Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Khādiragṛhyasūtra
Maitrāyaṇīsaṃhitā
Nirukta
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Aṣṭādhyāyī
Amarakośa
Pañcārthabhāṣya
Āyurvedadīpikā

Aitareyabrāhmaṇa
AB, 3, 19, 12.0 vayaḥ suparṇā upa sedur indram ity uttamayā paridadhāti //
AB, 5, 20, 12.0 gāyat sāma nabhanyaṃ yathā ver iti sūktam arcāma tad vāvṛdhānaṃ svarvad ity anto vai svar anto navamam ahar navame 'hani navamasyāhno rūpam //
Atharvaveda (Śaunaka)
AVŚ, 6, 2, 2.1 ā yaṃ viśantīndavo vayo na vṛkṣam andhasaḥ /
AVŚ, 7, 117, 1.2 mā tvā kecid vi yaman viṃ na pāśino 'ti dhanveva tāṁ ihi //
AVŚ, 8, 4, 18.2 vayo ye bhūtvā patayanti naktabhir ye vā ripo dadhire deve adhvare //
AVŚ, 9, 9, 5.1 iha bravītu ya īm aṅga vedāsya vāmasya nihitaṃ padaṃ veḥ /
AVŚ, 18, 1, 21.1 adha tyaṃ drapsaṃ vibhvaṃ vicakṣaṇaṃ vir ābharad iṣiraḥ śyeno adhvare /
Baudhāyanagṛhyasūtra
BaudhGS, 3, 4, 22.1 atha prātar udita āditye grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramyākhale 'chadirdarśe 'gnim upasamādhāya saṃparistīrya madantīr adhiśritya prathamenānuvākena śāntiṃ kṛtvā darbhaiḥ pravargyadevatābhya āsanāni kalpayitvā vayaḥ suparṇāḥ iti vāso vimucyāthāsya ṣaṭtayam abhinidarśayati agnim apa ādityaṃ gāṃ brāhmaṇaṃ hiraṇyamiti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 19, 17.0 aktaṃ rihāṇā iti juhvām agrāṇi viyantu vaya ity upabhṛti madhyāni prajāṃ yoniṃ mā nirmṛkṣam iti dhruvāyāṃ mūlāni //
Bhāradvājagṛhyasūtra
BhārGS, 3, 6, 12.0 tata ādityam upatiṣṭhate vayaḥ suparṇā ity etayātraitad vāso gurave dattvā //
Bṛhadāraṇyakopaniṣad
BĀU, 5, 12, 1.12 tasmā u haitad uvāca vīti /
BĀU, 5, 12, 1.13 annaṃ vai vi /
Gobhilagṛhyasūtra
GobhGS, 1, 8, 27.0 tata eva barhiṣaḥ kuśamuṣṭim ādāyājye vā haviṣi vā trir avadadhyād agrāṇi madhyāni mūlānīty aktaṃ rihāṇā vyantu vaya iti //
Gopathabrāhmaṇa
GB, 2, 4, 16, 10.0 udapruto na vayo rakṣamāṇā iti bārhaspatyaṃ sāṃśaṃsikam //
Jaiminīyabrāhmaṇa
JB, 1, 169, 9.0 vayo yajñā vo agnaya iti prastauty upoyi girā ca dakṣase popriṃ vayam amṛtaṃ jātevāṃho i vidosam iti pratiharati //
Khādiragṛhyasūtra
KhādGS, 2, 1, 26.0 darbhānājye haviṣi vā triravadhāyāgramadhyamūlānyaktaṃ rihāṇā viyantu vaya ityabhyukṣyāgnāv anuprahared yaḥ paśūnāmadhipatī rudrastanticaro vṛṣā paśūnasmākaṃ mā hiṃsīretadastu hutaṃ tava svāheti //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 13, 6.4 aptubhī rihāṇā vyantu vayo /
MS, 1, 11, 2, 7.1 uta smāsya dravatas turaṇyataḥ parṇaṃ na ver anu vāti pragardhinaḥ /
Nirukta
N, 1, 6, 2.0 anyasya cittam abhi saṃcareṇyam utādhītaṃ vi naśyati //
Pañcaviṃśabrāhmaṇa
PB, 5, 6, 15.0 pari kumbhinyo mārjālīyaṃ yantīdaṃ madhv idaṃ madhv iti saghoṣā eva tad vayo bhūtvā saha svargaṃ lokaṃ yanti //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 7, 13.1 vaiśyajīvikāyāṃ vayaḥ suparṇā ity etat /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 13, 2.0 udagayana āpūryamāṇapakṣe tiṣyottareṣu citrāviśākhayorhastarohiṇyormṛgaśirasi vā nakṣatre yatrāpas tatrāgāre goṣṭhe vāghāraṃ hutvāgniṃ paristīrya tathaiva dhātādivratavisargaṃ hutvā vayaḥ suparṇā iti vastrāvakuṇṭhanaṃ mocayitvā śukriyavrataṃ visṛjati //
Vaitānasūtra
VaitS, 4, 1, 8.1 udapruto na vayo rakṣamāṇā iti bārhaspatyaṃ sāṃśaṃsikam //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 16.6 vyantu vayo 'ktaṃ rihāṇāḥ /
VSM, 9, 15.1 uta smāsya dravatas turaṇyataḥ parṇaṃ na ver anuvāti pragardhinaḥ /
Vārāhaśrautasūtra
VārŚS, 3, 4, 5, 4.1 vi rakṣo vi mṛdho jahīti mukhaṃ vimṛṣṭe //
Āpastambaśrautasūtra
ĀpŚS, 6, 22, 1.7 vayaḥ suparṇā upa sedur indraṃ priyamedhā ṛṣayo nādhamānāḥ /
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 4, 9.0 ime jīvā vi mṛtair āvavṛtrann iti savyāvṛto vrajanty anavekṣamāṇāḥ //
Śatapathabrāhmaṇa
ŚBM, 5, 1, 5, 20.2 asya dravatasturaṇyataḥ parṇaṃ na ver anuvāti pragardhinaḥ śyenasyeva dhrajato aṅkasam pari dadhikrāvṇaḥ sahorjā taritrataḥ svāheti //
ŚBM, 6, 3, 1, 17.2 prāṇo vai brahma pūrvyam annaṃ namas tat tad eṣaivāhutir annam etayaiva tad āhutyaitenānnena prāṇān etasmai karmaṇe yuṅkte vi śloka etu pathyeva sūreriti yathobhayeṣu devamanuṣyeṣu kīrtiśloko yajamānasya syād evam etad āha śṛṇvantu viśve amṛtasya putrā iti prajāpatirvā amṛtas tasya viśve devāḥ putrā ā ye dhāmāni divyāni tasthur itīme vai lokā divyāni dhāmāni tad ya eṣu lokeṣu devās tān etad āha //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 2, 5.2 anenendro vi mṛdho vihatyā śatrūyatām ābharā bhojanāni //
Ṛgveda
ṚV, 1, 25, 4.2 vayo na vasatīr upa //
ṚV, 1, 25, 7.1 vedā yo vīnām padam antarikṣeṇa patatām /
ṚV, 1, 46, 3.2 yad vāṃ ratho vibhiṣ patāt //
ṚV, 1, 48, 6.2 vayo nakiṣ ṭe paptivāṃsa āsate vyuṣṭau vājinīvati //
ṚV, 1, 49, 3.1 vayaś cit te patatriṇo dvipac catuṣpad arjuni /
ṚV, 1, 72, 9.2 mahnā mahadbhiḥ pṛthivī vi tasthe mātā putrair aditir dhāyase veḥ //
ṚV, 1, 85, 7.2 viṣṇur yaddhāvad vṛṣaṇam madacyutaṃ vayo na sīdann adhi barhiṣi priye //
ṚV, 1, 87, 2.1 upahvareṣu yad acidhvaṃ yayiṃ vaya iva marutaḥ kenacit pathā /
ṚV, 1, 88, 1.2 ā varṣiṣṭhayā na iṣā vayo na paptatā sumāyāḥ //
ṚV, 1, 96, 6.1 rāyo budhnaḥ saṃgamano vasūnāṃ yajñasya ketur manmasādhano veḥ /
ṚV, 1, 116, 15.1 caritraṃ hi ver ivācchedi parṇam ājā khelasya paritakmyāyām /
ṚV, 1, 117, 14.2 yuvam bhujyum arṇaso niḥ samudrād vibhir ūhathur ṛjrebhir aśvaiḥ //
ṚV, 1, 118, 5.2 pari vām aśvā vapuṣaḥ pataṅgā vayo vahantv aruṣā abhīke //
ṚV, 1, 119, 4.1 yuvam bhujyum bhuramāṇaṃ vibhir gataṃ svayuktibhir nivahantā pitṛbhya ā /
ṚV, 1, 124, 12.1 ut te vayaś cid vasater apaptan naraś ca ye pitubhājo vyuṣṭau /
ṚV, 1, 130, 3.1 avindad divo nihitaṃ guhā nidhiṃ ver na garbham parivītam aśmany anante antar aśmani /
ṚV, 1, 155, 5.2 tṛtīyam asya nakir ā dadharṣati vayaś cana patayantaḥ patatriṇaḥ //
ṚV, 1, 164, 7.1 iha bravītu ya īm aṅga vedāsya vāmasya nihitam padaṃ veḥ /
ṚV, 1, 166, 10.2 aṃseṣv etāḥ paviṣu kṣurā adhi vayo na pakṣān vy anu śriyo dhire //
ṚV, 1, 173, 1.1 gāyat sāma nabhanyaṃ yathā ver arcāma tad vāvṛdhānaṃ svarvat /
ṚV, 1, 183, 1.2 yenopayāthaḥ sukṛto duroṇaṃ tridhātunā patatho vir na parṇaiḥ //
ṚV, 2, 19, 2.2 pra yad vayo na svasarāṇy acchā prayāṃsi ca nadīnāṃ cakramanta //
ṚV, 2, 28, 4.2 na śrāmyanti na vi mucanty ete vayo na paptū raghuyā parijman //
ṚV, 2, 29, 5.2 āre pāśā āre aghāni devā mā mādhi putre vim iva grabhīṣṭa //
ṚV, 2, 31, 1.2 pra yad vayo na paptan vasmanas pari śravasyavo hṛṣīvanto vanarṣadaḥ //
ṚV, 2, 38, 7.2 vanāni vibhyo nakir asya tāni vratā devasya savitur minanti //
ṚV, 2, 43, 1.1 pradakṣiṇid abhi gṛṇanti kāravo vayo vadanta ṛtuthā śakuntayaḥ /
ṚV, 3, 5, 5.1 pāti priyaṃ ripo agram padaṃ veḥ pāti yahvaś caraṇaṃ sūryasya /
ṚV, 3, 5, 6.2 sasasya carma ghṛtavat padaṃ ves tad id agnī rakṣaty aprayucchan //
ṚV, 3, 7, 7.1 adhvaryubhiḥ pañcabhiḥ sapta viprāḥ priyaṃ rakṣante nihitam padaṃ veḥ /
ṚV, 3, 45, 1.2 mā tvā kecin ni yaman viṃ na pāśino 'ti dhanveva tāṁ ihi //
ṚV, 3, 54, 6.2 nānā cakrāte sadanaṃ yathā veḥ samānena kratunā saṃvidāne //
ṚV, 4, 5, 8.2 yad usriyāṇām apa vār iva vran pāti priyaṃ rupo agram padaṃ veḥ //
ṚV, 4, 26, 4.1 pra su ṣa vibhyo maruto vir astu pra śyenaḥ śyenebhya āśupatvā /
ṚV, 4, 26, 4.1 pra su ṣa vibhyo maruto vir astu pra śyenaḥ śyenebhya āśupatvā /
ṚV, 4, 26, 5.1 bharad yadi vir ato vevijānaḥ pathoruṇā manojavā asarji /
ṚV, 4, 27, 4.2 antaḥ patat patatry asya parṇam adha yāmani prasitasya tad veḥ //
ṚV, 4, 40, 3.1 uta smāsya dravatas turaṇyataḥ parṇaṃ na ver anu vāti pragardhinaḥ /
ṚV, 4, 43, 6.1 sindhur ha vāṃ rasayā siñcad aśvān ghṛṇā vayo 'ruṣāsaḥ pari gman /
ṚV, 5, 41, 13.2 vayaś cana subhva āva yanti kṣubhā martam anuyataṃ vadhasnaiḥ //
ṚV, 5, 53, 3.1 te ma āhur ya āyayur upa dyubhir vibhir made /
ṚV, 5, 59, 7.1 vayo na ye śreṇīḥ paptur ojasāntān divo bṛhataḥ sānunas pari /
ṚV, 5, 73, 5.2 pari vām aruṣā vayo ghṛṇā varanta ātapaḥ //
ṚV, 5, 74, 9.2 arvācīnā vicetasā vibhiḥ śyeneva dīyatam //
ṚV, 5, 75, 5.2 vibhiś cyavānam aśvinā ni yātho advayāvinam mādhvī mama śrutaṃ havam //
ṚV, 5, 75, 6.2 vayo vahantu pītaye saha sumnebhir aśvinā mādhvī mama śrutaṃ havam //
ṚV, 6, 3, 5.2 citradhrajatir aratir yo aktor ver na druṣadvā raghupatmajaṃhāḥ //
ṚV, 6, 46, 14.2 ā ye vayo na varvṛtaty āmiṣi gṛbhītā bāhvor gavi //
ṚV, 6, 48, 17.2 mota sūro aha evā cana grīvā ādadhate veḥ //
ṚV, 6, 62, 6.1 tā bhujyuṃ vibhir adbhyaḥ samudrāt tugrasya sūnum ūhathū rajobhiḥ /
ṚV, 6, 63, 6.2 pra vāṃ vayo vapuṣe 'nu paptan nakṣad vāṇī suṣṭutā dhiṣṇyā vām //
ṚV, 6, 63, 7.1 ā vāṃ vayo 'śvāso vahiṣṭhā abhi prayo nāsatyā vahantu /
ṚV, 6, 64, 6.1 ut te vayaś cid vasater apaptan naraś ca ye pitubhājo vyuṣṭau /
ṚV, 7, 104, 18.2 vayo ye bhūtvī patayanti naktabhir ye vā ripo dadhire deve adhvare //
ṚV, 8, 3, 23.2 astaṃ vayo na tugryam //
ṚV, 8, 5, 22.2 yad vāṃ ratho vibhiṣ patāt //
ṚV, 8, 5, 33.1 eha vām pruṣitapsavo vayo vahantu parṇinaḥ /
ṚV, 8, 21, 5.1 sīdantas te vayo yathā gośrīte madhau madire vivakṣaṇe /
ṚV, 8, 29, 8.1 vibhir dvā carata ekayā saha pra pravāseva vasataḥ //
ṚV, 8, 47, 2.2 pakṣā vayo yathopari vy asme śarma yacchatānehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 3.1 vy asme adhi śarma tat pakṣā vayo na yantana /
ṚV, 8, 74, 14.2 surathāso abhi prayo vakṣan vayo na tugryam //
ṚV, 9, 48, 4.2 gopām ṛtasya vir bharat //
ṚV, 9, 62, 15.2 vir yonā vasatāv iva //
ṚV, 9, 72, 5.2 āprāḥ kratūn sam ajair adhvare matīr ver na druṣac camvor āsadaddhariḥ //
ṚV, 10, 5, 1.2 siṣakty ūdhar niṇyor upastha utsasya madhye nihitam padaṃ veḥ //
ṚV, 10, 11, 4.1 adha tyaṃ drapsaṃ vibhvaṃ vicakṣaṇaṃ vir ābharad iṣitaḥ śyeno adhvare /
ṚV, 10, 18, 3.1 ime jīvā vi mṛtair āvavṛtrann abhūd bhadrā devahūtir no adya /
ṚV, 10, 21, 5.2 bhuvad dūto vivasvato vi vo made priyo yamasya kāmyo vivakṣase //
ṚV, 10, 27, 22.1 vṛkṣe vṛkṣe niyatā mīmayad gaus tato vayaḥ pra patān pūruṣādaḥ /
ṚV, 10, 33, 2.2 ni bādhate amatir nagnatā jasur ver na vevīyate matiḥ //
ṚV, 10, 43, 4.1 vayo na vṛkṣaṃ supalāśam āsadan somāsa indram mandinaś camūṣadaḥ /
ṚV, 10, 68, 1.1 udapruto na vayo rakṣamāṇā vāvadato abhriyasyeva ghoṣāḥ /
ṚV, 10, 68, 4.2 bṛhaspatir uddharann aśmano gā bhūmyā udneva vi tvacam bibheda //
ṚV, 10, 73, 11.1 vayaḥ suparṇā upa sedur indram priyamedhā ṛṣayo nādhamānāḥ /
ṚV, 10, 80, 5.2 agniṃ vayo antarikṣe patanto 'gniḥ sahasrā pari yāti gonām //
ṚV, 10, 105, 2.1 harī yasya suyujā vivratā ver arvantānu śepā /
ṚV, 10, 115, 3.1 taṃ vo viṃ na druṣadaṃ devam andhasa indum prothantam pravapantam arṇavam /
ṚV, 10, 127, 4.2 vṛkṣe na vasatiṃ vayaḥ //
ṚV, 10, 138, 3.2 dṛḍhāni pipror asurasya māyina indro vy āsyac cakṛvāṁ ṛjiśvanā //
ṚV, 10, 152, 3.1 vi rakṣo vi mṛdho jahi vi vṛtrasya hanū ruja /
Ṛgvedakhilāni
ṚVKh, 3, 19, 1.1 udapaptama vasater vayo yathā riṇantv ā bhṛgavo manyamānāḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 3, 18.0 parivyavebhyaḥ kriyaḥ //
Aṣṭādhyāyī, 1, 3, 19.0 viparābhyāṃ jeḥ //
Aṣṭādhyāyī, 1, 3, 22.0 samavapravibhyaḥ sthaḥ //
Aṣṭādhyāyī, 1, 3, 27.0 udvibhyāṃ tapaḥ //
Aṣṭādhyāyī, 1, 3, 30.0 nisamupavibhyo hvaḥ //
Aṣṭādhyāyī, 1, 3, 34.0 veḥ śabdakarmaṇaḥ //
Aṣṭādhyāyī, 1, 3, 41.0 veḥ pādaviharaṇe //
Aṣṭādhyāyī, 1, 3, 83.0 vyāṅparibhyo ramaḥ //
Aṣṭādhyāyī, 3, 2, 142.0 saṃpṛcānurudhāṅyamāṅyasaparisṛsaṃsṛjaparidevisaṃjvaraparikṣipapariraṭaparivadaparidahaparimuhaduṣadviṣadruhaduhayujākrīḍavivicatyajarajabhajāticarāpacarāmuṣābhyāhanaś ca //
Aṣṭādhyāyī, 3, 2, 143.0 vau kaṣalasakatthasrambhaḥ //
Aṣṭādhyāyī, 3, 2, 146.0 nindahiṃsakliśakhādavināśaparikliśapariraṭaparivādivyābhāṣāsūyo vuñ //
Aṣṭādhyāyī, 3, 2, 157.0 jidṛkṣiviśrīṇvamāvyathābhyamaparibhūprasūbhyaś ca //
Aṣṭādhyāyī, 3, 2, 180.0 viprasambhyo ḍv asañjñāyām //
Aṣṭādhyāyī, 3, 3, 25.0 vau kṣuśruvaḥ //
Aṣṭādhyāyī, 3, 3, 33.0 prathane vāv aśabde //
Aṣṭādhyāyī, 3, 3, 39.0 vyupayoḥ śeteḥ paryāye //
Aṣṭādhyāyī, 3, 3, 63.0 yamaḥ samupaniviṣu ca //
Aṣṭādhyāyī, 3, 3, 72.0 hvaḥ samprasāraṇaṃ ca nyabhyupaviṣu //
Aṣṭādhyāyī, 3, 3, 82.0 karaṇe 'yovidruṣu //
Aṣṭādhyāyī, 5, 2, 27.0 vinañbhyāṃ nānāñau nasaha //
Aṣṭādhyāyī, 5, 2, 28.0 veḥ śālacchaṅkaṭacau //
Aṣṭādhyāyī, 5, 4, 148.0 udvibhyāṃ kākudasya //
Aṣṭādhyāyī, 6, 1, 67.0 ver apṛktasya //
Aṣṭādhyāyī, 6, 2, 181.0 na nivibhyām //
Aṣṭādhyāyī, 6, 3, 110.0 saṅkhyāvisāyapūrvasya ahnasya ahan anyatarasyāṃ ṅau //
Aṣṭādhyāyī, 7, 2, 24.0 ardeḥ saṃnivibhyaḥ //
Aṣṭādhyāyī, 7, 3, 85.0 jāgro 'viciṇṇalṅitsu //
Aṣṭādhyāyī, 8, 3, 69.0 veś ca svano bhojane //
Aṣṭādhyāyī, 8, 3, 70.0 parinivibhyaḥ sevasitasayasivusahasuṭstusvañjām //
Aṣṭādhyāyī, 8, 3, 72.0 anuviparyabhinibhyaḥ syandater aprāṇiṣu //
Aṣṭādhyāyī, 8, 3, 73.0 veḥ skander aniṣṭhāyām //
Aṣṭādhyāyī, 8, 3, 76.0 sphuratisphulatyor nirnivibhyaḥ //
Aṣṭādhyāyī, 8, 3, 77.0 veḥ skabhnāter nityam //
Aṣṭādhyāyī, 8, 3, 88.0 suvinirdurbhyaḥ supisūtisamāḥ //
Aṣṭādhyāyī, 8, 3, 96.0 vikuśamiparibhyaḥ sthalam //
Aṣṭādhyāyī, 8, 3, 119.0 nivyabhibhyo 'ḍvyavāye vā chandasi //
Amarakośa
AKośa, 2, 254.2 nagaukovājivikiraviviṣkirapatatrayaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 13.1 vi āṅ iti dve pade /
PABh zu PāśupSūtra, 1, 1, 45.0 atra viḥ vistare vibhāge viśeṣe ca bhavati //
PABh zu PāśupSūtra, 1, 1, 47.27 uddeśanirdeśādhigamāc ca vir vistare bhavati /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 46.0 vi iti viśeṣe viśeṣāśca vyāsasamāsādayaḥ //
ĀVDīp zu Ca, Sū., 1, 1, 49.0 kriyāyogavirahe upasargāḥ kriyāyoge iti niyamād āṅa upasargatvaṃ na syāt tataścānupasargeṇāṅā vyavadhānād ver upasargasya prayogo na syāt //
ĀVDīp zu Ca, Sū., 1, 1, 52.0 atha ataḥ dīrghaṃ jīvitīyam adhyāyaṃ vi ā khyāsyāma ityaṣṭapadatvam //