Occurrences

Taittirīyāraṇyaka

Taittirīyāraṇyaka
TĀ, 2, 1, 2.0 prasṛto ha vai yajñopavītino yajño 'prasṛto 'nupavītino yat kiṃ ca brāhmaṇo yajñopavīty adhīte yajata eva tat //
TĀ, 2, 3, 5.2 anādhṛṣṭaṃ devakṛtaṃ yad enas tasmāt tvam asmāñ jātavedo mumugdhi //
TĀ, 2, 8, 10.0 yadi manyetopadasyāmīty odanaṃ dhānāḥ saktūn ghṛtam ity anuvratayed ātmano 'nupadāsāya //
TĀ, 2, 11, 8.0 atha sāvitrīṃ gāyatrīṃ trir anvāha paccho 'rdharcaśo 'navānaṃ savitā śriyaḥ prasavitā śriyam evāpnoty atho prajñātayaiva pratipadā chandāṃsi pratipadyate //
TĀ, 2, 16, 1.0 ricyate iva vā eṣa preva ricyate yo yājayati prati vā gṛhṇāti yājayitvā pratigṛhya vānaśnan triḥ svādhyāyaṃ vedam adhīyīta //
TĀ, 5, 1, 3.2 bahavo 'niṣudhanvā nābhidhṛṣṇuvanti /
TĀ, 5, 2, 13.7 etāni vā anupajīvanīyāni /
TĀ, 5, 3, 8.10 asuryaṃ pātram anāchṛṇṇam //
TĀ, 5, 4, 2.8 anavānam /
TĀ, 5, 4, 5.3 asyā anatidāhāya /
TĀ, 5, 4, 8.3 asyām eva pratitiṣṭhaty anunmādāya /
TĀ, 5, 4, 10.8 amuṣyā anatidāhāya /
TĀ, 5, 7, 9.8 anavānam /
TĀ, 5, 9, 8.1 anaśanāyuko bhavati /