Occurrences

Vaikhānasaśrautasūtra

Vaikhānasaśrautasūtra
VaikhŚS, 2, 10, 8.0 yady anupasthāya pravased etām eva vihāram abhimukho japet //
VaikhŚS, 2, 10, 9.0 proṣya samidho dhārayañchadirdarśe kaṃcid apy anādṛtyāgnīn pratīyāt //
VaikhŚS, 3, 7, 20.0 visṛṣṭavāg ananvārabhya tūṣṇīm uttarā dohayati //
VaikhŚS, 10, 1, 9.0 tāṃs tryavarārdhān atītya yaḥ same bhūmyai svād yone rūḍha ṛjur ūrdhvaśākho bahuparṇo bahuśākho 'pratiśuṣkāgro 'vraṇaḥ pratyaṅṅ upanatas tam aty anyān agām ity upasthāya taṃ tvā juṣa iti spṛṣṭvā devas tvā savitā madhvānaktv iti sruveṇa gulphamātre paryajyauṣadhe trāyasvainam ity ūrdhvāgraṃ barhir antardhāya svadhite mainaṃ hiṃsīr iti pradakṣiṇam anakṣasaṅgaṃ vṛścet //
VaikhŚS, 10, 2, 7.0 sahopareṇa yūpaṃ saṃcakṣītāṣṭāśrim asthūlam anaṇuṃ gopucchavad ānupūrvyeṇāgrato 'ṇīyāṃsam viśiṣṭāgniṣṭhāśrimat aṣṭadviprādeśoparaṃ yūpaṃ takṣayati //
VaikhŚS, 10, 9, 4.0 brahmavaniṃ tveti pradakṣiṇaṃ purīṣeṇānāvir uparaṃ paryūhya brahma dṛṃheti maitrāvaruṇadaṇḍena parito dṛṃhati //
VaikhŚS, 10, 19, 5.0 śīrṣāṃsāṇūkāparasakthīny anavadānīyāni śṛtaiḥ saṃnidhāyaindraḥ prāṇa iti saṃmṛśati //