Occurrences

Aṣṭādhyāyī

Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 1, 14.1 nipāta ekāj anāṅ //
Aṣṭādhyāyī, 1, 1, 16.1 saṃbuddhau śākalyasyetāv anārṣe //
Aṣṭādhyāyī, 1, 1, 56.0 sthānivad ādeśo 'nalvidhau //
Aṣṭādhyāyī, 1, 3, 20.0 āṅo do 'nāsyaviharaṇe //
Aṣṭādhyāyī, 1, 3, 24.0 udo 'nūrdhvakarmaṇi //
Aṣṭādhyāyī, 1, 3, 43.0 anupasargād vā //
Aṣṭādhyāyī, 1, 3, 46.0 saṃpratibhyām anādhyāne //
Aṣṭādhyāyī, 1, 3, 66.0 bhujo 'navane //
Aṣṭādhyāyī, 1, 3, 67.0 ṇer aṇau yat karma ṇau cet sa kartānādhyāne //
Aṣṭādhyāyī, 1, 3, 76.0 anupasargāj jñaḥ //
Aṣṭādhyāyī, 1, 4, 50.0 tathāyuktaṃ ca anīpsitam //
Aṣṭādhyāyī, 1, 4, 62.0 anukaraṇaṃ ca anitiparam //
Aṣṭādhyāyī, 1, 4, 63.0 ādarānādarayoḥ sadasatī //
Aṣṭādhyāyī, 1, 4, 70.0 ado 'nupadeśe //
Aṣṭādhyāyī, 1, 4, 75.0 anatyādhāna urasimanasī //
Aṣṭādhyāyī, 2, 2, 24.0 anekam anyapadārthe //
Aṣṭādhyāyī, 2, 3, 12.0 gatyarthakarmaṇi dvitīyācaturthyau ceṣṭāyām anadhvani //
Aṣṭādhyāyī, 2, 3, 17.0 manyakarmaṇyanādare vibhāṣāprāṇiṣu //
Aṣṭādhyāyī, 2, 3, 38.0 ṣaṣṭhī ca anādare //
Aṣṭādhyāyī, 2, 4, 13.0 vipratiṣiddhaṃ ca anadhikaraṇavāci //
Aṣṭādhyāyī, 3, 1, 4.0 anudāttau suppitau //
Aṣṭādhyāyī, 3, 1, 36.0 ijādeś ca gurumato 'nṛcchaḥ //
Aṣṭādhyāyī, 3, 1, 45.0 śala igupadhād aniṭaḥ kṣaḥ //
Aṣṭādhyāyī, 3, 1, 71.0 yaso 'nupasargāt //
Aṣṭādhyāyī, 3, 1, 100.0 gadamadacarayamaś ca anupasarge //
Aṣṭādhyāyī, 3, 1, 138.0 anupasargāl limpavindadhāripārivedyudejicetisātisāhibhyaś ca //
Aṣṭādhyāyī, 3, 1, 142.0 dunyor anupasarge //
Aṣṭādhyāyī, 3, 2, 3.0 āto 'nupasarge kaḥ //
Aṣṭādhyāyī, 3, 2, 9.0 harater anudyamane 'c //
Aṣṭādhyāyī, 3, 2, 58.0 spṛśo 'nudake kvin //
Aṣṭādhyāyī, 3, 2, 60.0 tyadādiṣu dṛśo 'nālocane kañ ca //
Aṣṭādhyāyī, 3, 2, 66.0 havye 'nantaḥpādam //
Aṣṭādhyāyī, 3, 2, 111.0 anadyatane laṅ //
Aṣṭādhyāyī, 3, 3, 15.0 anadyatane luṭ //
Aṣṭādhyāyī, 3, 3, 24.0 śriṇībhuvo 'nupasarge //
Aṣṭādhyāyī, 3, 3, 38.0 parāv anupātyaya iṇaḥ //
Aṣṭādhyāyī, 3, 3, 42.0 saṅghe ca anauttarādharye //
Aṣṭādhyāyī, 3, 3, 61.0 vyadhajapor anupasarge //
Aṣṭādhyāyī, 3, 3, 67.0 mado 'nupasarge //
Aṣṭādhyāyī, 3, 3, 75.0 bhāve 'nupasargasya //
Aṣṭādhyāyī, 3, 3, 123.0 udaṅko 'nudake //
Aṣṭādhyāyī, 3, 3, 135.0 na anadyatanavat kriyāprabandhasāmīpyayoḥ //
Aṣṭādhyāyī, 3, 3, 137.0 kālavibhāge ca anahorātrāṇām //
Aṣṭādhyāyī, 3, 3, 145.0 anavakᄆptyamarṣayor akiṃvṛtte 'pi //
Aṣṭādhyāyī, 3, 4, 23.0 na yady anākāṅkṣe //
Aṣṭādhyāyī, 4, 1, 14.0 anupasarjanāt //
Aṣṭādhyāyī, 4, 1, 39.0 varṇād anudāttāt topadhāt to naḥ //
Aṣṭādhyāyī, 4, 1, 42.0 jānapadakuṇḍagoṇasthalabhājanāgakālanīlakuśakāmukakabarād vṛttyamatrāvapanākṛtrimāśrāṇāsthaulyavarṇānācchādanāyovikāramaithunecchākeśaveśeṣu //
Aṣṭādhyāyī, 4, 1, 78.0 aṇiñor anārṣayor gurūpottamayoḥ ṣyaṅ gotre //
Aṣṭādhyāyī, 4, 1, 88.0 dvigor luganapatye //
Aṣṭādhyāyī, 4, 1, 104.0 anṛṣyānantarye bidādibhyo 'ñ //
Aṣṭādhyāyī, 4, 1, 122.0 itaś cāniñaḥ //
Aṣṭādhyāyī, 4, 3, 140.0 anudāttādeś ca //
Aṣṭādhyāyī, 4, 4, 92.0 dharmapathyarthanyāyād anapete //
Aṣṭādhyāyī, 5, 3, 21.0 anadyatane rhil anyatarasyām //
Aṣṭādhyāyī, 5, 4, 4.0 anatyantagatau ktāt //
Aṣṭādhyāyī, 5, 4, 57.0 avyaktānukaraṇād dvyajavarārdhād anitau ḍāc //
Aṣṭādhyāyī, 5, 4, 74.0 ṛkpūrabdhūḥpathām ānakṣe //
Aṣṭādhyāyī, 6, 1, 8.0 liṭi dhātor anabhyāsasya //
Aṣṭādhyāyī, 6, 1, 173.0 śatur anumo nadyajādī //
Aṣṭādhyāyī, 6, 1, 188.0 svapādihiṃsām acy aniṭi //
Aṣṭādhyāyī, 6, 1, 205.0 niṣṭhā ca dvyaj anāt //
Aṣṭādhyāyī, 6, 2, 3.0 varṇo varṇeṣv anete //
Aṣṭādhyāyī, 6, 2, 9.0 śārade 'nārtave //
Aṣṭādhyāyī, 6, 2, 52.0 aniganto 'ñcatau vapratyaye //
Aṣṭādhyāyī, 6, 2, 89.0 amahannavaṃ nagare 'nudīcām //
Aṣṭādhyāyī, 6, 2, 142.0 nottarapade 'nudāttādāv apṛthivīrudrapūṣamanthiṣu //
Aṣṭādhyāyī, 6, 2, 146.0 sañjñāyām anācitādīnām //
Aṣṭādhyāyī, 6, 2, 154.0 miśraṃ ca anupasargam asandhau //
Aṣṭādhyāyī, 6, 2, 170.0 jātikālasukhādibhyo 'nācchādanāt kto 'kṛtamitapratipannāḥ //
Aṣṭādhyāyī, 6, 3, 34.0 striyāḥ puṃvadbhāṣitapuṃskādanūṅ samānādhikaraṇe striyām apūraṇīpriyādiṣu //
Aṣṭādhyāyī, 6, 3, 66.0 khity anavyayasya //
Aṣṭādhyāyī, 6, 3, 119.0 matau bahvaco 'najirādīnām //
Aṣṭādhyāyī, 6, 4, 24.0 aniditāṃ hala upadhāyāḥ kṅiti //
Aṣṭādhyāyī, 6, 4, 51.0 ṇer aniṭi //
Aṣṭādhyāyī, 6, 4, 98.0 gamahanajanakhanaghasāṃ lopaḥ kṅity anaṅi //
Aṣṭādhyāyī, 6, 4, 120.0 ata ekahalmadhye 'nādeśāder liṭi //
Aṣṭādhyāyī, 6, 4, 151.0 āpatyasya ca taddhite 'nāti //
Aṣṭādhyāyī, 6, 4, 164.0 in aṇyanapatye //
Aṣṭādhyāyī, 6, 4, 173.0 aukṣam anapatye //
Aṣṭādhyāyī, 7, 1, 5.0 ātmanepadeṣv anataḥ //
Aṣṭādhyāyī, 7, 2, 10.0 ekāca upadeśe 'nudāttāt //
Aṣṭādhyāyī, 7, 2, 36.0 snukramor anātmanepadanimitte //
Aṣṭādhyāyī, 7, 2, 61.0 acas tāsvat thaly aniṭo nityam //
Aṣṭādhyāyī, 7, 2, 79.0 liṅaḥ salopo 'nantyasya //
Aṣṭādhyāyī, 7, 2, 86.0 yuṣmadasmador anādeśe //
Aṣṭādhyāyī, 7, 2, 106.0 tadoḥ saḥ sāvanantyayoḥ //
Aṣṭādhyāyī, 7, 3, 34.0 nodāttopadeśasya māntasya anācameḥ //
Aṣṭādhyāyī, 7, 4, 93.0 sanval laghuni caṅpare 'naglope //
Aṣṭādhyāyī, 8, 1, 25.0 paśyārthaiś ca anālocane //
Aṣṭādhyāyī, 8, 1, 44.0 kiṃ kriyāpraśne 'nupasargam apratiṣiddham //
Aṣṭādhyāyī, 8, 1, 49.0 āho utāho ca anantaram //
Aṣṭādhyāyī, 8, 1, 53.0 vibhāṣitaṃ sopasargam anuttamam //
Aṣṭādhyāyī, 8, 2, 4.0 udāttasvaritayor yaṇaḥ svarito 'nudāttasya //
Aṣṭādhyāyī, 8, 2, 6.0 svarito vā 'nudātte padādau //
Aṣṭādhyāyī, 8, 2, 48.0 añco 'napādāne //
Aṣṭādhyāyī, 8, 2, 55.0 anupasargāt phullakṣībakṛśollāghāḥ //
Aṣṭādhyāyī, 8, 2, 73.0 tipy anasteḥ //
Aṣṭādhyāyī, 8, 2, 86.0 guror anṛto 'nantyasya apy ekaikasya prācām //
Aṣṭādhyāyī, 8, 2, 86.0 guror anṛto 'nantyasya apy ekaikasya prācām //
Aṣṭādhyāyī, 8, 2, 100.0 anudāttaṃ praśnāntābhipūjitayoḥ //
Aṣṭādhyāyī, 8, 2, 105.0 anantyasya api praśnākhyānayoḥ //
Aṣṭādhyāyī, 8, 3, 45.0 nityaṃ samāse 'nuttarapadasthasya //
Aṣṭādhyāyī, 8, 3, 46.0 ataḥ kṛkamikaṃsakumbhapātrakuśākarṇīṣv anavyayasya //
Aṣṭādhyāyī, 8, 3, 50.0 kaḥkaratkaratikṛdhikṛteṣv anaditeḥ //
Aṣṭādhyāyī, 8, 3, 102.0 nisas tapatāv anāsevane //
Aṣṭādhyāyī, 8, 4, 66.0 udāttād anudāttasya svaritaḥ //