Occurrences

Bṛhadāraṇyakopaniṣad
Jaiminīyabrāhmaṇa
Taittirīyasaṃhitā
Śatapathabrāhmaṇa
Ṛgveda
Buddhacarita
Mahābhārata
Rāmāyaṇa
Bhallaṭaśataka
Daśakumāracarita
Kūrmapurāṇa
Liṅgapurāṇa
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Rasendracintāmaṇi
Rājanighaṇṭu
Śārṅgadharasaṃhitādīpikā
Sātvatatantra

Bṛhadāraṇyakopaniṣad
BĀU, 2, 4, 12.3 evaṃ vā ara idaṃ mahad bhūtam anantam apāraṃ vijñānaghana eva /
Jaiminīyabrāhmaṇa
JB, 1, 363, 6.0 tad yathā vā adaḥ samudro 'nanto 'pāro 'kṣito dyāvāpṛthivī sarva ime lokā evaṃ vā etā vyāhṛtayo 'kṣitāḥ //
Taittirīyasaṃhitā
TS, 7, 5, 3, 2.1 ete 'navāram apāram praplavante ye saṃvatsaram upayanti /
Śatapathabrāhmaṇa
ŚBM, 1, 3, 2, 14.2 bhūya ājyaṃ gṛhṇāty attāram evaitat parimitataraṃ kanīyāṃsaṃ kurvaṃs tasmin vīryam balaṃ dadhāty atha yad aṣṭau kṛtva upabhṛti gṛhṇankanīya ājyaṃ gṛhṇāty ādyam evaitad aparimitataram bhūyāṃsaṃ kurvaṃs tam avīryam abalīyāṃsaṃ karoti tasmāduta rājāpārāṃ viśam prāvasāyāpy ekaveśmanaiva jināti tvad yathā tvat kāmayate tathā sacata eteno ha tad vīryeṇa yaj juhvāṃ bhūya ājyaṃ gṛhṇāti sa yaj juhvāṃ gṛhṇāti juhvaiva taj juhoti yad upabhṛti gṛhṇāti juhvaiva taj juhoti //
Ṛgveda
ṚV, 3, 1, 14.2 guheva vṛddhaṃ sadasi sve antar apāra ūrve amṛtaṃ duhānāḥ //
ṚV, 3, 30, 5.2 ime cid indra rodasī apāre yat saṃgṛbhṇā maghavan kāśir it te //
ṚV, 3, 30, 9.1 ni sāmanām iṣirām indra bhūmim mahīm apārāṃ sadane sasattha /
ṚV, 4, 17, 8.1 satrāhaṇaṃ dādhṛṣiṃ tumram indram mahām apāraṃ vṛṣabhaṃ suvajram /
ṚV, 4, 42, 6.2 yan mā somāso mamadan yad ukthobhe bhayete rajasī apāre //
ṚV, 5, 87, 6.1 apāro vo mahimā vṛddhaśavasas tveṣaṃ śavo 'vatv evayāmarut /
ṚV, 8, 6, 26.2 mahāṁ apāra ojasā //
ṚV, 9, 68, 3.2 mahī apāre rajasī vivevidad abhivrajann akṣitam pāja ā dade //
ṚV, 10, 44, 1.2 pratvakṣāṇo ati viśvā sahāṃsy apāreṇa mahatā vṛṣṇyena //
Buddhacarita
BCar, 12, 96.2 apārapārasaṃsārapāraṃ prepsurapārayat //
Mahābhārata
MBh, 5, 50, 25.1 apāram aplavāgādhaṃ samudraṃ śaraveginam /
MBh, 5, 132, 21.1 apāre bhava naḥ pāram aplave bhava naḥ plavaḥ /
MBh, 6, 48, 2.3 apāram iva saṃdṛśya sāgarapratimaṃ balam //
MBh, 6, 59, 4.2 athānantam apāraṃ ca narendrastimitahradam //
MBh, 6, 61, 70.2 anādimadhyāntam apārayogaṃ lokasya setuṃ pravadanti viprāḥ //
MBh, 6, 72, 17.1 apāram iva garjantaṃ sāgarapratimaṃ mahat /
MBh, 7, 3, 3.1 apārāṇām iva dvīpam agādhe gādham icchatām /
MBh, 7, 74, 52.1 asaṃkhyeyam apāraṃ ca rajo''bhīlam atīva ca /
MBh, 9, 18, 2.2 apāre pāram icchanto hate śūre mahātmani //
MBh, 9, 56, 8.1 apāravīryau samprekṣya pragṛhītagadāvubhau /
MBh, 12, 47, 50.2 apāraparimeyāya tasmai cintyātmane namaḥ //
MBh, 12, 79, 37.2 apāre yo bhavet pāram aplave yaḥ plavo bhavet /
MBh, 13, 14, 98.1 divasakaraśaśāṅkavahnidīptaṃ tribhuvanasāram apāram ādyam ekam /
MBh, 14, 42, 57.1 kāmakūlām apārāntāṃ manaḥsrotobhayāvahām /
Rāmāyaṇa
Rām, Ki, 52, 14.2 apāram abhigarjantaṃ ghorair ūrmibhir ākulam //
Rām, Yu, 17, 6.1 tad apāram asaṃkhyeyaṃ vānarāṇāṃ mahad balam /
Rām, Yu, 111, 11.2 apāram abhigarjantaṃ śaṅkhaśuktiniṣevitam //
Bhallaṭaśataka
BhallŚ, 1, 88.1 kilaikaculukena yo munir apāram abdhiṃ papau sahasram api ghasmaro 'vikṛtam eṣa teṣāṃ pibet /
Daśakumāracarita
DKCar, 1, 1, 38.1 athārdharātre nidrānilīnanetre parijane vijane śokapārāvāram apāram uttartum aśaknuvatī senāniveśadeśaṃ niḥśabdaleśaṃ śanairatikramya yasmin rathasya saṃsaktatayā tadānayanapalāyanaśrāntā gantumakṣamāḥ kṣamāpatirathyāḥ pathyākulāḥ pūrvamatiṣṭhaṃstasya nikaṭavaṭataroḥ śākhāyāṃ mṛtirekhāyāmiva kvaciduttarīyārddhena bandhanaṃ mṛtisādhanaṃ viracya martukāmābhirāmā vāṅmādhurīvirasīkṛtakalakaṇṭhakaṇṭhā sāśrukaṇṭhā vyalapal lāvaṇyopamitapuṣpasāyaka bhūnāyaka bhavāneva bhāvinyapi janmani vallabho bhavatu iti //
DKCar, 1, 4, 7.2 mama tu mandabhāgyatayā bāle vanamātaṅgena gṛhīte maddvitīyā paribhramantī ṣoḍaśavarṣānantaraṃ bhartṛputrasaṅgamo bhaviṣyati iti siddhavākyaviśvāsādekasminpuṇyāśrame tāvantaṃ samayaṃ nītvā śokamapāraṃ soḍhumakṣamā samujjvalite vaiśvānare śarīram āhutīkartum udyuktāsīd iti //
DKCar, 1, 4, 10.3 tataḥ kānanabhūmiṣu bhavantamanveṣṭumudyuktaṃ māṃ paramamitraṃ bandhupālo niśamyāvadat sakalaṃ dharaṇitalamapāramanveṣṭumakṣamo bhavānmanoglāniṃ vihāya tūṣṇīṃ tiṣṭhatu /
Kūrmapurāṇa
KūPur, 1, 10, 68.2 apārataraparyantāṃ tasmai vidyātmane namaḥ //
Liṅgapurāṇa
LiPur, 1, 21, 88.2 kīrtitaṃ tava māhātmyam apārasya mahātmanaḥ //
LiPur, 1, 86, 57.2 ahrasvaṃ tadapāraṃ ca tadānandaṃ tadacyutam //
Viṣṇupurāṇa
ViPur, 1, 14, 24.1 jyotir ādyam anaupamyam aṇv anantam apāravat /
ViPur, 1, 15, 55.2 pāraṃ paraṃ viṣṇur apārapāraḥ paraḥ parebhyaḥ paramārtharūpī /
ViPur, 1, 22, 77.2 kālasvarūpo bhagavān apāro harir avyayaḥ //
ViPur, 3, 3, 25.1 agādhāpāram akṣayyaṃ jagatsaṃmohanālayam /
ViPur, 5, 1, 57.2 parāyaṇaṃ tvāṃ jagatām upaiti bhārāvatārārthamapārapāram //
ViPur, 5, 23, 46.1 so 'haṃ tvāṃ śaraṇamapāramīśamīḍyaṃ samprāptaḥ paramapadaṃ yato na kiṃcit /
Śatakatraya
ŚTr, 3, 1.2 antaḥsphūrjadapāramohatimiraprāgbhāram uccāṭayan śvetaḥ sadmani yogināṃ vijayate jñānapradīpo haraḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 8, 20.1 tamasy apāre vidurātmasargaṃ vicinvato 'bhūt sumahāṃs triṇemiḥ /
BhāgPur, 3, 13, 46.1 sa vai bata bhraṣṭamatis tavaiṣate yaḥ karmaṇāṃ pāram apārakarmaṇaḥ /
BhāgPur, 4, 5, 1.3 svapārṣadasainyaṃ ca tadadhvararbhubhir vidrāvitaṃ krodham apāram ādadhe //
BhāgPur, 11, 4, 11.2 asmān apārajaladhīn atitīrya kecit /
Bhāratamañjarī
BhāMañj, 5, 666.2 apārāḥ pārtha manye 'haṃ kururājavarūthinīḥ /
BhāMañj, 6, 272.2 kva nu mānadhanā yūyamapārayaśaso raṇe /
BhāMañj, 7, 144.1 tadapāraṃ balaṃ dṛṣṭvā vyūhaṃ vikramaśālibhiḥ /
BhāMañj, 7, 790.1 atrāntare jñānasahasraraśmirapāravedāmṛtasindhusetuḥ /
BhāMañj, 12, 6.1 apāre 'sminbhavāmbhodhau bhavanti na bhavanti ca /
BhāMañj, 13, 1627.1 apāratimire ghore paraloke nirāśraye /
Garuḍapurāṇa
GarPur, 1, 15, 10.1 apāraḥ paramārthaśca parāṇāṃ ca paraḥ prabhuḥ /
Rasendracintāmaṇi
RCint, 8, 30.2 rasaḥ śrīmānmṛtyuñjaya iti girīśena gaditaḥ prabhāvaṃ ko vānyaḥ kathayitumapāraṃ prabhavati //
Rājanighaṇṭu
RājNigh, Āmr, 15.2 pakvaṃ bhaven madhuram īṣad apāram amlaṃ paṭvādiyuktarucidīpanapuṣṭibalyam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 4.2 aṇimādyaṣṭaguṇairvibhūtidoṣaṃ na saṃsāramapārapāradaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 27.2 pārāpāram apārapāradaṃ tasmāt kaḥ karuṇākaro 'paraḥ //
Sātvatatantra
SātT, 2, 57.1 loke pradarśya sutarāṃ dvijadevapūjāṃ svasyāpy apārakaruṇāṃ nijasevakebhyaḥ /
SātT, 2, 68.1 goptā bhaviṣyati jagajjanadhārayāsau bhūtvā śrutendrasahito bhagavān apāraḥ /
SātT, 2, 71.1 khyāto bhaviṣyati tato bhagavān svadhāmā yasmāj janā jagati saukhyam apāram āpuḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 145.2 rāgaśālāgatāpāranaranārīkṛtotsavaḥ //
SātT, 9, 15.1 pradhānakālāśayakarmasākṣiṇe tatsaṃgrahāpāravihārakāriṇe /