Occurrences

Aitareyabrāhmaṇa
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Ṛgveda
Aṣṭādhyāyī
Kāśikāvṛtti
Garuḍapurāṇa

Aitareyabrāhmaṇa
AB, 5, 4, 23.0 tyam ū ṣu vājinaṃ devajūtam iti tārkṣyo 'cyutaḥ //
Pañcaviṃśabrāhmaṇa
PB, 8, 8, 13.0 devānāṃ vai svargaṃ lokaṃ yatāṃ diśo 'vlīyanta tāḥ saubhareṇo ity udastabhnuvaṃs tato vai tā adṛṃhanta tataḥ pratyatiṣṭhaṃs tataḥ svargaṃ lokaṃ prājānan yaḥ svargakāmaḥ syād yaḥ pratiṣṭhākāmaḥ saubhareṇa stuvīta pra svargaṃ lokaṃ jānāti pratitiṣṭhati //
PB, 8, 8, 19.0 hīṣiti vṛṣṭikāmāya nidhanaṃ kuryād ūrg ity annādyakāmāyo iti svargakāmāya //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 1, 5.0 bhrājābhrāje śukracandre rājanarauhiṇake śukriyādye hā ūsvaratādīni catvāri setuṣāma caiṣa pavitravarga eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ pūto bhavati //
Ṛgveda
ṚV, 4, 6, 11.1 akāri brahma samidhāna tubhyaṃ śaṃsāty ukthaṃ yajate vy ū dhāḥ /
ṚV, 10, 27, 6.2 ghṛṣuṃ vā ye niniduḥ sakhāyam adhy ū nv eṣu pavayo vavṛtyuḥ //
ṚV, 10, 61, 24.1 adhā nv asya jenyasya puṣṭau vṛthā rebhanta īmahe tad ū nu /
ṚV, 10, 61, 27.1 ta ū ṣu ṇo maho yajatrā bhūta devāsa ūtaye sajoṣāḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 1, 11.1 īdūdeddvivacanaṃ pragṛhyam //
Aṣṭādhyāyī, 1, 1, 19.1 īdūtau ca saptamyarthe //
Aṣṭādhyāyī, 1, 2, 27.0 ūkālo 'jjhrasvadīrghaplutaḥ //
Aṣṭādhyāyī, 1, 4, 3.0  stryākhyau nadī //
Aṣṭādhyāyī, 3, 4, 32.0 varṣapramāṇa ūlopaś ca asya anyatarasyām //
Aṣṭādhyāyī, 6, 3, 98.0 ūd anor deśe //
Aṣṭādhyāyī, 6, 4, 89.0 ūd upadhāyā gohaḥ //
Aṣṭādhyāyī, 7, 2, 44.0 svaratisūtisūyatidhūñūdito vā //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 11.1, 1.1 īt ūt et ityevamantaṃ dvivacanaṃ śabdarūpaṃ pragṛhyasañjñaṃ bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 11.1, 1.6 īd ūd et iti kim vṛkṣāv atra /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 12.1, 1.1 adasaḥ sambandhī yo makāras tasmāt pare īdūdetaḥ pragṛhyasañjñā bhavanti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 19.1, 1.2 īdantam ūdantaṃ ca śabdarūpaṃ saptamyarthe vartamānaṃ pragṛhyasañjñaṃ bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 19.1, 1.6 īdūtau iti kim priyaḥ sūrye priyo agnā bhavāti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 19.1, 2.1 taparakaraṇam īdūtau saptamīty eva lupte 'rthagrahaṇād bhavet /
Garuḍapurāṇa
GarPur, 1, 66, 16.1 ā ī ū ai au svarāṃśca likhetpañcāgnikoṣṭhake /