmānam prajāḥ sṛjate bhūmānam prajāḥ sṛṣṭvā sūyā iti //
ŚBM, 5, 3, 1, 6.2 grāmaṇyo gṛhānparetya mārutaṃ saptakapālam puroḍāśaṃ nirvapati viśo vai maruto vaiśyo vai grāmaṇīs tasmānmāruto bhavaty etadvā asyaikaṃ ratnaṃ yadgrāmaṇīstasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya pṛṣangaurdakṣiṇā bhūmā vā etadrūpāṇāṃ yatpṛṣato gor viśo vai maruto bhūmo vai viṭ tasmātpṛṣangaurdakṣiṇā //
ŚBM, 5, 3, 1, 8.2 saṃgrahīturgṛhānparetyāśvinaṃ dvikapālam puroḍāśaṃ nirvapati sayonī vā aśvinau sayonī savyaṣṭhṛsārathī samānaṃ hi rathamadhitiṣṭhatastasmādāśvino bhavatyetadvā asyaikaṃ ratnaṃ yatsaṃgrahītā tasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya yamau gāvau dakṣiṇā tau hi sayonī yadyamau yadi yamau na vinded apy anūcīnagarbhāveva gāvau dakṣiṇā syātāṃ tā u hyapi samānayonī //
ŚBM, 5, 3, 1, 10.2 akṣāvāpasya ca gṛhebhyo govikartasya ca gavedhukāḥ saṃbhṛtya sūyamānasya gṛhe raudraṃ gāvedhukaṃ caruṃ nirvapati te vā ete dve satī ratne ekaṃ karoti sampadaḥ kāmāya tadyadetena yajate yāṃ vā imāṃ sabhāyāṃ ghnanti rudro haitām abhimanyate 'gnir vai rudro 'dhidevanaṃ vā agnis tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo vā rājasūyena yajate yo vaitadevaṃ vedaitadvā asyaikaṃ ratnaṃ yadakṣāvāpaśca govikartaśca tābhyām evaitena sūyate tau svāvanapakramiṇau kurute tasya dvirūpo gaurdakṣiṇā śitibāhur vā śitivālo vāsirnakharo vāladāmnākṣāvapanam prabaddham etad u hi tayorbhavati //
ŚBM, 5, 3, 1, 11.2 pālāgalasya gṛhānparetya caturgṛhītamājyaṃ gṛhītvādhvana ājyaṃ juhoti juṣāṇo 'dhvājyasya vetu svāheti praheyo vai pālāgalo 'dhvānaṃ vai prahita eti tasmādadhvana ājyaṃ juhotyetadvā asyaikaṃ ratnaṃ yat pālāgalastasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya dakṣiṇā pyukṣṇaveṣṭitaṃ dhanuś carmamayā vāṇavanto lohita uṣṇīṣa etad u hi tasya bhavati //
ŚBM, 5, 3, 1, 13.2 parivṛttyai gṛhānparetya nairṛtaṃ caruṃ nirvapati yā vā aputrā patnī sā parivṛttī sakṛṣṇānāṃ vrīhīṇāṃ nakhairnirbhidya taṇḍulānnairṛtaṃ caruṃ śrapayati sa juhotyeṣa te nirṛte bhāgastaṃ juṣasva svāheti yā vā aputrā patnī sā nirṛtigṛhītā tadyadevāsyā atra nairṛtaṃ rūpaṃ tad evaitacchamayati tatho hainaṃ sūyamānaṃ nirṛtirna gṛhṇāti tasya dakṣiṇā kṛṣṇā gauḥ parimūrṇī paryāriṇī sā hyapi nirṛtigṛhītā tāmāha mā me 'dyeśāyāṃ vātsīditi tatpāpmānamapādatte //
ŚBM, 5, 3, 2, 2.2 sūryaṃ tamasā vivyādha sa tamasā viddho na vyarocata tasya somārudrāvevaitattamo 'pāhatāṃ sa eṣo 'pahatapāpmā tapati tatho evaiṣa etat tamaḥ praviśaty etaṃ vā tamaḥ praviśati yad ayajñiyān yajñena prasajaty ayajñiyān vā etad yajñena prasajati śūdrāṃs tvad yāṃs tvat tasya somārudrāvevaitattamo 'pahataḥ so 'pahatapāpmaiva dīkṣate tadyacchvetāyai śvetavatsāyai payasi śṛto bhavati kṛṣṇaṃ vai tamas tat tamo 'pahanti tasyaiṣaiva śvetā śvetavatsā dakṣiṇā //
ŚBM, 5, 3, 3, 6.2 hāyanānāṃ caruṃ nirvapati tadenamindra eva jyeṣṭho jyaiṣṭhyamabhi pariṇayatyatha yaddhāyanānām bhavaty atiṣṭhā vā etā oṣadhayo yaddhāyanā atiṣṭho vā indrastasmāddhāyanānām bhavati //
ŚBM, 5, 3, 3, 15.2 tadyadantareṇāhutī etatkarma kriyata eṣa vai prajāpatirya eṣa yajñas tāyate yasmādimāḥ prajāḥ prajātā etam v evāpyetarhyanu prajāyante tad enam madhyata evaitasya prajāpaterdadhāti madhyataḥ suvati tasmād antareṇāhutī etatkarma kriyata āśrāvyāhāgnaye sviṣṭakṛte preṣyeti vaṣaṭkṛte juhoti //
ŚBM, 5, 3, 4, 15.2 vrajakṣita stha rāṣṭradā rāṣṭram me datta svāhā vrajakṣita stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati tadyā imām pareṇāpastā evaitat saṃbharaty apām u caiva sarvatvāya tasmād etābhir abhiṣiñcaty etā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 5, 24.2 samantam pariveṣṭayanti nābhirvā asyaiṣā samantaṃ vā iyaṃ nābhiḥ paryetīti vadantastad u tathā na kuryāt purastād evāvagūhet purastāddhīyaṃ nābhistadyadenaṃ vāsāṃsi paridhāpayati janayatyevainametajjātamabhiṣiñcānīti tasmādenaṃ vāsāṃsi paridhāpayati //
ŚBM, 5, 3, 5, 25.2 nidadhatyetāni vāsāṃsyathainam punardīkṣitavasanam paridhāpayanti tad u tathā na kuryād aṅgāni vā asya janūrvāsāṃsyaṅgairhainaṃ sajanvā tanvā vyardhayanti varuṇyaṃ dīkṣitavasanaṃ sa eteṣāmevaikaṃ vāsasām paridadhīta tadenamaṅgairjanvā tanvā samardhayati varuṇyaṃ dīkṣitavasanaṃ tadenaṃ varuṇyād dīkṣitavasanāt pramuñcati //
ŚBM, 5, 3, 5, 27.2 indrasya vārtraghnamasīti vārtraghnaṃ vai dhanur indro vai yajamāno dvayena vā eṣa indro bhavati yacca kṣatriyo yad u ca yajamānastasmādāhendrasya vārtraghnamasīti //
ŚBM, 5, 4, 1, 2.2 na vā eṣa strī na pumānyatkeśavaḥ puruṣo yadaha pumāṃstena na strī yad u keśavas teno na pumān naitad ayo na hiraṇyaṃ yallohāyasaṃ naite krimayo nākrimayo yaddandaśūkā atha yallohāyasam bhavati lohitā iva hi dandaśūkās tasmātkeśavasya puruṣasya //
ŚBM, 5, 4, 1, 2.2 na vā eṣa strī na pumānyatkeśavaḥ puruṣo yadaha pumāṃstena na strī yad u keśavas teno na pumān naitad ayo na hiraṇyaṃ yallohāyasaṃ naite krimayo nākrimayo yaddandaśūkā atha yallohāyasam bhavati lohitā iva hi dandaśūkās tasmātkeśavasya puruṣasya //
ŚBM, 5, 4, 1, 10.2 tasmātsīsam mṛdu sṛtajavaṃ hi sarveṇa hi vīryeṇāpajaghāna tasmāddhiraṇyarūpaṃ sanna kiyaccanārhati sṛtajavaṃ hi sarveṇa hi vīryeṇāpajaghāna tadvai sa tannāṣṭrā rakṣāṃsyapajaghāna tatho evaiṣa etannāṣṭrā rakṣāṃsyato 'pahanti //
ŚBM, 5, 4, 1, 13.2 navavitṛṇṇo vā sa yadi śatavitṛṇṇaḥ śatāyurvā ayam puruṣaḥ śatatejāḥ śatavīryas tasmācchatavitṛṇṇo yady u navavitṛṇṇo naveme puruṣe prāṇās tasmānnavavitṛṇṇaḥ //
ŚBM, 5, 4, 3, 2.2 indriyaṃ vīryamapacakrāma śaśvadya eṣo 'pāṃ rasaḥ saṃbhṛto bhavati yenainam etadabhiṣiñcati so 'syendriyaṃ vīryaṃ nirjaghāna tatpaśuṣvanvavindat tasmātpaśavo yaśo yadeṣvanvavindattatpaśuṣvanuvidyendriyaṃ vīryam punar ātmann adhatta tatho evaiṣa etannāhaivāsmānnvindriyaṃ vīryam apakrāmati varuṇasavo vā eṣa yadrājasūyamiti varuṇo 'karod iti tvevaiṣa etatkaroti //
ŚBM, 5, 4, 3, 4.2 indrasya vajro 'sīti vajro vai ratha indro vai yajamāno dvayena vā eṣa indro bhavati yacca kṣatriyo yad u ca yajamānas tasmādāhendrasya vajro 'sīti //
ŚBM, 5, 4, 3, 7.2 avyathāyai tvā svadhāyai tvetyanārtyai tvetyevaitadāha yadāhāvyathāyai tveti svadhāyai tveti rasāya tvetyevaitad āhāriṣṭo arjuna ityarjuno ha vai nāmendro yadasya guhyaṃ nāma dvayena vā eṣa indro bhavati yacca kṣatriyo yad u ca yajamānas tasmādāhāriṣṭo arjuna iti //
ŚBM, 5, 4, 3, 12.2 na vā eṣa krūrakarmaṇe bhavati yadyajamānaḥ krūramiva vā etat karoti yadāha jināmīmāḥ kurva imā iti tatho hāsyaitadakrūraṃ kṛtam bhavati tasmāt tāvanmātrīrvā bhūyasīrvā pratidadāti //
ŚBM, 5, 4, 3, 20.2 pṛthivi mātarmā mā hiṃsīr mo ahaṃ tvāmiti varuṇāddha vā abhiṣiṣicānāt pṛthivī bibhayāṃcakāra mahadvā ayamabhūdyo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyāditi varuṇa u ha pṛthivyai bibhayāṃcakāra yadvai meyaṃ nāvadhūnvīteti tadanayaivaitanmitradheyamakuruta na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 4, 3, 20.2 pṛthivi mātarmā mā hiṃsīr mo ahaṃ tvāmiti varuṇāddha vā abhiṣiṣicānāt pṛthivī bibhayāṃcakāra mahadvā ayamabhūdyo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyāditi varuṇa u ha pṛthivyai bibhayāṃcakāra yadvai meyaṃ nāvadhūnvīteti tadanayaivaitanmitradheyamakuruta na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 4, 3, 21.2 pṛthivy u haitasmādbibheti mahadvā ayamabhūdyo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyādity eṣa u hāsyai bibheti yadvai meyaṃ nāvadhūnvīteti tadanayaivaitanmitradheyaṃ kurute na hi mātā putraṃ hinasti na putro mātaraṃ tasmādevaṃ japati //
ŚBM, 5, 4, 3, 21.2 pṛthivy u haitasmādbibheti mahadvā ayamabhūdyo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyādity eṣa u hāsyai bibheti yadvai meyaṃ nāvadhūnvīteti tadanayaivaitanmitradheyaṃ kurute na hi mātā putraṃ hinasti na putro mātaraṃ tasmādevaṃ japati //
ŚBM, 5, 4, 3, 27.2 maitrāvaruṇī payasyā nihitā bhavati tāmasya bāhū abhyupāvaharatīndrasya vāṃ vīryakṛto bāhū abhyupāvaharāmīti paśūnāṃ vā eṣa raso yatpayasyā tat paśūnām evāsyaitad rasam bāhū abhyupāvaharati tadyanmaitrāvaruṇī bhavati mitrāvaruṇā u hi bāhū tasmānmaitrāvaruṇī bhavati //
ŚBM, 5, 4, 4, 24.2 tadyadantareṇāhutī etatkarma kriyata eṣa vai prajāpatirya eṣa yajñastāyate yasmādimāḥ prajāḥ prajātā etam v evāpyetarhyanu prajāyante tadenam madhyata evaitasya prajāpaterdadhāti madhyataḥ suvati tasmādantareṇāhutī etatkarma kriyata āśrāvyāhāgniṃ sviṣṭakṛtaṃ yajeti vaṣaṭkṛte juhoti //
ŚBM, 5, 4, 5, 3.2 tasmātsaṃsṛpo nāmātha yaddaśame 'hanprasuto bhavati tasmād daśapeyo 'tho yaddaśa daśaikaikaṃ camasamanuprasṛptā bhavanti tasmād v eva daśapeyaḥ //
ŚBM, 5, 4, 5, 3.2 tasmātsaṃsṛpo nāmātha yaddaśame 'hanprasuto bhavati tasmād daśapeyo 'tho yaddaśa daśaikaikaṃ camasamanuprasṛptā bhavanti tasmād v eva daśapeyaḥ //
ŚBM, 5, 4, 5, 4.2 daśa pitāmahāntsomapāntsakhyāya prasarpet tatho hāsya somapīthamaśnute daśapeyo hīti tadvai jyā dvau trīnityeva pitāmahāntsomapān vindanti tasmādetā eva devatāḥ saṃkhyāya prasarpet //
ŚBM, 5, 4, 5, 5.2 tatho evaiṣa etābhireva devatābhiretasya somapītham aśnute tasmādetā eva devatāḥ saṃkhyāya prasarpedatha yadaivaiṣodavasānīyeṣṭiḥ saṃtiṣṭhata etasyābhiṣecanīyasya //
ŚBM, 5, 4, 5, 6.2 sāvitraṃ dvādaśakapālaṃ vāṣṭākapālaṃ vā puroḍāśaṃ savitā vai devānām prasavitā savitṛprasūta eva tadvaruṇo 'nusamasarpat tatho evaiṣa etatsavitṛprasūta evānusaṃsarpati tatraikam puṇḍarīkam prayacchati //
ŚBM, 5, 4, 5, 7.2 vāgvai sarasvatī vācaiva tadvaruṇo 'nusamasarpat tatho evaiṣa etad vācaivānusaṃsarpati tatraikam puṇḍarīkam prayacchati //
ŚBM, 5, 4, 5, 8.2 tvaṣṭā vai rūpāṇāmīṣṭe tvaṣṭraiva tadrūpairvaruṇo 'nusamasarpat tatho evaiṣa etattvaṣṭraiva rūpairanusaṃsarpati tatraikam puṇḍarīkam prayacchati //
ŚBM, 5, 4, 5, 9.2 paśavo vai pūṣā paśubhireva tadvaruṇo 'nusamasarpat tatho evaiṣa etatpaśubhir evānusaṃsarpati tatraikam puṇḍarīkam prayacchati //
ŚBM, 5, 4, 5, 10.2 indriyaṃ vai vīryamindra indriyeṇaiva tadvīryeṇa varuṇo 'nusamasarpat tatho evaiṣa etadindriyeṇaiva vīryeṇānusaṃsarpati tatraikam puṇḍarīkam prayacchati //
ŚBM, 5, 4, 5, 11.2 brahma vai bṛhaspatirbrahmaṇaiva tadvaruṇo 'nusamasarpat tatho evaiṣa etad brahmaṇaivānusaṃsarpati tatraikam puṇḍarīkam prayacchati //
ŚBM, 5, 4, 5, 12.2 sa yenaivaujasemāḥ prajā varuṇo 'gṛhṇāttenaiva tadojasā varuṇo 'nusamasarpat teno evaiṣa tadojasānusaṃsarpati tatraikam puṇḍarīkam prayacchati //
ŚBM, 5, 4, 5, 17.1 tad u tathā na kuryāt /
ŚBM, 5, 5, 1, 6.2 yad evainam udīcīṃ diśaṃ samārohayati yadṛtūnyatstomānyacchandāṃsi tasmādevainametena niṣkrīṇāti saṃsravam bārhaspatye carāvavanayati tadyatsaṃsravānbārhaspatye carāvavanayati sarvata evāsminnetadannādyaṃ dadhāti tasmād u diśo diśa eva rājñe 'nnādyamabhihriyate //
ŚBM, 5, 5, 1, 9.2 tasyarṣabho dakṣiṇā sa haindro yadṛṣabho yady u saumyaś carur bhavati tasya babhrurgaurdakṣiṇā sa hi saumyo yad babhrus tam brahmaṇe dadāti brahmā hi yajñaṃ dakṣiṇato 'bhigopāyati tasmāttam brahmaṇe dadāti //
ŚBM, 5, 5, 2, 3.1 tad u tathā na kuryāt /
ŚBM, 5, 5, 2, 7.2 sārasvataścaruḥ pauṣṇaścarur maitraścaruḥ kṣaitrapatyaścarur vāruṇaścarur ādityaścarur eta u ṣaḍuttare caravaḥ //
ŚBM, 5, 5, 4, 13.2 sarveṇa vā eṣa vyṛdhyate yaṃ somo 'tipavate sarvaṃ hi somastaṃ sarveṇaiva samardhayati sarvaṃ hi somaḥ sa vasīyāneveṣṭvā bhavati tasmād u haitayāpi somātipūtam bhiṣajyet //
ŚBM, 5, 5, 4, 15.2 aśvinau vā enamabhiṣajyatāṃ tatho evainameṣa etadaśvibhyāmeva bhiṣajyati tasmād āśvino bhavati //
ŚBM, 5, 5, 4, 16.2 vāgvai sarasvatī vācā vā enam aśvināvabhiṣajyatāṃ tatho evainameṣa etad vācaiva bhiṣajyati tasmātsārasvato bhavati //
ŚBM, 5, 5, 4, 19.1 tad u tathā na kuryāt /
ŚBM, 5, 5, 4, 19.2 ulkayā ha sa nakhinyā paśūn anuṣuvati ya etāni paśuṣvāvapati tasmād u parisrutyevāvapet tathā holkayā nakhinyā paśūn nānuṣuvati tatho evainaṃ samardhayati kṛtsnaṃ karoti tasmād u parisrutyevāvapet //
ŚBM, 5, 5, 4, 19.2 ulkayā ha sa nakhinyā paśūn anuṣuvati ya etāni paśuṣvāvapati tasmād u parisrutyevāvapet tathā holkayā nakhinyā paśūn nānuṣuvati tatho evainaṃ samardhayati kṛtsnaṃ karoti tasmād u parisrutyevāvapet //
ŚBM, 5, 5, 4, 19.2 ulkayā ha sa nakhinyā paśūn anuṣuvati ya etāni paśuṣvāvapati tasmād u parisrutyevāvapet tathā holkayā nakhinyā paśūn nānuṣuvati tatho evainaṃ samardhayati kṛtsnaṃ karoti tasmād u parisrutyevāvapet //
ŚBM, 5, 5, 4, 24.2 kuvidaṅga yavamanto yavaṃ cidyathā dāntyanupūrvaṃ viyūya ihehaiṣāṃ kṛṇuhi bhojanāni ye barhiṣo namauktiṃ yajanti upayāmagṛhīto 'sy aśvibhyāṃ tvā sarasvatyai tvendrāya tvā sutrāmṇa iti yady u trīn gṛhṇīyād etayaiva gṛhṇīyād upayāmais tu tarhi nānā gṛhṇīyād athāhāśvibhyām sarasvatyā indrāya sutrāmṇe 'nubrūhīti //
ŚBM, 5, 5, 4, 26.3 yatsurāmaṃ vyapibaḥ śacībhiḥ sarasvatī tvā maghavannabhiṣṇagiti dvirhotā vaṣaṭkaroti dvir adhvaryurjuhoty āharati bhakṣaṃ yady u trīn gṛhṇīyādetasyaivānu homamitarau hūyete //
ŚBM, 5, 5, 4, 27.2 śatavitṛṇṇo vā bhavati navavitṛṇṇo vā sa yadi śatavitṛṇṇaḥ śatāyurvā ayam puruṣaḥ śatatejāḥ śatavīryas tasmācchatavitṛṇṇo yady u navavitṛṇṇo naveme puruṣe prāṇās tasmānnavavitṛṇṇaḥ //
ŚBM, 5, 5, 4, 33.2 iṣṭā anuyājā bhavanty avyūḍhe srucāv athaitair havirbhiḥ pracarati paścādvai somo 'tipavate paścādevainametena medhenāpidadhāty āśvinam u tarhi dvikapālam puroḍāśaṃ nirvaped atha yadā vapābhiḥ pracaraty athaitenāśvinena dvikapālena puroḍāśena pracarati //
ŚBM, 5, 5, 4, 34.1 tad u tathā na kuryāt /
ŚBM, 5, 5, 4, 34.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathādya evaṃ karoti tasmād yatraivaiteṣām paśūnāṃ vapābhiḥ pracaranti tadevaitairhavirbhiḥ pracareyur no tarhyāśvinaṃ dvikapālam puroḍāśaṃ nirvapet //
ŚBM, 5, 5, 4, 35.2 na vā eṣa strī na pumānyannapuṃsako gaur yad aha pumāṃstena na strī yad u strī teno na pumāṃs tasmānnapuṃsako gaur dakṣiṇāśvā vā rathavāhī sā hi na strī na pumān yad aśvā rathavāhī yadaha ratham vahati tena na strī yad u strī teno na pumāṃs tasmād aśvā rathavāhī dakṣiṇā //
ŚBM, 5, 5, 4, 35.2 na vā eṣa strī na pumānyannapuṃsako gaur yad aha pumāṃstena na strī yad u strī teno na pumāṃs tasmānnapuṃsako gaur dakṣiṇāśvā vā rathavāhī sā hi na strī na pumān yad aśvā rathavāhī yadaha ratham vahati tena na strī yad u strī teno na pumāṃs tasmād aśvā rathavāhī dakṣiṇā //
ŚBM, 5, 5, 4, 35.2 na vā eṣa strī na pumānyannapuṃsako gaur yad aha pumāṃstena na strī yad u strī teno na pumāṃs tasmānnapuṃsako gaur dakṣiṇāśvā vā rathavāhī sā hi na strī na pumān yad aśvā rathavāhī yadaha ratham vahati tena na strī yad u strī teno na pumāṃs tasmād aśvā rathavāhī dakṣiṇā //
ŚBM, 5, 5, 4, 35.2 na vā eṣa strī na pumānyannapuṃsako gaur yad aha pumāṃstena na strī yad u strī teno na pumāṃs tasmānnapuṃsako gaur dakṣiṇāśvā vā rathavāhī sā hi na strī na pumān yad aśvā rathavāhī yadaha ratham vahati tena na strī yad u strī teno na pumāṃs tasmād aśvā rathavāhī dakṣiṇā //
ŚBM, 5, 5, 5, 10.2 sarvā iṣṭīrapi darvihomānyo rājasūyena yajate tasya yātayāmeva yajño bhavati so 'smāt parāṅiva bhavaty etāvānvai sarvo yajño yāvāneṣa trayo vedas tasyaitadrūpaṃ kriyata eṣa yonirāśayas tad etena trayeṇa vedena punaryajñamārabhate tathāsyāyātayāmā yajño bhavati tatho asmānna parāṅ bhavati //
ŚBM, 5, 5, 5, 11.2 sarvā iṣṭīrapi darvihomānyo rājasūyena yajate devasṛṣṭo vā eṣeṣṭir yat traidhātavy anayā me 'pīṣṭamasadanayāpi sūyā iti tasmādvā eṣā rājasūyayājina udavasānīyeṣṭir bhavati //
ŚBM, 5, 5, 5, 12.1 atho yaḥ sahasraṃ vā bhūyo vā dadyāt /
ŚBM, 5, 5, 5, 12.2 tasya hāpyudavasānīyā syād riricāna iva vā eṣa bhavati yaḥ sahasraṃ vā bhūyo vā dadāty etad vai sahasraṃ vācaḥ prajātaṃ yadeṣa trayo vedas tat sahasreṇa riricānam punarāpyāyayati tasmād u ha tasyāpyudavasānīyā syāt //
ŚBM, 5, 5, 5, 13.1 atho ye dīrghasattramāsīran /
ŚBM, 5, 5, 5, 13.2 saṃvatsaraṃ vā bhūyo vā teṣāṃ hāpyudavasānīyā syāt sarvaṃ vai teṣām āptaṃ bhavati sarvaṃ jitaṃ ye dīrghasattramāsate saṃvatsaraṃ vā bhūyo vā sarvameṣā tasmād u ha teṣāmapyudavasānīyā syāt //
ŚBM, 5, 5, 5, 14.1 atho hainayāpyabhicaret /
ŚBM, 5, 5, 5, 14.2 etayā vai bhadrasenam ājātaśatravam āruṇirabhicacāra kṣipraṃ kilāstṛṇuteti ha smāha yājñavalkyo 'pi ha vā enayendro vṛtrasyāsthānamachinad api ha vā enayāsthānaṃ chinatti ya enayābhicarati tasmād u hainayāpyabhicaret //
ŚBM, 5, 5, 5, 15.1 atho hainayāpi bhiṣajyet /
ŚBM, 5, 5, 5, 15.2 yaṃ nvevaikayarcā bhiṣajyed ekena yajuṣaikena sāmnā taṃ nvevāgadaṃ kuryāt kim u yaṃ trayeṇa vedena tasmād u hainayāpi bhiṣajyet //
ŚBM, 5, 5, 5, 15.2 yaṃ nvevaikayarcā bhiṣajyed ekena yajuṣaikena sāmnā taṃ nvevāgadaṃ kuryāt kim u yaṃ trayeṇa vedena tasmād u hainayāpi bhiṣajyet //
ŚBM, 6, 1, 1, 4.2 yo rasa āsīttamūrdhvaṃ samudauhaṃs tadasya śiro 'bhavad yacchriyaṃ samudauhaṃs tasmācchiras tasminn etasmin prāṇā aśrayanta tasmād vevaitacchiro 'tha yatprāṇā aśrayanta tasmād u prāṇāḥ śriyau 'tha yat sarvasminnaśrayanta tasmād u śarīram //
ŚBM, 6, 1, 1, 4.2 yo rasa āsīttamūrdhvaṃ samudauhaṃs tadasya śiro 'bhavad yacchriyaṃ samudauhaṃs tasmācchiras tasminn etasmin prāṇā aśrayanta tasmād vevaitacchiro 'tha yatprāṇā aśrayanta tasmād u prāṇāḥ śriyau 'tha yat sarvasminnaśrayanta tasmād u śarīram //
ŚBM, 6, 1, 1, 7.2 yaivaiteṣāṃ saptānām puruṣāṇāṃ śrīr yo rasas tametadūrdhvaṃ samudūhanti tad asyaitacchiras tasmint sarve devāḥ śritā atra hi sarvebhyo devebhyo juhvati tasmād v evaitacchiraḥ //
ŚBM, 6, 1, 1, 15.2 tadbhūmirabhavat tām aprathayat sā pṛthivyabhavat seyaṃ sarvā kṛtsnā manyamānāgāyad yad agāyat tasmād iyaṃ gāyatry atho āhur agnir evāsyai pṛṣṭhe sarvaḥ kṛtsno manyamāno 'gāyad yad agāyat tasmād agnir gāyatra iti tasmād u haitadyaḥ sarvaḥ kṛtsno manyate gāyati vaiva gīte vā ramate //
ŚBM, 6, 1, 1, 15.2 tadbhūmirabhavat tām aprathayat sā pṛthivyabhavat seyaṃ sarvā kṛtsnā manyamānāgāyad yad agāyat tasmād iyaṃ gāyatry atho āhur agnir evāsyai pṛṣṭhe sarvaḥ kṛtsno manyamāno 'gāyad yad agāyat tasmād agnir gāyatra iti tasmād u haitadyaḥ sarvaḥ kṛtsno manyate gāyati vaiva gīte vā ramate //
ŚBM, 6, 1, 2, 10.1 atho āhuḥ /
ŚBM, 6, 1, 2, 11.1 atho āhuḥ /
ŚBM, 6, 1, 2, 16.2 cetavyo hyasyāsīt tasmāccityaś citya u evāyaṃ yajamānasya bhavati cetavyo hyasya bhavati tasmād v eva cityaḥ //
ŚBM, 6, 1, 2, 16.2 cetavyo hyasyāsīt tasmāccityaś citya u evāyaṃ yajamānasya bhavati cetavyo hyasya bhavati tasmād v eva cityaḥ //
ŚBM, 6, 1, 2, 21.1 atho āhuḥ /
ŚBM, 6, 1, 2, 23.2 yāvadyāvadvai juhutha tāvat tāvan me kam bhavatīti tadyadasmā iṣṭe kamabhavat tasmād v eveṣṭakāḥ //
ŚBM, 6, 1, 2, 28.2 tayā devatayeti vāgvai sā devatāṅgirasvad iti prāṇo vā aṅgirā dhruvā sīdeti sthirā sīdety etad atho pratiṣṭhitā sīdeti vācā caivainam etat prāṇena ca cinoti vāgvā agniḥ prāṇa indra aindrāgno 'gnir yāvānagnir yāvatyasya mātrā tāvataivainametaccinotīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvaty asya mātrā tāvataivainam etaccinoti //
ŚBM, 6, 1, 2, 30.2 yadevamekeṣṭako 'tha katham pañceṣṭaka itīyaṃ nveva prathamā mṛnmayīṣṭakā tad yat kiṃcātra mṛnmayam upadadhāty ekaiva seṣṭakātha yat paśuśīrṣāṇyupadadhāti sā paśviṣṭakātha yad rukmapuruṣā upadadhāti yaddhiraṇyaśakalaiḥ prokṣati sā hiraṇyeṣṭakātha yat srucā upadadhāti yad ulūkhalamusale yāḥ samidha ādadhāti sā vānaspatyeṣṭakātha yat puṣkaraparṇam upadadhāti yat kūrmaṃ yad dadhi madhu ghṛtaṃ yat kiṃcātrānnam upadadhāti saivānnaṃ pañcamīṣṭakaivam u pañceṣṭakaḥ //
ŚBM, 6, 1, 2, 31.2 katarata iṣṭakāyāḥ śira iti yata upaspṛśya yajur vadatīty u haika āhuḥ sa svayam ātṛṇṇāyā evārdhādupaspṛśya yajurvadet tatho hāsyaitāḥ sarvāḥ svayamātṛṇṇām abhyāvṛttā bhavantīti na tathā kuryād aṅgāni vā asyaitāni parūṃṣi yadiṣṭakā yathā vā aṅge 'ṅge parvan parvañchiraḥ kuryāt tādṛk tad yo vāva cite 'gnir nidhīyate //
ŚBM, 6, 1, 2, 31.2 katarata iṣṭakāyāḥ śira iti yata upaspṛśya yajur vadatīty u haika āhuḥ sa svayam ātṛṇṇāyā evārdhādupaspṛśya yajurvadet tatho hāsyaitāḥ sarvāḥ svayamātṛṇṇām abhyāvṛttā bhavantīti na tathā kuryād aṅgāni vā asyaitāni parūṃṣi yadiṣṭakā yathā vā aṅge 'ṅge parvan parvañchiraḥ kuryāt tādṛk tad yo vāva cite 'gnir nidhīyate //
ŚBM, 6, 1, 2, 33.1 atho eka iti brūyāt /
ŚBM, 6, 1, 2, 33.2 aviritīyaṃ vā avir iyaṃ hīmāḥ sarvāḥ prajā avatīyam u vā agnir asyai hi sarvo 'gniś cīyate tasmādeka iti brūyāt //
ŚBM, 6, 1, 2, 34.1 atho dvāviti brūyāt /
ŚBM, 6, 1, 2, 35.1 atho gauriti brūyāt /
ŚBM, 6, 1, 2, 35.2 ime vai lokā gaur yaddhi kiṃca gacchatīmāṃs tallokān gacchatīma u lokā eṣo 'gniścitas tasmād gauriti brūyāt //
ŚBM, 6, 1, 2, 36.2 kasmai kāmāyāgniścīyata iti suparṇo mā bhūtvā divaṃ vahād ity u haika āhur na tathā vidyād etadvai rūpaṃ kṛtvā prāṇāḥ prajāpatir abhavann etad rūpaṃ kṛtvā prajāpatir devān asṛjataitad rūpaṃ kṛtvā devā amṛtā abhavaṃs tad yad evaitena prāṇā abhavan yat prajāpatir yad devās tad evaitena bhavati //
ŚBM, 6, 1, 3, 19.1 yad v evāṣṭāvagnirūpāṇi /
ŚBM, 6, 1, 3, 20.2 saṃvatsare 'nubrūyād dvayor ity u haika āhuḥ saṃvatsare vai tadreto 'siñcant saṃvatsare kumāro 'jāyata tasmād dvayor eva cinuyād dvayor anubrūyāditi saṃvatsare tveva cinuyāt saṃvatsare 'nubrūyād yad vāva retaḥ siktaṃ tadeva jāyate tat tato vikriyamāṇameva vardhamānaṃ śete tasmāt saṃvatsara eva cinuyāt saṃvatsare 'nubrūyāt tasya citasya nāma karoti pāpmānam evāsya tad apahanti citranāmānaṃ karoti citro 'sīti sarvāṇi hi citrāṇyagniḥ //
ŚBM, 6, 2, 1, 3.2 sa ete pañca paśavo 'bhavat tam u vai prajāpatiranvevaicchat //
ŚBM, 6, 2, 1, 4.2 yadapaśyattasmādete paśavas teṣvetam apaśyat tasmād v evaite paśavaḥ //
ŚBM, 6, 2, 1, 6.2 nānā vā idaṃ devatābhya ālipse 'gner v ahaṃ rūpāṇi kāmaye hantainān agnibhyaḥ kāmāyālabhā iti tānagnibhyaḥ kāmāyālabhata tadyadagnibhya iti bahūni hyagnirūpāṇyabhyadhyāyad atha yatkāmāyeti kāmena hyālabhata tān āprītān paryagnikṛtān udīco nītvā samajñapayat //
ŚBM, 6, 2, 1, 10.2 tasmād iṣṭakās tasmād iṣṭvaiva paśuneṣṭakāḥ kuryād aniṣṭakā ha tā bhavanti yāḥ purā paśoḥ kurvanty atho ha tadanyadeva //
ŚBM, 6, 2, 1, 13.2 atraivaitaiḥ sarvaiḥ paśubhir yajeta yad vā etair atra sarvaiḥ prajāpatir ayakṣyata tad evāgner antaṃ paryaiṣyat tad yad etairatra sarvairyajeta tadevāgner antam parīyāditi na tathā kuryād devānāṃ tad itādiyād atho pathas tad iyād atho kiṃ tataḥ saṃbhared etāni vā etatkusindhāny etāścitīḥ saṃbharati tasmāt tathā na kuryāt //
ŚBM, 6, 2, 1, 13.2 atraivaitaiḥ sarvaiḥ paśubhir yajeta yad vā etair atra sarvaiḥ prajāpatir ayakṣyata tad evāgner antaṃ paryaiṣyat tad yad etairatra sarvairyajeta tadevāgner antam parīyāditi na tathā kuryād devānāṃ tad itādiyād atho pathas tad iyād atho kiṃ tataḥ saṃbhared etāni vā etatkusindhāny etāścitīḥ saṃbharati tasmāt tathā na kuryāt //
ŚBM, 6, 2, 1, 14.1 yad v evaitān paśūn ālabhate /
ŚBM, 6, 2, 1, 20.2 kathamasyaiṣo 'gniḥ pañceṣṭakaḥ sarvaḥ paśuṣvārabdho bhavatīti puroḍāśakapāleṣu nvevāpyata iyam prathamā mṛnmayīṣṭakātha yatpaśumālabhate tena paśviṣṭakāpyate 'tha yad vapām abhito hiraṇyaśakalau bhavatas tena hiraṇyeṣṭakāpyate 'tha yadidhmo yūpaḥ paridhayastena vānaspatyeṣṭakāpyate 'tha yadājyam prokṣaṇyaḥ puroḍāśas tenānnaṃ pañcamīṣṭakāpyata evam u hāsyaiṣo 'gniḥ pañceṣṭakaḥ sarvaḥ paśuṣvārabdho bhavati //
ŚBM, 6, 2, 1, 22.1 yad v eva caturviṃśatiḥ /
ŚBM, 6, 2, 1, 23.1 yad v eva caturviṃśatiḥ /
ŚBM, 6, 2, 1, 29.1 yad v eva dvādaśa /
ŚBM, 6, 2, 1, 29.2 dvādaśākṣarā vai jagatīyaṃ vai jagaty asyāṃ hīdaṃ sarvaṃ jagad iyam u vā agnir asyai hi sarvo 'gniścīyate yāvān agnir yāvatyasya mātrā tāvataivainam etad āprīṇāti //
ŚBM, 6, 2, 1, 30.1 yad v eva dvādaśa /
ŚBM, 6, 2, 1, 34.2 viṣamākṣarā viṣamāṇi hi chandāṃsy atho yānyasyādhyātmamaṅgāni viṣamāṇi tāny asyaitābhir āprīṇāti //
ŚBM, 6, 2, 1, 36.1 yad v eva vaiśvānaraḥ /
ŚBM, 6, 2, 1, 38.1 hiraṇmayāny u haike kurvanti /
ŚBM, 6, 2, 1, 39.1 mṛnmayāny u haike kurvanti /
ŚBM, 6, 2, 2, 4.1 yad v evaikaviṃśatiḥ /
ŚBM, 6, 2, 2, 5.2 tāsāmukto bandhur uktam v evānvṛcaṃ hiraṇyagarbhavatyāghāram āghārayati prajāpatir vai hiraṇyagarbhaḥ prajāpatir agnir dvādaśāpriyas tāsām ukto bandhur uktam v evānvṛcaṃ prājāpatyaḥ paśupuroḍāśo ya eva paśor bandhuḥ sa puroḍāśasya dvādaśakapālo dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ kadvatyo yājyānuvākyāḥ ko hi prajāpatiḥ //
ŚBM, 6, 2, 2, 5.2 tāsāmukto bandhur uktam v evānvṛcaṃ hiraṇyagarbhavatyāghāram āghārayati prajāpatir vai hiraṇyagarbhaḥ prajāpatir agnir dvādaśāpriyas tāsām ukto bandhur uktam v evānvṛcaṃ prājāpatyaḥ paśupuroḍāśo ya eva paśor bandhuḥ sa puroḍāśasya dvādaśakapālo dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ kadvatyo yājyānuvākyāḥ ko hi prajāpatiḥ //
ŚBM, 6, 2, 2, 6.2 śuklaṃ tūparamālabhate prajāpatiḥ prajāḥ sṛṣṭvānuvyaikṣata tasyātyānandena retaḥ parāpatat so 'jaḥ śuklastūparo lapsudyabhavad raso vai reto yāvān u vai rasas tāvān ātmā tad yad etamālabhate tad evāgner antam paryeti śuklo bhavati śuklaṃ hi retas tūparo bhavati tūparaṃ hi reto vāyave bhavati prāṇo vai vāyur niyutvate bhavaty udāno vai niyutaḥ prāṇodānāvevāsminnetad dadhāti //
ŚBM, 6, 2, 2, 7.1 yad v evaitaṃ vāyave niyutvate /
ŚBM, 6, 2, 2, 9.1 yad v eva saptadaśa /
ŚBM, 6, 2, 2, 10.2 tāsāmukto bandhur uktam v evānvṛcaṃ dvādaśāpriyas tāsāmukto bandhur uktam v evānvṛcam prājāpatyaḥ paśupuroḍāśo 'tro sa kāma upāpta iti ha smāha māhitthir yaṃ carakāḥ prājāpatye paśāvāhuriti //
ŚBM, 6, 2, 2, 10.2 tāsāmukto bandhur uktam v evānvṛcaṃ dvādaśāpriyas tāsāmukto bandhur uktam v evānvṛcam prājāpatyaḥ paśupuroḍāśo 'tro sa kāma upāpta iti ha smāha māhitthir yaṃ carakāḥ prājāpatye paśāvāhuriti //
ŚBM, 6, 2, 2, 10.2 tāsāmukto bandhur uktam v evānvṛcaṃ dvādaśāpriyas tāsāmukto bandhur uktam v evānvṛcam prājāpatyaḥ paśupuroḍāśo 'tro sa kāma upāpta iti ha smāha māhitthir yaṃ carakāḥ prājāpatye paśāvāhuriti //
ŚBM, 6, 2, 2, 11.1 yad v eva vāyavyaḥ paśur bhavati /
ŚBM, 6, 2, 2, 12.1 yad v eva vāyavyaḥ paśurbhavati /
ŚBM, 6, 2, 2, 14.1 tad u vā āhuḥ /
ŚBM, 6, 2, 2, 15.1 yad v evaitam paśumālabhate /
ŚBM, 6, 2, 2, 16.2 amāvāsyāyām ālabhetety u haika āhur asau vai candraḥ prajāpatiḥ sa etāṃ rātrim iha vasati tad yathopatiṣṭhantam ālabhetaivaṃ taditi //
ŚBM, 6, 2, 2, 17.2 asau vai candraḥ paśus taṃ devāḥ paurṇamāsyāmālabhante yatrainaṃ devā ālabhante tad enam ālabhā iti tasmāt paurṇamāsyāṃ yad v eva paurṇamāsyām paurṇamāsī ha vāva prathamā vyuvāsa tasmād v eva paurṇamāsyām //
ŚBM, 6, 2, 2, 17.2 asau vai candraḥ paśus taṃ devāḥ paurṇamāsyāmālabhante yatrainaṃ devā ālabhante tad enam ālabhā iti tasmāt paurṇamāsyāṃ yad v eva paurṇamāsyām paurṇamāsī ha vāva prathamā vyuvāsa tasmād v eva paurṇamāsyām //
ŚBM, 6, 2, 2, 21.1 yad v evopāṃśu /
ŚBM, 6, 2, 2, 22.1 yad v evopāṃśu /
ŚBM, 6, 2, 2, 24.1 yad v evāṣṭakāyām /
ŚBM, 6, 2, 2, 25.1 yad v evāṣṭakāyām /
ŚBM, 6, 2, 2, 27.1 yad v evāmāvāsyāyām /
ŚBM, 6, 2, 2, 29.2 yadyāvatya etasyāgner iṣṭakāstāvanti kraye 'horātrāṇi sampadyante 'tha yānyūrdhvāni krayād ahāni kathamasya te lokā anūpahitā bhavantīti yad vā amāvāsyāyāṃ dīkṣitvāmāvāsyāyāṃ krīṇāti tad yāvantam eva lokaṃ karoti tāvatīr iṣṭakā upadadhāty atha yānyūrdhvāni krayādahāni tasminnavakāśe 'dhvaryur agniṃ cinoti kvo hi cinuyān na ca so 'vakāśaḥ syād yāvanti vai saṃvatsarasyāhorātrāṇi tāvatya etasyāgner iṣṭakā upa ca trayodaśo māsas trayodaśo vā eṣa māso yānyūrdhvāni krayād ahāni tad yā amūs trayodaśasya māsa iṣṭakās tābhir asya te lokā anūpahitā bhavanti tat samā lokāś ceṣṭakāśca bhavanti //
ŚBM, 6, 2, 2, 32.2 sāṣṭācatvāriṃśadakṣarā jagatīyaṃ vai jagaty asyāṃ hīdaṃ sarvaṃ jagad iyam u vā agnir asyai hi sarvo 'gniś cīyate yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 2, 2, 33.1 yad v evāṣṭācatvāriṃśat /
ŚBM, 6, 2, 2, 37.2 saptadaśa sāmidhenyo dvādaśāpriyas tad ekāṃ na triṃśad ekādaśānuyājā ekādaśopayajas tad ekapañcāśad vapā paśupuroḍāśo havis taccatuṣpañcāśad dvāvāghārau dvau sviṣṭakṛtau tad aṣṭāpañcāśat sa yo 'ṣṭāpañcāśati kāmo 'traiva tam āpnoti vanaspatiśca vasāhomaśca tatṣaṣṭiḥ sa yaḥ ṣaṣṭyāṃ kāmo 'traiva tam āpnoty atha yad ato 'nyad yad evaṃ saṃvatsare 'nnaṃ tat tad evam u hāsyaitat karma saṃvatsaram agnim āpnoty evaṃ saṃvatsareṇāgninā sampadyate //
ŚBM, 6, 2, 2, 38.2 naitasya paśoḥ samiṣṭayajūṃṣi juhuyānna hṛdayaśūlenāvabhṛtham abhyaveyād ārambho vā eṣo 'gneḥ paśur vyavasargo devatānāṃ samiṣṭayajūṃṣi saṃsthāvabhṛtho nedārambhe devatā vyavasṛjāni nedyajñaṃ saṃsthāpayānīti sa vai sameva sthāpayed etena paśuneṣṭvā tat prajāpatir apaśyad yathaitasyāgner antaṃ na paryait tasmāt saṃsthāpayed yad v eva saṃsthāpayati prāṇa eṣa paśus tasya yad antariyāt prāṇasya tad antariyād yad u vai prāṇasyāntariyāt tata evaṃ mriyeta tasmāt sameva sthāpayed athāto vratānām iva //
ŚBM, 6, 2, 2, 38.2 naitasya paśoḥ samiṣṭayajūṃṣi juhuyānna hṛdayaśūlenāvabhṛtham abhyaveyād ārambho vā eṣo 'gneḥ paśur vyavasargo devatānāṃ samiṣṭayajūṃṣi saṃsthāvabhṛtho nedārambhe devatā vyavasṛjāni nedyajñaṃ saṃsthāpayānīti sa vai sameva sthāpayed etena paśuneṣṭvā tat prajāpatir apaśyad yathaitasyāgner antaṃ na paryait tasmāt saṃsthāpayed yad v eva saṃsthāpayati prāṇa eṣa paśus tasya yad antariyāt prāṇasya tad antariyād yad u vai prāṇasyāntariyāt tata evaṃ mriyeta tasmāt sameva sthāpayed athāto vratānām iva //
ŚBM, 6, 2, 2, 39.2 naitena paśuneṣṭvopari śayīta na māṃsamaśnīyānna mithunam upeyāt pūrvadīkṣā vā eṣa paśur anavakᄆptaṃ vai tadyaddīkṣita upari śayīta yan māṃsam aśnīyād yan mithunam upeyāditi net tvevaiṣā dīkṣā neva hi mekhalāsti na kṛṣṇājinam iṣṭakāṃ vā etāṃ kurute tasmād u kāmam evopari śayītaitad u sarvam annaṃ yadate paśavas tad asyātrāptam ārabdhaṃ bhavati tadyāni kāni cāmadhuno 'śanāni teṣām asya sarveṣāṃ kāmāśanaṃ yadi labheta mithunaṃ tu nopeyāt purā maitrāvaruṇyai payasyāyai tasyopari bandhuḥ //
ŚBM, 6, 2, 2, 39.2 naitena paśuneṣṭvopari śayīta na māṃsamaśnīyānna mithunam upeyāt pūrvadīkṣā vā eṣa paśur anavakᄆptaṃ vai tadyaddīkṣita upari śayīta yan māṃsam aśnīyād yan mithunam upeyāditi net tvevaiṣā dīkṣā neva hi mekhalāsti na kṛṣṇājinam iṣṭakāṃ vā etāṃ kurute tasmād u kāmam evopari śayītaitad u sarvam annaṃ yadate paśavas tad asyātrāptam ārabdhaṃ bhavati tadyāni kāni cāmadhuno 'śanāni teṣām asya sarveṣāṃ kāmāśanaṃ yadi labheta mithunaṃ tu nopeyāt purā maitrāvaruṇyai payasyāyai tasyopari bandhuḥ //
ŚBM, 6, 3, 1, 6.1 yad v evaitām āhutiṃ juhoti /
ŚBM, 6, 3, 1, 7.1 yad v evaitāmāhutiṃ juhoti /
ŚBM, 6, 3, 1, 9.1 yad v eva sruvaśca srukca /
ŚBM, 6, 3, 1, 15.2 mano vai savitā prāṇā devāḥ svaryato dhiyā divamiti svargaṃ haināṃ lokaṃ yato dhiyaitasmai karmaṇe yuyuje bṛhajjyotiḥ kariṣyata ity asau vā ādityo bṛhajjyotir eṣa u eṣo 'gnir etam v ete saṃskariṣyanto bhavanti savitā prasuvāti tāniti savitṛprasūtā etat karma karavann ityetat //
ŚBM, 6, 3, 1, 15.2 mano vai savitā prāṇā devāḥ svaryato dhiyā divamiti svargaṃ haināṃ lokaṃ yato dhiyaitasmai karmaṇe yuyuje bṛhajjyotiḥ kariṣyata ity asau vā ādityo bṛhajjyotir eṣa u eṣo 'gnir etam v ete saṃskariṣyanto bhavanti savitā prasuvāti tāniti savitṛprasūtā etat karma karavann ityetat //
ŚBM, 6, 3, 1, 20.2 asau vā ādityo devaḥ savitā yad u vā eṣa yajñiyaṃ karma praṇayati tad anārtaṃ svastyudṛcam aśnute devāvyamiti yo devān avad ity etat sakhividaṃ satrājitaṃ dhanajitaṃ svarjitam iti ya etat sarvaṃ vindād ity etadṛcetyṛcā stomaṃ samardhaya gāyatreṇa rathantaram bṛhadgāyatravartanīti sāmāni svāheti yajūṃṣi saiṣā trayī vidyā prathamaṃ jāyate yathaivādo 'mutrājāyataivam atha yaḥ so 'gnir asṛjyataiṣa sa yo 'ta ūrdhvam agniścīyate //
ŚBM, 6, 3, 1, 22.2 agnirdevebhya udakrāmat te devā abruvan paśurvā agniḥ paśubhir imamanvicchāma sa svāya rūpāyāvirbhaviṣyatīti tam paśubhir anvaicchant sa svāya rūpāyāvirabhavat tasmād u haitat paśuḥ svāya rūpāyāvirbhavati gaur vā gave 'śvo vāśvāya puruṣo vā puruṣāya //
ŚBM, 6, 3, 1, 23.2 yadyaha sarvair anveṣiṣyāmo yātayāmā anupajīvanīyā bhaviṣyanti yady u asarvair asarvam anuvetsyāma iti ta etamekam paśuṃ dvābhyām paśubhyām pratyapaśyan rāsabhaṃ goś cāveś ca tadyadetamekam paśuṃ dvābhyām paśubhyām pratyapaśyaṃs tasmād eṣa ekaḥ sandviretāḥ //
ŚBM, 6, 3, 1, 24.2 eṣa ha vā anaddhāpuruṣo yo na devānavati na pitṝn na manuṣyāṃs tat sarvairaha paśubhir anvaicchan no yātayāmā anupajīvanīyā abhavan //
ŚBM, 6, 3, 1, 26.2 agnirdevebhya udakrāmat sa muñjam prāviśat tasmāt sa suṣiras tasmād v evāntarato dhūmarakta iva saiṣā yonir agner yanmuñjo 'gnir ime paśavo na vai yonirgarbhaṃ hinastyahiṃsāyai yonirvai jāyamāno jāyate yoner jāyamāno jāyātā iti //
ŚBM, 6, 3, 1, 34.2 anyatarato hīdaṃ vācaḥ kṣṇutam ubhayataḥkṣṇuttveva bhavaty ubhayato hīdaṃ vācaḥ kṣṇutaṃ yad enayā daivaṃ ca vadati mānuṣaṃ cātho yatsatyaṃ cānṛtaṃ ca tasmād ubhayataḥkṣṇut //
ŚBM, 6, 3, 1, 35.1 yad v evobhayataḥkṣṇut /
ŚBM, 6, 3, 1, 36.1 yad v evobhayataḥkṣṇut /
ŚBM, 6, 3, 1, 38.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām ādade gāyatreṇa chandasāṅgirasvad iti savitṛprasūta evaināmetad etābhir devatābhir ādatte gāyatreṇa chandasātho asyāṃ gāyatraṃ chando dadhāti pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvad ābhareti paśavo vai purīṣam pṛthivyā upasthād agnim paśavyam agnivad ābharety etat traiṣṭubhena chandasāṅgirasvad iti tad enāṃ traiṣṭubhena chandasādatte 'tho 'syāṃ traiṣṭubhaṃ chando dadhāti //
ŚBM, 6, 3, 1, 38.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām ādade gāyatreṇa chandasāṅgirasvad iti savitṛprasūta evaināmetad etābhir devatābhir ādatte gāyatreṇa chandasātho asyāṃ gāyatraṃ chando dadhāti pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvad ābhareti paśavo vai purīṣam pṛthivyā upasthād agnim paśavyam agnivad ābharety etat traiṣṭubhena chandasāṅgirasvad iti tad enāṃ traiṣṭubhena chandasādatte 'tho 'syāṃ traiṣṭubhaṃ chando dadhāti //
ŚBM, 6, 3, 1, 39.2 abhrir hyeṣā tad enaṃ satyenādatte nāryasīti vajro vā abhrir yoṣā nārī na vai yoṣā kaṃcana hinasti śamayatyevainām etad ahiṃsāyai tvayā vayam agniṃ śakema khanituṃ sadhastha etīdaṃ vai sadhasthaṃ tvayā vayam agniṃ śakema khanitum asmint sadhastha ity etajjāgatena chandasāṅgirasvad iti tad enāṃ jāgatena chandasādatte 'tho 'syāṃ jāgataṃ chando dadhāti //
ŚBM, 6, 3, 1, 41.2 haste hyasyāhitā bhavati bibhrad abhrim iti bibharti hyenāṃ hiraṇyayīmiti hiraṇmayī hyeṣā yā chandomayy agner jyotir nicāyyety agner jyotir dṛṣṭvety etat pṛthivyā adhyābharad iti pṛthivyai hyenad adhyābharaty ānuṣṭubhena chandasāṅgirasvad iti tad enām ānuṣṭubhena chandasādatte 'tho asyām ānuṣṭubhaṃ chando dadhāti tānyetānyeva chandāṃsyeṣābhrir ārambhāyaiveyaṃ vaiṇavī kriyate //
ŚBM, 6, 3, 1, 44.1 yad v eva caturbhiḥ /
ŚBM, 6, 3, 3, 5.2 tāmanvīkṣata iyaṃ vai valmīkavapeyam u vā ime lokā etadvā enaṃ devā eṣu lokeṣu vigrāham aicchaṃs tathaivainamayam etad eṣu lokeṣu vigrāham icchati //
ŚBM, 6, 3, 3, 8.2 āgato hyasyādhvā bhavati sarvā mṛdho vidhūnuta iti pāpmā vai mṛdhaḥ sarvānpāpmano vidhūnuta ity etat tasmād u haitadaśvaḥ syanttvā vidhūnute 'gniṃ sadhasthe mahati cakṣuṣā nicikīṣa itīdaṃ vai mahat sadhastham agnimasminmahati sadhasthe cakṣuṣā didṛkṣata ityetat //
ŚBM, 6, 3, 3, 10.1 yad v evākramayati /
ŚBM, 6, 3, 3, 13.2 etadvai devā abruvan kim imam abhyutkramiṣyāma iti mahat saubhagamiti tam mahatsaubhagam abhyudakramayaṃs tathaivainam ayam etan mahat saubhagam abhyutkramayaty utkrāma mahate saubhagāyetyutkrāma mahat te saubhagam ityetat tasmād u haitad aśvaḥ paśūnām bhagitamo 'smād āsthānāditi yatraitat tiṣṭhasīty etad draviṇodā iti draviṇaṃ hyebhyo dadāti vājinniti vājī hyeṣa vayaṃ syāma sumatau pṛthivyā agniṃ khananta upasthe 'syā iti vayam asyai pṛthivyai sumatau syāmāgnim asyā upasthe khananta ityetat //
ŚBM, 6, 3, 3, 17.1 yad v evaite āhutī juhoti /
ŚBM, 6, 3, 3, 18.2 vajro vā ājyaṃ vajramevāsmā etadabhigoptāraṃ karoty atho reto vā ājyaṃ reta evaitatsiñcati sruveṇa vṛṣā vai sruvo vṛṣā vai retaḥ siñcati svāhākāreṇa vṛṣā vai svāhākāro vṛṣā vai retaḥ siñcati //
ŚBM, 6, 3, 3, 19.2 ā tvā juhomi manasā ca ghṛtena cetyetat pratikṣiyantam bhuvanāni viśveti pratyaṅ hyeṣa sarvāṇi bhuvanāni kṣiyati pṛthuṃ tiraścā vayasā bṛhantamiti pṛthurvā eṣa tiryaṅvayaso bṛhandhūmena vyaciṣṭhamanne rabhasaṃ dṛśānamity avakāśavantam annair annādaṃ dīpyamānam ityetat //
ŚBM, 6, 3, 3, 22.2 agnireṣa yadaśvas tatho hāsyaite agnimatyevāhutī hute bhavataḥ //
ŚBM, 6, 3, 3, 24.1 yad v evainam parilikhati /
ŚBM, 6, 3, 3, 25.2 pari tvāgne puraṃ vayaṃ tvamagne dyubhirity agnimevāsmā etad upastutya varma karoti parivatībhiḥ parīva hi pura āgneyībhir agnipurām evāsmā etatkaroti sā haiṣāgnipurā dīpyamānā tiṣṭhati tisṛbhis tripuram evāsmā etatkaroti tasmād u haitat purām paramaṃ rūpaṃ yat tripuraṃ sa vai varṣīyasā varṣīyasā chandasā parāṃ parāṃ lekhāṃ varīyasīṃ karoti tasmāt purāṃ parā parā varīyasī lekhā bhavanti lekhā hi puraḥ //
ŚBM, 6, 3, 3, 26.2 etadvai devā abibhayur yad vai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā imāmevātmānamakurvanguptyā ātmātmānaṃ gopsyatīti sā samambilā syāt tad asyeyamātmā bhavati yad v eva samambilā yonirvā iyaṃ reta idaṃ yadvai retaso yonimatiricyate 'muyā tadbhavatyatha yannyūnaṃ vyṛddhaṃ tad etadvai retasaḥ samṛddhaṃ yat samaṃbilaṃ catuḥsraktir eṣa kūpo bhavati catasro vai diśaḥ sarvābhya evainam etad digbhyaḥ khanati //
ŚBM, 6, 4, 1, 3.2 dvipādyajamāno yajamāno 'gnir yāvānagniryāvatyasya mātrā tāvataivainametatkhanaty atho dvayaṃ hyevaitadrūpam mṛccāpaśca //
ŚBM, 6, 4, 1, 8.2 apāṃ hyetatpṛṣṭhaṃ yonirhyetadagneḥ samudram abhitaḥ pinvamānamiti samudro hyetadabhitaḥ pinvate vardhamāno mahāṁ ā ca puṣkara iti vardhamāno mahīyasva puṣkara ityetaddivo mātrayā varimṇā prathasvetyanuvimārṣṭy asau vā āditya eṣo 'gnir no haitamanyo divo varimā yantum arhati dyaur bhūtvainaṃ yacchetyevaitad āha //
ŚBM, 6, 4, 1, 9.2 yajño vai kṛṣṇājinamiyaṃ vai kṛṣṇājinam iyam u vai yajño 'syāṃ hi yajñastāyate dyauṣpuṣkaraparṇam āpo vai dyaur āpaḥ puṣkaraparṇamuttaro vā asāvasyai //
ŚBM, 6, 4, 1, 12.2 dvipādyajamāno yajamāno 'gniryāvānagniryāvatyasya mātrā tāvataivābhyāmetatsaṃjñāṃ karoty atho dvayaṃ hyevaitadrūpaṃ kṛṣṇājinaṃ ca puṣkaraparṇaṃ ca //
ŚBM, 6, 4, 2, 3.1 tam u tvā dadhyaṅṅṛṣiḥ /
ŚBM, 6, 4, 2, 4.1 tam u tvā pāthyo vṛṣā /
ŚBM, 6, 4, 2, 6.2 ātmā vai triṣṭubātmānamevāsyaitābhyāṃ saṃskaroti sīda hota sva u loke cikitvānityagnirvai hotā tasyaiṣa svo loko yatkṛṣṇājinaṃ cikitvāniti vidvānityetat sādayā yajñaṃ sukṛtasya yonāviti kṛṣṇājinaṃ vai sukṛtasya yonir devāvīrdevānhaviṣā yajāsīti devaḥ san devān avanhaviṣā yajāsītyetad agre bṛhadyajamāne vayo dhā iti yajamānāyāśiṣam āśāste //
ŚBM, 6, 4, 2, 10.2 ṣaḍ ṛtavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagniryāvatyasya mātrā tāvattadbhavati yad v eva saṃvatsaramabhisaṃpadyate tad bṛhatīmabhisaṃpadyate bṛhatī hi saṃvatsaro dvādaśa paurṇamāsyo dvādaśāṣṭakā dvādaśāmāvāsyās tat ṣaṭtriṃśat ṣaṭtriṃśadakṣarā bṛhatī taṃ dakṣiṇata udañcamāharati dakṣiṇato vā udagyonau retaḥ sicyata eṣo 'syaitarhi yonir avicchedam āharati retaso 'vicchedāya //
ŚBM, 6, 4, 3, 4.2 ayaṃ vai vāyurmātariśvā yo 'yam pavata uttānāyā hṛdayaṃ yadvikastam ity uttānāyā hyasyā etaddhṛdayaṃ vikastaṃ yo devānāṃ carasi prāṇathenety eṣa hi sarveṣāṃ devānāṃ carati prāṇathena kasmai deva vaṣaḍastu tubhyamiti prajāpatirvai kastasmā evaitadimāṃ vaṣaṭkaroti no haitāvatyanyāhutir asti yathaiṣā //
ŚBM, 6, 4, 3, 5.2 yadvā asyai kṣataṃ yadviliṣṭaṃ digbhir vai tat saṃdhīyate digbhirevāsyā etatkṣataṃ viliṣṭaṃ saṃtanoti saṃdadhāti sa imāṃ cemāṃ ca diśau saṃdadhāti tasmādete diśau saṃhite athemāṃ cemāṃ ca tasmād v evaite saṃhite ityagre 'theti athetyatheti taddakṣiṇāvṛttaddhi devatrānayānayā vai bheṣajaṃ kriyate 'nayaivainām etad bhiṣajyati //
ŚBM, 6, 4, 3, 9.2 asau vā āditya eṣo 'gnir amuṃ tad ādityam utthāpayaty ud u tiṣṭha svadhvaretyadhvaro vai yajña ud u tiṣṭha suyajñiyetyetad avā no devyā dhiyeti yā te daivī dhīstayā no 'vetyetad dṛśe ca bhāsā bṛhatā suśukvanir iti darśanāya ca bhāsā bṛhatā suśukvanir ity etad āgne yāhi suśastibhiriti ye voḍhāras te suśastaya āgne yāhi voḍhṛbhir ityetat //
ŚBM, 6, 4, 3, 9.2 asau vā āditya eṣo 'gnir amuṃ tad ādityam utthāpayaty ud u tiṣṭha svadhvaretyadhvaro vai yajña ud u tiṣṭha suyajñiyetyetad avā no devyā dhiyeti yā te daivī dhīstayā no 'vetyetad dṛśe ca bhāsā bṛhatā suśukvanir iti darśanāya ca bhāsā bṛhatā suśukvanir ity etad āgne yāhi suśastibhiriti ye voḍhāras te suśastaya āgne yāhi voḍhṛbhir ityetat //
ŚBM, 6, 4, 3, 10.2 asau vā āditya eṣo 'gnir amuṃ tadādityamita ūrdhvam prāñcaṃ dadhāti tasmādasāvāditya ita ūrdhvaḥ prāṅ dhīyata ūrdhva ū ṣu ṇa ūtaye tiṣṭhā devo na saviteti yathaiva yajus tathā bandhur ūrdhvo vājasya sanitetyūrdhvo vā eṣa tiṣṭhanvājamannaṃ sanoti yad añjibhir vāghadbhir vihvayāmaha iti raśmayo vā etasyāñjayo vāghatas tān etad āha parobāhu pragṛhṇāti parobāhu hyeṣa ito 'thainam upāvaharati tam upāvahṛtyoparinābhi dhārayati tasyopari bandhuḥ //
ŚBM, 6, 4, 4, 6.2 tad enam etaiḥ paśubhiḥ saṃbharati nopaspṛśati vajro vai paśavo reta idaṃ nedidaṃ reto vajreṇa hinasānīty atho agnirayam paśava ime nedayamagnirimānpaśūnhinasaditi //
ŚBM, 6, 4, 4, 7.2 praitu vājī kanikradaditi praitu vājī kanikradyamāna ityetan nānadad rāsabhaḥ patveti tadaśvasya yajuṣi rāsabhaṃ nirāha tadrāsabhe śucaṃ dadhāti bharannagnim purīṣyam mā pādyāyuṣaḥ pureti bharannagnim paśavyaṃ mo asmātkarmaṇaḥ purā pādītyetat tad enamaśvena saṃbharati //
ŚBM, 6, 4, 4, 13.2 aśvaḥ prathama eti tasmāt kṣatriyam prathamaṃ yantamitare trayo varṇāḥ paścādanuyanty atha yadamuta āyatāmajaḥ prathama eti tasmādbrāhmaṇam prathamaṃ yantamitare trayo varṇāḥ paścādanuyantyatha yannaiveto yatāṃ nāmuto rāsabhaḥ prathama eti tasmānna kadācana brāhmaṇaśca kṣatriyaśca vaiśyaṃ ca śūdraṃ ca paścād anvitas tasmād evaṃ yantyapāpavasyasāyātho brahmaṇā caivaitat kṣatreṇa caitau varṇāvabhitaḥ parigṛhṇīte 'napakramiṇau kurute //
ŚBM, 6, 4, 4, 15.2 āgneyo vā ajaḥ svenaivainametadātmanā svayā devatayā saṃbharaty atho brahma vā ajo brahmaṇaivainametatsaṃbharati //
ŚBM, 6, 4, 4, 19.2 etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā etām puram paryaśrayaṃstathaivāsmā ayametām puram pariśrayaty atho yonirvā iyaṃ reta idaṃ tira iva vai yonau retaḥ sicyate yonirūpam etat kriyate tasmādapi svayā jāyayā tira ivaiva cicariṣati //
ŚBM, 6, 4, 4, 20.2 tad yad evāsyātropanaddhasya saṃśucyati tām evāsmād etacchucam bahirdhā dadhāty atho etasyā evainametadyoneḥ prajanayati //
ŚBM, 6, 5, 1, 1.2 sthemne nveva yad v eva parṇakaṣāyeṇa somo vai parṇaścandramā u vai soma etad u vā ekamagnirūpam etasyaivāgnirūpasyopāptyai //
ŚBM, 6, 5, 1, 1.2 sthemne nveva yad v eva parṇakaṣāyeṇa somo vai parṇaścandramā u vai soma etad u vā ekamagnirūpam etasyaivāgnirūpasyopāptyai //
ŚBM, 6, 5, 1, 1.2 sthemne nveva yad v eva parṇakaṣāyeṇa somo vai parṇaścandramā u vai soma etad u vā ekamagnirūpam etasyaivāgnirūpasyopāptyai //
ŚBM, 6, 5, 1, 2.2 āpo hi ṣṭhā mayobhuva iti yāṃ vai devatāmṛgabhyanūktā yāṃ yajuḥ saiva devatā sark so devatā tadyajus tā haitā āpa evaiṣa tṛcas tad yā amūr āpa ekaṃ rūpaṃ samadṛśyanta tā etāstadevaitadrūpaṃ karoti //
ŚBM, 6, 5, 1, 4.2 sthemne nveva yad v evājalomair etadvā enaṃ devāḥ paśubhyo 'dhi samabharaṃstathaivainam ayametatpaśubhyo 'dhi saṃbharati tad yad ajalomair evāje hi sarveṣām paśūnāṃ rūpam atha yalloma loma hi rūpam //
ŚBM, 6, 5, 1, 6.2 śarkarāśmāyorasas tena saṃsṛjati sthemne nveva yad v eva tenaitāvatī vā iyam agre 'sṛjyata tadyāvatīyamagre 'sṛjyata tāvatīmevaināmetatkaroti //
ŚBM, 6, 5, 1, 9.2 saṃsṛṣṭāṃ vasubhī rudrairiti saṃsṛṣṭā hyeṣā vasubhiśca bhavati yanmitreṇa tadvasubhir yad rudraistadrudrair dhīraiḥ karmaṇyām mṛdamiti dhīrā hi te karmaṇyo iyam mṛddhastābhyām mṛdvīṃ kṛtvā sinīvālī kṛṇotu tāmiti vāgvai sinīvālī saināṃ hastābhyām mṛdvīṃ kṛtvā karotvityetat //
ŚBM, 6, 5, 1, 10.2 yoṣā vai sinīvāly etad u vai yoṣāyai samṛddhaṃ rūpaṃ yat sukapardā sukurīrā svaupaśā samardhayatyevaināmetatsā tubhyamadite mahyokhāṃ dadhātu hastayoritīyaṃ vā aditir mahyasyai tad āha //
ŚBM, 6, 5, 1, 12.2 trivṛd agnir yāvānagniryāvatyasya mātrā tāvataivainam etat prayauti dvābhyāṃ saṃsṛjati tat pañca pañcacitiko 'gniḥ pañcartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagniryāvatyasya mātrā tāvattadbhavati tribhir apa upasṛjati tadaṣṭāvaṣṭākṣarā gāyatrī gāyatro 'gnir yāvānagniryāvatyasya mātrā tāvat tad bhavaty atho 'ṣṭākṣarā vā iyam agre 'sṛjyata tad yāvatīyam agre 'sṛjyata tāvatīm evainām etat karoti //
ŚBM, 6, 5, 2, 1.2 yāvantaṃ nidhaye 'laṃ manyate makhasya śiro 'sīti yajño vai makhas tasyaitacchira āhavanīyo vai yajñasya śira āhavanīyam u vā etaṃ ceṣyanbhavati tasmādāha makhasya śiro 'sīti //
ŚBM, 6, 5, 2, 2.1 yad v evāha makhasya śiro 'sīti /
ŚBM, 6, 5, 2, 3.2 vasavastvā kṛṇvantu gāyatreṇa chandasāṅgirasvadityayaṃ haiṣa loko nidhis tam etad vasavo gāyatreṇa chandasākurvaṃstathaivainamayametadgāyatreṇa chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsīty etad atho pratiṣṭhitāsīti pṛthivyasīti pṛthivī hyeṣa nidhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātānyajamānāyetyetad vai vasava imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāsata tathaivaitad yajamāna imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāste tāṃ prādeśamātrīṃ kṛtvāthāsyai sarvatastīram unnayati //
ŚBM, 6, 5, 2, 4.2 rudrāstvā kṛṇvantu traiṣṭubhena chandasāṅgirasvadityantarikṣaṃ haiṣa uddhistam etad rudrāstraiṣṭubhena chandasākurvaṃstathaivainamayametattraiṣṭubhena chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsītyantarikṣamasītyantarikṣaṃ hyeṣa uddhir dhārayā mayi //
ŚBM, 6, 5, 2, 5.2 ādityāstvā kṛṇvantu jāgatena chandasāṅgirasvaditi dyaurhaiṣa uddhis tametad ādityā jāgatena chandasākurvaṃstathaivainamayametajjāgatena chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti dyaurasīti dyaurhyeṣa uddhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vā ādityā divaṃ kṛtvā tasyāṃ etām āśiṣam āśāsata tathaivaitad yajamāno divaṃ kṛtvā tasyām etām āśiṣamāśāste //
ŚBM, 6, 5, 2, 6.2 viśve tvā devā vaiśvānarāḥ kṛṇvantvānuṣṭubhena chandasāṅgirasvaditi diśo haitadyajuretadvai viśve devā vaiśvānarā eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo 'dadhus tathaivaitad yajamāna eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo dadhātyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti diśo 'sīti diśo hyetad yajur dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vai viśve devā vaiśvānarā diśaḥ kṛtvā tāsvetām āśiṣamāśāsata tathaivaitad yajamāno diśaḥ kṛtvā tāsvetāmāśiṣamāśāste //
ŚBM, 6, 5, 2, 19.2 atho aṣṭastanāṃ na tathā kuryādye vai goḥ kanīyastanāḥ paśavo ye bhūyastanā anupajīvanīyatarā vā asyaite 'nupajīvanīyatarāṃ haināṃ te kurvate 'tho ha te na gāṃ kurvate śunīṃ vāviṃ vā vaḍabāṃ vā tasmāttathā na kuryāt //
ŚBM, 6, 5, 2, 19.2 atho aṣṭastanāṃ na tathā kuryādye vai goḥ kanīyastanāḥ paśavo ye bhūyastanā anupajīvanīyatarā vā asyaite 'nupajīvanīyatarāṃ haināṃ te kurvate 'tho ha te na gāṃ kurvate śunīṃ vāviṃ vā vaḍabāṃ vā tasmāttathā na kuryāt //
ŚBM, 6, 5, 2, 22.2 trayo vā ime lokā ime lokā ukhā iti vadanto 'tho anyo 'nyasyai prāyaścittyai yadītarā bhetsyate 'thetarasyām bhariṣyāmo yadītarāthetarasyāmiti na tathā kuryādyo vā eṣa nidhiḥ prathamo 'yaṃ sa loko yaḥ pūrva uddhirantarikṣaṃ tadya uttaro dyauḥ sātha yadetaccaturthaṃ yajurdiśo haiva tad etāvad vā idaṃ sarvaṃ yāvad ime ca lokā diśaśca sa yad atropāhared ati tad recayed yad u vai yajñe 'tiriktaṃ kriyate yajamānasya tad dviṣantaṃ bhrātṛvyam abhyatiricyate yad u bhinnāyai prāyaścittir uttarasmiṃs tad anvākhyāne //
ŚBM, 6, 5, 2, 22.2 trayo vā ime lokā ime lokā ukhā iti vadanto 'tho anyo 'nyasyai prāyaścittyai yadītarā bhetsyate 'thetarasyām bhariṣyāmo yadītarāthetarasyāmiti na tathā kuryādyo vā eṣa nidhiḥ prathamo 'yaṃ sa loko yaḥ pūrva uddhirantarikṣaṃ tadya uttaro dyauḥ sātha yadetaccaturthaṃ yajurdiśo haiva tad etāvad vā idaṃ sarvaṃ yāvad ime ca lokā diśaśca sa yad atropāhared ati tad recayed yad u vai yajñe 'tiriktaṃ kriyate yajamānasya tad dviṣantaṃ bhrātṛvyam abhyatiricyate yad u bhinnāyai prāyaścittir uttarasmiṃs tad anvākhyāne //
ŚBM, 6, 5, 2, 22.2 trayo vā ime lokā ime lokā ukhā iti vadanto 'tho anyo 'nyasyai prāyaścittyai yadītarā bhetsyate 'thetarasyām bhariṣyāmo yadītarāthetarasyāmiti na tathā kuryādyo vā eṣa nidhiḥ prathamo 'yaṃ sa loko yaḥ pūrva uddhirantarikṣaṃ tadya uttaro dyauḥ sātha yadetaccaturthaṃ yajurdiśo haiva tad etāvad vā idaṃ sarvaṃ yāvad ime ca lokā diśaśca sa yad atropāhared ati tad recayed yad u vai yajñe 'tiriktaṃ kriyate yajamānasya tad dviṣantaṃ bhrātṛvyam abhyatiricyate yad u bhinnāyai prāyaścittir uttarasmiṃs tad anvākhyāne //
ŚBM, 6, 5, 3, 1.2 iyaṃ vā aṣāḍheyam u vā eṣāṃ lokānām prathamāsṛjyata tāmetasyā eva mṛdaḥ karotyeṣāṃ hyeva lokānām iyam mahiṣī karoti mahiṣī hīyaṃ tadyaiva prathamā vittā sā mahiṣī //
ŚBM, 6, 5, 3, 2.2 pratiṣṭhā vai pāda iyam u vai pratiṣṭhā tryālikhitā bhavati trivṛddhīyam //
ŚBM, 6, 5, 3, 4.2 ātmaivokhā vāgaṣāḍhā tām pūrvāṃ karoti purastāddhīyamātmano vāk tāmetasyā eva mṛdaḥ karotyātmano hyeveyaṃ vāṅmahiṣī karoti mahiṣī hi vāktryālikhitā bhavati tredhāvihitā hi vāgṛco yajūṃṣi sāmāny atho yadidaṃ trayaṃ vāco rūpamupāṃśu vyantarāmuccaiḥ //
ŚBM, 6, 5, 3, 5.2 ātmānaṃ tatkarotyatha viśvajyotiṣaḥ karoti prajā vai viśvajyotiḥ prajā hyeva viśvaṃ jyotiḥ prajananamevaitatkaroti tā etasyā eva mṛdaḥ karotyātmanastatprajāṃ nirmimīte yajamānaḥ karoti yajamānastadātmanaḥ prajāṃ karoty anantarhitāḥ karoty anantarhitāṃ tadātmanaḥ prajāṃ karotyuttarāḥ karotyuttarāṃ tad ātmanaḥ prajāṃ karoti tryālikhitā bhavanti trivṛddhi prajāpatiḥ pitā mātā putro 'tho garbha ulbaṃ jarāyu //
ŚBM, 6, 5, 3, 7.2 ubhayam v etat prajāpatirniruktaś cāniruktaśca parimitaścāparimitaśca tadyā yajuṣkṛtāyai karoti yadevāsya niruktam parimitaṃ rūpaṃ tadasya tena saṃskarotyatha yā ayajuṣkṛtāyai yadevāsyāniruktam aparimitaṃ rūpaṃ tadasya tena saṃskaroti sa ha vā etaṃ sarvaṃ kṛtsnam prajāpatiṃ saṃskaroti ya evaṃ vidvān etad evaṃ karotyathopaśayāyai piṇḍaṃ pariśinaṣṭi prāyaścittibhyaḥ //
ŚBM, 6, 5, 3, 8.2 sthemne nvevātho karmaṇaḥ prakṛtatāyai yad v eva dhūpayati śira etadyajñasya yadukhā prāṇo dhūmaḥ śīrṣaṃstatprāṇaṃ dadhāti //
ŚBM, 6, 5, 3, 8.2 sthemne nvevātho karmaṇaḥ prakṛtatāyai yad v eva dhūpayati śira etadyajñasya yadukhā prāṇo dhūmaḥ śīrṣaṃstatprāṇaṃ dadhāti //
ŚBM, 6, 5, 3, 9.2 prājāpatyo vā aśvaḥ prajāpatiragnir no vā ātmātmānaṃ hinastyahiṃsāyai tadvai śaknaiva taddhi jagdhaṃ yātayāma tatho ha naivāśvaṃ hinasti netarān paśūn //
ŚBM, 6, 5, 3, 9.2 prājāpatyo vā aśvaḥ prajāpatiragnir no vā ātmātmānaṃ hinastyahiṃsāyai tadvai śaknaiva taddhi jagdhaṃ yātayāma tatho ha naivāśvaṃ hinasti netarān paśūn //
ŚBM, 6, 5, 3, 11.2 sapta yajūṃṣi saptatayya etā devatāḥ sapta śīrṣanprāṇā yad u vā api bahukṛtvaḥ sapta sapta saptaiva tacchīrṣaṇyeva tat sapta prāṇāndadhāti //
ŚBM, 6, 5, 4, 2.2 iyaṃ vā aditir no vā ātmātmānaṃ hinastyahiṃsāyai yadanyayā devatayā khaneddhiṃsyāddhainam //
ŚBM, 6, 5, 4, 10.2 maitreṇa yajuṣopanyācarati yāvat kiyaccopanyācarati na vai mitraṃ kaṃcana hinasti na mitraṃ kaścana hinasti tatho haiṣa etāṃ na hinasti no etameṣā tāṃ divaivopavaped divodvaped aharhyāgneyam //
ŚBM, 6, 5, 4, 10.2 maitreṇa yajuṣopanyācarati yāvat kiyaccopanyācarati na vai mitraṃ kaṃcana hinasti na mitraṃ kaścana hinasti tatho haiṣa etāṃ na hinasti no etameṣā tāṃ divaivopavaped divodvaped aharhyāgneyam //
ŚBM, 6, 5, 4, 11.2 savitā vai prasavitā savitṛprasūta evaināmetadudvapati devastvā savitodvapatu supāṇiḥ svaṅguriḥ subāhuruta śaktyeti sarvam u hyetatsavitā //
ŚBM, 6, 5, 4, 13.2 utthāya bṛhatī bhavetyutthāya hīme lokā bṛhanta ud u tiṣṭha dhruvā tvamity ud u tiṣṭha sthirā tvam pratiṣṭhitetyetat //
ŚBM, 6, 5, 4, 13.2 utthāya bṛhatī bhavetyutthāya hīme lokā bṛhanta ud u tiṣṭha dhruvā tvamity ud u tiṣṭha sthirā tvam pratiṣṭhitetyetat //
ŚBM, 6, 5, 4, 15.2 sthemne nvevātho karmaṇaḥ prakṛtatāyai yad v evācchṛṇatti śira etadyajñasya yadukhā prāṇaḥ payaḥ śīrṣaṃs tat prāṇaṃ dadhāty atho yoṣā vā ukhā yoṣāyāṃ tatpayo dadhāti tasmādyoṣāyām payaḥ //
ŚBM, 6, 5, 4, 15.2 sthemne nvevātho karmaṇaḥ prakṛtatāyai yad v evācchṛṇatti śira etadyajñasya yadukhā prāṇaḥ payaḥ śīrṣaṃs tat prāṇaṃ dadhāty atho yoṣā vā ukhā yoṣāyāṃ tatpayo dadhāti tasmādyoṣāyām payaḥ //
ŚBM, 6, 5, 4, 15.2 sthemne nvevātho karmaṇaḥ prakṛtatāyai yad v evācchṛṇatti śira etadyajñasya yadukhā prāṇaḥ payaḥ śīrṣaṃs tat prāṇaṃ dadhāty atho yoṣā vā ukhā yoṣāyāṃ tatpayo dadhāti tasmādyoṣāyām payaḥ //
ŚBM, 6, 5, 4, 16.2 prajāpatervai śokādajā samabhavat prajāpatiragnir no vā ātmātmānaṃ hinasty ahiṃsāyai yad v evājāyā ajā ha sarvā oṣadhīratti sarvāsām evainām etad oṣadhīnāṃ rasenācchṛṇatti //
ŚBM, 6, 5, 4, 16.2 prajāpatervai śokādajā samabhavat prajāpatiragnir no vā ātmātmānaṃ hinasty ahiṃsāyai yad v evājāyā ajā ha sarvā oṣadhīratti sarvāsām evainām etad oṣadhīnāṃ rasenācchṛṇatti //
ŚBM, 6, 6, 1, 1.2 agnicityāyāṃ yad u cānagnicityāyām atīni ha karmāṇi santi yānyanyatkarmāti tānyatīni teṣāmagnicityā rājasūyo vājapeyo 'śvamedhas tad yat tānyanyāni karmāṇyati tasmāt tānyatīni //
ŚBM, 6, 6, 1, 6.1 yad v evaitaṃ vaiśvānaraṃ nirvapati /
ŚBM, 6, 6, 1, 7.1 yad v evaite haviṣī nirvapati /
ŚBM, 6, 6, 1, 8.2 ekadevatya ekasthaṃ tat kṣatram ekasthāṃ śriyaṃ karoti caruritaro bahudevatyo bhūmā vā eṣa taṇḍulānāṃ yac carur bhūmo eṣa devānāṃ yadādityā viśi tadbhūmānaṃ dadhātītyadhidevatam //
ŚBM, 6, 6, 1, 10.2 ekamiva hi śiraś carur itaro bahudevatyo bhūmā vā eṣa taṇḍulānāṃ yac carur bhūmo eṣo 'ṅgānāṃ yad ātmātmaṃs tad aṅgānām bhūmānaṃ dadhāti //
ŚBM, 6, 6, 1, 13.2 agnicityāyāṃ yad u cānagnicityāyāṃ tasyokto bandhur ubhayāni bhavanti tasyokto 'dhvarasya pūrvāṇy athāgnes tasyo evoktaḥ //
ŚBM, 6, 6, 1, 13.2 agnicityāyāṃ yad u cānagnicityāyāṃ tasyokto bandhur ubhayāni bhavanti tasyokto 'dhvarasya pūrvāṇy athāgnes tasyo evoktaḥ //
ŚBM, 6, 6, 1, 22.1 tāny u haike /
ŚBM, 6, 6, 1, 22.2 ukhāyām evaitāny audgrabhaṇāni juhvati kāmebhyo vā etāni hūyanta ātmo eṣa yajamānasya yad ukhātman yajamānasya sarvān kāmān pratiṣṭhāpayāma iti na tathā kuryād etasya vai yajñasya saṃsthitasyaitāsāmāhutīnāṃ yo rasas tad etad arcir yad dīpyate tad yat saṃsthite yajñe huteṣvaudgrabhaṇeṣūkhām pravṛṇakti tad enām eṣa yajña ārohati taṃ yajñaṃ bibharti tasmāt saṃsthita eva yajñe huteṣvaudgrabhaṇeṣūkhāṃ pravṛñjyāt //
ŚBM, 6, 6, 1, 23.2 ādīpyād iti nveva yad v eva muñjakulāyena yonir eṣāgner yan muñjo na vai yonir garbhaṃ hinasty ahiṃsāyai yoner vai jāyamāno jāyate yonerjāyamāno jāyātā iti //
ŚBM, 6, 6, 1, 24.2 ādīpyād iti nveva yad v eva śaṇakulāyam prajāpatir yasyai yonerasṛjyata tasyā umā ulbamāsañchaṇā jarāyu tasmātte pūtayo jarāyu hi te na vai jarāyu garbhaṃ hinastyahiṃsāyai jarāyuṇo vai jāyamāno jāyate jarāyuṇo jāyamāno jāyātā iti //
ŚBM, 6, 6, 2, 1.1 tāṃ tiṣṭhan pravṛṇakti ime vai lokā ukhā tiṣṭhantīva vā ime lokā atho tiṣṭhan vai vīryavattamaḥ //
ŚBM, 6, 6, 2, 3.1 yad v evodaṅ prāṅ tiṣṭhan /
ŚBM, 6, 6, 2, 4.1 yad v evodaṅ prāṅ tiṣṭhan /
ŚBM, 6, 6, 2, 6.2 yathaiva yajustathā bandhur āsurī māyā svadhayā kṛtāsīti prāṇo vā asus tasyaiṣā māyā svadhayā kṛtā juṣṭaṃ devebhya idam astu havyam iti yā evaitasminnagnāvāhutīrhoṣyanbhavati tā etad āhātho evaiva havyam ariṣṭā tvamudihi yajñe asminniti yathaivāriṣṭānārtaitasmin yajña udiyādevametadāha //
ŚBM, 6, 6, 2, 7.2 dvipād yajamāno yajamāno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti gāyatryā ca triṣṭubhā ca prāṇo gāyatryātmā triṣṭub etāvān vai paśur yāvān prāṇaś cātmā ca tad yāvān paśus tāvataivainām etat pravṛṇakty atho agnir vai gāyatrīndras triṣṭub aindrāgno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇaktīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti tayoḥ sapta padāni saptacitiko 'gniḥ saptartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 6, 2, 9.2 yadi ciram arcir ārohaty aṅgārān evāvapanty ubhayenaiṣo 'gniriti na tathā kuryād asthanvān vāva paśurjāyate 'tha taṃ nāgra evāsthanvantam iva nyṛṣanti reta ivaiva dadhati reta u etad anasthikaṃ yad arcis tasmād enām arcir evārohet //
ŚBM, 6, 6, 2, 11.2 devāścāsurāścobhaye prājāpatyā aspardhanta te devā agnimanīkaṃ kṛtvāsurānabhyāyaṃs tasyārciṣaḥ pragṛhītasyāsurā agram prāvṛścaṃs tad asyām pratyatiṣṭhat sa kṛmuko 'bhavat tasmāt sa svādū raso hi tasmād u lohito 'rcir hi sa eṣo 'gnir eva yat kṛmuko 'gnim evāsminn etat sambhūtiṃ dadhāti //
ŚBM, 6, 6, 3, 5.2 jāyata eṣa etadyaccīyate sa eṣa sarvasmā annāya jāyata etad v ekamannaṃ yad aparaśuvṛkṇaṃ tenainam etat prīṇāti yadagne kāni kāni cid ā te dārūṇi dadhmasi sarvaṃ tadastu te ghṛtaṃ tajjuṣasva yaviṣṭhyeti yathaiva yajus tathā bandhus tad yat kiṃ cāparaśuvṛkṇaṃ tad asmā etat svadayati tad asmā annaṃ kṛtvāpidadhāti //
ŚBM, 6, 6, 3, 6.2 jāyata eṣa etad yaccīyate sa eṣa sarvasmā annāya jāyata etad v ekam annaṃ yad adhaḥśayaṃ tenainam etat prīṇāti yad atty upajihvikā yad vamro atisarpatīty upajihvikā vā hi tad atti vamro vātisarpati sarvaṃ tad astu te ghṛtaṃ tajjuṣasva yaviṣṭhyeti yathaiva yajus tathā bandhus tad yat kiṃ cādhaḥśayaṃ tad asmā etat svadayati tad asmā annaṃ kṛtvāpidadhāti //
ŚBM, 6, 6, 3, 7.2 brahma vai palāśo brahmaṇaivainam etat saminddhe yad v eva pālāśyaḥ somo vai palāśa eṣo ha paramāhutir yat somāhutis tām asminn etajjuhoti tayainam etat prīṇāti //
ŚBM, 6, 6, 3, 9.2 eṣā ha nābhiḥ pṛthivyai yatraiṣa etat samidhyate rāyaspoṣāya bṛhate havāmaha iti rayyai ca poṣāya ca bṛhate havāmaha ity etad irammadam itīrayā hyeṣa matto bṛhad uktham iti bṛhaduktho hyeṣa yajatram iti yajñiyam ity etaj jetāram agnim pṛtanāsu sāsahimiti jetā hyagniḥ pṛtanā u sāsahiḥ //
ŚBM, 6, 6, 3, 11.2 yaś cainānadveḍyaṃ cādviṣus tam asmā annaṃ kṛtvāpyadadhus tenainam aprīṇann annam ahaitasyābhavad adahad u devānām pāpmānaṃ tathaivaitad yajamāno yaś cainaṃ dveṣṭi yaṃ ca dveṣṭi tam asmā annaṃ kṛtvāpidadhāti tenainam prīṇāty annam ahaitasya bhavati dahaty u yajamānasya pāpmānam //
ŚBM, 6, 6, 3, 11.2 yaś cainānadveḍyaṃ cādviṣus tam asmā annaṃ kṛtvāpyadadhus tenainam aprīṇann annam ahaitasyābhavad adahad u devānām pāpmānaṃ tathaivaitad yajamāno yaś cainaṃ dveṣṭi yaṃ ca dveṣṭi tam asmā annaṃ kṛtvāpidadhāti tenainam prīṇāty annam ahaitasya bhavati dahaty u yajamānasya pāpmānam //
ŚBM, 6, 6, 3, 15.2 ud eṣām bāhū atiram ud varco atho balam kṣiṇomi brahmaṇāmitrānunnayāmi svāṁ ahamiti yathaiva kṣiṇuyād amitrān unnayet svān evametad āhobhe tv evaite ādadhyād ayaṃ vā agnirbrahma ca kṣatraṃ cemamevaitadagnimetābhyāmubhābhyāṃ saminddhe brahmaṇā ca kṣatreṇa ca //
ŚBM, 6, 6, 3, 17.2 prādeśamātro vai garbho viṣṇur annam etad ātmasaṃmitenaivainam etad annena prīṇāti yad u vā ātmasaṃmitam annaṃ tadavati tanna hinasti yadbhūyo hinasti tad yat kanīyo na tadavati tiṣṭhannādadhāti tasyopari bandhuḥ svāhākāreṇa reto vā idaṃ siktamayam agnis tasmin yat kāṣṭhāny asvāhākṛtāny abhyādadhyāddhiṃsyāddhainaṃ tā yat samidhastena nāhutayo yad u svāhākāreṇa tenānnam annaṃ hi svāhākāras tatho hainaṃ na hinasti //
ŚBM, 6, 6, 3, 17.2 prādeśamātro vai garbho viṣṇur annam etad ātmasaṃmitenaivainam etad annena prīṇāti yad u vā ātmasaṃmitam annaṃ tadavati tanna hinasti yadbhūyo hinasti tad yat kanīyo na tadavati tiṣṭhannādadhāti tasyopari bandhuḥ svāhākāreṇa reto vā idaṃ siktamayam agnis tasmin yat kāṣṭhāny asvāhākṛtāny abhyādadhyāddhiṃsyāddhainaṃ tā yat samidhastena nāhutayo yad u svāhākāreṇa tenānnam annaṃ hi svāhākāras tatho hainaṃ na hinasti //
ŚBM, 6, 6, 3, 17.2 prādeśamātro vai garbho viṣṇur annam etad ātmasaṃmitenaivainam etad annena prīṇāti yad u vā ātmasaṃmitam annaṃ tadavati tanna hinasti yadbhūyo hinasti tad yat kanīyo na tadavati tiṣṭhannādadhāti tasyopari bandhuḥ svāhākāreṇa reto vā idaṃ siktamayam agnis tasmin yat kāṣṭhāny asvāhākṛtāny abhyādadhyāddhiṃsyāddhainaṃ tā yat samidhastena nāhutayo yad u svāhākāreṇa tenānnam annaṃ hi svāhākāras tatho hainaṃ na hinasti //
ŚBM, 6, 6, 4, 4.2 atha vrate nyajya samidhamādadhāti na vrate nyañjyād ity u haika āhur āhutiṃ tajjuhuyād anavakᄆptaṃ vai tadyaddīkṣita āhutiṃ juhuyāditi //
ŚBM, 6, 6, 4, 5.2 daivo vā asyaiṣa ātmā mānuṣo 'yaṃ sa yanna nyañjyān na haitaṃ daivam ātmānam prīṇīyād atha yan nyanakti tatho haitaṃ daivam ātmānam prīṇāti sā yat samittena nāhutir yad u vrate nyaktā tenānnam annaṃ hi vratam //
ŚBM, 6, 6, 4, 5.2 daivo vā asyaiṣa ātmā mānuṣo 'yaṃ sa yanna nyañjyān na haitaṃ daivam ātmānam prīṇīyād atha yan nyanakti tatho haitaṃ daivam ātmānam prīṇāti sā yat samittena nāhutir yad u vrate nyaktā tenānnam annaṃ hi vratam //
ŚBM, 6, 6, 4, 6.2 daivo vā asyaiṣa ātmā mānuṣo 'yaṃ devā u vā agre 'tha manuṣyās tasmāt samidhamādhāyātha vratayati //
ŚBM, 6, 6, 4, 7.2 aśanapate 'śanasya no dehīty etad anamīvasya śuṣmiṇa ity anaśanāyasya śuṣmiṇa ity etat pra pra dātāraṃ tāriṣa iti yajamāno vai dātā pra yajamānaṃ tāriṣa ity etad ūrjaṃ dhehi dvipade catuṣpada ity āśiṣam āśāste yad u bhinnāyai prāyaścittim āhottarasmiṃstad anvākhyāna iti //
ŚBM, 6, 6, 4, 8.2 yābhinnā navā sthāly urubilī syāt tasyām enam paryāvaped ārcchati vā eṣokhā yā bhidyate 'nārto iyaṃ devatānārtāyām imam anārtam bibharāṇīti tatrokhāyai kapālam purastāt prāsyati tatho haiṣa etasyai yonerna cyavate //
ŚBM, 6, 6, 4, 8.2 yābhinnā navā sthāly urubilī syāt tasyām enam paryāvaped ārcchati vā eṣokhā yā bhidyate 'nārto iyaṃ devatānārtāyām imam anārtam bibharāṇīti tatrokhāyai kapālam purastāt prāsyati tatho haiṣa etasyai yonerna cyavate //
ŚBM, 6, 6, 4, 12.2 āsīna āhutiṃ juhoti viśvakarmaṇe svāhety athopotthāya samidham ādadhāti punastvādityā rudrā vasavaḥ samindhatām punarbrahmāṇo vasunītha yajñair ity etāstvā devatāḥ punaḥ samindhatām ity etad ghṛtena tvaṃ tanvaṃ vardhayasva satyāḥ santu yajamānasya kāmā iti ghṛtenāha tvaṃ vardhayasva yebhya u tvāṃ kāmebhyo yajamāna ādhatta te 'sya sarve satyāḥ santvityetat //
ŚBM, 6, 7, 1, 2.2 asau sa ādityaḥ sa hiraṇmayo bhavati jyotirvai hiraṇyaṃ jyotir eṣo 'mṛtaṃ hiraṇyam amṛtam eṣa parimaṇḍalo bhavati parimaṇḍalo hyeṣa ekaviṃśatinirbādha ekaviṃśo hyeṣa bahiṣṭān nirbādham bibharti raśmayo vā etasya nirbādhā bāhyata u vā etasya raśmayaḥ //
ŚBM, 6, 7, 1, 3.1 yad v eva rukmam pratimucya bibharti /
ŚBM, 6, 7, 1, 3.2 asau vā āditya eṣa rukmo no haitam agnim manuṣyo manuṣyarūpeṇa yantum arhaty etenaiva rūpeṇaitad rūpam bibharti //
ŚBM, 6, 7, 1, 4.1 yad v eva rukmam pratimucya bibharti /
ŚBM, 6, 7, 1, 8.2 asau vā āditya eṣa rukma uparinābhy u vā eṣaḥ //
ŚBM, 6, 7, 1, 9.1 yad v evoparinābhi /
ŚBM, 6, 7, 1, 10.1 yad v evoparinābhi /
ŚBM, 6, 7, 1, 11.1 yad v evoparinābhi /
ŚBM, 6, 7, 1, 13.2 ūrg vai rasa udumbara ūrjaivainam etad rasena bibharty atho sarva ete vanaspatayo yad udumbaraḥ sarve vā etaṃ vanaspatayo yantum arhanti sarvair etaṃ vanaspatibhir devā abibharuḥ sarvair evainam etad vanaspatibhir bibharti //
ŚBM, 6, 7, 1, 15.2 catuḥsraktīnyanūcyāni catasro vai diśo diśo vā etaṃ yantum arhanti digbhir etaṃ devā abibharur digbhir evainam etad bibharti mauñjībhī rajjubhir vyutā bhavati trivṛdbhis tasyokto bandhur mṛdā digdhā tasyo evokto 'tho anatidāhāya //
ŚBM, 6, 7, 1, 15.2 catuḥsraktīnyanūcyāni catasro vai diśo diśo vā etaṃ yantum arhanti digbhir etaṃ devā abibharur digbhir evainam etad bibharti mauñjībhī rajjubhir vyutā bhavati trivṛdbhis tasyokto bandhur mṛdā digdhā tasyo evokto 'tho anatidāhāya //
ŚBM, 6, 7, 1, 16.2 ime vai lokā eṣo 'gnir diśaḥ śikyaṃ digbhir hīme lokāḥ śaknuvanti sthātuṃ yacchaknuvanti tasmācchikyaṃ digbhir evainam etad bibharti ṣaḍudyāmam bhavati ṣaḍḍhi diśo mauñjaṃ trivṛt tasyokto bandhur mṛdā digdhaṃ tasyo evokto 'tho anatidāhāya //
ŚBM, 6, 7, 1, 16.2 ime vai lokā eṣo 'gnir diśaḥ śikyaṃ digbhir hīme lokāḥ śaknuvanti sthātuṃ yacchaknuvanti tasmācchikyaṃ digbhir evainam etad bibharti ṣaḍudyāmam bhavati ṣaḍḍhi diśo mauñjaṃ trivṛt tasyokto bandhur mṛdā digdhaṃ tasyo evokto 'tho anatidāhāya //
ŚBM, 6, 7, 1, 18.1 yad v evainaṃ śikyena bibharti /
ŚBM, 6, 7, 1, 24.2 dvipād yajamāno yajamāno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etad bibharti so eva kumbhī sā sthālī tat ṣaṭ ṣaḍ ṛtavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 7, 1, 26.1 yad v evainam iṇḍvābhyām parigṛhṇāti /
ŚBM, 6, 7, 1, 26.2 asau vā āditya eṣo 'gnir imā u lokāv iṇḍve amum tad ādityam ābhyāṃ lokābhyām parigṛhṇāti tasmād eṣa ābhyāṃ lokābhyām parigṛhītaḥ parimaṇḍale bhavataḥ parimaṇḍalau hīmau lokau mauñje trivṛtī tasyokto bandhur mṛdā digdhe tasyo evokto 'tho anatidāhāya //
ŚBM, 6, 7, 1, 26.2 asau vā āditya eṣo 'gnir imā u lokāv iṇḍve amum tad ādityam ābhyāṃ lokābhyām parigṛhṇāti tasmād eṣa ābhyāṃ lokābhyām parigṛhītaḥ parimaṇḍale bhavataḥ parimaṇḍalau hīmau lokau mauñje trivṛtī tasyokto bandhur mṛdā digdhe tasyo evokto 'tho anatidāhāya //
ŚBM, 6, 7, 1, 26.2 asau vā āditya eṣo 'gnir imā u lokāv iṇḍve amum tad ādityam ābhyāṃ lokābhyām parigṛhṇāti tasmād eṣa ābhyāṃ lokābhyām parigṛhītaḥ parimaṇḍale bhavataḥ parimaṇḍalau hīmau lokau mauñje trivṛtī tasyokto bandhur mṛdā digdhe tasyo evokto 'tho anatidāhāya //
ŚBM, 6, 7, 1, 28.2 catvāraḥ pādāś catvāry anūcyāni śikyaṃ ca rukmapāśaśca yad u kiṃ ca rajjavyaṃ śikyaṃ tad anūkhāgnī rukmas tat trayodaśa trayodaśa māsāḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 7, 2, 1.4 atho tiṣṭhan vai vīryavattara udaṅ prāṅ tiṣṭhan /
ŚBM, 6, 7, 2, 2.3 śriyo eṣa rocate /
ŚBM, 6, 7, 3, 4.1 yad v eva pratyavarohati etad vā etad imāṃllokān ita ūrdhvo rohati /
ŚBM, 6, 7, 3, 4.3 iyam u vai pratiṣṭhā /
ŚBM, 6, 7, 3, 14.1 yad v evopatiṣṭhate etad vai devā abibhayur yad vai no 'yam imāṃllokān antikān na hiṃsyād iti /
ŚBM, 6, 7, 3, 15.1 sīda tvam mātuḥ asyā upasthe 'ntar agne rucā tvaṃ śivo bhūtvā mahyam agne atho sīda śivas tvam iti śivaḥ śiva iti śamayaty evainam /
ŚBM, 6, 7, 3, 15.3 tatho haiṣa imāṃllokāñchānto na hinasti //
ŚBM, 6, 7, 3, 16.3 atho trivṛd agniḥ /
ŚBM, 6, 7, 3, 16.5 atho tāvataivainam etad ebhyo lokebhyaḥ śamayati //
ŚBM, 6, 7, 4, 2.4 tatho ha sa sarvam āyur eti /
ŚBM, 6, 7, 4, 2.6 tatho ha sa vīryavān bhavati //
ŚBM, 6, 7, 4, 3.1 divas pari prathamaṃ jajñe agnir iti prāṇo vai divaḥ prāṇād u vā eṣa prathamam ajāyata /
ŚBM, 6, 7, 4, 6.1 yad v eva viṣṇukramavātsapre bhavataḥ viṣṇukramair vai prajāpatir imaṃ lokam asṛjata vātsapreṇāgnim /
ŚBM, 6, 7, 4, 7.1 yad v eva viṣṇukramavātsapre bhavataḥ viṣṇukramair vai prajāpatiḥ svargaṃ lokam abhiprāyāt /
ŚBM, 6, 7, 4, 8.4 tasmād u hedam uta mānuṣo grāmaḥ prayāyātha tadānīm evāvasyati //
ŚBM, 6, 7, 4, 9.5 tasmād u hedam uta mānuṣo grāmo 'horātre yātvāhorātre kṣemyo bhavati //
ŚBM, 6, 7, 4, 12.7 evam u hāsyobhe evāhan kṛte bhavata ubhe rātryām //
ŚBM, 6, 7, 4, 14.7 tasmād u vātsapram evāntataḥ kuryāt //
ŚBM, 6, 8, 1, 4.2 ubhayam v etat prajāpatir yac ca devā yac ca manuṣyāḥ /
ŚBM, 6, 8, 1, 4.3 tad yad viṣṇukramavātsapre bhavato yad v evāsya daivaṃ rūpaṃ tad asya tena saṃskaroti /
ŚBM, 6, 8, 1, 4.6 tasmād u vanīvāhyetaiva //
ŚBM, 6, 8, 1, 6.2 etad ghṛtair bodhayatātithim āsmin havyā juhotaneti ghṛtair aha bodhayatātithim o asmin havyāni juhutety etat /
ŚBM, 6, 8, 1, 7.1 athainam udyacchaty ud u tvā viśve devā agne bharantu cittibhir iti /
ŚBM, 6, 8, 1, 11.1 yad v evaitad yajur japati yasmin vai kasmiṃś cāhite 'kṣa utsarjati tasyaiva sā vāg bhavati /
ŚBM, 6, 8, 2, 1.4 yady u parāvapsyāmo yad atrāgneyam bahirdhā tad agneḥ kariṣyāmaḥ /
ŚBM, 6, 8, 2, 3.1 āpo devīḥ pratigṛbhṇīta bhasmaitat syone kṛṇudhvaṃ surabhā u loka iti /
ŚBM, 6, 8, 2, 7.3 atho annaṃ vai paśavaḥ /
ŚBM, 6, 8, 2, 9.3 pīyati tvo anu tvo gṛṇātīti pīyaty eko 'nv eko gṛṇāti /
ŚBM, 6, 8, 2, 9.3 pīyati tvo anu tvo gṛṇātīti pīyaty eko 'nv eko gṛṇāti /
ŚBM, 10, 1, 1, 6.3 na vai mahāvratam idaṃ stutaṃ śeta iti paśyanti no mahad idam uktham iti /
ŚBM, 10, 1, 1, 7.3 mithuna u evāyam ātmā //
ŚBM, 10, 1, 1, 9.8 vāg v evāyam ātmā /
ŚBM, 10, 1, 1, 10.1 eṣo atrāpītiḥ /
ŚBM, 10, 1, 1, 11.9 eṣo evātrāpītiḥ //
ŚBM, 10, 1, 2, 9.11 tasmād u jyotiṣṭomenaivāgniṣṭomena yajeta //
ŚBM, 10, 1, 3, 10.6 purīṣavatīṃ citiṃ kṛtvopatiṣṭhetety u haika āhus tatra hi sā sarvā kṛtsnā bhavatīti //
ŚBM, 10, 1, 3, 11.1 tad u vā āhuḥ yaviṣṭhavatyaivopatiṣṭheta /
ŚBM, 10, 1, 4, 12.2 agnir u devānām prāṇaḥ /
ŚBM, 10, 1, 4, 14.3 amṛtam u vā agniḥ /
ŚBM, 10, 2, 1, 4.3 tan nāhaivātirecayati no kanīyaḥ karoti /
ŚBM, 10, 2, 1, 5.9 tan nāhaivātirecayati no kanīyaḥ karoti //
ŚBM, 10, 2, 1, 6.3 atho idam //
ŚBM, 10, 2, 1, 7.5 tan nāhaivātirecayati no kanīyaḥ karoti //
ŚBM, 10, 2, 2, 1.5 no ha tarhy anya etasmād atra yajñiya āsa /
ŚBM, 10, 2, 2, 3.4 ta u evāpy etarhi sādhayanti /
ŚBM, 10, 2, 2, 4.1 suparṇo aṅga savitur garutmān pūrvo jātaḥ sa u asyānu dharmeti /
ŚBM, 10, 2, 2, 6.7 tasmād u bāhyenaiva lekhām pariśridbhyaḥ khanet //
ŚBM, 10, 2, 2, 7.4 bāhubhyām u vā annam adyate /
ŚBM, 10, 2, 2, 8.8 atho etāvad vā idam mitam bhavaty etāvad idam /
ŚBM, 10, 2, 3, 6.5 etāvaty u vā atra garbhasya vṛddhiḥ //
ŚBM, 10, 2, 3, 16.1 atho āhuḥ prajāpatir evātmānaṃ vidhāya tasya yatra yatra nyūnam āsīt tad etaiḥ samāpūrayata teno evāpi sampanna iti //
ŚBM, 10, 2, 3, 16.1 atho āhuḥ prajāpatir evātmānaṃ vidhāya tasya yatra yatra nyūnam āsīt tad etaiḥ samāpūrayata teno evāpi sampanna iti //
ŚBM, 10, 2, 3, 18.8 sarvam u hīdam prajāpatiḥ /
ŚBM, 10, 2, 3, 18.9 tasmād u saptavidham eva prathamaṃ vidadhītāthaikottaram aikaśatavidhāt /
ŚBM, 10, 2, 3, 18.12 no asmāt sarvasmād bahirdhā niṣpadyate //
ŚBM, 10, 2, 4, 1.2 agnir u sarve kāmāḥ /
ŚBM, 10, 2, 4, 5.1 yad v evaikaśatavidhaḥ saptavidham abhisaṃpadyata ekaśatadhā vā asāv ādityo vihitaḥ saptasv ṛtuṣu saptasu stomeṣu saptasu pṛṣṭheṣu saptasu chandaḥsu saptasu prāṇeṣu saptasu dikṣu pratiṣṭhitaḥ /
ŚBM, 10, 2, 4, 6.1 yad v evaikaśatavidhaḥ saptavidham abhisaṃpadyata ekaśatadhā vā asāv ādityo vihitaḥ saptākṣare brahman pratiṣṭhitaḥ /
ŚBM, 10, 2, 4, 7.1 tasmād u saptabhiḥ saptabhiḥ pariśrayanti /
ŚBM, 10, 2, 4, 8.7 evam u saptavidha ekaśatavidham abhisaṃpadyate /
ŚBM, 10, 2, 5, 2.1 yad v evāntaropasadau cinoti /
ŚBM, 10, 2, 5, 3.1 etad u ha yajñe tapaḥ yad upasadaḥ /
ŚBM, 10, 2, 5, 15.3 atha yat pravargyeṇa tad u tasminn ṛtāv ādityam pratiṣṭhāpayati /
ŚBM, 10, 2, 6, 7.5 tasmād u ha na purāyuṣaḥ svakāmī preyāt /
ŚBM, 10, 2, 6, 7.7 eta u vāva lokā yad ahorātrāṇy ardhamāsā māsā ṛtavaḥ saṃvatsaraḥ //
ŚBM, 10, 2, 6, 11.1 sa u vā iṣṭakaikaśatavidhaḥ /
ŚBM, 10, 2, 6, 12.1 sa u eva yajustejāḥ yajurekaśatavidhaḥ /
ŚBM, 10, 2, 6, 12.4 evam u saptavidha ekaśatavidho bhavati /
ŚBM, 10, 2, 6, 13.2 sa yaḥ śatāyutāyāṃ kāmo ya ekaśatavidhe yaḥ saptavidhe yajñena yajñena haiva tam evaṃvid āpnotīty u evādhiyajñam //
ŚBM, 10, 2, 6, 15.1 sa u eva prāṇatejāḥ prāṇaikaśatavidho 'nvaṅgam /
ŚBM, 10, 2, 6, 17.10 ity u evādhiyajñam //
ŚBM, 10, 2, 6, 18.12 ity u vā āhuḥ //
ŚBM, 10, 2, 6, 19.9 tatho ha sarvam āyur eti //
ŚBM, 10, 3, 5, 9.1 ya u haivaṃvidaṃ sveṣu pratipratir bubhūṣati na haivālam bhāryebhyo bhavati /
ŚBM, 10, 3, 5, 11.5 tatho hainaṃ na hinasti //
ŚBM, 10, 3, 5, 16.10 kṣipra u haivāvidaṃ gacchati /
ŚBM, 10, 4, 1, 3.4 yad u vā ātmasaṃmitam annaṃ tad avati tan na hinasti /
ŚBM, 10, 4, 1, 4.7 eṣa u evok /
ŚBM, 10, 4, 1, 9.6 viḍ u viśve devāḥ /
ŚBM, 10, 4, 1, 14.4 yad u vā ātmasaṃmitam annaṃ tad avati tan na hinasti /
ŚBM, 10, 4, 1, 15.7 eṣa u evok /
ŚBM, 10, 4, 1, 18.3 tasmād u haitad aśiśiṣatas tṛpram iva bhavati prāṇair adyamānasya /
ŚBM, 10, 4, 1, 18.4 tasmād u haitad upatāpī kṛśa iva bhavati /
ŚBM, 10, 4, 1, 20.4 yad u vā ātmasaṃmitam annaṃ tad avati tan na hinasti /
ŚBM, 10, 4, 1, 21.7 eṣa u evok /
ŚBM, 10, 4, 1, 22.7 eṣa u evok /
ŚBM, 10, 4, 1, 23.8 prāṇa u evok /
ŚBM, 10, 4, 2, 21.7 etad u tad yan martyam //
ŚBM, 10, 4, 2, 31.2 etasmād v evādhicīyata etasminn adhicīyate /
ŚBM, 10, 4, 3, 2.1 eṣa u evāntakaḥ /
ŚBM, 10, 4, 3, 9.6 etad u haiva tat karma yad agniḥ //
ŚBM, 10, 4, 3, 19.8 tā u dve dve sahartulokā ṛtūnām aśūnyatāyai //
ŚBM, 10, 4, 3, 22.1 te ye ha tathā kurvanti etāni hāsya te rūpāṇi bahirdhā kurvanty atho pāpavasyasaṃ kurvanti kṣatrāya viśam pratipratinīm pratyudyāminīm /
ŚBM, 10, 4, 3, 22.4 kim u taṃ saṃpaśyann itarā na saṃpaśyet /
ŚBM, 10, 4, 3, 23.1 tad āhuḥ katham u tā atra na saṃpaśyatīti /
ŚBM, 10, 4, 4, 3.4 ka u tasmai manuṣyo yaḥ sahasrasaṃvatsaram avarundhīta /
ŚBM, 10, 4, 4, 4.7 yad u ha vā evaṃvit tapa tapyata ā maithunāt sarvaṃ hāsya tat svargaṃ lokam abhisaṃbhavati //
ŚBM, 10, 4, 4, 5.3 tatho hāsyaitat sarvaṃ devā avanti //
ŚBM, 10, 4, 5, 1.3 ādityo 'gnir ity u haika āhuḥ /
ŚBM, 10, 4, 5, 2.1 śāṭyāyanir u ha smāha saṃvatsara evāgniḥ /
ŚBM, 10, 4, 5, 2.17 saṃvatsaro 'gnir ity u haiva vidyāt /
ŚBM, 10, 4, 5, 3.1 chelaka u ha smāha śāṇḍilyāyana ima eva lokās tisraḥ svayamātṛṇṇavatyaś citayaḥ /
ŚBM, 10, 5, 1, 1.3 atha yan mānuṣyā vācāhetīdaṃ kurutetīdaṃ kuruteti tad u ha tayā cīyate //
ŚBM, 10, 5, 1, 2.6 tredhā vihitāny u evemāni puruṣasyāṅgāni puṃnāmāni strīnāmāni napuṃsakanāmāni //
ŚBM, 10, 5, 1, 3.3 tā u sarvā iṣṭakā ity evācakṣate neṣṭaka iti neṣṭakam iti vāco rūpeṇa /
ŚBM, 10, 5, 2, 3.5 tasmād u na dṛśyate /
ŚBM, 10, 5, 2, 6.12 ity u evādhiyajñam //
ŚBM, 10, 5, 2, 8.4 ardham u haitad ātmano yan mithunam /
ŚBM, 10, 5, 2, 8.8 tasmād u dvābhyāṃ citiṃ praṇayanti //
ŚBM, 10, 5, 2, 9.5 vīryavān hāsmāj jāyate vīryavantam u ha sā janayati yasyā ante nāśnāti //
ŚBM, 10, 5, 2, 10.3 tasmād u teṣu vīryavāñ jāyate /
ŚBM, 10, 5, 2, 12.4 tasmād u ha svapantaṃ dhureva na bodhayen ned ete devate mithunībhavantyau hinasānīti /
ŚBM, 10, 5, 2, 12.5 tasmād u haitat suṣupuṣaḥ śleṣmaṇam iva mukhaṃ bhavati /
ŚBM, 10, 5, 2, 13.5 tasmād u haitat pretam āhur ācchedy asyeti //
ŚBM, 10, 5, 2, 14.1 eṣa u eva prāṇaḥ /
ŚBM, 10, 5, 2, 16.4 atha yad iha prajāsu bahudhā vyāviṣṭas teno bahavaḥ //
ŚBM, 10, 5, 2, 17.4 atha yad asāv amutra teno dūre //
ŚBM, 10, 5, 2, 22.3 evam v ekeṣṭakaḥ //
ŚBM, 10, 5, 3, 2.1 tasmād etad ṛṣiṇābhyanūktaṃ nāsad āsīn no sad āsīt tadānīm iti /
ŚBM, 10, 5, 3, 8.4 akṛtsnā u vai prāṇā ṛte karmaṇaḥ //
ŚBM, 10, 5, 4, 8.7 tā u sarvā iṣṭakā eva /
ŚBM, 10, 5, 4, 8.11 teno evaiṣa gāyatraḥ /
ŚBM, 10, 5, 4, 14.7 nāvyā u eva yajuṣmatya iṣṭakāḥ /
ŚBM, 10, 5, 4, 17.5 etad u vā āhuter annam eṣā pratiṣṭhā /
ŚBM, 10, 5, 5, 3.1 yady u vā enam pratyañcam acaiṣīḥ kasmād asya tarhi paścātpuccham akārṣīḥ //
ŚBM, 10, 5, 5, 4.1 yady u vā enaṃ nyañcam acaiṣīḥ yathā nīcaḥ śayānasya pṛṣṭhe 'nnādyaṃ pratiṣṭhāpayet tādṛk tat /
ŚBM, 10, 5, 5, 5.1 yady u vā enam uttānam acaiṣīḥ na vā uttānaṃ vayaḥ svargaṃ lokam abhivahati /
ŚBM, 10, 5, 5, 5.3 asvargya u te bhaviṣyatīti //
ŚBM, 10, 5, 5, 9.4 sa u ha tathaivāsa //
ŚBM, 10, 6, 5, 8.10 so punar ekaiva devatā bhavati mṛtyur eva /
ŚBM, 13, 1, 3, 6.2 anāhutir vai rūpāṇi naitā hotavyā ity atho khalvāhuratra vā aśvamedhaḥ saṃtiṣṭhate yadrūpāṇi juhoti hotavyā eveti bahirdhā vā etamāyatanātkaroti bhrātṛvyamasmai janayati yasyānāyatane 'nyatrāgner āhutīrjuhoti //
ŚBM, 13, 1, 5, 5.0 yadubhau naktam apāsmādbrahmavarcasaṃ krāmet kṣatrasya vā etad rūpaṃ yad rātrir na vai kṣatre brahmavarcasaṃ ramata iti divā brāhmaṇo gāyati naktaṃ rājanyas tatho hāsya brahmaṇā ca kṣatreṇa cobhayataḥ śrīḥ parigṛhītā bhavatīti //
ŚBM, 13, 1, 7, 4.0 triṃśatamaudgrabhaṇāni juhoti triṃśadakṣarā virāḍ virāḍ u kṛtsnamannaṃ kṛtsnasyaivānnādyasyāvaruddhyai catvāry audgrabhaṇāni juhoti trīṇi vaiśvadevāni sapta sampadyante sapta vai śīrṣaṇyāḥ prāṇāḥ prāṇā dīkṣā prāṇair evāsmai prāṇāndīkṣāmavarunddhe pūrṇāhutimuttamāṃ juhoti pratyuttabdhyai sayuktvāya //
ŚBM, 13, 2, 2, 15.0 taddhaike eteṣām paryaṅgyāṇāṃ nānā yājyāpuronuvākyāḥ kurvanti vindāma eteṣāmavittyetareṣāṃ na kurma iti na tathā kuryāt kṣatraṃ vā aśvo viḍitare paśavaḥ pratipratinīṃ ha te pratyudyāminīṃ kṣatrāya viśaṃ kurvanty atho āyuṣā yajamānaṃ vyardhayanti ye tathā kurvanti tasmātprājāpatya evāśvo devadevatyā itare kṣatrāyaiva tadviśaṃ kṛtānukarāmanuvartmānaṃ karoty atho āyuṣaiva yajamānaṃ samardhayati //
ŚBM, 13, 2, 2, 15.0 taddhaike eteṣām paryaṅgyāṇāṃ nānā yājyāpuronuvākyāḥ kurvanti vindāma eteṣāmavittyetareṣāṃ na kurma iti na tathā kuryāt kṣatraṃ vā aśvo viḍitare paśavaḥ pratipratinīṃ ha te pratyudyāminīṃ kṣatrāya viśaṃ kurvanty atho āyuṣā yajamānaṃ vyardhayanti ye tathā kurvanti tasmātprājāpatya evāśvo devadevatyā itare kṣatrāyaiva tadviśaṃ kṛtānukarāmanuvartmānaṃ karoty atho āyuṣaiva yajamānaṃ samardhayati //
ŚBM, 13, 2, 2, 16.0 hiraṇmayo'śvasya śāso bhavati lohamayāḥ paryaṅgyāṇāmāyasā itareṣāṃ jyotirvai hiraṇyaṃ rāṣṭramaśvamedho jyotireva tadrāṣṭre dadhāty atho hiraṇyajyotiṣaiva yajamānaḥ svargaṃ lokamety atho anūkāśameva taṃ kurute svargasya lokasya samaṣṭyai //
ŚBM, 13, 2, 2, 16.0 hiraṇmayo'śvasya śāso bhavati lohamayāḥ paryaṅgyāṇāmāyasā itareṣāṃ jyotirvai hiraṇyaṃ rāṣṭramaśvamedho jyotireva tadrāṣṭre dadhāty atho hiraṇyajyotiṣaiva yajamānaḥ svargaṃ lokamety atho anūkāśameva taṃ kurute svargasya lokasya samaṣṭyai //
ŚBM, 13, 2, 2, 17.0 atho kṣatraṃ vā aśvaḥ kṣatrasyaitadrūpaṃ yaddhiraṇyaṃ kṣatrameva tatkṣatreṇa samardhayati //
ŚBM, 13, 2, 2, 18.0 atha yallohamayāḥ paryaṅgyāṇām yathā vai rājño rājāno rājakṛtaḥ sūtagrāmaṇya evaṃ vā ete'śvasya yat paryaṅgyā evamu vā etaddhiraṇyasya yallohaṃ svenaivaināṃstadrūpeṇa samardhayati //
ŚBM, 13, 2, 5, 4.0 ekādaśa daśata ālabhate ekādaśākṣarā vai triṣṭub indriyamu vai vīryaṃ triṣṭub indriyasyaiva vīryasyāvaruddhyā ekādaśa daśata ālabhate daśa vai paśoḥ prāṇā ātmaikādaśaḥ prāṇaireva paśūntsamardhayati vaiśvadevā bhavanti vaiśvadevo vā aśvo'śvasyaiva sarvatvāya bahurūpā bhavanti tasmādbahurūpāḥ paśavo nānārūpā bhavanti tasmānnānārūpāḥ paśavaḥ //
ŚBM, 13, 2, 6, 11.0 ka u svijjāyate punariti candramā vai jāyate punarāyurevāsmiṃstaddhattaḥ //
ŚBM, 13, 2, 6, 13.0 kimvāvapanam mahaditi ayaṃ vai loka āvapanam mahadasminneva loke pratitiṣṭhati //
ŚBM, 13, 2, 7, 12.0 na vā u etanmriyase na riṣyasīti praśvāsayatyevainaṃ tad devāṁ ideṣi pathibhiḥ sugebhiriti devayānānevainam patho darśayati yatrāsate sukṛto yatra te yayuriti sukṛdbhirevainaṃ salokaṃ karoti tatra tvā devaḥ savitā dadhātv iti savitaivainaṃ svarge loke dadhāti prajāpataye tvā juṣṭam prokṣāmītyupāṃśvathopagṛhṇāti //
ŚBM, 13, 2, 8, 2.0 ghnanti vā etatpaśum yadenaṃ saṃjñapayanti prāṇāya svāhāpānāya svāhā vyānāya svāheti saṃjñapyamāna āhutīrjuhoti prāṇānevāsminnetaddadhāti tatho hāsyaitena jīvataiva paśuneṣṭaṃ bhavati //
ŚBM, 13, 2, 8, 3.0 ambe ambike'mbālike na mā nayati kaścaneti patnīr udānayaty ahvataivainā etad atho medhyā evaināḥ karoti //
ŚBM, 13, 2, 8, 4.0 gaṇānāṃ tvā gaṇapatiṃ havāmaha iti patnyaḥ pariyantyapahnuvata evāsmā etad ato nyevāsmai hnuvate 'tho dhuvata evainaṃ triḥ pariyanti trayo vā ime lokā ebhirevainaṃ lokair dhuvate triḥ punaḥ pariyanti ṣaṭ sampadyante ṣaḍ vā ṛtava ṛtubhirevainaṃ dhuvate //
ŚBM, 13, 2, 9, 3.0 girau bhāraṃ haranniveti śrīrvai rāṣṭrasya bhāraḥ śriyamevāsmai rāṣṭraṃ saṃnahyaty atho śriyamevāsmin rāṣṭramadhinidadhāti //
ŚBM, 13, 4, 1, 2.0 tad āhuḥ kasminn ṛtāvabhyārambha iti grīṣme'bhyārabhetety u haika āhur grīṣmo vai kṣatriyasyartuḥ kṣatriyayajña u vā eṣa yad aśvamedha iti //
ŚBM, 13, 4, 1, 2.0 tad āhuḥ kasminn ṛtāvabhyārambha iti grīṣme'bhyārabhetety u haika āhur grīṣmo vai kṣatriyasyartuḥ kṣatriyayajña u vā eṣa yad aśvamedha iti //
ŚBM, 13, 4, 1, 3.0 tad vai vasanta evābhyārabheta vasanto vai brāhmaṇasyartur ya u vai kaśca yajate brāhmaṇībhūyevaiva yajate tasmād vasanta evābhyārabheta //
ŚBM, 13, 4, 1, 6.0 tam ete catvāra ṛtvijaḥ prāśnanti teṣām uktam brāhmaṇaṃ tebhyaś catvāri sahasrāṇi dadāti sarvaṃ vai sahasraṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai catvāri ca suvarṇāni śatamānāni hiraṇyāni tasyo evoktam //
ŚBM, 13, 4, 1, 12.0 athāgneyīm iṣṭiṃ nirvapati pathaś ca kāmāya yajñamukhasya cāchambaṭkārāyātho agnimukhā u vai sarvā devatāḥ sarve kāmā aśvamedhe mukhataḥ sarvān devān prītvā sarvān kāmān āpnavānīti //
ŚBM, 13, 4, 1, 12.0 athāgneyīm iṣṭiṃ nirvapati pathaś ca kāmāya yajñamukhasya cāchambaṭkārāyātho agnimukhā u vai sarvā devatāḥ sarve kāmā aśvamedhe mukhataḥ sarvān devān prītvā sarvān kāmān āpnavānīti //
ŚBM, 13, 4, 1, 14.0 atha pauṣṇīṃ nirvapati pūṣā vai pathīnām adhipatir aśvāyaivaitat svastyayanaṃ karoty atho iyaṃ vai pūṣemām evāsmā etad goptrīṃ karoti tasya hi nārtir asti na hvalā yam iyam adhvan gopāyatīmām evāsmā etad goptrīṃ karoti //
ŚBM, 13, 4, 2, 3.0 tad u hovāca bhāllabeyo dvirūpa evaiṣo 'śvaḥ syāt kṛṣṇasāraṅgaḥ prajāpater vā eṣo 'kṣṇaḥ samabhavad dvirūpaṃ vā idaṃ cakṣuḥ śuklaṃ caiva kṛṣṇaṃ ca tad enaṃ svena rūpeṇa samardhayatīti //
ŚBM, 13, 4, 2, 10.0 tasyai saptadaśa sāmidhenyo bhavanti sadvantāvājyabhāgau sad evāvarunddhe viśvāni deva savitaḥ sa ghā no devaḥ savitā sahāvety upāṃśu haviṣo yājyānuvākye anuṣṭubhau saṃyājye rajataṃ hiraṇyaṃ dakṣiṇā nānārūpatāyā atho utkramāyānapakramāya śatamānam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
ŚBM, 13, 4, 2, 16.0 sa āha devā āśāpālāḥ etaṃ devebhyo 'śvam medhāya prokṣitaṃ rakṣatety uktā mānuṣā āśāpālā athaite daivā āpyāḥ sādhyā anvādhyā marutas tam eta ubhaye devamanuṣyāḥ saṃvidānā apratyāvartayantaḥ saṃvatsaraṃ rakṣanti tad yaṃ na pratyāvartayanty eṣa vā eṣa tapati ka u hyetam arhati pratyāvartayituṃ yaddhyenam pratyāvartayeyuḥ parāg evedaṃ sarvaṃ syāt tasmād apratyāvartayanto rakṣanti //
ŚBM, 13, 4, 4, 1.0 saṃvatsare paryavete dīkṣā prājāpatyam ālabhyotsīdantīṣṭayaḥ purohitasyāgniṣu yajetety u haika āhuḥ kim u dīkṣito yajeta dvādaśa dīkṣā dvādaśopasadas tisraḥ sutyās tat triṇavam abhisaṃpadyate vajro vai triṇavaḥ kṣatram aśvaḥ kṣatraṃ rājanyo vajreṇa khalu vai kṣatraṃ spṛtaṃ tad vajreṇaiva kṣatraṃ spṛṇoti //
ŚBM, 13, 4, 4, 1.0 saṃvatsare paryavete dīkṣā prājāpatyam ālabhyotsīdantīṣṭayaḥ purohitasyāgniṣu yajetety u haika āhuḥ kim u dīkṣito yajeta dvādaśa dīkṣā dvādaśopasadas tisraḥ sutyās tat triṇavam abhisaṃpadyate vajro vai triṇavaḥ kṣatram aśvaḥ kṣatraṃ rājanyo vajreṇa khalu vai kṣatraṃ spṛtaṃ tad vajreṇaiva kṣatraṃ spṛṇoti //
ŚBM, 13, 4, 4, 7.0 atha yad āpomayaṃ teja āsīt yo gandhaḥ sa sārdhaṃ samavadrutya cakṣuṣṭa udabhinat sa eṣa vanaspatir abhavat pītudārus tasmāt sa surabhir gandhāddhi samabhavat tasmād u jvalanas tejaso hi samabhavat tenaivainaṃ tad rūpeṇa samardhayati tad yat tāvabhito 'gniṣṭham bhavatas tasmād ime abhito nāsikāṃ cakṣuṣī sva evainau tadāyatane dadhāti //
ŚBM, 13, 4, 4, 8.0 atha yat kuntāpam āsīt yo majjā sa sārdhaṃ samavadrutya śrotrata udabhinat sa eṣa vanaspatir abhavad bilvas tasmāt tasyāntarataḥ sarvam eva phalam ādyam bhavati tasmād u hāridra iva bhavati hāridra iva hi majjā tenaivainaṃ tad rūpeṇa samardhayaty antare paitudāruvau bhavato bāhye bailvā antare hi cakṣuṣī bāhye śrotre sva evaināṃstadāyatane dadhāti //
ŚBM, 13, 5, 1, 3.0 ekaviṃśatiḥ savanīyāḥ paśavaḥ sarva āgneyās teṣāṃ samānaṃ karmety u haika āhur dve tvevaite ekādaśinyāv ālabheta ya evaikādaśineṣu kāmas tasya kāmasyāptyai //
ŚBM, 13, 5, 1, 6.0 yad v evaikaviṃśam ekaviṃśo vai puruṣo daśa hastyā aṅgulayo daśa pādyā ātmaikaviṃśas tad anenaikaviṃśenātmanaitasminn ekaviṃśe pratiṣṭhāyāṃ pratitiṣṭhati tasmādekaviṃśam //
ŚBM, 13, 5, 1, 7.0 yad v evaikaviṃśam ekaviṃśo vai stomānām pratiṣṭhā bahu khalu vā etad etasminn ahany uccāvacamiva karma kriyate tad yad etad etasminn ahanyuccāvacam bahu karma kriyate tad etasminn ekaviṃśe pratiṣṭhāyām pratiṣṭhitaṃ kriyātā iti tasmād v evaitad ekaviṃśamahaḥ //
ŚBM, 13, 5, 1, 7.0 yad v evaikaviṃśam ekaviṃśo vai stomānām pratiṣṭhā bahu khalu vā etad etasminn ahany uccāvacamiva karma kriyate tad yad etad etasminn ahanyuccāvacam bahu karma kriyate tad etasminn ekaviṃśe pratiṣṭhāyām pratiṣṭhitaṃ kriyātā iti tasmād v evaitad ekaviṃśamahaḥ //
ŚBM, 13, 5, 1, 8.0 tasya prātaḥsavanam agniṃ tam manye yo vasuriti hotā pāṅktam ājyaṃ śastvaikāhikam upasaṃśaṃsati bārhataṃ ca praugam mādhuchandasaṃ ca tricaśa ubhe saṃśaṃsati yaśca bārhate prauge kāmo ya u ca mādhuchandase tayorubhayoḥ kāmayor āptyai kᄆptam prātaḥsavanam //
ŚBM, 13, 5, 1, 9.0 athāto mādhyandinaṃ savanaṃ atichandāḥ pratipan marutvatīyasya trikadrukeṣu mahiṣo yavāśiram ity atiṣṭhā vā eṣā chandasāṃ yad atichandā atiṣṭhā aśvamedho yajñānām aśvamedhasyaivāptyai saiṣaiva triḥ śastā tricaḥ sampadyate teno taṃ kāmam āpnoti yas trica idaṃ vaso sutam andha ityanucara eṣa eva nitya ekāhātāna itthā hi soma in made 'vitāsi sunvato vṛktabarhiṣa iti paṅktīśca ṣaṭpadāśca śastvaikāhike nividaṃ dadhātīti marutvatīyam //
ŚBM, 13, 5, 1, 11.0 athātas tṛtīyasavanam atichandā eva pratipad vaiśvadevasyābhi tyaṃ devaṃ savitāram oṇyoriti tasyā etadeva brāhmaṇaṃ yat pūrvasyā abhi tvā deva savitar ity anucaro 'bhivān abhibhūtyai rūpam ud u ṣya devaḥ savitā damūnā iti sāvitraṃ śastvaikāhike nividaṃ dadhāti mahī dyāvāpṛthivī iha jyeṣṭhe iti caturṛcaṃ dyāvāpṛthivīyaṃ śastvaikāhike nividaṃ dadhāty ṛbhur vibhvā vāja indro no acchety ārbhavaṃ śastvaikāhike nividaṃ dadhāti ko nu vām mitrāvaruṇāvṛtāyann iti vaiśvadevaṃ śastvaikāhike nividaṃ dadhātīti vaiśvadevam //
ŚBM, 13, 5, 1, 12.0 athāta āgnimārutam mūrdhānaṃ divo aratim pṛthivyā iti vaiśvānarīyaṃ śastvaikāhike nividaṃ dadhāty ā rudrāsa indravantaḥ sajoṣasa iti mārutaṃ śastvaikāhike nividaṃ dadhāti imam ū ṣu vo atithim uṣarbudhamiti navarcaṃ jātavedasīyaṃ śastvaikāhike nividaṃ dadhāti tad yad aikāhikāni nividdhānāni bhavanti pratiṣṭhā vai jyotiṣṭomaḥ pratiṣṭhāyā apracyutyai //
ŚBM, 13, 5, 1, 13.0 tasyaite paśavo bhavanti aśvas tūparo gomṛga iti pañcadaśa paryaṅgyās teṣām uktam brāhmaṇam athaita āraṇyā vasantāya kapiñjalān ālabhate grīṣmāya kalaviṅkān varṣābhyas tittirīn iti teṣām v evoktam //
ŚBM, 13, 5, 1, 18.0 ete uddhṛtya mā no mitro varuṇo aryamāyur ity etat sūktamadhrigāvāvapati catustriṃśadvājino devabandhor ity u haika etām vaṅkrīṇām purastād dadhati ned anāyatane praṇavaṃ dadhāmety atho ned ekavacanena bahuvacanam vyavāyāmeti na tathā kuryāt sārdhameṣa sūktam āvaped upa prāgācchasanam vājyarvopa prāgāt paramaṃ yat sadhastham iti //
ŚBM, 13, 5, 1, 18.0 ete uddhṛtya mā no mitro varuṇo aryamāyur ity etat sūktamadhrigāvāvapati catustriṃśadvājino devabandhor ity u haika etām vaṅkrīṇām purastād dadhati ned anāyatane praṇavaṃ dadhāmety atho ned ekavacanena bahuvacanam vyavāyāmeti na tathā kuryāt sārdhameṣa sūktam āvaped upa prāgācchasanam vājyarvopa prāgāt paramaṃ yat sadhastham iti //
ŚBM, 13, 5, 3, 3.0 kāyasya vapāyāṃ hutāyām tadanvitarā juhuyuriti ha smāha śailāliḥ prajāpatir vai kaḥ prajāpatim u vā anu sarve devās tad evainān yathādevatam prīṇātīti //
ŚBM, 13, 5, 3, 9.0 tad u hovāca sātyayajñir itarathaiva kuryuḥ patha eva nāpodityamiti pūrvā tveva sthitir ukthyo yajñas tenāntarikṣalokam ṛdhnoti sarvastomo 'tirātra uttamamaharbhavati sarvam vai sarvastomo 'tirātraḥ sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 5, 3, 11.0 ekaviṃśatiḥ savanīyāḥ paśavaḥ sarva āgneyās teṣāṃ samānaṃ karmety u haika āhuś caturviṃśatim tvevaitān gavyān ālabhet dvādaśabhyo devatābhyo dvādaśa māsāḥ saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 5, 4, 25.0 udayanīyāyāṃ saṃsthitāyām ekaviṃśatim vaśā anūbandhyā ālabhate maitrāvaruṇīrvaiśvadevīrbārhaspatyā etāsāṃ devatānāmāptyai tadyadbārhaspatyāntyā bhavanti brahma vai bṛhaspatis tad u brahmaṇyevāntataḥ pratitiṣṭhati //
ŚBM, 13, 5, 4, 28.0 athottaraṃ saṃvatsaram ṛtupaśubhir yajate ṣaḍbhir āgneyair vasante ṣaḍbhir aindrair grīṣme ṣaḍbhiḥ pārjanyair vā mārutair vā varṣāsu ṣaḍbhir maitrāvaruṇaiḥ śaradi ṣaḍbhir aindrāvaiṣṇavair hemante ṣaḍbhir aindrābārhaspatyaiḥ śiśire ṣaḍ ṛtavaḥ saṃvatsaraḥ ṛtuṣveva saṃvatsare pratitiṣṭhati ṣaṭtriṃśad ete paśavo bhavanti ṣaṭtriṃśadakṣarā bṛhatī bṛhatyām adhi svargo lokaḥ pratiṣṭhitas tad v antato bṛhatyaiva chandasā svarge loke pratitiṣṭhati //
ŚBM, 13, 6, 1, 6.0 yad v evaikādaśinā bhavanti ekādaśinī vā idaṃ sarvaṃ prajāpatirhyekādaśinī sarvaṃ hi prajāpatiḥ sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 1, 10.0 tasyāyam eva lokaḥ prathamam ahaḥ ayam asya loko vasanta ṛtur yad ūrdhvam asmāl lokād arvācīnam antarikṣāt tad dvitīyam ahas tad v asya grīṣma ṛtur antarikṣam evāsya madhyamam ahar antarikṣam asya varṣāśaradāv ṛtū yad ūrdhvam antarikṣād arvācīnaṃ divas tac caturtham ahas tad v asya hemanta ṛtur dyaur evāsya pañcamam ahar dyaur asya śiśira ṛtur ity adhidevatam //
ŚBM, 13, 6, 1, 10.0 tasyāyam eva lokaḥ prathamam ahaḥ ayam asya loko vasanta ṛtur yad ūrdhvam asmāl lokād arvācīnam antarikṣāt tad dvitīyam ahas tad v asya grīṣma ṛtur antarikṣam evāsya madhyamam ahar antarikṣam asya varṣāśaradāv ṛtū yad ūrdhvam antarikṣād arvācīnaṃ divas tac caturtham ahas tad v asya hemanta ṛtur dyaur evāsya pañcamam ahar dyaur asya śiśira ṛtur ity adhidevatam //
ŚBM, 13, 6, 1, 11.0 athādhyātmam pratiṣṭhaivāsya prathamam ahaḥ pratiṣṭho asya vasanta ṛtur yad ūrdhvam pratiṣṭhāyā avācīnaṃ madhyāt tad dvitīyam ahas tad v asya grīṣma ṛtur madhyam evāsya madhyamam ahar madhyam asya varṣāśaradāvṛtū yad ūrdhvam madhyād avācīnam śīrṣṇas tac caturtham ahas tad v asya hemanta ṛtuḥ śira evāsya pañcamam ahaḥ śiro 'sya śiśira ṛtur evam ime ca lokāḥ saṃvatsaraś cātmā ca puruṣamedham abhisaṃpadyante sarvaṃ vā ime lokāḥ sarvaṃ saṃvatsaraḥ sarvam ātmā sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 1, 11.0 athādhyātmam pratiṣṭhaivāsya prathamam ahaḥ pratiṣṭho asya vasanta ṛtur yad ūrdhvam pratiṣṭhāyā avācīnaṃ madhyāt tad dvitīyam ahas tad v asya grīṣma ṛtur madhyam evāsya madhyamam ahar madhyam asya varṣāśaradāvṛtū yad ūrdhvam madhyād avācīnam śīrṣṇas tac caturtham ahas tad v asya hemanta ṛtuḥ śira evāsya pañcamam ahaḥ śiro 'sya śiśira ṛtur evam ime ca lokāḥ saṃvatsaraś cātmā ca puruṣamedham abhisaṃpadyante sarvaṃ vā ime lokāḥ sarvaṃ saṃvatsaraḥ sarvam ātmā sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 1, 11.0 athādhyātmam pratiṣṭhaivāsya prathamam ahaḥ pratiṣṭho asya vasanta ṛtur yad ūrdhvam pratiṣṭhāyā avācīnaṃ madhyāt tad dvitīyam ahas tad v asya grīṣma ṛtur madhyam evāsya madhyamam ahar madhyam asya varṣāśaradāvṛtū yad ūrdhvam madhyād avācīnam śīrṣṇas tac caturtham ahas tad v asya hemanta ṛtuḥ śira evāsya pañcamam ahaḥ śiro 'sya śiśira ṛtur evam ime ca lokāḥ saṃvatsaraś cātmā ca puruṣamedham abhisaṃpadyante sarvaṃ vā ime lokāḥ sarvaṃ saṃvatsaraḥ sarvam ātmā sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 2, 1.0 atha yasmāt puruṣamedho nāma ime vai lokāḥ pūr ayam eva puruṣo yo 'yam pavate so 'syām puri śete tasmāt puruṣas tasya yad eṣu lokeṣv annaṃ tad asyānnam medhas tad yad asyaitad annam medhas tasmāt puruṣamedho 'tho yad asmin medhyān puruṣān ālabhate tasmād v eva puruṣamedhaḥ //
ŚBM, 13, 6, 2, 1.0 atha yasmāt puruṣamedho nāma ime vai lokāḥ pūr ayam eva puruṣo yo 'yam pavate so 'syām puri śete tasmāt puruṣas tasya yad eṣu lokeṣv annaṃ tad asyānnam medhas tad yad asyaitad annam medhas tasmāt puruṣamedho 'tho yad asmin medhyān puruṣān ālabhate tasmād v eva puruṣamedhaḥ //
ŚBM, 13, 6, 2, 2.0 tān vai madhyame 'hann ālabhate antarikṣam vai madhyamam ahar antarikṣam u vai sarveṣām bhūtānām āyatanam atho annam vā ete paśava udaraṃ madhyamam ahar udare tad annaṃ dadhāti //
ŚBM, 13, 6, 2, 2.0 tān vai madhyame 'hann ālabhate antarikṣam vai madhyamam ahar antarikṣam u vai sarveṣām bhūtānām āyatanam atho annam vā ete paśava udaraṃ madhyamam ahar udare tad annaṃ dadhāti //
ŚBM, 13, 6, 2, 3.0 tān vai daśa daśālabhate daśākṣarā virāḍ virāḍ u kṛtsnam annaṃ kṛtsnasyaivānnādyasyāvaruddhyai //
ŚBM, 13, 6, 2, 12.0 niyuktān puruṣān brahmā dakṣiṇataḥ puruṣeṇa nārāyaṇenābhiṣṭauti sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapād ity etena ṣoḍaśarcena ṣoḍaśakalam vā idaṃ sarvaṃ sarvam puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyā ittham asīttham asīty upastauty evainam etan mahayaty evātho yathaiṣa tathainam etad āha tat paryagnikṛtāḥ paśavo babhūvur asaṃjñaptāḥ //
ŚBM, 13, 6, 2, 16.0 udayanīyāyāṃ saṃsthitāyām ekādaśa vaśā anūbandhyā ālabhate maitrāvaruṇīr vaiśvadevīr bārhaspatyā etāsāṃ devatānām āptyai tad yad bārhaspatyā antyā bhavanti brahma vai bṛhaspatis tad u brahmaṇy evāntataḥ pratitiṣṭhati //
ŚBM, 13, 6, 2, 20.0 athātmannagnī samārohya uttaranārāyaṇenādityam upasthāyānapekṣamāṇo 'raṇyam abhipreyāt tad eva manuṣyebhyas tirobhavati yady u grāme vivatsed araṇyoragnī samārohyottaranārāyaṇenaivādityam upasthāya gṛheṣu pratyavasyed atha tān yajñakratūn āhareta yān abhyāpnuyāt sa vā eṣa na sarvasmā anuvaktavyaḥ sarvaṃ hi puruṣamedho net sarvasmā iva sarvam bravāṇīti yo nv eva jñātas tasmai brūyād atha yo 'nūcāno 'tha yo 'sya priyaḥ syān net tv eva sarvasmā iva //
ŚBM, 13, 7, 1, 2.3 virāḍ u kṛtsnam annaṃ kṛtsnasyaivānnādyasyāvaruddhyai /
ŚBM, 13, 7, 1, 3.3 agnimukhā u vai sarve devāḥ sarveṣāṃ devānām āptyai /
ŚBM, 13, 8, 1, 1.7 śmaśā u haiva nāma pitṝṇām attāraḥ /
ŚBM, 13, 8, 1, 2.5 yatra samānān u cana smareyur aśrutim eva tad aghaṃ gamayati yady anusmareyuḥ //
ŚBM, 13, 8, 1, 3.5 yad v etāṃ rātriṃ sarvāṇi bhūtāni saṃvasanti teno taṃ kāmam āpnoti yaḥ sarveṣu nakṣatreṣu //
ŚBM, 13, 8, 1, 3.5 yad v etāṃ rātriṃ sarvāṇi bhūtāni saṃvasanti teno taṃ kāmam āpnoti yaḥ sarveṣu nakṣatreṣu //
ŚBM, 13, 8, 1, 4.3 svadho vai pitṝṇām annaṃ /
ŚBM, 13, 8, 1, 8.1 dakṣiṇāpravaṇasya pratyarṣe kuryād ity u haika āhuḥ /
ŚBM, 13, 8, 1, 8.3 no eva tathā kuryāt /
ŚBM, 13, 8, 1, 9.5 amṛtam u vā āpaḥ /
ŚBM, 13, 8, 1, 9.6 eṣo ha jīvānām dig antareṇa saptarṣīṇāṃ codayanam ādityasya cāstamayanam /
ŚBM, 13, 8, 1, 10.2 atho śamvati śam me'sad iti /
ŚBM, 13, 8, 1, 11.4 sa evāsmāt pāpmānam apahanty atho ādityajyotiṣam evainaṃ karoti //
ŚBM, 13, 8, 1, 15.3 atho agham eva tad baddhṛ karoti //
ŚBM, 13, 8, 1, 17.3 etad u ha yajñiyaṃ karmāsaṃsthitam ā śmaśānakaraṇāt /
ŚBM, 13, 8, 1, 18.2 yāvān apakṣapuccho 'gnis tāvat kuryād ity u haika āhuḥ /
ŚBM, 13, 8, 1, 20.5 atho oṣadhiloko vai pitaraḥ /
ŚBM, 13, 8, 1, 20.6 oṣadhīnāṃ ha mūlāny upasarpanty atho ned asyā antarhito 'sad iti //
ŚBM, 13, 8, 2, 1.1 antardhāyo haike nivapanti /
ŚBM, 13, 8, 2, 5.2 uttarata ity u haika āhuḥ /
ŚBM, 13, 8, 2, 5.6 tasmai yujyantām usriyā ity etasmā u hi karmaṇa usriyā yujyante //
ŚBM, 13, 8, 2, 7.3 tad vai yajuṣāddhā vai tad yad yajur addho tad yad imā diśaḥ //
ŚBM, 13, 8, 2, 9.2 etasmā u hi karmaṇa usriyā yujyante /
ŚBM, 13, 8, 3, 1.6 tatho haiṣām ekaiko 'paro jarasānupraiti //
ŚBM, 13, 8, 3, 4.5 tatho haiṣām ekaiko 'paro jarasānupraiti //
ŚBM, 13, 8, 3, 10.3 atho agham eva tad baddhṛ karoti /
ŚBM, 13, 8, 3, 10.4 asminn u haike 'vāntaradeśe karṣūṃ khātvā tato 'bhyāhāraṃ kurvanti /
ŚBM, 13, 8, 3, 10.5 parikṛṣanty u haike dakṣiṇataḥ paścād uttaratas tato 'bhyāhāraṃ kurvanti /
ŚBM, 13, 8, 4, 4.2 agham eva tad apamṛjate 'pāgham apa kilbiṣam apa kṛtyām apo rapaḥ apāmārga tvam asmad apa duḥṣvapnyaṃ suveti /
ŚBM, 13, 8, 4, 6.6 atho agnir vai patho 'tivoḍhā /
ŚBM, 13, 8, 4, 11.3 kuryād āhitāgneḥ śarkarā ity u haika āhur yā evāmūr agnyādheyaśarkarās tā etā iti /
ŚBM, 13, 8, 4, 12.3 tasmād u haitaj jīvāś ca pitaraś ca na saṃdṛśyante //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 22, 7.4 dhātā putraṃ yajamānāya dātā tasmā u havyaṃ ghṛtavaj juhoteti nejameṣa parāpateti tisraḥ prajāpata iti ṣaṣṭhī //
ŚāṅkhGS, 3, 3, 1.5 atho annasya kīlāla upahūto gṛheṣu naḥ /
ŚāṅkhGS, 3, 7, 2.6 atho annasya kīlāla upahūto gṛheṣu naḥ //
ŚāṅkhGS, 4, 6, 4.0 ud u tyaṃ jātavedasaṃ citraṃ devānāṃ namo mitrasya sūryo no divas pātv iti sauryāṇi japitvā //
ŚāṅkhGS, 6, 4, 4.0 praty asmai pipīṣate yo rayivo rayintamas tyam u vo aprahaṇam iti trayas tṛcā asmā asmā id andhasa ity evā hy asi vīrayur ity abhitaḥ śakvarīṇām //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 1, 4.0 atho indrasyaiṣa ātmā yan mahāvratam //
ŚāṅkhĀ, 1, 1, 6.0 atho yam evaitam ṛṅmayaṃ yajurmayaṃ sāmamayaṃ puruṣaṃ saṃskurvanti tasyaiṣa ātmā yan mahāvratam //
ŚāṅkhĀ, 1, 1, 13.0 atho prajāpatir vai saṃvatsaraḥ pañcaviṃśaḥ //
ŚāṅkhĀ, 1, 1, 14.0 atho caturviṃśo vai purastāt kṛto bhavati tasyaiṣa gatir yat pañcaviṃśaḥ //
ŚāṅkhĀ, 1, 1, 17.0 indra u vai prajāpatiḥ //
ŚāṅkhĀ, 1, 1, 19.0 atho etad eva paśuṣvaindraṃ rūpaṃ yad ṛṣabhaḥ //
ŚāṅkhĀ, 1, 2, 17.0 ka u śravat katamo yajñiyānām ityāśvinaṃ yaṃ sūryasya duhitāvṛṇītetyetena rūpeṇa //
ŚāṅkhĀ, 1, 2, 22.0 eṣa vā u kadvāṃstraiṣṭubhas tṛcakᄆpto vāmadevyaḥ praugaḥ //
ŚāṅkhĀ, 1, 3, 7.0 indra u vai vasukraḥ //
ŚāṅkhĀ, 1, 4, 6.0 tatho evaitad yajamānā etābhir eva sarvā aṣṭīr aśnuvate //
ŚāṅkhĀ, 1, 5, 3.0 atho aindraṃ vā etad ahaḥ //
ŚāṅkhĀ, 1, 6, 11.0 tata u ha viśvāmitro vijijñāsām eva cakre //
ŚāṅkhĀ, 1, 7, 5.0 rājyaṃ ha vā idam u haiva cakṣate //
ŚāṅkhĀ, 2, 1, 3.0 atho ūrg vai raso hiṃkāra ūrjam eva tad rasam etasmin ukthe dadhāti //
ŚāṅkhĀ, 2, 1, 4.0 atho amṛtatvaṃ vai hiṃkāro 'mṛtatvam eva tad ātman dhatte //
ŚāṅkhĀ, 2, 1, 9.0 anirukta u vai prajāpatiḥ //
ŚāṅkhĀ, 2, 1, 33.0 atho āpo vai sūdadohā adbhir vā imāni parvāṇi saṃhitāni bhavanti //
ŚāṅkhĀ, 2, 1, 34.0 atho amṛtatvaṃ vai sūdadohā amṛtatvaṃ eva tad ātman dhatte //
ŚāṅkhĀ, 2, 10, 7.0 caturakṣarāṇyu haike punar ādadate //
ŚāṅkhĀ, 2, 14, 3.0 atho etānyeva punararvācīni bhavanti //
ŚāṅkhĀ, 2, 16, 14.0 atho udubrahmīyasyārkavatyuttamā //
ŚāṅkhĀ, 2, 17, 5.0 anuṣṭupsampannam u haike //
ŚāṅkhĀ, 2, 17, 9.0 atho vāg idaṃ sarvam iti //
ŚāṅkhĀ, 2, 17, 27.0 tata u ha dīrghatamā daśa puruṣāyuṣāṇi jijīva //
ŚāṅkhĀ, 2, 18, 12.0 kim u śreṣṭhaḥ kiṃ yaviṣṭho na ājagan ityārbhavam //
ŚāṅkhĀ, 4, 6, 16.0 eṣa u evaitad indrasyātmā bhavati ya evaṃ veda //
ŚāṅkhĀ, 4, 7, 9.0 tatho evaivaṃ vidvān etayaivāvṛtādityam upatiṣṭhate //
ŚāṅkhĀ, 4, 8, 4.2 āpyāyasva sametu te saṃ te payāṃsi sam u yantu vājāḥ yam ādityā aṃśum āpyāyayantītyetās tisra ṛco japitvā māsmākaṃ prāṇena prajayā paśubhir āpyāyayiṣṭhāḥ /
ŚāṅkhĀ, 4, 14, 16.0 tatho evaivaṃ vidvān prāṇe niḥśreyasaṃ viditvā prāṇam eva prajñātmānam abhisaṃbhūya sahaivaitaiḥ sarvair asmāccharīrād utkrāmati //
ŚāṅkhĀ, 4, 15, 30.0 yad u vā upābhigadaḥ syāt samāsenaiva brūyāt //
ŚāṅkhĀ, 4, 15, 39.0 yadyu vai preyāt tathaivainaṃ samāpayeyuḥ yathā samāpayitavyo bhavati yathā samāpayitavyo bhavati //
ŚāṅkhĀ, 5, 1, 7.0 atho khalvindraḥ satyād eva neyāya //
ŚāṅkhĀ, 5, 2, 17.0 evam u haitad iti hendra uvāca //
ŚāṅkhĀ, 5, 8, 33.0 eṣa u evāsādhu karma kārayati taṃ yam adho ninīṣate //
ŚāṅkhĀ, 6, 1, 5.0 janako janaka iti vā u janā dhāvantīti //
ŚāṅkhĀ, 6, 15, 1.0 sa hovāca bālākiḥ yenaitat puruṣaḥ suptaḥ svapnayā carati tamu evāham upāsa iti //
ŚāṅkhĀ, 6, 19, 1.0 tata u ha bālākis tūṣṇīm āsa //
ŚāṅkhĀ, 6, 19, 6.0 tata u ha bālākiḥ samitpāṇiḥ praticakrama upāyānīti //
ŚāṅkhĀ, 6, 19, 12.0 sa u ha śiśya eva //
ŚāṅkhĀ, 6, 19, 13.0 tat u hainaṃ yaṣṭyā vicikṣepa //
ŚāṅkhĀ, 6, 20, 15.0 tatho evaivaṃ vidvān sarvān pāpmano 'pahanti sarveṣāṃ ca bhūtānām śraiṣṭhyaṃ svārājyam ādhipatyaṃ paryeti //
ŚāṅkhĀ, 7, 11, 8.0 atha yacchuddhe akṣare abhivyāharati tat pratṛṇṇasyāgra u eva //
ŚāṅkhĀ, 7, 19, 7.0 taṃ pākena manasāpaśyam antitas taṃ mātā reḍhi sa u reḍhi mātaram //
ŚāṅkhĀ, 7, 20, 3.0 ubhābhyām u khalu saṃhitā saṃdhīyate vācā ca prāṇena ca //
ŚāṅkhĀ, 8, 1, 2.0 tadu yathā śālāvaṃśe sarve 'nye vaṃśāḥ samāhitāḥ syur evam evaitasmin prāṇe sarva ātmā samāhitaḥ //
ŚāṅkhĀ, 8, 2, 11.0 eṣa u ha vai saṃpratiprāṇo yan majjā etad retaḥ na vā ṛte prāṇād retasaḥ siddhir asti //
ŚāṅkhĀ, 8, 4, 4.0 etām evānuvidyāṃ saṃhitāṃ saṃdhīyamānāṃ manya iti ha smāha vātsyaḥ etam u haiva bahvṛcā mahadukthe mīmāṃsanta etam agnāv adhvaryava etaṃ mahāvrate chandogā etam asyām etam antarikṣa etaṃ divi etam agnāv etaṃ vāyāv etaṃ candramasy etaṃ nakṣatreṣv etam apsv etam oṣadhīṣv etaṃ sarveṣu bhūteṣv etam akṣareṣv etam eva brahmetyupāsate //
ŚāṅkhĀ, 8, 8, 7.0 eṣa u haiva sarvāṃ vācaṃ veda ya evaṃ veda //
ŚāṅkhĀ, 9, 2, 5.0 yo ha vai saṃpadaṃ veda saṃ hāsmai kāmāḥ sampadyante śrotraṃ ha vā u saṃpat //
ŚāṅkhĀ, 13, 1, 3.0 tad u ha vātmā draṣṭavyaḥ śrotavyo mantavyo nididhyāsitavya iti //
Ṛgveda
ṚV, 1, 23, 15.1 uto sa mahyam indubhiḥ ṣaḍ yuktāṁ anuseṣidhat /
ṚV, 1, 24, 8.1 uruṃ hi rājā varuṇaś cakāra sūryāya panthām anvetavā u /
ṚV, 1, 26, 5.2 imā u ṣu śrudhī giraḥ //
ṚV, 1, 27, 4.1 imam ū ṣu tvam asmākaṃ saniṃ gāyatraṃ navyāṃsam /
ṚV, 1, 28, 1.2 ulūkhalasutānām aved v indra jalgulaḥ //
ṚV, 1, 28, 2.2 ulūkhalasutānām aved v indra jalgulaḥ //
ṚV, 1, 28, 3.2 ulūkhalasutānām aved v indra jalgulaḥ //
ṚV, 1, 28, 4.2 ulūkhalasutānām aved v indra jalgulaḥ //
ṚV, 1, 28, 6.2 atho indrāya pātave sunu somam ulūkhala //
ṚV, 1, 30, 2.2 ed u nimnaṃ na rīyate //
ṚV, 1, 30, 4.1 ayam u te sam atasi kapota iva garbhadhim /
ṚV, 1, 32, 15.2 sed u rājā kṣayati carṣaṇīnām arān na nemiḥ pari tā babhūva //
ṚV, 1, 34, 2.2 traya skambhāsa skabhitāsa ārabhe trir naktaṃ yāthas trir v aśvinā divā //
ṚV, 1, 34, 6.1 trir no aśvinā divyāni bheṣajā triḥ pārthivāni trir u dattam adbhyaḥ /
ṚV, 1, 35, 6.2 āṇiṃ na rathyam amṛtādhi tasthur iha bravītu ya u tac ciketat //
ṚV, 1, 36, 13.1 ūrdhva ū ṣu ṇa ūtaye tiṣṭhā devo na savitā /
ṚV, 1, 37, 10.1 ud u tye sūnavo giraḥ kāṣṭhā ajmeṣv atnata /
ṚV, 1, 37, 14.2 tatro ṣu mādayādhvai //
ṚV, 1, 38, 3.2 kvo viśvāni saubhagā //
ṚV, 1, 38, 6.1 mo ṣu ṇaḥ parā parā nirṛtir durhaṇā vadhīt /
ṚV, 1, 39, 5.2 pro ārata maruto durmadā iva devāsaḥ sarvayā viśā //
ṚV, 1, 39, 6.1 upo ratheṣu pṛṣatīr ayugdhvam praṣṭir vahati rohitaḥ /
ṚV, 1, 45, 5.1 ghṛtāhavana santyemā u ṣu śrudhī giraḥ /
ṚV, 1, 46, 1.1 eṣo uṣā apūrvyā vy ucchati priyā divaḥ /
ṚV, 1, 46, 10.1 abhūd u bhā u aṃśave hiraṇyam prati sūryaḥ /
ṚV, 1, 46, 10.1 abhūd u bhā u aṃśave hiraṇyam prati sūryaḥ /
ṚV, 1, 46, 11.1 abhūd u pāram etave panthā ṛtasya sādhuyā /
ṚV, 1, 50, 1.1 ud u tyaṃ jātavedasaṃ devaṃ vahanti ketavaḥ /
ṚV, 1, 50, 12.2 atho hāridraveṣu me harimāṇaṃ ni dadhmasi //
ṚV, 1, 50, 13.2 dviṣantam mahyaṃ randhayan mo ahaṃ dviṣate radham //
ṚV, 1, 52, 8.1 jaghanvāṁ u haribhiḥ sambhṛtakratav indra vṛtram manuṣe gātuyann apaḥ /
ṚV, 1, 53, 1.1 ny ū ṣu vācam pra mahe bharāmahe gira indrāya sadane vivasvataḥ /
ṚV, 1, 61, 1.1 asmā id u pra tavase turāya prayo na harmi stomam māhināya /
ṚV, 1, 61, 2.1 asmā id u praya iva pra yaṃsi bharāmy āṅgūṣam bādhe suvṛkti /
ṚV, 1, 61, 3.1 asmā id u tyam upamaṃ svarṣām bharāmy āṅgūṣam āsyena /
ṚV, 1, 61, 4.1 asmā id u stomaṃ saṃ hinomi rathaṃ na taṣṭeva tatsināya /
ṚV, 1, 61, 5.1 asmā id u saptim iva śravasyendrāyārkaṃ juhvā sam añje /
ṚV, 1, 61, 6.1 asmā id u tvaṣṭā takṣad vajraṃ svapastamaṃ svaryaṃ raṇāya /
ṚV, 1, 61, 7.1 asyed u mātuḥ savaneṣu sadyo mahaḥ pitum papivāñ cārv annā /
ṚV, 1, 61, 8.1 asmā id u gnāś cid devapatnīr indrāyārkam ahihatya ūvuḥ /
ṚV, 1, 61, 11.1 asyed u tveṣasā ranta sindhavaḥ pari yad vajreṇa sīm ayacchat /
ṚV, 1, 61, 12.1 asmā id u pra bharā tūtujāno vṛtrāya vajram īśānaḥ kiyedhāḥ /
ṚV, 1, 61, 13.1 asyed u pra brūhi pūrvyāṇi turasya karmāṇi navya ukthaiḥ /
ṚV, 1, 61, 14.1 asyed u bhiyā girayaś ca dṛḍhā dyāvā ca bhūmā januṣas tujete /
ṚV, 1, 61, 14.2 upo venasya joguvāna oṇiṃ sadyo bhuvad vīryāya nodhāḥ //
ṚV, 1, 61, 15.1 asmā id u tyad anu dāyy eṣām eko yad vavne bhūrer īśānaḥ /
ṚV, 1, 62, 6.1 tad u prayakṣatamam asya karma dasmasya cārutamam asti daṃsaḥ /
ṚV, 1, 71, 6.2 vardho agne vayo asya dvibarhā yāsad rāyā sarathaṃ yaṃ junāsi //
ṚV, 1, 77, 2.1 yo adhvareṣu śantama ṛtāvā hotā tam ū namobhir ā kṛṇudhvam /
ṚV, 1, 78, 2.1 tam u tvā gotamo girā rāyaskāmo duvasyati /
ṚV, 1, 78, 3.1 tam u tvā vājasātamam aṅgirasvaddhavāmahe /
ṚV, 1, 78, 4.1 tam u tvā vṛtrahantamaṃ yo dasyūṃr avadhūnuṣe /
ṚV, 1, 80, 7.2 yaddha tyam māyinam mṛgaṃ tam u tvam māyayāvadhīr arcann anu svarājyam //
ṚV, 1, 82, 1.1 upo ṣu śṛṇuhī giro maghavan mātathā iva /
ṚV, 1, 82, 6.2 ut tvā sutāso rabhasā amandiṣuḥ pūṣaṇvān vajrin sam u patnyāmadaḥ //
ṚV, 1, 91, 18.1 saṃ te payāṃsi sam u yantu vājāḥ saṃ vṛṣṇyāny abhimātiṣāhaḥ /
ṚV, 1, 92, 1.1 etā u tyā uṣasaḥ ketum akrata pūrve ardhe rajaso bhānum añjate /
ṚV, 1, 93, 6.2 agnīṣomā brahmaṇā vāvṛdhānoruṃ yajñāya cakrathur u lokam //
ṚV, 1, 104, 2.1 o tye nara indram ūtaye gur nū cit tān sadyo adhvano jagamyāt /
ṚV, 1, 105, 2.1 artham id vā u arthina ā jāyā yuvate patim /
ṚV, 1, 105, 3.1 mo ṣu devā adaḥ svar ava pādi divas pari /
ṚV, 1, 108, 4.1 samiddheṣv agniṣv ānajānā yatasrucā barhir u tistirāṇā /
ṚV, 1, 110, 1.1 tatam me apas tad u tāyate punaḥ svādiṣṭhā dhītir ucathāya śasyate /
ṚV, 1, 110, 1.2 ayaṃ samudra iha viśvadevyaḥ svāhākṛtasya sam u tṛpṇuta ṛbhavaḥ //
ṚV, 1, 112, 1.2 yābhir bhare kāram aṃśāya jinvathas tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 2.2 yābhir dhiyo 'vathaḥ karmann iṣṭaye tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 3.2 yābhir dhenum asvam pinvatho narā tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 4.2 yābhis trimantur abhavad vicakṣaṇas tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 5.2 yābhiḥ kaṇvam pra siṣāsantam āvataṃ tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 6.2 yābhiḥ karkandhuṃ vayyaṃ ca jinvathas tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 7.2 yābhiḥ pṛśnigum purukutsam āvataṃ tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 8.2 yābhir vartikāṃ grasitām amuñcataṃ tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 9.2 yābhiḥ kutsaṃ śrutaryaṃ naryam āvataṃ tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 10.2 yābhir vaśam aśvyam preṇim āvataṃ tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 11.2 kakṣīvantaṃ stotāraṃ yābhir āvataṃ tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 12.2 yābhis triśoka usriyā udājata tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 13.2 yābhir vipram pra bharadvājam āvataṃ tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 14.2 yābhiḥ pūrbhidye trasadasyum āvataṃ tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 15.2 yābhir vyaśvam uta pṛthim āvataṃ tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 16.2 yābhiḥ śārīr ājataṃ syūmaraśmaye tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 17.2 yābhiḥ śaryātam avatho mahādhane tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 18.2 yābhir manuṃ śūram iṣā samāvataṃ tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 19.2 yābhiḥ sudāsa ūhathuḥ sudevyaṃ tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 20.2 omyāvatīṃ subharām ṛtastubhaṃ tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 21.2 madhu priyam bharatho yat saraḍbhyas tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 22.2 yābhī rathāṁ avatho yābhir arvatas tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 23.2 yābhir dhvasantim puruṣantim āvataṃ tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 113, 2.1 ruśadvatsā ruśatī śvetyāgād āraig u kṛṣṇā sadanāny asyāḥ /
ṚV, 1, 113, 4.2 prārpyā jagad vy u no rāyo akhyad uṣā ajīgar bhuvanāni viśvā //
ṚV, 1, 113, 5.1 jihmaśye caritave maghony ābhogaya iṣṭaye rāya u tvam /
ṚV, 1, 113, 11.2 asmābhir ū nu praticakṣyābhūd o te yanti ye aparīṣu paśyān //
ṚV, 1, 113, 11.2 asmābhir ū nu praticakṣyābhūd o te yanti ye aparīṣu paśyān //
ṚV, 1, 116, 14.2 uto kavim purubhujā yuvaṃ ha kṛpamāṇam akṛṇutaṃ vicakṣe //
ṚV, 1, 116, 17.2 viśve devā anv amanyanta hṛdbhiḥ sam u śriyā nāsatyā sacethe //
ṚV, 1, 120, 8.1 mā kasmai dhātam abhy amitriṇe no mākutrā no gṛhebhyo dhenavo guḥ /
ṚV, 1, 121, 11.2 tvaṃ vṛtram āśayānaṃ sirāsu maho vajreṇa siṣvapo varāhum //
ṚV, 1, 123, 8.1 sadṛśīr adya sadṛśīr id u śvo dīrghaṃ sacante varuṇasya dhāma /
ṚV, 1, 124, 4.1 upo adarśi śundhyuvo na vakṣo nodhā ivāvir akṛta priyāṇi /
ṚV, 1, 124, 5.2 vy u prathate vitaraṃ varīya obhā pṛṇantī pitror upasthā //
ṚV, 1, 131, 6.1 uto no asyā uṣaso juṣeta hy arkasya bodhi haviṣo havīmabhiḥ svarṣātā havīmabhiḥ /
ṚV, 1, 134, 6.2 uto vihutmatīnāṃ viśāṃ vavarjuṣīṇām /
ṚV, 1, 138, 4.1 asyā ū ṣu ṇa upa sātaye bhuvo 'heᄆamāno rarivāṁ ajāśva śravasyatām ajāśva /
ṚV, 1, 138, 4.2 o ṣu tvā vavṛtīmahi stomebhir dasma sādhubhiḥ /
ṚV, 1, 139, 4.1 aceti dasrā vy u nākam ṛṇvatho yuñjate vāṃ rathayujo diviṣṭiṣv adhvasmāno diviṣṭiṣu /
ṚV, 1, 139, 7.1 o ṣū ṇo agne śṛṇuhi tvam īᄆito devebhyo bravasi yajñiyebhyo rājabhyo yajñiyebhyaḥ /
ṚV, 1, 139, 8.1 mo ṣu vo asmad abhi tāni pauṃsyā sanā bhūvan dyumnāni mota jāriṣur asmat purota jāriṣuḥ /
ṚV, 1, 140, 4.1 mumukṣvo manave mānavasyate raghudruvaḥ kṛṣṇasītāsa ū juvaḥ /
ṚV, 1, 140, 11.1 idam agne sudhitaṃ durdhitād adhi priyād u cin manmanaḥ preyo astu te /
ṚV, 1, 143, 7.2 indhāno akro vidatheṣu dīdyacchukravarṇām ud u no yaṃsate dhiyam //
ṚV, 1, 148, 3.2 pra nayanta gṛbhayanta iṣṭāv aśvāso na rathyo rārahāṇāḥ //
ṚV, 1, 153, 4.2 uto no asya pūrvyaḥ patir dan vītam pātam payasa usriyāyāḥ //
ṚV, 1, 154, 4.2 ya u tridhātu pṛthivīm uta dyām eko dādhāra bhuvanāni viśvā //
ṚV, 1, 156, 1.1 bhavā mitro na śevyo ghṛtāsutir vibhūtadyumna evayā u saprathāḥ /
ṚV, 1, 156, 2.2 yo jātam asya mahato mahi bravat sed u śravobhir yujyaṃ cid abhy asat //
ṚV, 1, 156, 3.1 tam u stotāraḥ pūrvyaṃ yathā vida ṛtasya garbhaṃ januṣā pipartana /
ṚV, 1, 161, 1.1 kim u śreṣṭhaḥ kiṃ yaviṣṭho na ājagan kim īyate dūtyaṃ kad yad ūcima /
ṚV, 1, 161, 12.2 aśapata yaḥ karasnaṃ va ādade yaḥ prābravīt pro tasmā abravītana //
ṚV, 1, 162, 6.2 ye cārvate pacanaṃ saṃbharanty uto teṣām abhigūrtir na invatu //
ṚV, 1, 162, 12.2 ye cārvato māṃsabhikṣām upāsata uto teṣām abhigūrtir na invatu //
ṚV, 1, 162, 21.1 na vā u etan mriyase na riṣyasi devāṁ id eṣi pathibhiḥ sugebhiḥ /
ṚV, 1, 164, 5.2 vatse baṣkaye 'dhi sapta tantūn vi tatnire kavaya otavā u //
ṚV, 1, 164, 16.1 striyaḥ satīs tāṃ u me puṃsa āhuḥ paśyad akṣaṇvān na vi cetad andhaḥ /
ṚV, 1, 164, 19.1 ye arvāñcas tāṁ u parāca āhur ye parāñcas tāṁ u arvāca āhuḥ /
ṚV, 1, 164, 19.1 ye arvāñcas tāṁ u parāca āhur ye parāñcas tāṁ u arvāca āhuḥ /
ṚV, 1, 164, 26.2 śreṣṭhaṃ savaṃ savitā sāviṣan no 'bhīddho gharmas tad u ṣu pra vocam //
ṚV, 1, 164, 28.1 gaur amīmed anu vatsam miṣantam mūrdhānaṃ hiṅṅ akṛṇon mātavā u /
ṚV, 1, 164, 48.1 dvādaśa pradhayaś cakram ekaṃ trīṇi nabhyāni ka u tac ciketa /
ṚV, 1, 165, 14.2 o ṣu vartta maruto vipram acchemā brahmāṇi jaritā vo arcat //
ṚV, 1, 167, 8.1 pānti mitrāvaruṇāv avadyāc cayata īm aryamo apraśastān /
ṚV, 1, 168, 1.1 yajñā yajñā vaḥ samanā tuturvaṇir dhiyaṃ dhiyaṃ vo devayā u dadhidhve /
ṚV, 1, 170, 1.1 na nūnam asti no śvaḥ kas tad veda yad adbhutam /
ṚV, 1, 173, 5.1 tam u ṣṭuhīndraṃ yo ha satvā yaḥ śūro maghavā yo ratheṣṭhāḥ /
ṚV, 1, 173, 12.1 mo ṣū ṇa indrātra pṛtsu devair asti hi ṣmā te śuṣminn avayāḥ /
ṚV, 1, 177, 5.1 o suṣṭuta indra yāhy arvāṅ upa brahmāṇi mānyasya kāroḥ /
ṚV, 1, 178, 5.2 tvaṃ trātā tvam u no vṛdhe bhūr vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 179, 1.2 mināti śriyaṃ jarimā tanūnām apy ū nu patnīr vṛṣaṇo jagamyuḥ //
ṚV, 1, 179, 2.2 te cid avāsur nahy antam āpuḥ sam ū nu patnīr vṛṣabhir jagamyuḥ //
ṚV, 1, 181, 1.1 kad u preṣṭhāv iṣāṃ rayīṇām adhvaryantā yad unninītho apām /
ṚV, 1, 182, 1.1 abhūd idaṃ vayunam o ṣu bhūṣatā ratho vṛṣaṇvān madatā manīṣiṇaḥ /
ṚV, 1, 184, 2.1 asme ū ṣu vṛṣaṇā mādayethām ut paṇīṃr hatam ūrmyā madantā /
ṚV, 1, 186, 10.1 pro aśvināv avase kṛṇudhvam pra pūṣaṇaṃ svatavaso hi santi /
ṚV, 1, 191, 5.1 eta u tye praty adṛśran pradoṣaṃ taskarā iva /
ṚV, 1, 191, 10.2 so cin nu na marāti no vayam marāmāre asya yojanaṃ hariṣṭhā madhu tvā madhulā cakāra //
ṚV, 1, 191, 10.2 so cin nu na marāti no vayam marāmāre asya yojanaṃ hariṣṭhā madhu tvā madhulā cakāra //
ṚV, 1, 191, 11.2 so cin nu na marāti no vayam marāmāre asya yojanaṃ hariṣṭhā madhu tvā madhulā cakāra //
ṚV, 1, 191, 11.2 so cin nu na marāti no vayam marāmāre asya yojanaṃ hariṣṭhā madhu tvā madhulā cakāra //
ṚV, 1, 191, 12.2 tāś cin nu na maranti no vayam marāmāre asya yojanaṃ hariṣṭhā madhu tvā madhulā cakāra //
ṚV, 2, 2, 5.1 sa hotā viśvam pari bhūtv adhvaraṃ tam u havyair manuṣa ṛñjate girā /
ṚV, 2, 3, 11.1 ghṛtam mimikṣe ghṛtam asya yonir ghṛte śrito ghṛtam v asya dhāma /
ṚV, 2, 5, 3.1 dadhanve vā yad īm anu vocad brahmāṇi ver u tat /
ṚV, 2, 6, 1.2 imā u ṣu śrudhī giraḥ //
ṚV, 2, 8, 3.1 ya u śriyā dameṣv ā doṣoṣasi praśasyate /
ṚV, 2, 9, 2.1 tvaṃ dūtas tvam u naḥ paraspās tvaṃ vasya ā vṛṣabha praṇetā /
ṚV, 2, 11, 5.2 uto apo dyāṃ tastabhvāṃsam ahann ahiṃ śūra vīryeṇa //
ṚV, 2, 18, 2.1 sāsmā aram prathamaṃ sa dvitīyam uto tṛtīyam manuṣaḥ sa hotā /
ṚV, 2, 18, 2.2 anyasyā garbham anya ū jananta so anyebhiḥ sacate jenyo vṛṣā //
ṚV, 2, 18, 3.2 mo ṣu tvām atra bahavo hi viprā ni rīraman yajamānāso anye //
ṚV, 2, 20, 4.1 tam u stuṣa indraṃ taṃ gṛṇīṣe yasmin purā vāvṛdhuḥ śāśaduś ca /
ṚV, 2, 24, 6.2 te vidvāṃsaḥ praticakṣyānṛtā punar yata u āyan tad ud īyur āviśam //
ṚV, 2, 24, 11.1 yo 'vare vṛjane viśvathā vibhur mahāṁ u raṇvaḥ śavasā vavakṣitha /
ṚV, 2, 24, 11.2 sa devo devān prati paprathe pṛthu viśved u tā paribhūr brahmaṇaspatiḥ //
ṚV, 2, 28, 6.1 apo su myakṣa varuṇa bhiyasam mat samrāḍ ṛtāvo 'nu mā gṛbhāya /
ṚV, 2, 29, 3.1 kim ū nu vaḥ kṛṇavāmāpareṇa kiṃ sanena vasava āpyena /
ṚV, 2, 30, 6.2 indrāsomā yuvam asmāṁ aviṣṭam asmin bhayasthe kṛṇutam u lokam //
ṚV, 2, 33, 9.2 īśānād asya bhuvanasya bhūrer na vā u yoṣad rudrād asuryam //
ṚV, 2, 34, 12.2 uṣā na rāmīr aruṇair aporṇute maho jyotiṣā śucatā goarṇasā //
ṚV, 2, 34, 15.2 arvācī sā maruto yā va ūtir o ṣu vāśreva sumatir jigātu //
ṚV, 2, 35, 3.2 tam ū śuciṃ śucayo dīdivāṃsam apāṃ napātam pari tasthur āpaḥ //
ṚV, 2, 35, 10.1 hiraṇyarūpaḥ sa hiraṇyasaṃdṛg apāṃ napāt sed u hiraṇyavarṇaḥ /
ṚV, 2, 35, 15.1 ayāṃsam agne sukṣitiṃ janāyāyāṃsam u maghavadbhyaḥ suvṛktim /
ṚV, 2, 37, 2.1 yam u pūrvam ahuve tam idaṃ huve sed u havyo dadir yo nāma patyate /
ṚV, 2, 37, 2.1 yam u pūrvam ahuve tam idaṃ huve sed u havyo dadir yo nāma patyate /
ṚV, 2, 38, 1.1 ud u ṣya devaḥ savitā savāya śaśvattamaṃ tadapā vahnir asthāt /
ṚV, 2, 41, 7.1 gomad ū ṣu nāsatyāśvāvad yātam aśvinā /
ṚV, 3, 1, 3.2 avindann u darśatam apsv antar devāso agnim apasi svasṝṇām //
ṚV, 3, 1, 7.1 stīrṇā asya saṃhato viśvarūpā ghṛtasya yonau sravathe madhūnām /
ṚV, 3, 2, 9.2 tāsām ekām adadhur martye bhujam u lokam u dve upa jāmim īyatuḥ //
ṚV, 3, 2, 9.2 tāsām ekām adadhur martye bhujam u lokam u dve upa jāmim īyatuḥ //
ṚV, 3, 4, 10.2 sed u hotā satyataro yajāti yathā devānāṃ janimāni veda //
ṚV, 3, 5, 2.1 pred v agnir vāvṛdhe stomebhir gīrbhi stotṝṇāṃ namasya ukthaiḥ /
ṚV, 3, 5, 3.2 ā haryato yajataḥ sānv asthād abhūd u vipro havyo matīnām //
ṚV, 3, 5, 9.1 ud u ṣṭutaḥ samidhā yahvo adyaud varṣman divo adhi nābhā pṛthivyāḥ /
ṚV, 3, 7, 6.1 uto pitṛbhyām pravidānu ghoṣam maho mahadbhyām anayanta śūṣam /
ṚV, 3, 7, 10.2 uto cid agne mahinā pṛthivyāḥ kṛtaṃ cid enaḥ sam mahe daśasya //
ṚV, 3, 8, 4.1 yuvā suvāsāḥ parivīta āgāt sa u śreyān bhavati jāyamānaḥ /
ṚV, 3, 13, 7.1  no rāsva sahasravat tokavat puṣṭimad vasu /
ṚV, 3, 18, 2.1 tapo ṣv agne antarāṁ amitrān tapā śaṃsam araruṣaḥ parasya /
ṚV, 3, 18, 2.2 tapo vaso cikitāno acittān vi te tiṣṭhantām ajarā ayāsaḥ //
ṚV, 3, 20, 2.2 tisra u te tanvo devavātās tābhir naḥ pāhi giro aprayucchan //
ṚV, 3, 24, 2.2 juṣasva no adhvaram //
ṚV, 3, 24, 3.2 edam barhiḥ sado mama //
ṚV, 3, 24, 4.2 yajñeṣu ya u cāyavaḥ //
ṚV, 3, 29, 8.1 sīda hotaḥ sva u loke cikitvān sādayā yajñaṃ sukṛtasya yonau /
ṚV, 3, 30, 6.1 pra ta indra pravatā haribhyām pra te vajraḥ pramṛṇann etu śatrūn /
ṚV, 3, 31, 7.1 agacchad u vipratamaḥ sakhīyann asūdayat sukṛte garbham adriḥ /
ṚV, 3, 31, 11.1 sa jātebhir vṛtrahā sed u havyair ud usriyā asṛjad indro arkaiḥ /
ṚV, 3, 32, 15.2 sam u priyā āvavṛtran madāya pradakṣiṇid abhi somāsa indram //
ṚV, 3, 33, 9.1 o ṣu svasāraḥ kārave śṛṇota yayau vo dūrād anasā rathena /
ṚV, 3, 35, 3.1 upo nayasva vṛṣaṇā tapuṣpotem ava tvaṃ vṛṣabha svadhāvaḥ /
ṚV, 3, 36, 1.1 imām ū ṣu prabhṛtiṃ sātaye dhāḥ śaśvacchaśvad ūtibhir yādamānaḥ /
ṚV, 3, 37, 11.1 arvāvato na ā gahy atho śakra parāvataḥ /
ṚV, 3, 37, 11.2 u loko yas te adriva indreha tata ā gahi //
ṚV, 3, 38, 2.2 imā u te praṇyo vardhamānā manovātā adha nu dharmaṇi gman //
ṚV, 3, 46, 5.2 taṃ te hinvanti tam u te mṛjanty adhvaryavo vṛṣabha pātavā u //
ṚV, 3, 46, 5.2 taṃ te hinvanti tam u te mṛjanty adhvaryavo vṛṣabha pātavā u //
ṚV, 3, 51, 4.1 nṛṇām u tvā nṛtamaṃ gīrbhir ukthair abhi pra vīram arcatā sabādhaḥ /
ṚV, 3, 53, 4.1 jāyed astam maghavan sed u yonis tad it tvā yuktā harayo vahantu /
ṚV, 3, 53, 21.2 yo no dveṣṭy adharaḥ sas padīṣṭa yam u dviṣmas tam u prāṇo jahātu //
ṚV, 3, 53, 21.2 yo no dveṣṭy adharaḥ sas padīṣṭa yam u dviṣmas tam u prāṇo jahātu //
ṚV, 3, 54, 4.1 uto hi vām pūrvyā āvividra ṛtāvarī rodasī satyavācaḥ /
ṚV, 3, 54, 7.2 uta svasārā yuvatī bhavantī ād u bruvāte mithunāni nāma //
ṚV, 3, 55, 2.1 mo ṣū ṇo atra juhuranta devā mā pūrve agne pitaraḥ padajñāḥ /
ṚV, 3, 57, 4.2 imā u te manave bhūrivārā ūrdhvā bhavanti darśatā yajatrāḥ //
ṚV, 3, 60, 4.1 indreṇa yātha sarathaṃ sute sacāṃ atho vaśānām bhavathā saha śriyā /
ṚV, 3, 62, 1.1 imā u vām bhṛmayo manyamānā yuvāvate na tujyā abhūvan /
ṚV, 3, 62, 2.1 ayam u vām purutamo rayīyañchaśvattamam avase johavīti /
ṚV, 4, 1, 10.1 sa no agnir nayatu prajānann acchā ratnaṃ devabhaktaṃ yad asya /
ṚV, 4, 2, 4.2 svaśvo agne surathaḥ surādhā ed u vaha suhaviṣe janāya //
ṚV, 4, 3, 2.2 arvācīnaḥ parivīto ni ṣīdemā u te svapāka pratīcīḥ //
ṚV, 4, 5, 3.2 padaṃ na gor apagūᄆhaṃ vividvān agnir mahyam pred u vocan manīṣām //
ṚV, 4, 5, 9.1 idam u tyan mahi mahām anīkaṃ yad usriyā sacata pūrvyaṃ gauḥ /
ṚV, 4, 5, 11.2 tvam asya kṣayasi yaddha viśvaṃ divi yad u draviṇaṃ yat pṛthivyām //
ṚV, 4, 6, 1.1 ūrdhva ū ṣu ṇo adhvarasya hotar agne tiṣṭha devatātā yajīyān /
ṚV, 4, 6, 3.2 ud u svarur navajā nākraḥ paśvo anakti sudhitaḥ sumekaḥ //
ṚV, 4, 7, 9.2 yad apravītā dadhate ha garbhaṃ sadyaś cij jāto bhavasīd u dūtaḥ //
ṚV, 4, 8, 4.1 sa hotā sed u dūtyaṃ cikitvāṁ antar īyate /
ṚV, 4, 9, 4.1 uta gnā agnir adhvara uto gṛhapatir dame /
ṚV, 4, 9, 6.1 veṣīd v asya dūtyaṃ yasya jujoṣo adhvaram /
ṚV, 4, 12, 6.2 evo ṣv asman muñcatā vy aṃhaḥ pra tāry agne prataraṃ na āyuḥ //
ṚV, 4, 16, 8.1 apo yad adrim puruhūta dardar āvir bhuvat saramā pūrvyaṃ te /
ṚV, 4, 17, 17.2 sakhā pitā pitṛtamaḥ pitṝṇāṃ kartem u lokam uśate vayodhāḥ //
ṚV, 4, 18, 7.1 kim u ṣvid asmai nivido bhanantendrasyāvadyaṃ didhiṣanta āpaḥ /
ṚV, 4, 20, 4.1 uśann u ṣu ṇaḥ sumanā upāke somasya nu suṣutasya svadhāvaḥ /
ṚV, 4, 21, 4.1 sthūrasya rāyo bṛhato ya īśe tam u ṣṭavāma vidatheṣv indram /
ṚV, 4, 21, 9.2 kā te niṣattiḥ kim u no mamatsi kiṃ nod ud u harṣase dātavā u //
ṚV, 4, 21, 9.2 kā te niṣattiḥ kim u no mamatsi kiṃ nod ud u harṣase dātavā u //
ṚV, 4, 21, 9.2 kā te niṣattiḥ kim u no mamatsi kiṃ nod ud u harṣase dātavā u //
ṚV, 4, 21, 9.2 kā te niṣattiḥ kim u no mamatsi kiṃ nod ud u harṣase dātavā u //
ṚV, 4, 22, 7.1 atrāha te harivas tā u devīr avobhir indra stavanta svasāraḥ /
ṚV, 4, 23, 10.1 ṛtaṃ yemāna ṛtam id vanoty ṛtasya śuṣmas turayā u gavyuḥ /
ṚV, 4, 32, 6.1 bhūyāmo ṣu tvāvataḥ sakhāya indra gomataḥ /
ṚV, 4, 34, 4.1 abhūd u vo vidhate ratnadheyam idā naro dāśuṣe martyāya /
ṚV, 4, 36, 2.2 tāṁ ū nv asya savanasya pītaya ā vo vājā ṛbhavo vedayāmasi //
ṚV, 4, 38, 1.1 uto hi vāṃ dātrā santi pūrvā yā pūrubhyas trasadasyur nitośe /
ṚV, 4, 38, 2.1 uta vājinam puruniṣṣidhvānaṃ dadhikrām u dadathur viśvakṛṣṭim /
ṚV, 4, 39, 1.1 āśuṃ dadhikrāṃ tam u nu ṣṭavāma divas pṛthivyā uta carkirāma /
ṚV, 4, 39, 5.2 dadhikrām u sūdanam martyāya dadathur mitrāvaruṇā no aśvam //
ṚV, 4, 40, 1.1 dadhikrāvṇa id u nu carkirāma viśvā in mām uṣasaḥ sūdayantu /
ṚV, 4, 43, 1.1 ka u śravat katamo yajñiyānāṃ vandāru devaḥ katamo juṣāte /
ṚV, 4, 43, 2.1 ko mṛᄆāti katama āgamiṣṭho devānām u katamaḥ śambhaviṣṭhaḥ /
ṚV, 4, 43, 6.2 tad ū ṣu vām ajiraṃ ceti yānaṃ yena patī bhavathaḥ sūryāyāḥ //
ṚV, 4, 51, 1.1 idam u tyat purutamam purastāj jyotis tamaso vayunāvad asthāt /
ṚV, 4, 51, 2.1 asthur u citrā uṣasaḥ purastān mitā iva svaravo 'dhvareṣu /
ṚV, 4, 51, 2.2 vy ū vrajasya tamaso dvārocchantīr avrañchucayaḥ pāvakāḥ //
ṚV, 4, 55, 4.2 indrāviṣṇū nṛvad u ṣu stavānā śarma no yantam amavad varūtham //
ṚV, 4, 58, 9.1 kanyā iva vahatum etavā u añjy añjānā abhi cākaśīmi /
ṚV, 5, 1, 6.1 agnir hotā ny asīdad yajīyān upasthe mātuḥ surabhā u loke /
ṚV, 5, 2, 10.1 uta svānāso divi ṣantv agnes tigmāyudhā rakṣase hantavā u /
ṚV, 5, 4, 11.1 yasmai tvaṃ sukṛte jātaveda u lokam agne kṛṇavaḥ syonam /
ṚV, 5, 6, 6.1 pro tye agnayo 'gniṣu viśvam puṣyanti vāryam /
ṚV, 5, 6, 9.2 uto na ut pupūryā uktheṣu śavasas pata iṣaṃ stotṛbhya ā bhara //
ṚV, 5, 17, 3.1 asya vāsā u arciṣā ya āyukta tujā girā /
ṚV, 5, 25, 8.2 uto te tanyatur yathā svāno arta tmanā divaḥ //
ṚV, 5, 29, 2.2 ādatta vajram abhi yad ahiṃ hann apo yahvīr asṛjat sartavā u //
ṚV, 5, 29, 13.1 katho nu te pari carāṇi vidvān vīryā maghavan yā cakartha /
ṚV, 5, 29, 13.2 yā co nu navyā kṛṇavaḥ śaviṣṭha pred u tā te vidatheṣu bravāma //
ṚV, 5, 29, 13.2 yā co nu navyā kṛṇavaḥ śaviṣṭha pred u tā te vidatheṣu bravāma //
ṚV, 5, 30, 15.2 gharmaś cit taptaḥ pravṛje ya āsīd ayasmayas tam v ādāma viprāḥ //
ṚV, 5, 31, 4.2 brahmāṇa indram mahayanto arkair avardhayann ahaye hantavā u //
ṚV, 5, 31, 13.1 ye cākananta cākananta nū te martā amṛta mo te aṃha āran /
ṚV, 5, 34, 4.2 vetīd v asya prayatā yataṅkaro na kilbiṣād īṣate vasva ākaraḥ //
ṚV, 5, 38, 4.1 uto no asya kasya cid dakṣasya tava vṛtrahan /
ṚV, 5, 39, 5.2 tasmā u brahmavāhase giro vardhanty atrayo giraḥ śumbhanty atrayaḥ //
ṚV, 5, 42, 11.1 tam u ṣṭuhi yaḥ sviṣuḥ sudhanvā yo viśvasya kṣayati bheṣajasya /
ṚV, 5, 44, 8.2 yādṛśmin dhāyi tam apasyayā vidad ya u svayaṃ vahate so araṃ karat //
ṚV, 5, 44, 14.1 yo jāgāra tam ṛcaḥ kāmayante yo jāgāra tam u sāmāni yanti /
ṚV, 5, 44, 15.1 agnir jāgāra tam ṛcaḥ kāmayante 'gnir jāgāra tam u sāmāni yanti /
ṚV, 5, 48, 1.1 kad u priyāya dhāmne manāmahe svakṣatrāya svayaśase mahe vayam /
ṚV, 5, 48, 2.2 apo apācīr aparā apejate pra pūrvābhis tirate devayur janaḥ //
ṚV, 5, 55, 4.2 uto asmāṁ amṛtatve dadhātana śubhaṃ yātām anu rathā avṛtsata //
ṚV, 5, 55, 7.1 na parvatā na nadyo varanta vo yatrācidhvam maruto gacchathed u tat /
ṚV, 5, 58, 1.1 tam u nūnaṃ taviṣīmantam eṣāṃ stuṣe gaṇam mārutaṃ navyasīnām /
ṚV, 5, 65, 6.2 mā maghonaḥ pari khyatam mo asmākam ṛṣīṇāṃ gopīthe na uruṣyatam //
ṚV, 5, 73, 4.1 tad ū ṣu vām enā kṛtaṃ viśvā yad vām anu ṣṭave /
ṚV, 5, 73, 8.1 madhva ū ṣu madhūyuvā rudrā siṣakti pipyuṣī /
ṚV, 5, 73, 9.1 satyam id vā u aśvinā yuvām āhur mayobhuvā /
ṚV, 5, 74, 9.1 śam ū ṣu vām madhūyuvāsmākam astu carkṛtiḥ /
ṚV, 5, 74, 10.2 vasvīr ū ṣu vām bhujaḥ pṛñcanti su vām pṛcaḥ //
ṚV, 5, 79, 3.2 yo vy aucchaḥ sahīyasi satyaśravasi vāyye sujāte aśvasūnṛte //
ṚV, 5, 83, 10.1 avarṣīr varṣam ud u ṣū gṛbhāyākar dhanvāny atyetavā u /
ṚV, 5, 83, 10.1 avarṣīr varṣam ud u ṣū gṛbhāyākar dhanvāny atyetavā u /
ṚV, 5, 85, 5.1 imām ū ṣv āsurasya śrutasya mahīm māyāṃ varuṇasya pra vocam /
ṚV, 5, 85, 6.1 imām ū nu kavitamasya māyām mahīṃ devasya nakir ā dadharṣa /
ṚV, 6, 1, 10.1 asmā u te mahi mahe vidhema namobhir agne samidhota havyaiḥ /
ṚV, 6, 7, 6.2 tasyed u viśvā bhuvanādhi mūrdhani vayā iva ruruhuḥ sapta visruhaḥ //
ṚV, 6, 9, 6.2 vi me manaś carati dūraādhīḥ kiṃ svid vakṣyāmi kim u nū maniṣye //
ṚV, 6, 10, 2.1 tam u dyumaḥ purvaṇīka hotar agne agnibhir manuṣa idhānaḥ /
ṚV, 6, 13, 1.2 śruṣṭī rayir vājo vṛtratūrye divo vṛṣṭir īḍyo rītir apām //
ṚV, 6, 15, 1.1 imam ū ṣu vo atithim uṣarbudhaṃ viśvāsāṃ viśām patim ṛñjase girā /
ṚV, 6, 15, 12.1 tvam agne vanuṣyato ni pāhi tvam u naḥ sahasāvann avadyāt /
ṚV, 6, 15, 17.1 imam u tyam atharvavad agnim manthanti vedhasaḥ /
ṚV, 6, 15, 19.1 vayam u tvā gṛhapate janānām agne akarma samidhā bṛhantam /
ṚV, 6, 16, 14.1 tam u tvā dadhyaṅṅ ṛṣiḥ putra īdhe atharvaṇaḥ /
ṚV, 6, 16, 15.1 tam u tvā pāthyo vṛṣā sam īdhe dasyuhantamam /
ṚV, 6, 16, 16.1 ehy ū ṣu bravāṇi te 'gna itthetarā giraḥ /
ṚV, 6, 18, 1.1 tam u ṣṭuhi yo abhibhūtyojā vanvann avātaḥ puruhūta indraḥ /
ṚV, 6, 21, 1.1 imā u tvā purutamasya kāror havyaṃ vīra havyā havante /
ṚV, 6, 21, 2.1 tam u stuṣa indraṃ yo vidāno girvāhasaṃ gīrbhir yajñavṛddham /
ṚV, 6, 21, 10.1 ima u tvā puruśāka prayajyo jaritāro abhy arcanty arkaiḥ /
ṚV, 6, 22, 2.1 tam u naḥ pūrve pitaro navagvāḥ sapta viprāso abhi vājayantaḥ /
ṚV, 6, 23, 3.2 kartā vīrāya suṣvaya u lokaṃ dātā vasu stuvate kīraye cit //
ṚV, 6, 23, 7.2 edam barhir yajamānasya sīdoruṃ kṛdhi tvāyata u lokam //
ṚV, 6, 24, 5.1 anyad adya karvaram anyad u śvo 'sac ca san muhur ācakrir indraḥ /
ṚV, 6, 24, 9.2 sthā ū ṣu ūrdhva ūtī ariṣaṇyann aktor vyuṣṭau paritakmyāyām //
ṚV, 6, 25, 1.2 tābhir ū ṣu vṛtrahatye 'vīr na ebhiś ca vājair mahān na ugra //
ṚV, 6, 27, 1.1 kim asya made kim v asya pītāv indraḥ kim asya sakhye cakāra /
ṚV, 6, 27, 1.2 raṇā vā ye niṣadi kiṃ te asya purā vividre kim u nūtanāsaḥ //
ṚV, 6, 27, 2.1 sad asya made sad v asya pītāv indraḥ sad asya sakhye cakāra /
ṚV, 6, 27, 2.2 raṇā vā ye niṣadi sat te asya purā vividre sad u nūtanāsaḥ //
ṚV, 6, 27, 7.1 yasya gāvāv aruṣā sūyavasyū antar ū ṣu carato rerihāṇā /
ṚV, 6, 29, 1.2 maho hi dātā vajrahasto asti mahām u raṇvam avase yajadhvam //
ṚV, 6, 37, 2.1 pro droṇe harayaḥ karmāgman punānāsa ṛjyanto abhūvan /
ṚV, 6, 38, 1.1 apād ita ud u naś citratamo mahīm bharṣad dyumatīm indrahūtim /
ṚV, 6, 40, 2.2 tam u te gāvo nara āpo adrir induṃ sam ahyan pītaye sam asmai //
ṚV, 6, 44, 4.1 tyam u vo aprahaṇaṃ gṛṇīṣe śavasas patim /
ṚV, 6, 44, 14.2 tam u pra hoṣi madhumantam asmai somaṃ vīrāya śipriṇe pibadhyai //
ṚV, 6, 45, 6.1 nayasīd v ati dviṣaḥ kṛṇoṣy ukthaśaṃsinaḥ /
ṚV, 6, 45, 10.1 tam u tvā satya somapā indra vājānām pate /
ṚV, 6, 45, 11.1 tam u tvā yaḥ purāsitha yo vā nūnaṃ hite dhane /
ṚV, 6, 45, 13.1 abhūr u vīra girvaṇo mahāṁ indra dhane hite /
ṚV, 6, 45, 16.1 ya eka it tam u ṣṭuhi kṛṣṭīnāṃ vicarṣaṇiḥ /
ṚV, 6, 45, 25.1 imā u tvā śatakrato 'bhi pra ṇonuvur giraḥ /
ṚV, 6, 45, 28.1 imā u tvā sute sute nakṣante girvaṇo giraḥ /
ṚV, 6, 47, 1.2 uto nv asya papivāṃsam indraṃ na kaścana sahata āhaveṣu //
ṚV, 6, 47, 23.2 daśo hiraṇyapiṇḍān divodāsād asāniṣam //
ṚV, 6, 51, 1.1 ud u tyac cakṣur mahi mitrayor āṃ eti priyaṃ varuṇayor adabdham /
ṚV, 6, 51, 3.1 stuṣa u vo maha ṛtasya gopān aditim mitraṃ varuṇaṃ sujātān /
ṚV, 6, 51, 10.1 te hi śreṣṭhavarcasas ta u nas tiro viśvāni duritā nayanti /
ṚV, 6, 53, 1.1 vayam u tvā pathas pate rathaṃ na vājasātaye /
ṚV, 6, 54, 2.1 sam u pūṣṇā gamemahi yo gṛhāṁ abhiśāsati /
ṚV, 6, 54, 3.2 no asya vyathate paviḥ //
ṚV, 6, 64, 1.1 ud u śriya uṣaso rocamānā asthur apāṃ normayo ruśantaḥ /
ṚV, 6, 64, 1.2 kṛṇoti viśvā supathā sugāny abhūd u vasvī dakṣiṇā maghonī //
ṚV, 6, 66, 3.1 rudrasya ye mīᄆhuṣaḥ santi putrā yāṃś co nu dādhṛvir bharadhyai /
ṚV, 6, 71, 1.1 ud u ṣya devaḥ savitā hiraṇyayā bāhū ayaṃsta savanāya sukratuḥ /
ṚV, 6, 71, 4.1 ud u ṣya devaḥ savitā damūnā hiraṇyapāṇiḥ pratidoṣam asthāt /
ṚV, 6, 71, 5.1 ud ū ayāṁ upavakteva bāhū hiraṇyayā savitā supratīkā /
ṚV, 6, 71, 6.1 vāmam adya savitar vāmam u śvo dive dive vāmam asmabhyaṃ sāvīḥ /
ṚV, 6, 73, 2.1 janāya cid ya īvata u lokam bṛhaspatir devahūtau cakāra /
ṚV, 7, 1, 8.2 uto na ebhi stavathair iha syāḥ //
ṚV, 7, 1, 9.2 uto na ebhiḥ sumanā iha syāḥ //
ṚV, 7, 1, 18.1 imo agne vītatamāni havyājasro vakṣi devatātim accha /
ṚV, 7, 2, 10.2 sed u hotā satyataro yajāti yathā devānāṃ janimāni veda //
ṚV, 7, 4, 8.1 nahi grabhāyāraṇaḥ suśevo 'nyodaryo manasā mantavā u /
ṚV, 7, 4, 9.1 tvam agne vanuṣyato ni pāhi tvam u naḥ sahasāvann avadyāt /
ṚV, 7, 8, 2.1 ayam u ṣya sumahāṁ avedi hotā mandro manuṣo yahvo agniḥ /
ṚV, 7, 8, 3.1 kayā no agne vi vasaḥ suvṛktiṃ kām u svadhām ṛṇavaḥ śasyamānaḥ /
ṚV, 7, 17, 6.1 tvām u te dadhire havyavāhaṃ devāso agna ūrja ā napātam //
ṚV, 7, 18, 3.1 imā u tvā paspṛdhānāso atra mandrā giro devayantīr upa sthuḥ /
ṚV, 7, 18, 17.1 ādhreṇa cit tad v ekaṃ cakāra siṃhyaṃ cit petvenā jaghāna /
ṚV, 7, 20, 2.2 kartā sudāse aha vā u lokaṃ dātā vasu muhur ā dāśuṣe bhūt //
ṚV, 7, 20, 5.1 vṛṣā jajāna vṛṣaṇaṃ raṇāya tam u cin nārī naryaṃ sasūva /
ṚV, 7, 21, 2.2 ny u bhriyante yaśaso gṛbhād ā dūraupabdo vṛṣaṇo nṛṣācaḥ //
ṚV, 7, 23, 1.1 ud u brahmāṇy airata śravasyendraṃ samarye mahayā vasiṣṭha /
ṚV, 7, 29, 2.2 asminn ū ṣu savane mādayasvopa brahmāṇi śṛṇava imā naḥ //
ṚV, 7, 29, 4.1 uto ghā te puruṣyā id āsan yeṣām pūrveṣām aśṛṇor ṛṣīṇām /
ṚV, 7, 30, 2.1 havanta u tvā havyaṃ vivāci tanūṣu śūrāḥ sūryasya sātau /
ṚV, 7, 32, 1.1 mo ṣu tvā vāghataś canāre asman ni rīraman /
ṚV, 7, 34, 12.1 aviṣṭo asmān viśvāsu vikṣv adyuṃ kṛṇota śaṃsaṃ ninitsoḥ //
ṚV, 7, 35, 2.1 śaṃ no bhagaḥ śam u naḥ śaṃso astu śaṃ naḥ purandhiḥ śam u santu rāyaḥ /
ṚV, 7, 35, 2.1 śaṃ no bhagaḥ śam u naḥ śaṃso astu śaṃ naḥ purandhiḥ śam u santu rāyaḥ /
ṚV, 7, 35, 3.1 śaṃ no dhātā śam u dhartā no astu śaṃ na urūcī bhavatu svadhābhiḥ /
ṚV, 7, 35, 7.1 śaṃ naḥ somo bhavatu brahma śaṃ naḥ śaṃ no grāvāṇaḥ śam u santu yajñāḥ /
ṚV, 7, 35, 7.2 śaṃ naḥ svarūṇām mitayo bhavantu śaṃ naḥ prasvaḥ śam v astu vediḥ //
ṚV, 7, 35, 8.2 śaṃ naḥ parvatā dhruvayo bhavantu śaṃ naḥ sindhavaḥ śam u santv āpaḥ //
ṚV, 7, 35, 9.2 śaṃ no viṣṇuḥ śam u pūṣā no astu śaṃ no bhavitraṃ śam v astu vāyuḥ //
ṚV, 7, 35, 9.2 śaṃ no viṣṇuḥ śam u pūṣā no astu śaṃ no bhavitraṃ śam v astu vāyuḥ //
ṚV, 7, 35, 11.2 śam abhiṣācaḥ śam u rātiṣācaḥ śaṃ no divyāḥ pārthivāḥ śaṃ no apyāḥ //
ṚV, 7, 35, 12.1 śaṃ naḥ satyasya patayo bhavantu śaṃ no arvantaḥ śam u santu gāvaḥ /
ṚV, 7, 38, 1.1 ud u ṣya devaḥ savitā yayāma hiraṇyayīm amatiṃ yām aśiśret /
ṚV, 7, 38, 2.1 ud u tiṣṭha savitaḥ śrudhy asya hiraṇyapāṇe prabhṛtāv ṛtasya /
ṚV, 7, 40, 1.1 o śruṣṭir vidathyā sam etu prati stomaṃ dadhīmahi turāṇām /
ṚV, 7, 42, 3.1 sam u vo yajñam mahayan namobhiḥ pra hotā mandro ririca upāke /
ṚV, 7, 44, 2.1 dadhikrām u namasā bodhayanta udīrāṇā yajñam upaprayantaḥ /
ṚV, 7, 44, 5.1 ā no dadhikrāḥ pathyām anaktv ṛtasya panthām anvetavā u /
ṚV, 7, 53, 3.1 uto hi vāṃ ratnadheyāni santi purūṇi dyāvāpṛthivī sudāse /
ṚV, 7, 59, 5.1 o ṣu ghṛṣvirādhaso yātanāndhāṃsi pītaye /
ṚV, 7, 59, 5.2 imā vo havyā maruto rare hi kam mo ṣv anyatra gantana //
ṚV, 7, 60, 9.2 pari dveṣobhir aryamā vṛṇaktūruṃ sudāse vṛṣaṇā u lokam //
ṚV, 7, 61, 6.1 sam u vāṃ yajñam mahayaṃ namobhir huve vām mitrāvaruṇā sabādhaḥ /
ṚV, 7, 63, 1.1 ud v eti subhago viśvacakṣāḥ sādhāraṇaḥ sūryo mānuṣāṇām /
ṚV, 7, 63, 2.1 ud v eti prasavītā janānām mahān ketur arṇavaḥ sūryasya /
ṚV, 7, 66, 14.1 ud u tyad darśataṃ vapur diva eti pratihvare /
ṚV, 7, 67, 2.1 aśocy agniḥ samidhāno asme upo adṛśran tamasaś cid antāḥ /
ṚV, 7, 67, 5.1 prācīm u devāśvinā dhiyam me 'mṛdhrāṃ sātaye kṛtaṃ vasūyum /
ṚV, 7, 68, 4.1 ayaṃ ha yad vāṃ devayā u adrir ūrdhvo vivakti somasud yuvabhyām /
ṚV, 7, 72, 3.1 ud u stomāso aśvinor abudhrañ jāmi brahmāṇy uṣasaś ca devīḥ /
ṚV, 7, 73, 2.1 ny u priyo manuṣaḥ sādi hotā nāsatyā yo yajate vandate ca /
ṚV, 7, 74, 1.1 imā u vāṃ diviṣṭaya usrā havante aśvinā /
ṚV, 7, 76, 1.1 ud u jyotir amṛtaṃ viśvajanyaṃ viśvānaraḥ savitā devo aśret /
ṚV, 7, 76, 2.2 abhūd u ketur uṣasaḥ purastāt pratīcy āgād adhi harmyebhyaḥ //
ṚV, 7, 77, 1.1 upo ruruce yuvatir na yoṣā viśvaṃ jīvam prasuvantī carāyai /
ṚV, 7, 78, 3.1 etā u tyāḥ praty adṛśran purastāj jyotir yacchantīr uṣaso vibhātīḥ /
ṚV, 7, 81, 1.1 praty u adarśy āyaty ucchantī duhitā divaḥ /
ṚV, 7, 81, 1.2 apo mahi vyayati cakṣase tamo jyotiṣ kṛṇoti sūnarī //
ṚV, 7, 84, 2.2 pari no heᄆo varuṇasya vṛjyā uruṃ na indraḥ kṛṇavad u lokam //
ṚV, 7, 84, 3.2 upo rayir devajūto na etu pra ṇa spārhābhir ūtibhis tiretam //
ṚV, 7, 85, 2.1 spardhante vā u devahūye atra yeṣu dhvajeṣu didyavaḥ patanti /
ṚV, 7, 86, 3.1 pṛcche tad eno varuṇa didṛkṣūpo emi cikituṣo vipṛccham /
ṚV, 7, 86, 8.2 śaṃ naḥ kṣeme śam u yoge no astu yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 88, 2.2 svar yad aśmann adhipā u andho 'bhi mā vapur dṛśaye ninīyāt //
ṚV, 7, 89, 1.1 mo ṣu varuṇa mṛnmayaṃ gṛhaṃ rājann ahaṃ gamam /
ṚV, 7, 92, 1.2 upo te andho madyam ayāmi yasya deva dadhiṣe pūrvapeyam //
ṚV, 7, 93, 3.1 upo ha yad vidathaṃ vājino gur dhībhir viprāḥ pramatim icchamānāḥ /
ṚV, 7, 93, 6.1 imām u ṣu somasutim upa na endrāgnī saumanasāya yātam /
ṚV, 7, 95, 6.1 ayam u te sarasvati vasiṣṭho dvārāv ṛtasya subhage vy āvaḥ /
ṚV, 7, 96, 1.1 bṛhad u gāyiṣe vaco 'suryā nadīnām /
ṚV, 7, 97, 3.1 tam u jyeṣṭhaṃ namasā havirbhiḥ suśevam brahmaṇaspatiṃ gṛṇīṣe /
ṚV, 7, 99, 4.1 uruṃ yajñāya cakrathur u lokaṃ janayantā sūryam uṣāsam agnim /
ṚV, 7, 101, 3.1 starīr u tvad bhavati sūta u tvad yathāvaśaṃ tanvaṃ cakra eṣaḥ /
ṚV, 7, 101, 3.1 starīr u tvad bhavati sūta u tvad yathāvaśaṃ tanvaṃ cakra eṣaḥ /
ṚV, 7, 104, 13.1 na vā u somo vṛjinaṃ hinoti na kṣatriyam mithuyā dhārayantam /
ṚV, 7, 104, 20.1 eta u tye patayanti śvayātava indraṃ dipsanti dipsavo 'dābhyam /
ṚV, 7, 104, 21.2 abhīd u śakraḥ paraśur yathā vanam pātreva bhindan sata eti rakṣasaḥ //
ṚV, 8, 1, 28.2 tvam bhā anu caro adha dvitā yad indra havyo bhuvaḥ //
ṚV, 8, 2, 13.2 pred u harivaḥ śrutasya //
ṚV, 8, 2, 16.1 vayam u tvā tadidarthā indra tvāyantaḥ sakhāyaḥ /
ṚV, 8, 2, 17.2 taved u stomaṃ ciketa //
ṚV, 8, 2, 19.1 o ṣu pra yāhi vājebhir mā hṛṇīthā abhy asmān /
ṚV, 8, 2, 20.1 mo ṣv adya durhaṇāvān sāyaṃ karad āre asmat /
ṚV, 8, 3, 3.1 imā u tvā purūvaso giro vardhantu yā mama /
ṚV, 8, 3, 14.1 kad u stuvanta ṛtayanta devata ṛṣiḥ ko vipra ohate /
ṚV, 8, 3, 14.2 kadā havam maghavann indra sunvataḥ kad u stuvata ā gamaḥ //
ṚV, 8, 3, 15.1 ud u tye madhumattamā gira stomāsa īrate /
ṚV, 8, 3, 20.1 nir agnayo rurucur nir u sūryo niḥ soma indriyo rasaḥ /
ṚV, 8, 5, 13.2 mo ṣv anyāṁ upāratam //
ṚV, 8, 6, 31.2 uto śaviṣṭha vṛṣṇyam //
ṚV, 8, 7, 6.1 yuṣmāṁ u naktam ūtaye yuṣmān divā havāmahe /
ṚV, 8, 7, 7.1 ud u tye aruṇapsavaś citrā yāmebhir īrate /
ṚV, 8, 7, 17.1 ud u svānebhir īrata ud rathair ud u vāyubhiḥ /
ṚV, 8, 7, 17.1 ud u svānebhir īrata ud rathair ud u vāyubhiḥ /
ṚV, 8, 7, 19.1 imā u vaḥ sudānavo ghṛtaṃ na pipyuṣīr iṣaḥ /
ṚV, 8, 7, 22.1 sam u tye mahatīr apaḥ saṃ kṣoṇī sam u sūryam /
ṚV, 8, 7, 22.1 sam u tye mahatīr apaḥ saṃ kṣoṇī sam u sūryam /
ṚV, 8, 7, 32.1 saho ṣu ṇo vajrahastaiḥ kaṇvāso agnim marudbhiḥ /
ṚV, 8, 7, 33.1 o ṣu vṛṣṇaḥ prayajyūn ā navyase suvitāya /
ṚV, 8, 9, 16.1 abhutsy u pra devyā sākaṃ vācāham aśvinoḥ /
ṚV, 8, 13, 9.1 uto patir ya ucyate kṛṣṭīnām eka id vaśī /
ṚV, 8, 13, 28.2 uto marutvatīr viśo abhi prayaḥ //
ṚV, 8, 13, 31.1 vṛṣāyam indra te ratha uto te vṛṣaṇā harī /
ṚV, 8, 15, 1.1 tam v abhi pra gāyata puruhūtam puruṣṭutam /
ṚV, 8, 15, 4.2 u lokakṛtnum adrivo hariśriyam //
ṚV, 8, 17, 7.1 ayam u tvā vicarṣaṇe janīr ivābhi saṃvṛtaḥ /
ṚV, 8, 20, 19.1 yūna ū ṣu naviṣṭhayā vṛṣṇaḥ pāvakāṁ abhi sobhare girā /
ṚV, 8, 21, 1.1 vayam u tvām apūrvya sthūraṃ na kaccid bharanto 'vasyavaḥ /
ṚV, 8, 21, 8.2 uto samasminn ā śiśīhi no vaso vāje suśipra gomati //
ṚV, 8, 21, 9.1 yo na idam idaṃ purā pra vasya ānināya tam u va stuṣe /
ṚV, 8, 22, 1.1 o tyam ahva ā ratham adyā daṃsiṣṭham ūtaye /
ṚV, 8, 22, 13.2 tā u namobhir īmahe //
ṚV, 8, 23, 5.1 ud u tiṣṭha svadhvara stavāno devyā kṛpā /
ṚV, 8, 23, 7.2 tam ayā vācā gṛṇe tam u va stuṣe //
ṚV, 8, 23, 9.2 upo enaṃ jujuṣur namasas pade //
ṚV, 8, 23, 13.1 yad vā u viśpatiḥ śitaḥ suprīto manuṣo viśi /
ṚV, 8, 23, 16.2 maho rāye tam u tvā sam idhīmahi //
ṚV, 8, 24, 1.2 stuṣa ū ṣu vo nṛtamāya dhṛṣṇave //
ṚV, 8, 24, 14.1 upo harīṇām patiṃ dakṣam pṛñcantam abravam /
ṚV, 8, 24, 16.1 ed u madhvo madintaraṃ siñca vādhvaryo andhasaḥ /
ṚV, 8, 24, 19.1 eto nv indraṃ stavāma sakhāya stomyaṃ naram /
ṚV, 8, 24, 26.1 tam u tvā nūnam īmahe navyaṃ daṃsiṣṭha sanyase /
ṚV, 8, 24, 30.2 eṣo apaśrito valo gomatīm ava tiṣṭhati //
ṚV, 8, 25, 19.1 ud u ṣya śaraṇe divo jyotir ayaṃsta sūryaḥ /
ṚV, 8, 25, 23.2 uto nu kṛtvyānāṃ nṛvāhasā //
ṚV, 8, 26, 1.1 yuvor u ṣū rathaṃ huve sadhastutyāya sūriṣu /
ṚV, 8, 26, 11.1 vaiyaśvasya śrutaṃ naroto me asya vedathaḥ /
ṚV, 8, 27, 12.1 ud u ṣya vaḥ savitā supraṇītayo 'sthād ūrdhvo vareṇyaḥ /
ṚV, 8, 28, 5.2 sapto adhi śriyo dhire //
ṚV, 8, 33, 16.1 nahi ṣas tava no mama śāstre anyasya raṇyati /
ṚV, 8, 33, 17.2 uto aha kratuṃ raghum //
ṚV, 8, 40, 3.2 tā u kavitvanā kavī pṛcchyamānā sakhīyate saṃ dhītam aśnutaṃ narā nabhantām anyake same //
ṚV, 8, 40, 10.2 uto nu cid ya ojasā śuṣṇasyāṇḍāni bhedati jeṣat svarvatīr apo nabhantām anyake same //
ṚV, 8, 40, 11.2 uto nu cid ya ohata āṇḍā śuṣṇasya bhedaty ajaiḥ svarvatīr apo nabhantām anyake same //
ṚV, 8, 41, 1.1 asmā ū ṣu prabhūtaye varuṇāya marudbhyo 'rcā viduṣṭarebhyaḥ /
ṚV, 8, 41, 2.1 tam ū ṣu samanā girā pitṝṇāṃ ca manmabhiḥ /
ṚV, 8, 43, 24.2 agnim īᄆe sa u śravat //
ṚV, 8, 44, 6.2 agnim īᄆe sa u śravat //
ṚV, 8, 44, 9.1 samidhāna u santya śukraśoca ihā vaha /
ṚV, 8, 45, 16.1 ima u tvā vi cakṣate sakhāya indra sominaḥ /
ṚV, 8, 45, 28.2 samānam u pra śaṃsiṣam //
ṚV, 8, 45, 33.1 taved u tāḥ sukīrtayo 'sann uta praśastayaḥ /
ṚV, 8, 46, 27.1 yo ma imaṃ cid u tmanāmandac citraṃ dāvane /
ṚV, 8, 47, 7.2 yasmā u śarma sapratha ādityāso arādhvam anehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 48, 3.2 kiṃ nūnam asmān kṛṇavad arātiḥ kim u dhūrtir amṛta martyasya //
ṚV, 8, 52, 10.1 sam indro rāyo bṛhatīr adhūnuta saṃ kṣoṇī sam u sūryam /
ṚV, 8, 56, 4.1 tatro api prāṇīyata pūtakratāyai vyaktā /
ṚV, 8, 61, 5.1 śagdhy ū ṣu śacīpata indra viśvābhir ūtibhiḥ /
ṚV, 8, 61, 12.2 vedā bhṛmaṃ cit sanitā rathītamo vājinaṃ yam id ū naśat //
ṚV, 8, 62, 1.1 pro asmā upastutim bharatā yaj jujoṣati /
ṚV, 8, 62, 12.1 satyam id vā u taṃ vayam indraṃ stavāma nānṛtam /
ṚV, 8, 63, 5.1 ād ū nu te anu kratuṃ svāhā varasya yajyavaḥ /
ṚV, 8, 63, 8.1 iyam u te anuṣṭutiś cakṛṣe tāni pauṃsyā /
ṚV, 8, 64, 6.1 vayam u tvā divā sute vayaṃ naktaṃ havāmahe /
ṚV, 8, 64, 8.2 indraṃ ka u svid ā cake //
ṚV, 8, 64, 9.2 ukthe ka u svid antamaḥ //
ṚV, 8, 65, 5.1 indra gṛṇīṣa u stuṣe mahāṁ ugra īśānakṛt /
ṚV, 8, 66, 7.2 tasmā u adya samanā sutam bharā nūnam bhūṣata śrute //
ṚV, 8, 66, 9.1 kad ū nv asyākṛtam indrasyāsti pauṃsyam /
ṚV, 8, 66, 9.2 keno nu kaṃ śromatena na śuśruve januṣaḥ pari vṛtrahā //
ṚV, 8, 66, 10.1 kad ū mahīr adhṛṣṭā asya taviṣīḥ kad u vṛtraghno astṛtam /
ṚV, 8, 66, 10.1 kad ū mahīr adhṛṣṭā asya taviṣīḥ kad u vṛtraghno astṛtam /
ṚV, 8, 66, 10.1 kad ū mahīr adhṛṣṭā asya taviṣīḥ kad u vṛtraghno astṛtam /
ṚV, 8, 66, 13.1 vayaṃ ghā te tve id v indra viprā api ṣmasi /
ṚV, 8, 67, 15.1 apo ṣu ṇa iyaṃ śarur ādityā apa durmatiḥ /
ṚV, 8, 69, 14.1 atīd u śakra ohata indro viśvā ati dviṣaḥ /
ṚV, 8, 70, 9.1 ud ū ṣu ṇo vaso mahe mṛśasva śūra rādhase /
ṚV, 8, 70, 9.2 ud ū ṣu mahyai maghavan maghattaya ud indra śravase mahe //
ṚV, 8, 72, 6.1 uto nv asya yan mahad aśvāvad yojanam bṛhat /
ṚV, 8, 72, 18.1 uto nv asya yat padaṃ haryatasya nidhānyam /
ṚV, 8, 75, 7.1 kam u ṣvid asya senayāgner apākacakṣasaḥ /
ṚV, 8, 80, 5.1 hanto nu kim āsase prathamaṃ no rathaṃ kṛdhi /
ṚV, 8, 80, 10.2 tasmā u rādhaḥ kṛṇuta praśastam prātar makṣū dhiyāvasur jagamyāt //
ṚV, 8, 81, 4.1 eto nv indraṃ stavāmeśānaṃ vasvaḥ svarājam /
ṚV, 8, 81, 8.1 indra ya u nu te asti vājo viprebhiḥ sanitvaḥ /
ṚV, 8, 82, 3.1 iṣā mandasvād u te 'raṃ varāya manyave /
ṚV, 8, 84, 5.2 kad u voca idaṃ namaḥ //
ṚV, 8, 90, 6.1 tam u tvā nūnam asura pracetasaṃ rādho bhāgam ivemahe /
ṚV, 8, 91, 6.2 atho tatasya yacchiraḥ sarvā tā romaśā kṛdhi //
ṚV, 8, 92, 4.1 apād u śipry andhasaḥ sudakṣasya prahoṣiṇaḥ /
ṚV, 8, 92, 5.1 tam v abhi prārcatendraṃ somasya pītaye /
ṚV, 8, 92, 7.1 tyam u vaḥ satrāsāhaṃ viśvāsu gīrṣv āyatam /
ṚV, 8, 92, 12.1 vayam u tvā śatakrato gāvo na yavaseṣv ā /
ṚV, 8, 92, 30.1 mo ṣu brahmeva tandrayur bhuvo vājānām pate /
ṚV, 8, 93, 5.2 uto tat satyam it tava //
ṚV, 8, 93, 15.1 ād u me nivaro bhuvad vṛtrahādiṣṭa pauṃsyam /
ṚV, 8, 94, 6.1 uto nv asya joṣam āṃ indraḥ sutasya gomataḥ /
ṚV, 8, 95, 6.1 tam u ṣṭavāma yaṃ gira indram ukthāni vāvṛdhuḥ /
ṚV, 8, 95, 7.1 eto nv indraṃ stavāma śuddhaṃ śuddhena sāmnā /
ṚV, 8, 96, 5.1 ā yad vajram bāhvor indra dhatse madacyutam ahaye hantavā u /
ṚV, 8, 96, 6.1 tam u ṣṭavāma ya imā jajāna viśvā jātāny avarāṇy asmāt /
ṚV, 8, 96, 6.2 indreṇa mitraṃ didhiṣema gīrbhir upo namobhir vṛṣabhaṃ viśema //
ṚV, 8, 100, 3.2 nendro astīti nema u tva āha ka īṃ dadarśa kam abhi ṣṭavāma //
ṚV, 8, 103, 1.2 upo ṣu jātam āryasya vardhanam agniṃ nakṣanta no giraḥ //
ṚV, 8, 103, 10.1 preṣṭham u priyāṇāṃ stuhy āsāvātithim /
ṚV, 8, 103, 13.1 mo te riṣan ye acchoktibhir vaso 'gne kebhiścid evaiḥ /
ṚV, 9, 2, 8.1 taṃ tvā madāya ghṛṣvaya u lokakṛtnum īmahe /
ṚV, 9, 3, 10.1 eṣa u sya puruvrato jajñāno janayann iṣaḥ /
ṚV, 9, 15, 8.1 etam u tyaṃ daśa kṣipo mṛjanti sapta dhītayaḥ /
ṚV, 9, 17, 7.1 tam u tvā vājinaṃ naro dhībhir viprā avasyavaḥ /
ṚV, 9, 21, 7.1 eta u tye avīvaśan kāṣṭhāṃ vājino akrata /
ṚV, 9, 38, 1.1 eṣa u sya vṛṣā ratho 'vyo vārebhir arṣati /
ṚV, 9, 45, 4.1 aty ū pavitram akramīd vājī dhuraṃ na yāmani /
ṚV, 9, 61, 7.1 etam u tyaṃ daśa kṣipo mṛjanti sindhumātaram /
ṚV, 9, 61, 13.1 upo ṣu jātam apturaṃ gobhir bhaṅgam pariṣkṛtam /
ṚV, 9, 61, 20.2 goṣā u aśvasā asi //
ṚV, 9, 64, 26.1 uto sahasrabharṇasaṃ vācaṃ soma makhasyuvam /
ṚV, 9, 65, 5.2 iho ṣv indav ā gahi //
ṚV, 9, 66, 8.1 sam u tvā dhībhir asvaran hinvatīḥ sapta jāmayaḥ /
ṚV, 9, 69, 2.1 upo matiḥ pṛcyate sicyate madhu mandrājanī codate antar āsani /
ṚV, 9, 81, 3.2 śikṣā vayodho vasave su cetunā mā no gayam āre asmat parā sicaḥ //
ṚV, 9, 86, 16.1 pro ayāsīd indur indrasya niṣkṛtaṃ sakhā sakhyur na pra mināti saṃgiram /
ṚV, 9, 86, 21.1 ayam punāna uṣaso vi rocayad ayaṃ sindhubhyo abhavad u lokakṛt /
ṚV, 9, 89, 1.1 pro sya vahniḥ pathyābhir asyān divo na vṛṣṭiḥ pavamāno akṣāḥ /
ṚV, 9, 92, 5.2 jyotir yad ahne akṛṇod u lokam prāvan manuṃ dasyave kar abhīkam //
ṚV, 9, 97, 3.1 sam u priyo mṛjyate sāno avye yaśastaro yaśasāṃ kṣaito asme /
ṚV, 9, 97, 28.1 aśvo no krado vṛṣabhir yujānaḥ siṃho na bhīmo manaso javīyān /
ṚV, 9, 99, 4.2 uto kṛpanta dhītayo devānāṃ nāma bibhratīḥ //
ṚV, 9, 101, 8.1 sam u priyā anūṣata gāvo madāya ghṛṣvayaḥ /
ṚV, 9, 107, 8.1 soma u ṣuvāṇaḥ sotṛbhir adhi ṣṇubhir avīnām /
ṚV, 9, 108, 11.1 etam u tyam madacyutaṃ sahasradhāraṃ vṛṣabhaṃ divo duhuḥ /
ṚV, 9, 110, 1.1 pary ū ṣu pra dhanva vājasātaye pari vṛtrāṇi sakṣaṇiḥ /
ṚV, 9, 112, 1.1 nānānaṃ vā u no dhiyo vi vratāni janānām /
ṚV, 9, 112, 1.1 nānānaṃ vā u no dhiyo vi vratāni janānām /
ṚV, 9, 114, 4.2 arātīvā mā nas tārīn mo ca naḥ kiṃ canāmamad indrāyendo pari srava //
ṚV, 10, 1, 4.1 ata u tvā pitubhṛto janitrīr annāvṛdham prati caranty annaiḥ /
ṚV, 10, 2, 3.2 agnir vidvān sa yajāt sed u hotā so adhvarān sa ṛtūn kalpayāti //
ṚV, 10, 10, 1.1 o cit sakhāyaṃ sakhyā vavṛtyāṃ tiraḥ purū cid arṇavaṃ jaganvān /
ṚV, 10, 10, 6.2 bṛhan mitrasya varuṇasya dhāma kad u brava āhano vīcyā nṝn //
ṚV, 10, 10, 11.1 kim bhrātāsad yad anātham bhavāti kim u svasā yan nirṛtir nigacchāt /
ṚV, 10, 10, 12.1 na vā u te tanvā tanvaṃ sam papṛcyām pāpam āhur yaḥ svasāraṃ nigacchāt /
ṚV, 10, 10, 14.1 anyam ū ṣu tvaṃ yamy anya u tvām pari ṣvajāte libujeva vṛkṣam /
ṚV, 10, 10, 14.1 anyam ū ṣu tvaṃ yamy anya u tvām pari ṣvajāte libujeva vṛkṣam /
ṚV, 10, 11, 3.1 so cin nu bhadrā kṣumatī yaśasvaty uṣā uvāsa manave svarvatī /
ṚV, 10, 14, 2.1 yamo no gātum prathamo viveda naiṣā gavyūtir apabhartavā u /
ṚV, 10, 15, 13.1 ye ceha pitaro ye ca neha yāṃś ca vidma yāṁ u ca na pravidma /
ṚV, 10, 16, 4.2 yās te śivās tanvo jātavedas tābhir vahainaṃ sukṛtām u lokam //
ṚV, 10, 16, 11.2 pred u havyāni vocati devebhyaś ca pitṛbhya ā //
ṚV, 10, 16, 13.1 yaṃ tvam agne samadahas tam u nir vāpayā punaḥ /
ṚV, 10, 17, 2.2 utāśvināv abharad yat tad āsīd ajahād u dvā mithunā saraṇyūḥ //
ṚV, 10, 18, 13.1 ut te stabhnāmi pṛthivīṃ tvat parīmaṃ logaṃ nidadhan mo ahaṃ riṣam /
ṚV, 10, 21, 2.1 tvām u te svābhuvaḥ śumbhanty aśvarādhasaḥ /
ṚV, 10, 23, 4.1 so cin nu vṛṣṭir yūthyā svā sacāṁ indraḥ śmaśrūṇi haritābhi pruṣṇute /
ṚV, 10, 25, 4.1 sam u pra yanti dhītayaḥ sargāso 'vatāṁ iva /
ṚV, 10, 27, 5.1 na vā u māṃ vṛjane vārayante na parvatāso yad aham manasye /
ṚV, 10, 27, 7.1 abhūr v aukṣīr vy u āyur ānaḍ darṣan nu pūrvo aparo nu darṣat /
ṚV, 10, 27, 7.1 abhūr v aukṣīr vy u āyur ānaḍ darṣan nu pūrvo aparo nu darṣat /
ṚV, 10, 27, 10.1 atred u me maṃsase satyam uktaṃ dvipāc ca yac catuṣpāt saṃsṛjāni /
ṚV, 10, 27, 20.1 etau me gāvau pramarasya yuktau mo ṣu pra sedhīr muhur in mamandhi /
ṚV, 10, 29, 4.1 kad u dyumnam indra tvāvato nṝn kayā dhiyā karase kan na āgan /
ṚV, 10, 30, 7.1 yo vo vṛtābhyo akṛṇod u lokaṃ yo vo mahyā abhiśaster amuñcat /
ṚV, 10, 30, 15.2 adhvaryavaḥ sunutendrāya somam abhūd u vaḥ suśakā devayajyā //
ṚV, 10, 31, 4.1 nityaś cākanyāt svapatir damūnā yasmā u devaḥ savitā jajāna /
ṚV, 10, 31, 7.1 kiṃ svid vanaṃ ka u sa vṛkṣa āsa yato dyāvāpṛthivī niṣṭatakṣuḥ /
ṚV, 10, 32, 8.1 adyed u prāṇīd amamann imāhāpīvṛto adhayan mātur ūdhaḥ /
ṚV, 10, 35, 1.1 abudhram u tya indravanto agnayo jyotir bharanta uṣaso vyuṣṭiṣu /
ṚV, 10, 38, 5.2 pra muñcasva pari kutsād ihā gahi kim u tvāvān muṣkayor baddha āsate //
ṚV, 10, 39, 1.2 śaśvattamāsas tam u vām idaṃ vayam pitur na nāma suhavaṃ havāmahe //
ṚV, 10, 39, 5.1 purāṇā vāṃ vīryā pra bravā jane 'tho hāsathur bhiṣajā mayobhuvā /
ṚV, 10, 40, 11.1 na tasya vidma tad u ṣu pra vocata yuvā ha yad yuvatyāḥ kṣeti yoniṣu /
ṚV, 10, 41, 1.1 samānam u tyam puruhūtam ukthyaṃ rathaṃ tricakraṃ savanā ganigmatam /
ṚV, 10, 48, 7.1 abhīdam ekam eko asmi niṣṣāḍ abhī dvā kim u trayaḥ karanti /
ṚV, 10, 52, 3.1 ayaṃ yo hotā kir u sa yamasya kam apy ūhe yat samañjanti devāḥ /
ṚV, 10, 54, 3.1 ka u nu te mahimanaḥ samasyāsmat pūrva ṛṣayo 'ntam āpuḥ /
ṚV, 10, 56, 1.1 idaṃ ta ekam para ū ta ekaṃ tṛtīyena jyotiṣā saṃ viśasva /
ṚV, 10, 59, 4.1 mo ṣu ṇaḥ soma mṛtyave parā dāḥ paśyema nu sūryam uccarantam /
ṚV, 10, 59, 8.2 bharatām apa yad rapo dyauḥ pṛthivi kṣamā rapo mo ṣu te kiṃ canāmamat //
ṚV, 10, 59, 9.2 kṣamā cariṣṇv ekakam bharatām apa yad rapo dyauḥ pṛthivi kṣamā rapo mo ṣu te kiṃ canāmamat //
ṚV, 10, 59, 10.2 bharatām apa yad rapo dyauḥ pṛthivi kṣamā rapo mo ṣu te kiṃ canāmamat //
ṚV, 10, 60, 8.2 evā dādhāra te mano jīvātave na mṛtyave 'tho ariṣṭatātaye //
ṚV, 10, 60, 9.2 evā dādhāra te mano jīvātave na mṛtyave 'tho ariṣṭatātaye //
ṚV, 10, 63, 16.2 sā no amā so araṇe ni pātu svāveśā bhavatu devagopā //
ṚV, 10, 65, 10.2 bṛhaspatiṃ vṛtrakhādaṃ sumedhasam indriyaṃ somaṃ dhanasā u īmahe //
ṚV, 10, 69, 2.1 ghṛtam agner vadhryaśvasya vardhanaṃ ghṛtam annaṃ ghṛtam v asya medanam /
ṚV, 10, 71, 4.2 uto tvasmai tanvaṃ vi sasre jāyeva patya uśatī suvāsāḥ //
ṚV, 10, 71, 7.2 ādaghnāsa upakakṣāsa u tve hradā iva snātvā u tve dadṛśre //
ṚV, 10, 71, 7.2 ādaghnāsa upakakṣāsa u tve hradā iva snātvā u tve dadṛśre //
ṚV, 10, 71, 8.2 atrāha tvaṃ vi jahur vedyābhir ohabrahmāṇo vi caranty u tve //
ṚV, 10, 71, 11.2 brahmā tvo vadati jātavidyāṃ yajñasya mātrāṃ vi mimīta u tvaḥ //
ṚV, 10, 72, 4.2 aditer dakṣo ajāyata dakṣād v aditiḥ pari //
ṚV, 10, 73, 2.1 druho niṣattā pṛśanī cid evaiḥ purū śaṃsena vāvṛdhuṣ ṭa indram /
ṚV, 10, 73, 9.1 cakraṃ yad asyāpsv ā niṣattam uto tad asmai madhv ic cachadyāt /
ṚV, 10, 76, 2.1 tad u śreṣṭhaṃ savanaṃ sunotanātyo na hastayato adriḥ sotari /
ṚV, 10, 81, 4.1 kiṃ svid vanaṃ ka u sa vṛkṣa āsa yato dyāvāpṛthivī niṣṭatakṣuḥ /
ṚV, 10, 81, 4.2 manīṣiṇo manasā pṛcchated u tad yad adhyatiṣṭhad bhuvanāni dhārayan //
ṚV, 10, 85, 47.2 sam mātariśvā saṃ dhātā sam u deṣṭrī dadhātu nau //
ṚV, 10, 86, 3.2 yasmā irasyasīd u nv aryo vā puṣṭimad vasu viśvasmād indra uttaraḥ //
ṚV, 10, 86, 13.1 vṛṣākapāyi revati suputra ād u susnuṣe /
ṚV, 10, 88, 6.2 māyām ū tu yajñiyānām etām apo yat tūrṇiś carati prajānan //
ṚV, 10, 88, 10.2 tam ū akṛṇvan tredhā bhuve kaṃ sa oṣadhīḥ pacati viśvarūpāḥ //
ṚV, 10, 88, 12.2 ā yas tatānoṣaso vibhātīr apo ūrṇoti tamo arciṣā yan //
ṚV, 10, 88, 18.1 katy agnayaḥ kati sūryāsaḥ katy uṣāsaḥ katy u svid āpaḥ /
ṚV, 10, 90, 5.2 sa jāto aty aricyata paścād bhūmim atho puraḥ //
ṚV, 10, 92, 14.1 viśām āsām abhayānām adhikṣitaṃ gīrbhir u svayaśasaṃ gṛṇīmasi /
ṚV, 10, 93, 9.2 saho na indro vahnibhir ny eṣāṃ carṣaṇīnāṃ cakraṃ raśmiṃ na yoyuve //
ṚV, 10, 94, 8.2 ta ū sutasya somyasyāndhaso 'ṃśoḥ pīyūṣam prathamasya bhejire //
ṚV, 10, 95, 10.2 janiṣṭo apo naryaḥ sujātaḥ prorvaśī tirata dīrgham āyuḥ //
ṚV, 10, 95, 14.1 sudevo adya prapated anāvṛt parāvatam paramāṃ gantavā u /
ṚV, 10, 95, 15.1 purūravo mā mṛthā mā pra papto mā tvā vṛkāso aśivāsa u kṣan /
ṚV, 10, 95, 18.2 prajā te devān haviṣā yajāti svarga u tvam api mādayāse //
ṚV, 10, 102, 10.1 āre aghā ko nv itthā dadarśa yaṃ yuñjanti tam v ā sthāpayanti /
ṚV, 10, 103, 11.2 asmākaṃ vīrā uttare bhavantv asmāṁ u devā avatā haveṣu //
ṚV, 10, 104, 10.2 ārdayad vṛtram akṛṇod u lokaṃ sasāhe śakraḥ pṛtanā abhiṣṭiḥ //
ṚV, 10, 106, 1.1 ubhā u nūnaṃ tad id arthayethe vi tanvāthe dhiyo vastrāpaseva /
ṚV, 10, 107, 6.1 tam eva ṛṣiṃ tam u brahmāṇam āhur yajñanyaṃ sāmagām ukthaśāsam /
ṚV, 10, 110, 4.2 vy u prathate vitaraṃ varīyo devebhyo aditaye syonam //
ṚV, 10, 114, 4.2 tam pākena manasāpaśyam antitas tam mātā reḍhi sa u reḍhi mātaram //
ṚV, 10, 117, 1.1 na vā u devāḥ kṣudham id vadhaṃ dadur utāśitam upa gacchanti mṛtyavaḥ /
ṚV, 10, 117, 1.2 uto rayiḥ pṛṇato nopa dasyaty utāpṛṇan marḍitāraṃ na vindate //
ṚV, 10, 117, 2.2 sthiram manaḥ kṛṇute sevate puroto cit sa marḍitāraṃ na vindate //
ṚV, 10, 117, 5.2 o hi vartante rathyeva cakrānyam anyam upa tiṣṭhanta rāyaḥ //
ṚV, 10, 124, 5.1 nirmāyā u tye asurā abhūvan tvaṃ ca mā varuṇa kāmayāse /
ṚV, 10, 125, 6.1 ahaṃ rudrāya dhanur ā tanomi brahmadviṣe śarave hantavā u /
ṚV, 10, 126, 3.2 nayiṣṭhā u no neṣaṇi parṣiṣṭhā u naḥ parṣaṇy ati dviṣaḥ //
ṚV, 10, 126, 3.2 nayiṣṭhā u no neṣaṇi parṣiṣṭhā u naḥ parṣaṇy ati dviṣaḥ //
ṚV, 10, 126, 6.1 netāra ū ṣu ṇas tiro varuṇo mitro aryamā /
ṚV, 10, 126, 8.2 evo ṣv asman muñcatā vy aṃhaḥ pra tāry agne prataraṃ na āyuḥ //
ṚV, 10, 127, 3.1 nir u svasāram askṛtoṣasaṃ devy āyatī /
ṚV, 10, 127, 3.2 aped u hāsate tamaḥ //
ṚV, 10, 129, 1.1 nāsad āsīn no sad āsīt tadānīṃ nāsīd rajo no vyomā paro yat /
ṚV, 10, 129, 1.1 nāsad āsīn no sad āsīt tadānīṃ nāsīd rajo no vyomā paro yat /
ṚV, 10, 130, 2.2 ime mayūkhā upa sedur ū sadaḥ sāmāni cakrus tasarāṇy otave //
ṚV, 10, 133, 1.1 pro ṣv asmai puroratham indrāya śūṣam arcata /
ṚV, 10, 133, 1.2 abhīke cid u lokakṛt saṃge samatsu vṛtrahāsmākam bodhi coditā nabhantām anyakeṣāṃ jyākā adhi dhanvasu //
ṚV, 10, 137, 6.1 āpa id vā u bheṣajīr āpo amīvacātanīḥ /
ṚV, 10, 142, 3.1 uta vā u pari vṛṇakṣi bapsad bahor agna ulapasya svadhāvaḥ /
ṚV, 10, 145, 4.1 nahy asyā nāma gṛbhṇāmi no asmin ramate jane /
ṚV, 10, 146, 3.2 uto araṇyāniḥ sāyaṃ śakaṭīr iva sarjati //
ṚV, 10, 149, 3.2 suparṇo aṅga savitur garutmān pūrvo jātaḥ sa u asyānu dharma //
ṚV, 10, 150, 3.1 tvām u jātavedasaṃ viśvavāraṃ gṛṇe dhiyā /
ṚV, 10, 155, 2.1 catto itaś cattāmutaḥ sarvā bhrūṇāny āruṣī /
ṚV, 10, 160, 2.1 tubhyaṃ sutās tubhyam u sotvāsas tvāṃ giraḥ śvātryā ā hvayanti /
ṚV, 10, 160, 5.1 aśvāyanto gavyanto vājayanto havāmahe tvopagantavā u /
ṚV, 10, 161, 4.1 śataṃ jīva śarado vardhamānaḥ śataṃ hemantāñchatam u vasantān /
ṚV, 10, 167, 1.2 tvaṃ rayim puruvīrām u nas kṛdhi tvaṃ tapaḥ paritapyājayaḥ svaḥ //
ṚV, 10, 167, 3.1 somasya rājño varuṇasya dharmaṇi bṛhaspater anumatyā u śarmaṇi /
ṚV, 10, 168, 1.2 divispṛg yāty aruṇāni kṛṇvann uto eti pṛthivyā reṇum asyan //
ṚV, 10, 173, 2.2 indra iveha dhruvas tiṣṭheha rāṣṭram u dhāraya //
ṚV, 10, 173, 3.2 tasmai somo adhi bravat tasmā u brahmaṇas patiḥ //
ṚV, 10, 173, 6.2 atho ta indraḥ kevalīr viśo balihṛtas karat //
ṚV, 10, 176, 3.1 ayam u ṣya pra devayur hotā yajñāya nīyate /
ṚV, 10, 178, 1.1 tyam ū ṣu vājinaṃ devajūtaṃ sahāvānaṃ tarutāraṃ rathānām /
ṚV, 10, 179, 2.1 śrātaṃ havir o ṣv indra pra yāhi jagāma sūro adhvano vimadhyam /
ṚV, 10, 180, 3.2 apānudo janam amitrayantam uruṃ devebhyo akṛṇor u lokam //
ṚV, 10, 182, 3.1 tapurmūrdhā tapatu rakṣaso ye brahmadviṣaḥ śarave hantavā u /
Ṛgvedakhilāni
ṚVKh, 1, 3, 5.1 yan nāsatyā bheṣajaṃ citrabhānu yenāvathus tokakāmām u nu ghoṣām /
ṚVKh, 1, 3, 6.2 sisratāṃ nāry ṛtaprajātā vi parvāṇi jihatāṃ sūtavā u //
ṚVKh, 1, 12, 4.1 yo vāṃ bharitrā stuvato maghāni prayantrīṇi dviṣato barhaṇāni /
ṚVKh, 1, 12, 5.1 yo vāṃ tricakraḥ supaviḥ suṣaptis trivandhuraḥ ketumān vātaraṃhāḥ /
ṚVKh, 2, 9, 1.1 saṃsravantu marutaḥ sam aśvāḥ sam u pūruṣāḥ /
ṚVKh, 3, 8, 4.1 tatro api prāṇīyata pūtakratāyī vyaktā /
ṚVKh, 3, 10, 2.1 pāvamānīr diśantu na imaṃ lokam atho amum /
ṚVKh, 3, 10, 18.1 pāvamānīr diśantu na imaṃ lokam atho amum /
ṚVKh, 3, 13, 1.3 o cit sakhāyaṃ sakhyā vavṛtyām //
ṚVKh, 3, 15, 4.2 atho yan mama hṛdayaṃ tad astu hṛdayaṃ tava //
ṚVKh, 3, 15, 6.1 ākūtaṃ cittaṃ cakṣuḥ śrotram atho balam /
ṚVKh, 3, 15, 14.2 atho etat samādade yad anyeṣu janeṣu ca //
ṚVKh, 4, 2, 2.2 aśītis santv aṣṭā uto sapta saptatiḥ //
ṚVKh, 4, 5, 34.1 māsyoc chiṣo dvipadaṃ mo ca kiṃcic catuṣpadam /
ṚVKh, 4, 6, 1.2 idaṃ hiraṇyaṃ varcasvaj jaitrāyā viśatād u mām //
ṚVKh, 4, 6, 6.1 yad veda rājā varuṇo yad u devī sarasvatī /
ṚVKh, 4, 9, 5.1 na vai devān pīvaro saṃyatātmā rorūyamāṇaḥ kakubhām acodate 'gne u manya tvam agne vratabhṛc chucir agne devāṁ ihā vahopa yajñaṃ haviś ca naḥ /
ṚVKh, 4, 11, 4.1 yaj jāgrato dūram udaiti daivaṃ tad u suptasya tathaivaiti /
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 2, 13.1 atho khalv āhur yac cāvagataṃ yac cānavagataṃ sarvasyaiṣaiva prāyaścittir iti tasmād evaṃvidaṃ subrahmaṇyaṃ kurvīta nānevaṃvidam //
ṢB, 1, 4, 5.1 kṣatraṃ vai stotraṃ viṭ śastraṃ kṣatreṇaivāsmai viśam anuvīryam anuvartmānaṃ karoty atho stutaśastrayor eva samārambhāyāvyavasraṃsāya saṃtatyai //
ṢB, 2, 3, 9.5 tad u sarvāsāṃ vratam //
ṢB, 2, 3, 10.1 tad u vidvāṃsam āhur ati no 'vādīr iti tad anādṛtyam //
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 1, 69.0 aṇudit savarṇasya cāpratyayaḥ //
Aṣṭādhyāyī, 1, 2, 21.0 udupadhād bhāvādikarmaṇor anyatarasyām //
Aṣṭādhyāyī, 1, 2, 26.0 ralo vyupadhāddhalādeḥ saṃś ca //
Aṣṭādhyāyī, 2, 3, 69.0 na lokāvyayaniṣṭhākhalarthatṛnām //
Aṣṭādhyāyī, 3, 1, 125.0 or āvaśyake //
Aṣṭādhyāyī, 3, 2, 168.0 sanāśaṃsabhikṣa uḥ //
Aṣṭādhyāyī, 4, 1, 44.0 voto guṇavacanāt //
Aṣṭādhyāyī, 4, 1, 115.0 mātur ut saṅkhyāsaṃbhadrapūrvāyāḥ //
Aṣṭādhyāyī, 4, 2, 119.0 or deśe ṭhañ //
Aṣṭādhyāyī, 4, 3, 151.0 notvad vardhrabilvāt //
Aṣṭādhyāyī, 5, 1, 2.0 ugavādibhyo yat //
Aṣṭādhyāyī, 6, 1, 175.0 noṅdhātvoḥ //
Aṣṭādhyāyī, 6, 4, 77.0 aci śnudhātubhruvāṃ yvor iyaṅuvaṅau //
Aṣṭādhyāyī, 6, 4, 106.0 utaś ca pratyayād asaṃyogapūrvāt //
Aṣṭādhyāyī, 6, 4, 110.0 ata ut sārvadhātuke //
Aṣṭādhyāyī, 7, 1, 70.0 ugidacāṃ sarvanāmasthāne 'dhātoḥ //
Aṣṭādhyāyī, 7, 1, 102.0 ud oṣṭhyapūrvasya //
Aṣṭādhyāyī, 7, 2, 11.0 śryukaḥ kiti //
Aṣṭādhyāyī, 7, 3, 51.0 isusuktāntāt kaḥ //
Aṣṭādhyāyī, 7, 3, 89.0 uto vṛddhir luki hali //
Aṣṭādhyāyī, 7, 4, 80.0 oḥ puyaṇjyapare //
Aṣṭādhyāyī, 7, 4, 88.0 ut parasya ataḥ //
Aṣṭādhyāyī, 8, 2, 80.0 adaso 'ser dād u do maḥ //
Aṣṭādhyāyī, 8, 2, 106.0 plutāv aica idutau //
Aṣṭādhyāyī, 8, 2, 107.0 eco 'pragṛhyasya adūrāddhūte pūrvasya ardhasya ād uttarasya idutau //
Aṣṭādhyāyī, 8, 3, 41.0 idudupadhasya ca apratyayasya //
Carakasaṃhitā
Ca, Nid., 7, 22.2 tasmācchreyaskaraṃ mārgaṃ pratipadyeta no traset //
Mahābhārata
MBh, 2, 14, 15.2 ādatte na ca no dṛṣṭo 'bhāgaḥ puruṣataḥ kvacit //
MBh, 2, 15, 3.2 śramo hi vaḥ parājayyāt kim u tatra viceṣṭitam //
MBh, 3, 1, 13.1 no cet kulaṃ na cācāro na dharmo 'rthaḥ kutaḥ sukham /
MBh, 3, 225, 3.2 abhyāyayur vedavidaḥ purāṇās tān pūjayāmāsur atho narāgryāḥ //
MBh, 3, 228, 1.3 pṛṣṭvā sukham atho rājñaḥ pṛṣṭvā rājñā ca bhārata //
MBh, 3, 238, 30.1 vāyuḥ śaighryam atho jahyāddhimavāṃś ca parivrajet /
MBh, 3, 284, 6.1 abhiprāyam atho jñātvā mahendrasya vibhāvasuḥ /
MBh, 3, 285, 1.3 putrāṇām atha bhāryāṇām atho mātur atho pituḥ //
MBh, 3, 285, 1.3 putrāṇām atha bhāryāṇām atho mātur atho pituḥ //
MBh, 3, 286, 10.3 tvam apyenam atho brūyā vijayārthaṃ mahābala //
MBh, 3, 288, 3.1 yadyevaiṣyati sāyāhne yadi prātar atho niśi /
MBh, 3, 289, 2.2 tata āyāti rājendra sāye rātrāvatho punaḥ //
MBh, 6, BhaGī 4, 35.2 yena bhūtānyaśeṣeṇa drakṣyasyātmanyatho mayi //
MBh, 8, 12, 66.2 samāptavidyena yathābhibhūtau hatau svid etau kim u menire 'nye //
MBh, 8, 26, 60.2 jugupiṣava ihaitya pāṇḍavaṃ kim u bahunā saha tair jayāmi tam //
MBh, 11, 26, 22.2 vayaṃ ca kasya kuryāmo bahutvāt tāta karmaṇaḥ //
MBh, 14, 94, 20.2 yaṣṭavyaṃ paśubhir medhyair atho bījair ajair api //
Śvetāśvataropaniṣad
ŚvetU, 2, 14.2 tad v ātmatattvaṃ prasamīkṣya dehī ekaḥ kṛtārtho bhavate vītaśokaḥ //
ŚvetU, 2, 16.1 eṣa ha devaḥ pradiśo 'nu sarvāḥ pūrvo ha jātaḥ sa u garbhe antaḥ /
ŚvetU, 4, 2.1 tad evāgnis tad ādityas tad vāyus tad u candramāḥ /
ŚvetU, 5, 4.1 sarvā diśa ūrdhvam adhaś ca tiryak prakāśayan bhrājate yad v anaḍvān /
Divyāvadāna
Divyāv, 18, 227.1 sa kathayati no bhagavan //
Divyāv, 19, 272.1 yadi kaścit yācati kārṣāpaṇasahasreṇa dātavyā no ced apattanaṃ ghoṣayitvā anyatra gantavyamiti //
Harivaṃśa
HV, 1, 28.1 tatra kālaṃ mano vācaṃ kāmaṃ krodham atho ratim /
HV, 2, 38.1 drumakṣayam atho buddhvā kiṃcic chiṣṭeṣu śākhiṣu /
HV, 11, 13.1 tāni śrāddhāni dattāni kathaṃ gacchanty atho pitṝn /
HV, 13, 18.2 u mā iti niṣedhantī mātṛsnehena duḥkhitā //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 9.1, 1.7 tathā ivarṇaḥ tathā uvarṇaḥ tathā ṛvarṇaḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 17.1, 1.2 uñaḥ pragṛhyasañjñā bhavati itau śākalyasya ācāryasya matena /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 18.1, 1.2 uñaḥ itāvanārṣe ūṃ ity ayam ādeśo bhavati dīrgho 'nunāsikaśca śākalyasya matena pragṛhyasaṃjñakaśca /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 18.1, 1.4 tena trīṇi rūpāṇi bhavanti u iti v iti ūṃ iti //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 18.1, 1.4 tena trīṇi rūpāṇi bhavanti u iti v iti ūṃ iti //
Liṅgapurāṇa
LiPur, 2, 18, 26.1 eṣo hi devaḥ pradiśo 'nusarvāḥ pūrvo hi jātaḥ sa u garbhe antaḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 3.29 kiṃ nūnam asmān kṛṇavad arātiḥ kim u dhūrtir amṛta martyasya //
SKBh zu SāṃKār, 1.2, 4.8 kim u dhūrtir amṛta martyasya dhūrtir jarā hiṃsā vā kiṃ kariṣyatyamṛta martyasya /
Śatakatraya
ŚTr, 2, 38.2 no cen mugdhāṅganānāṃ stanajaghanaghanābhogasambhoginīnāṃ sthūlopasthasthalīṣu sthagitakaratalasparśalīlodyamānām //
ŚTr, 2, 47.1 no satyena mṛgāṅka eṣa vadanībhūto na cendīvaradvandvaṃ locanatāṃ gataṃ na kanakair apy aṅgayaṣṭiḥ kṛtā /
ŚTr, 2, 100.2 yeṣāṃ no kaṇṭhalagnā kṣaṇam api tuhinakṣodadakṣā mṛgākṣī teṣām āyāmayāmā yamasadanasamā yāminī yāti yūnām //
ŚTr, 3, 69.2 yadyastyevaṃ kuru bhavarasāsvādane lampaṭatvaṃ no ceccetaḥ praviśa sahasā nirvikalpe samādhau //
Bhāgavatapurāṇa
BhāgPur, 2, 2, 26.2 niryāti siddheśvarajuṣṭadhiṣṇyaṃ yad dvaiparārdhyaṃ tad u pārameṣṭhyam //
BhāgPur, 2, 7, 9.1 yadvenam utpathagataṃ dvijavākyavajraniṣpluṣṭapauruṣabhagaṃ niraye patantam /
Kathāsaritsāgara
KSS, 2, 2, 78.1 taddṛṣṭvā sa muniḥ śāpaṃ sadṛśaṃ mayyatho dadhe /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 7.1, 18.0 a i u ṛ ᄆ vinyāsaiḥ kādimāntaṃ ca vācakam //
Haribhaktivilāsa
HBhVil, 1, 161.7 tān u hovāca brāhmaṇaḥ kṛṣṇo vai paramaṃ daivatam /
HBhVil, 1, 161.11 tam u hocuḥ /
HBhVil, 1, 161.18 tad u hovāca hairaṇyaḥ gopaveśam abhrābhaṃ taruṇaṃ kalpadrumāśritam //
HBhVil, 1, 170.2 tad u hovāca brāhmaṇo 'sāv anavarataṃ me dhyātaḥ stutaḥ parārdhānte so 'budhyata /
Kaṭhāraṇyaka
KaṭhĀ, 2, 2, 67.0 atho saṃvatsaraṃ caiva diśaś ca sarvato varma kurute //
KaṭhĀ, 2, 5-7, 17.0 anavadyābhis sam u jagmābhir iti hotrā vā anavadyāḥ //
KaṭhĀ, 2, 5-7, 88.0 atho antarikṣaṃ vā upayāmaḥ //
KaṭhĀ, 2, 5-7, 116.0 atho vaṣaṭkṛtam bhavati //
KaṭhĀ, 2, 5-7, 132.0 atho anantarhityai manasā prājāpatyā juhoti //
KaṭhĀ, 3, 4, 13.0 atho ny evāsmai hnuvate 'bhiprayānti divas tvā paraspām antarikṣasya tanvam pāhi pṛthivyās tvā dharmaṇā vayam anukrāmāma suvitāya navyasa iti //
KaṭhĀ, 3, 4, 84.0 ud u tyaṃ jātavedasam iti daśāhutīr juhoti //
KaṭhĀ, 3, 4, 137.0 atho tejasvī prajāvān paśumān brahmavarcasy anūrādho bhavati ya evaṃ veda //
KaṭhĀ, 3, 4, 147.0 atho 'visraṃsāyaivāpradāhāya namo rudrāyeti //
KaṭhĀ, 3, 4, 338.0 atho ny evāsmai hnuvate //
Saddharmapuṇḍarīkasūtra
SDhPS, 7, 9.0 no hīdaṃ bhagavan no hīdaṃ sugata //
SDhPS, 7, 9.0 no hīdaṃ bhagavan no hīdaṃ sugata //
SDhPS, 15, 89.3 no hīdaṃ bhagavan no hīdaṃ sugata //
SDhPS, 15, 89.3 no hīdaṃ bhagavan no hīdaṃ sugata //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 15, 4.0 āpyāyasva saṃ te payāṃsīha tvaṣṭāraṃ tannas turīpaṃ devānāṃ patnīr uta gnā vyantu rākām aham yās te rāke sinīvāli yāsu bāhur agnir hotā gṛhapatir vayam u tvā gṛhapata iti //
ŚāṅkhŚS, 2, 2, 14.2 mahīm ū ṣu mātaraṃ suvratānāmṛtasya patnīm avase huvema /
ŚāṅkhŚS, 2, 2, 15.0 preddho 'gna imo 'gna iti virājau sviṣṭakṛtaḥ //
ŚāṅkhŚS, 2, 5, 15.0 ehy ū ṣu bravāṇīti vendumate //
ŚāṅkhŚS, 4, 12, 13.1 yajño babhūva sa ābabhūva sa prajajñe sa u vāvṛdhe punaḥ /
ŚāṅkhŚS, 5, 5, 2.5 sutrāmāṇaṃ mahīm ū ṣu //
ŚāṅkhŚS, 5, 9, 10.0 bhavā no 'gne sumanās tapo ṣv agne yo naḥ sanutya ity aṅgāreṣūpohyamāneṣu //
ŚāṅkhŚS, 5, 10, 8.4 tad u prayakṣatamam iti duhyamānāyām //
ŚāṅkhŚS, 5, 10, 10.1 upa drava payasā godhugo ṣu mā gharma siñca paya usriyāyāḥ /
ŚāṅkhŚS, 5, 10, 12.0 ud u sya devaḥ savitā hiraṇyayety udyamyamāne //
ŚāṅkhŚS, 5, 11, 7.3 yaḥ pūrvyāya tam u stotāraḥ //
ŚāṅkhŚS, 5, 15, 3.0 ucchrīyamāṇāyetyukta ucchrayasva vanaspate samiddhasya śrayamāṇaḥ purastāj jāto jāyata ūrdhva ū ṣu ṇa ūrdhvo naḥ //
ŚāṅkhŚS, 15, 1, 12.0 atho haitena vājo laukya iṣṭvā sarvānkāmānāpa //
ŚāṅkhŚS, 15, 2, 20.0 yajña u vai prajāpatir vājapeyaḥ //
ŚāṅkhŚS, 15, 6, 7.0 tatho eva etad yajamāna etair eva ubhayato 'gniṣṭomastomaiḥ sarvān kāmān ubhayataḥ parigṛhyātman dhatte //
ŚāṅkhŚS, 15, 8, 8.0 tyam u vaḥ satrāsāham iti maitrāvaruṇasya //
ŚāṅkhŚS, 15, 8, 13.0 eṣo uṣā dūrād ihaivodīrāthām ā me havam ity anupūrvaṃ navarcāni //
ŚāṅkhŚS, 15, 11, 1.7 tatho evaitad yajamāno yad vācaḥ stomena yajate sarveṣāṃ bhūtānāṃ śraiṣṭhyaṃ svārājyam ādhipatyaṃ paryeti //
ŚāṅkhŚS, 15, 12, 1.7 tatho eva etad yajamāno yad rājasūyena yajate sarveṣāṃ rājyānāṃ śraiṣṭhyaṃ svārājyam ādhipatyaṃ paryeti //
ŚāṅkhŚS, 15, 15, 11.0 tad u tathā na kuryād āsuraṃ tat //
ŚāṅkhŚS, 15, 16, 7.0 vy u kṣatriyāyocchati yo 'bhiṣekaṃ prāpnoti //
ŚāṅkhŚS, 15, 16, 10.0 teno ha triṣṭomena vṛddhadyumna ābhipratāriṇa īje //
ŚāṅkhŚS, 15, 16, 11.1 tam u ha brāhmaṇo 'nuvyājahāra /
ŚāṅkhŚS, 15, 16, 12.0 tad u kila tathaivāsa yathaiva enaṃ provāca //
ŚāṅkhŚS, 15, 17, 6.1 kiṃ nu malam kim ajinam kim u śmaśrūṇi kiṃ tapaḥ /
ŚāṅkhŚS, 16, 1, 1.6 tatho eva etad yajamāno yad aśvamedhena yajate sarvān kāmān āpnoti sarvā vyaṣṭīr vyaśnute //
ŚāṅkhŚS, 16, 5, 3.1 kaḥ svid ekākī carati ka u svij jāyate punaḥ /
ŚāṅkhŚS, 16, 10, 1.3 tatho evaitad yajamāno yat puruṣamedhena yajate yad asyānāptam aśvamedhena bhavati tat sarvaṃ puruṣamedhenāpnoti //
ŚāṅkhŚS, 16, 15, 1.6 tatho eva etad yajamāno yat sarvamedhena yajate sarveṣu bhūteṣvātmānaṃ hutvā sarvāṇi bhūtāni sarvamedhe juhavāṃkaroti /
ŚāṅkhŚS, 16, 21, 24.0 mo ṣu tvā vāghataś caneti stotriyānurūpau pragāthau maitrāvaruṇasya uddhṛtya dvipadām //
ŚāṅkhŚS, 16, 21, 28.0 kad ū nv asyeti kadvān //
ŚāṅkhŚS, 16, 21, 29.0 śrāyanta iva sūryaṃ śagdhy ū ṣu śacīpata ity acchāvākasya //
ŚāṅkhŚS, 16, 22, 9.0 eṣa u parākaḥ //
ŚāṅkhŚS, 16, 29, 7.0 tasya ha tacchvetaketuḥ śriyam abhidhyāya pitaram adhyūhe palita yajñakāmān yān vā u śriyā yaśasā samardhayituṃ vettha no ātmānam iti //
ŚāṅkhŚS, 16, 29, 7.0 tasya ha tacchvetaketuḥ śriyam abhidhyāya pitaram adhyūhe palita yajñakāmān yān vā u śriyā yaśasā samardhayituṃ vettha no ātmānam iti //
ŚāṅkhŚS, 16, 29, 9.0 tad u kila tathaivāsa yathaivainaṃ provāca //