Occurrences

Baudhāyanaśrautasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Taittirīyopaniṣad
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Aṣṭādhyāyī
Kāśikāvṛtti
Tantrāloka

Baudhāyanaśrautasūtra
BaudhŚS, 4, 6, 13.0 athāśrāvayati o śrāvaya astu śrauṣaṭ mitrāvaruṇau praśāstārau praśāstrāt iti asau mānuṣa iti maitrāvaruṇasya nāma gṛhṇāti //
BaudhŚS, 4, 6, 15.0 yady atrātyāśrāvayati o śrāvaya astu śrauṣaṭ agnir ha daivīnāṃ viśāṃ puraetāyaṃ yajamāno manuṣyāṇām tayor asthūri gārhapatyaṃ dīdayac chataṃ himā dvā yū rādhāṃsīt saṃpṛñcānāv asaṃpṛñcānau tanva iti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 24, 3.5 o ity u haike gāyanti /
Jaiminīyabrāhmaṇa
JB, 1, 118, 16.0 purastād eva nidhanasya vaṣaṭkuryād vauṣaḍ bhūmī o dadā iti //
JB, 1, 123, 4.0 tān asurā o vā ity evānvārohan //
JB, 1, 123, 7.0 tenainān o hā vu vā ity avāco 'vāghnan //
JB, 1, 123, 8.0 utso devo hirā hā o hā vu vā iti bhūmispṛśa evākurvan //
JB, 1, 133, 18.0 ho vā hā vai bṛhad o vā hā rathantaram //
JB, 1, 137, 23.0 tam o ho ity anvahvayat //
JB, 1, 137, 25.0 o ho ity evāvaruddho rājanyaḥ kurvīta //
JB, 1, 186, 26.0 o iti nidhanam upeyāt //
JB, 1, 320, 14.0 tasmād o vā o vā ity eva gāyet //
JB, 1, 320, 14.0 tasmād o vā o vā ity eva gāyet //
JB, 1, 338, 19.0 o ho vai nāmendraḥ //
Kauśikasūtra
KauśS, 9, 1, 6.3 śamīdhvam adhrigā o u iti triḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 11, 16.0 o śrāvaya //
Taittirīyopaniṣad
TU, 1, 8, 1.3 omityetadanukṛtirha sma vā apyo śrāvayetyāśrāvayanti /
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 49.1 o śrāvayety adhvaryur astu śrauṣaḍ ity āgnīdhraḥ pratyāśrāvayaty uttaratas tiṣṭhan sphyaṃ cedhmasaṃnahanāni codyamya //
VārŚS, 1, 7, 4, 40.1 o svadhety āśrāvayati //
Śatapathabrāhmaṇa
ŚBM, 1, 5, 2, 16.2 pañca vyāhṛtayo bhavanty o śrāvayāstu śrauṣaḍyaja ye yajāmahe vauṣaḍiti pāṅkto yajñaḥ pāṅktaḥ paśuḥ pañcartavaḥ saṃvatsarasyaiṣaikā yajñasya mātraiṣā sampat //
ŚBM, 1, 5, 2, 18.1 o śrāvayeti vai devāḥ /
ŚBM, 1, 5, 2, 20.1 o śrāvayeti vai devāḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 4, 108.0 samānodare śayita o codāttaḥ //
Aṣṭādhyāyī, 6, 1, 93.0 auto 'mśasoḥ //
Aṣṭādhyāyī, 6, 3, 112.0 sahivahor od avarṇasya //
Aṣṭādhyāyī, 7, 3, 71.0 otaḥ śyani //
Aṣṭādhyāyī, 8, 3, 20.0 oto gārgyasya //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 15.1, 1.3 odanto yo nipātaḥ sa pragṛhyasañjño bhavati /
Tantrāloka
TĀ, 6, 220.2 eo iti praveśe tu aiau iti dvayaṃ viduḥ //