Occurrences

Aṣṭādhyāyī
Kāśikāvṛtti
Pañcārthabhāṣya
Āyurvedadīpikā

Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 1, 14.1 nipāta ekāj anāṅ //
Aṣṭādhyāyī, 1, 3, 20.0 āṅo do 'nāsyaviharaṇe //
Aṣṭādhyāyī, 1, 3, 28.0 āṅo yamahanaḥ //
Aṣṭādhyāyī, 1, 3, 31.0 spardhāyām āṅaḥ //
Aṣṭādhyāyī, 1, 3, 40.0 āṅa udgamane //
Aṣṭādhyāyī, 1, 3, 59.0 pratyāṅbhyāṃ śruvaḥ //
Aṣṭādhyāyī, 1, 3, 75.0 samudāṅbhyo yamo 'granthe //
Aṣṭādhyāyī, 1, 3, 83.0 vyāṅparibhyo ramaḥ //
Aṣṭādhyāyī, 1, 3, 89.0 na pādamyāṅyamāṅyasaparimuharucinṛtivadavasaḥ //
Aṣṭādhyāyī, 1, 3, 89.0 na pādamyāṅyamāṅyasaparimuharucinṛtivadavasaḥ //
Aṣṭādhyāyī, 1, 4, 40.0 pratyāṅbhyāṃ śruvaḥ pūrvasya kartā //
Aṣṭādhyāyī, 1, 4, 48.0 upānvadhyāṅvasaḥ //
Aṣṭādhyāyī, 1, 4, 89.0 āṅ maryādāvacane //
Aṣṭādhyāyī, 2, 1, 13.0 āṅ maryādābhividhyoḥ //
Aṣṭādhyāyī, 2, 3, 10.0 pañcamyapāṅparibhiḥ //
Aṣṭādhyāyī, 3, 2, 11.0 āṅi tācchīlye //
Aṣṭādhyāyī, 3, 2, 142.0 saṃpṛcānurudhāṅyamāṅyasaparisṛsaṃsṛjaparidevisaṃjvaraparikṣipapariraṭaparivadaparidahaparimuhaduṣadviṣadruhaduhayujākrīḍavivicatyajarajabhajāticarāpacarāmuṣābhyāhanaś ca //
Aṣṭādhyāyī, 3, 2, 142.0 saṃpṛcānurudhāṅyamāṅyasaparisṛsaṃsṛjaparidevisaṃjvaraparikṣipapariraṭaparivadaparidahaparimuhaduṣadviṣadruhaduhayujākrīḍavivicatyajarajabhajāticarāpacarāmuṣābhyāhanaś ca //
Aṣṭādhyāyī, 3, 3, 50.0 vibhāṣāṅi rupluvoḥ //
Aṣṭādhyāyī, 3, 3, 73.0 āṅi yuddhe //
Aṣṭādhyāyī, 6, 1, 74.0 āṅmāṅoś ca //
Aṣṭādhyāyī, 6, 1, 95.0 omāṅoś ca //
Aṣṭādhyāyī, 6, 1, 126.0 āṅo 'nunāsikaś chandasi //
Aṣṭādhyāyī, 6, 4, 141.0 mantreṣv āṅy āder ātmanaḥ //
Aṣṭādhyāyī, 7, 3, 105.0 āṅi cāpaḥ //
Aṣṭādhyāyī, 7, 3, 120.0 āṅo nā 'striyām //
Aṣṭādhyāyī, 8, 4, 2.0 aṭkupvāṅnumvyavāye 'pi //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 14.1, 1.10 anāṅ iti kim ā udakāntāt odakāntāt /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 13.1 vi āṅ iti dve pade /
PABh zu PāśupSūtra, 1, 1, 48.0 āṅ iti vyākhyāmaryādāyāṃ bhavati //
PABh zu PāśupSūtra, 1, 7, 2.1 āṅ iti maryādāyāṃ bhavati //
PABh zu PāśupSūtra, 5, 17, 2.0 āṅ iti atra saṃvṛtaparipūtādimaryādām adhikurute kṛtānnotsṛṣṭavad apadāntaritatvāt //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 47.0 āṅ ayaṃ kriyāyoge ye tu maryādāyām abhividhau vā āṅprayogaṃ manyante teṣām abhiprāyaṃ na vidmaḥ //
ĀVDīp zu Ca, Sū., 1, 1, 49.0 kriyāyogavirahe upasargāḥ kriyāyoge iti niyamād āṅa upasargatvaṃ na syāt tataścānupasargeṇāṅā vyavadhānād ver upasargasya prayogo na syāt //