Occurrences

Ṛgveda

Ṛgveda
ṚV, 3, 1, 14.2 guheva vṛddhaṃ sadasi sve antar apāra ūrve amṛtaṃ duhānāḥ //
ṚV, 3, 30, 5.2 ime cid indra rodasī apāre yat saṃgṛbhṇā maghavan kāśir it te //
ṚV, 3, 30, 9.1 ni sāmanām iṣirām indra bhūmim mahīm apārāṃ sadane sasattha /
ṚV, 4, 17, 8.1 satrāhaṇaṃ dādhṛṣiṃ tumram indram mahām apāraṃ vṛṣabhaṃ suvajram /
ṚV, 4, 42, 6.2 yan mā somāso mamadan yad ukthobhe bhayete rajasī apāre //
ṚV, 5, 87, 6.1 apāro vo mahimā vṛddhaśavasas tveṣaṃ śavo 'vatv evayāmarut /
ṚV, 8, 6, 26.2 mahāṁ apāra ojasā //
ṚV, 9, 68, 3.2 mahī apāre rajasī vivevidad abhivrajann akṣitam pāja ā dade //
ṚV, 10, 44, 1.2 pratvakṣāṇo ati viśvā sahāṃsy apāreṇa mahatā vṛṣṇyena //