Occurrences

Aṣṭādhyāyī
Mṛgendraṭīkā
Śivasūtravārtika
Paraśurāmakalpasūtra

Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 1, 51.0 ur aṇ raparaḥ //
Aṣṭādhyāyī, 3, 1, 110.0 ṛdupadhāc ca akᄆpicṛteḥ //
Aṣṭādhyāyī, 3, 1, 124.0 ṛhalor ṇyat //
Aṣṭādhyāyī, 4, 1, 5.0 ṛnnebhyo ṅīp //
Aṣṭādhyāyī, 4, 3, 72.0 dvyajṛdbrāhmaṇarkprathamādhvarapuraścaraṇanāmākhyātāṭ ṭhak //
Aṣṭādhyāyī, 4, 3, 78.0 ṛtaṣṭhañ //
Aṣṭādhyāyī, 5, 4, 153.0 nadyṛtaś ca //
Aṣṭādhyāyī, 5, 4, 158.0 ṛtaś chandasi //
Aṣṭādhyāyī, 6, 1, 59.0 anudāttasya cardupadhasya anyatarasyām //
Aṣṭādhyāyī, 6, 1, 91.0 upasargād ṛti dhātau //
Aṣṭādhyāyī, 6, 3, 23.0 ṛto vidyāyonisambandhebhyaḥ //
Aṣṭādhyāyī, 6, 3, 25.0 ānaṅ ṛto dvandve //
Aṣṭādhyāyī, 6, 4, 161.0 ra ṛto halāder laghoḥ //
Aṣṭādhyāyī, 7, 1, 94.0 ṛduśanaspurudaṃso'nehasāṃ ca //
Aṣṭādhyāyī, 7, 2, 43.0 ṛtaś ca saṃyogādeḥ //
Aṣṭādhyāyī, 7, 2, 63.0 ṛto bhāradvājasya //
Aṣṭādhyāyī, 7, 2, 70.0 ṛddhanoḥ sye //
Aṣṭādhyāyī, 7, 2, 74.0 smipūṅrañjvaśāṃ sani //
Aṣṭādhyāyī, 7, 2, 100.0 aci ra ṛtaḥ //
Aṣṭādhyāyī, 7, 3, 110.0 ṛto ṅisarvanāmasthānayoḥ //
Aṣṭādhyāyī, 7, 4, 2.0 na aglopiśāsvṛditām //
Aṣṭādhyāyī, 7, 4, 10.0 ṛtaś ca saṃyogāder guṇaḥ //
Aṣṭādhyāyī, 7, 4, 11.0 ṛcchatyṛṝtām //
Aṣṭādhyāyī, 7, 4, 16.0 ṛdṛśo 'ṅi guṇaḥ //
Aṣṭādhyāyī, 7, 4, 27.0 rīṅ ṛtaḥ //
Aṣṭādhyāyī, 7, 4, 90.0 rīg ṛdupadhasya ca //
Aṣṭādhyāyī, 8, 2, 86.0 guror anṛto 'nantyasya apy ekaikasya prācām //
Aṣṭādhyāyī, 8, 4, 26.0 chandasy ṛdavagrahāt //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 19.0 tat ity anantaraṃ tantrāvatārakaṃ bharadvājam ṛṣim iti gatāv iti dhātvarthataḥ sarveṣāṃ ca gatyarthānāṃ jñānārthatvād avagataparamārthatayā ṛṣiḥ taṃ namaskṛtya śṛṇuteti śrotṝṇāṃ namaskāropadeśaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 7.1, 18.0 a i u ᄆ vinyāsaiḥ kādimāntaṃ ca vācakam //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 8.1 purato raktacandananirmite pīṭhe mahāgaṇapatipratimāyāṃ vā caturasrāṣṭadalaṣaṭkoṇatrikoṇamaye cakre vā tīvrāyai jvālinyai nandāyai bhogadāyai kāmarūpiṇyai ugrāyai tejovatyai satyāyai vighnanāśinyai ṛṃ dharmāya ṝṃ jñānāya ᄆṃ vairāgyāya ᄇṃ aiśvaryāya ṛṃ adharmāya ṝṃ ajñānāya ᄆṃ avairāgyāya ᄇṃ anaiśvaryāya nama iti pīṭhaśaktīr dharmādyaṣṭakaṃ cābhyarcya mūlam uccārya mahāgaṇapatim āvāhayāmīty āvāhya pañcadhopacarya daśadhā saṃtarpya mūlena mithunāṅgabrāhmyādīndrādirūpapañcāvaraṇapūjāṃ kuryāt //
Paraśurāmakalpasūtra, 2, 8.1 purato raktacandananirmite pīṭhe mahāgaṇapatipratimāyāṃ vā caturasrāṣṭadalaṣaṭkoṇatrikoṇamaye cakre vā tīvrāyai jvālinyai nandāyai bhogadāyai kāmarūpiṇyai ugrāyai tejovatyai satyāyai vighnanāśinyai ṛṃ dharmāya ṝṃ jñānāya ᄆṃ vairāgyāya ᄇṃ aiśvaryāya ṛṃ adharmāya ṝṃ ajñānāya ᄆṃ avairāgyāya ᄇṃ anaiśvaryāya nama iti pīṭhaśaktīr dharmādyaṣṭakaṃ cābhyarcya mūlam uccārya mahāgaṇapatim āvāhayāmīty āvāhya pañcadhopacarya daśadhā saṃtarpya mūlena mithunāṅgabrāhmyādīndrādirūpapañcāvaraṇapūjāṃ kuryāt //