Occurrences

Vasiṣṭhadharmasūtra

Vasiṣṭhadharmasūtra
VasDhS, 1, 45.1 brāhmaṇo vedam āḍhyaṃ karoti brāhmaṇa āpada uddharati tasmād brāhmaṇo 'nādyaḥ /
VasDhS, 2, 12.1 dahaty agnir yathā kakṣaṃ brahma pṛṣṭam anādṛtam /
VasDhS, 3, 1.1 aśrotriyā ananuvākyā anagnayo vā śūdrasadharmāṇo bhavanti //
VasDhS, 3, 2.2 yo 'nadhītya dvijo vedam anyatra kurute śramam /
VasDhS, 3, 4.1 avratā hy anadhīyānā yatra bhaikṣacarā dvijāḥ /
VasDhS, 3, 11.2 yaś ca vipro 'nadhīyānas trayas te nāmadhārakāḥ //
VasDhS, 3, 37.1 na mukhyā vipruṣa ucchiṣṭaṃ kurvanty anaṅgaspṛṣṭāḥ //
VasDhS, 4, 12.1 śarīram agninā saṃyojyānavekṣamāṇā apo 'bhyavayanti //
VasDhS, 4, 15.1 gṛhān vrajitvā prastare tryaham anaśnanta āsīran //
VasDhS, 4, 34.1 dvādaśa māsān dvādaśārdhamāsān vānaśnan saṃhitādhyayanam adhīyānaḥ pūto bhavatīti vijñāyate //
VasDhS, 5, 2.1 anagnikānudakyā vāmṛtam iti vijñāyate //
VasDhS, 6, 15.1 snānam anuddhṛtābhir api //
VasDhS, 6, 21.2 aśnanta eva sidhyanti naiṣāṃ siddhir anaśnatām //
VasDhS, 8, 5.1 nāsyānaśnan gṛhe vaset //
VasDhS, 8, 8.2 kāle prāpte akāle vā nāsyānaśnan gṛhe vaset //
VasDhS, 10, 19.1 anunmatta unmattaveṣaḥ //
VasDhS, 11, 10.1 śūdrāyocchiṣṭam anucchiṣṭaṃ vā dadyāt //
VasDhS, 11, 17.1 pūrvedyur brāhmaṇān saṃnipātya yatīn gṛhasthān sādhūn vāpariṇatavayaso 'vikarmasthāñ śrotriyān aśiṣyān anantevāsinaḥ //
VasDhS, 11, 24.2 annaṃ preteṣu visṛjed aprajānām anāyuṣām //
VasDhS, 13, 41.1 ṛtvikśvaśurapitṛvyamātulān anavaravayasaḥ pratyutthāyābhivadet //
VasDhS, 13, 50.1 ṛtvijācāryāv ayājakānadhyāpakau heyāv anyatra hānāt patati //
VasDhS, 13, 61.1 tṛṇabhūmyagnyudakavāksūnṛtānasūyāḥ satāṃ gṛhe nocchidyante kadācana kadācaneti //
VasDhS, 14, 39.1 anuṣṭrāḥ paśūnām anyatasdantāś ca //
VasDhS, 14, 43.1 anuddiṣṭās tathā //
VasDhS, 17, 52.1 anaṃśās tv āśramāntaragatāḥ //
VasDhS, 19, 34.1 anicchantyo vā pravrajeran //
VasDhS, 20, 1.1 anabhisaṃdhikṛte prāyaścittam aparādhe //
VasDhS, 20, 37.1 anātreyīṃ rājanyahiṃsāyām //
VasDhS, 20, 46.1 udīcīṃ diśaṃ gatvānaśnan saṃhitādhyayanam adhīyānaḥ pūto bhavatīti vijñāyate //
VasDhS, 21, 26.1 anasthimatāṃ tu sattvānāṃ gomātraṃ rāśiṃ hatvā kṛcchraṃ dvādaśarātraṃ caret kiṃcid dadyāt //
VasDhS, 22, 1.1 atha khalv ayaṃ puruṣo mithyā vyākaroty ayājyaṃ vā yājayaty apratigrāhyaṃ vā pratigṛhṇāty anannaṃ vāśnāty anācaraṇīyam evācarati //
VasDhS, 23, 34.1 patitacāṇḍālārāvaśravaṇe trirātraṃ vāgyatā anaśnanta āsīran //
VasDhS, 23, 49.2 anādiṣṭeṣu sarveṣu prāyaścittaṃ vidhīyate //