Occurrences

Atharvaveda (Śaunaka)
Ṛgveda
Pañcārthabhāṣya

Atharvaveda (Śaunaka)
AVŚ, 18, 1, 21.1 adha tyaṃ drapsaṃ vibhvaṃ vicakṣaṇaṃ vir ābharad iṣiraḥ śyeno adhvare /
Ṛgveda
ṚV, 1, 183, 1.2 yenopayāthaḥ sukṛto duroṇaṃ tridhātunā patatho vir na parṇaiḥ //
ṚV, 4, 26, 4.1 pra su ṣa vibhyo maruto vir astu pra śyenaḥ śyenebhya āśupatvā /
ṚV, 4, 26, 5.1 bharad yadi vir ato vevijānaḥ pathoruṇā manojavā asarji /
ṚV, 9, 48, 4.2 gopām ṛtasya vir bharat //
ṚV, 9, 62, 15.2 vir yonā vasatāv iva //
ṚV, 10, 11, 4.1 adha tyaṃ drapsaṃ vibhvaṃ vicakṣaṇaṃ vir ābharad iṣitaḥ śyeno adhvare /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 45.0 atra viḥ vistare vibhāge viśeṣe ca bhavati //
PABh zu PāśupSūtra, 1, 1, 47.27 uddeśanirdeśādhigamāc ca vir vistare bhavati /