Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 29, 1.1 yacciddhi satya somapā anāśastā iva smasi /
ṚV, 1, 51, 9.1 anuvratāya randhayann apavratān ābhūbhir indraḥ śnathayann anābhuvaḥ /
ṚV, 1, 87, 1.1 pratvakṣasaḥ pratavaso virapśino 'nānatā avithurā ṛjīṣiṇaḥ /
ṚV, 1, 100, 2.1 yasyānāptaḥ sūryasyeva yāmo bhare bhare vṛtrahā śuṣmo asti /
ṚV, 1, 112, 12.1 yābhī rasāṃ kṣodasodnaḥ pipinvathur anaśvaṃ yābhī ratham āvataṃ jiṣe /
ṚV, 1, 116, 5.1 anārambhaṇe tad avīrayethām anāsthāne agrabhaṇe samudre /
ṚV, 1, 116, 5.1 anārambhaṇe tad avīrayethām anāsthāne agrabhaṇe samudre /
ṚV, 1, 120, 10.1 aśvinor asanaṃ ratham anaśvaṃ vājinīvatoḥ /
ṚV, 1, 133, 1.1 ubhe punāmi rodasī ṛtena druho dahāmi sam mahīr anindrāḥ /
ṚV, 1, 141, 7.1 vi yad asthād yajato vātacodito hvāro na vakvā jaraṇā anākṛtaḥ /
ṚV, 1, 152, 4.2 anavapṛgṇā vitatā vasānam priyam mitrasya varuṇasya dhāma //
ṚV, 1, 152, 5.1 anaśvo jāto anabhīśur arvā kanikradat patayad ūrdhvasānuḥ /
ṚV, 1, 152, 5.1 anaśvo jāto anabhīśur arvā kanikradat patayad ūrdhvasānuḥ /
ṚV, 1, 164, 20.2 tayor anyaḥ pippalaṃ svādv atty anaśnann anyo abhi cākaśīti //
ṚV, 1, 182, 6.1 avaviddhaṃ taugryam apsv antar anārambhaṇe tamasi praviddham /
ṚV, 1, 189, 3.1 agne tvam asmad yuyodhy amīvā anagnitrā abhy amanta kṛṣṭīḥ /
ṚV, 2, 35, 13.2 so apāṃ napād anabhimlātavarṇo 'nyasyeveha tanvā viveṣa //
ṚV, 2, 41, 5.1 rājānāv anabhidruhā dhruve sadasy uttame /
ṚV, 3, 1, 6.1 vavrājā sīm anadatīr adabdhā divo yahvīr avasānā anagnāḥ /
ṚV, 3, 13, 7.2 dyumad agne suvīryaṃ varṣiṣṭham anupakṣitam //
ṚV, 3, 51, 3.1 ākare vasor jaritā panasyate 'nehasa stubha indro duvasyati /
ṚV, 4, 13, 3.1 yaṃ sīm akṛṇvan tamase vipṛce dhruvakṣemā anavasyanto artham /
ṚV, 4, 13, 5.1 anāyato anibaddhaḥ kathāyaṃ nyaṅṅ uttāno 'va padyate na /
ṚV, 4, 14, 5.1 anāyato anibaddhaḥ kathāyaṃ nyaṅṅ uttāno 'va padyate na /
ṚV, 4, 17, 4.2 ya īṃ jajāna svaryaṃ suvajram anapacyutaṃ sadaso na bhūma //
ṚV, 4, 23, 7.1 druhaṃ jighāṃsan dhvarasam anindrāṃ tetikte tigmā tujase anīkā /
ṚV, 4, 31, 14.1 asmākaṃ dhṛṣṇuyā ratho dyumāṁ indrānapacyutaḥ /
ṚV, 4, 32, 24.1 aram ma usrayāmṇe 'ram anusrayāmṇe /
ṚV, 4, 36, 1.1 anaśvo jāto anabhīśur ukthyo rathas tricakraḥ pari vartate rajaḥ /
ṚV, 4, 36, 1.1 anaśvo jāto anabhīśur ukthyo rathas tricakraḥ pari vartate rajaḥ /
ṚV, 4, 42, 10.2 tāṃ dhenum indrāvaruṇā yuvaṃ no viśvāhā dhattam anapasphurantīm //
ṚV, 5, 29, 10.2 anāso dasyūṃr amṛṇo vadhena ni duryoṇa āvṛṇaṅ mṛdhravācaḥ //
ṚV, 5, 31, 5.2 anaśvāso ye pavayo 'rathā indreṣitā abhy avartanta dasyūn //
ṚV, 5, 44, 6.2 mahīm asmabhyam uruṣām uru jrayo bṛhat suvīram anapacyutaṃ sahaḥ //
ṚV, 5, 54, 5.2 etā na yāme agṛbhītaśociṣo 'naśvadāṃ yan ny ayātanā girim //
ṚV, 5, 77, 4.2 sa tokam asya pīparacchamībhir anūrdhvabhāsaḥ sadam it tuturyāt //
ṚV, 6, 29, 6.1 eved indraḥ suhava ṛṣvo astūtī anūtī hiriśipraḥ satvā /
ṚV, 6, 45, 9.2 vṛha māyā anānata //
ṚV, 6, 66, 7.1 aneno vo maruto yāmo astv anaśvaś cid yam ajaty arathīḥ /
ṚV, 6, 66, 7.1 aneno vo maruto yāmo astv anaśvaś cid yam ajaty arathīḥ /
ṚV, 6, 66, 7.2 anavaso anabhīśū rajastūr vi rodasī pathyā yāti sādhan //
ṚV, 6, 72, 4.2 jagṛbhathur anapinaddham āsu ruśac citrāsu jagatīṣv antaḥ //
ṚV, 6, 75, 1.2 anāviddhayā tanvā jaya tvaṃ sa tvā varmaṇo mahimā pipartu //
ṚV, 6, 75, 7.2 avakrāmantaḥ prapadair amitrān kṣiṇanti śatrūṃr anapavyayantaḥ //
ṚV, 7, 6, 4.2 tam īśānaṃ vasvo agniṃ gṛṇīṣe 'nānataṃ damayantam pṛtanyūn //
ṚV, 7, 66, 11.2 anāpyaṃ varuṇo mitro aryamā kṣatraṃ rājāna āśata //
ṚV, 7, 104, 3.1 indrāsomā duṣkṛto vavre antar anārambhaṇe tamasi pra vidhyatam /
ṚV, 8, 21, 13.1 abhrātṛvyo anā tvam anāpir indra januṣā sanād asi /
ṚV, 8, 22, 18.1 suprāvargaṃ suvīryaṃ suṣṭhu vāryam anādhṛṣṭaṃ rakṣasvinā /
ṚV, 8, 25, 9.1 akṣṇaś cid gātuvittarānulbaṇena cakṣasā /
ṚV, 8, 26, 7.2 maghavānā suvīrāv anapacyutā //
ṚV, 8, 64, 7.1 kva sya vṛṣabho yuvā tuvigrīvo anānataḥ /
ṚV, 8, 68, 4.1 viśvānarasya vas patim anānatasya śavasaḥ /
ṚV, 8, 69, 10.1 ā yat patanty enyaḥ sudughā anapasphuraḥ /
ṚV, 8, 90, 4.1 tvaṃ hi satyo maghavann anānato vṛtrā bhūri nyṛñjase /
ṚV, 8, 92, 8.1 yudhmaṃ santam anarvāṇaṃ somapām anapacyutam /
ṚV, 8, 93, 9.1 girā vajro na saṃbhṛtaḥ sabalo anapacyutaḥ /
ṚV, 8, 96, 9.2 anāyudhāso asurā adevāś cakreṇa tāṁ apa vapa ṛjīṣin //
ṚV, 9, 4, 8.1 abhy arṣānapacyuto rayiṃ samatsu sāsahiḥ /
ṚV, 9, 111, 3.3 vajraś ca yad bhavatho anapacyutā samatsv anapacyutā //
ṚV, 9, 111, 3.3 vajraś ca yad bhavatho anapacyutā samatsv anapacyutā //
ṚV, 10, 15, 14.1 ye agnidagdhā ye anagnidagdhā madhye divaḥ svadhayā mādayante /
ṚV, 10, 18, 7.2 anaśravo 'namīvāḥ suratnā ā rohantu janayo yonim agre //
ṚV, 10, 26, 8.2 viśvasyārthinaḥ sakhā sanojā anapacyutaḥ //
ṚV, 10, 27, 1.2 anāśīrdām aham asmi prahantā satyadhvṛtaṃ vṛjināyantam ābhum //
ṚV, 10, 27, 6.1 darśan nv atra śṛtapāṃ anindrān bāhukṣadaḥ śarave patyamānān /
ṚV, 10, 36, 11.1 mahad adya mahatām ā vṛṇīmahe 'vo devānām bṛhatām anarvaṇām /
ṚV, 10, 39, 6.2 anāpir ajñā asajātyāmatiḥ purā tasyā abhiśaster ava spṛtam //
ṚV, 10, 48, 7.2 khale na parṣān prati hanmi bhūri kim mā nindanti śatravo 'nindrāḥ //
ṚV, 10, 53, 6.2 anulbaṇaṃ vayata joguvām apo manur bhava janayā daivyaṃ janam //
ṚV, 10, 74, 5.1 śacīva indram avase kṛṇudhvam anānataṃ damayantam pṛtanyūn /
ṚV, 10, 93, 12.2 saṃvananaṃ nāśvyaṃ taṣṭevānapacyutam //
ṚV, 10, 101, 5.2 siñcāmahā avatam udriṇaṃ vayaṃ suṣekam anupakṣitam //