Occurrences

Avadānaśataka
Mahābhārata
Divyāvadāna
Bhāgavatapurāṇa
Hitopadeśa
Kathāsaritsāgara
Narmamālā

Avadānaśataka
AvŚat, 2, 4.1 atha yaśomatī dārikā suvarṇamayāni puṣpāṇi kārayitvā rūpyamayāṇi ratnamayāni prabhūtagandhamālyavilepanasaṃgrahaṃ kṛtvā śatarasam āhāraṃ sajjīkṛtya bhagavato dūtena kālam ārocayati samayo bhadanta sajjaṃ bhaktaṃ yasyedānīṃ bhagavān kālaṃ manyata iti /
AvŚat, 13, 8.5 tato rājñā kṣatriyeṇa mūrdhābhiṣiktenāmātyebhya ājñā dattā gandhodakaṃ sajjīkurvantu bhavantaḥ ratnamayāṃś ca kumbhān yena vayaṃ bhagavantaṃ saśrāvakasaṃghaṃ snāpayiṣyāma iti /
Mahābhārata
MBh, 13, 53, 29.1 sajjīkuru rathaṃ kṣipraṃ yaste sāṃgrāmiko mataḥ /
MBh, 15, 29, 20.2 sajjīkriyantāṃ sarvāṇi śibikāśca sahasraśaḥ //
MBh, 16, 8, 11.1 sajjīkuruta yānāni ratnāni vividhāni ca /
Divyāvadāna
Divyāv, 1, 294.0 mayā nakṣatrarātryāṃ pratyupasthitāyāṃ praṇītamāhāraṃ sajjīkṛtam //
Divyāv, 7, 64.0 pārśve cāsyā divyā sudhā sajjīkṛtā tiṣṭhati //
Divyāv, 7, 107.0 taiḥ pauruṣeyāṇāmājñā dattā yataḥ śvo bhavadbhiḥ praṇīta āhāraḥ sajjīkartavyaḥ prabhūtaścaiva samudānayitavyo yathopārdhaṃ bhikṣūṇāṃ pātre patati upārdhaṃ bhūmau iti //
Divyāv, 7, 108.0 amātyairaparasmin divase prabhūta āhāraḥ sajjīkṛtaḥ praṇītaśca //
Divyāv, 9, 117.0 tato meṇḍhakena gṛhapatinā śilpina āhūya uktāḥ bhagavato 'kālakhādyakāni śīghraṃ sajjīkuruteti //
Divyāv, 9, 118.0 tairakālakāni sajjīkṛtāni //
Divyāv, 12, 215.1 antarāntarā ca puṣpamaṇḍapāḥ sajjīkṛtāḥ //
Divyāv, 13, 451.1 tenāpi brāhmaṇenāyuṣmataḥ svāgatasya praṇīta āhāraḥ sajjīkṛtaḥ //
Divyāv, 13, 461.1 tena pānakaṃ sajjīkṛtya hastimadādaṅguliḥ prakṣiptā //
Divyāv, 19, 362.1 gaccha bhaktaṃ sajjīkuru //
Divyāv, 19, 363.1 deva yasya divyamānuṣī śrīḥ prādurbhūtā kiṃ tena sajjīkartavyam nanu sajjīkṛtameva gaccheti //
Divyāv, 19, 363.1 deva yasya divyamānuṣī śrīḥ prādurbhūtā kiṃ tena sajjīkartavyam nanu sajjīkṛtameva gaccheti //
Bhāgavatapurāṇa
BhāgPur, 1, 15, 7.2 tejo hṛtaṃ khalu mayābhihataśca matsyaḥ sajjīkṛtena dhanuṣādhigatā ca kṛṣṇā //
Hitopadeśa
Hitop, 3, 10.7 athaikadā kenāpi sasyarakṣakeṇa dhūsarakambalakṛtatanutrāṇena dhanuṣkāṇḍaṃ sajjīkṛtyānatakāyenaikānte sthitam /
Hitop, 3, 20.5 rājñā vihasyoktam svasvāminaṃ gatvā sajjīkuru /
Hitop, 3, 52.1 ato dūto 'yaṃ śuko 'trāśvāsya tāvaddhriyatāṃ yāvad durgaṃ sajjīkriyate yataḥ /
Hitop, 3, 62.4 cakro brūte deva praṇidhis tāvat prahito durgaṃ ca sajjīkṛtam /
Hitop, 4, 112.1 tad deva yathāśakti tatpūjārthaṃ ratnopahārādisāmagrī susajjīkriyatām /
Kathāsaritsāgara
KSS, 2, 5, 16.2 āṣāḍhakaḥ kareṇuṃ tāṃ sajjīkṛtyānināya saḥ //
KSS, 3, 4, 117.2 anukta eva turagaṃ sajjīcakre vidūṣakaḥ //
Narmamālā
KṣNarm, 3, 9.2 sajjīkṛtaṃ śrīsacivairbhogamitrairniyoginaḥ //