Occurrences

Skandapurāṇa

Skandapurāṇa
SkPur, 2, 10.1 rudrasya cātra sāṃnidhyaṃ nandinaścāpyanugrahaḥ /
SkPur, 2, 10.2 gaṇānāṃ darśanaṃ caiva kathanaṃ cāpyaśeṣataḥ //
SkPur, 2, 14.2 abhiṣekaśca kauśikyā varadānam athāpi ca //
SkPur, 2, 20.1 ākhyānaṃ pañcacūḍāyās tejasaś cāpyadhṛṣyatā /
SkPur, 3, 1.4 yāṃ śrutvā pāpakarmāpi gacchec ca paramāṃ gatim //
SkPur, 3, 2.1 na nāstikāśraddadhāne śaṭhe cāpi kathaṃcana /
SkPur, 3, 6.1 putra putreti cāpyukto brahmā śarveṇa dhīmatā /
SkPur, 3, 13.1 namaḥ paramadevāya devānāmapi vedhase /
SkPur, 4, 20.1 so 'pi yogaṃ samāsthāya aiśvaryeṇa samanvitaḥ /
SkPur, 4, 21.1 brahmaṇo 'pi tataḥ putrā dakṣadharmādayaḥ śubhāḥ /
SkPur, 4, 28.1 kiṃ paraṃ sarvabhūtānāṃ balīyaścāpi sarvataḥ /
SkPur, 4, 33.1 sa cāpi tapasā śakyo draṣṭuṃ nānyena kenacit /
SkPur, 4, 41.1 vipraiśca dāntaiḥ śamayogayuktaistīrthaiśca sarvairapi cāvanīdhraiḥ /
SkPur, 5, 28.2 sraṣṭā tvaṃ caiva nānyo 'sti tathāpi na yaśaskaram //
SkPur, 5, 38.1 sa cāpi tasmādvibhraṣṭo bhūtalaṃ samupāśritaḥ /
SkPur, 5, 68.2 ākhyeyaṃ nāpi cājñāya na śaṭhāya na mānine //
SkPur, 6, 6.2 pitāmahakapālasya nārdhamapy abhipūritam /
SkPur, 7, 22.2 tameva cāpyathāvāsaṃ devādiṣṭaṃ prapedire //
SkPur, 7, 33.1 yatra cāpi śirastasya cicheda bhuvaneśvaraḥ /
SkPur, 7, 36.1 tadadyāpi mahaddivyaṃ sarastatra pradṛśyate /
SkPur, 8, 7.1 atha so 'pi kṛtātithyaḥ adṛśyena durātmanā /
SkPur, 8, 9.2 kenāpi tad bhavān kṣipramihānayatu māciram //
SkPur, 8, 13.2 na ca nastadbhayaṃ śakto vināśayitumāśvapi //
SkPur, 8, 19.2 somo no 'pahṛto devi kenāpi sudurātmanā /
SkPur, 8, 35.2 yaṃ dṛṣṭvā na bhavenmṛtyurmartyasyāpi kadācana //
SkPur, 8, 37.1 prasamīkṣya mahāsureśakālaṃ manasā cāpi vicārya durvisahyam /
SkPur, 9, 16.1 saha devyā sasūnuśca saha devagaṇairapi /
SkPur, 9, 27.3 yatra tatra mṛtaḥ so 'pi brahmaloke nivatsyati //
SkPur, 9, 28.1 yo 'pyevameva kāmātmā paśyettatra vṛṣadhvajam /
SkPur, 9, 28.2 gosahasraphalaṃ so 'pi matprasādādavāpsyati /
SkPur, 9, 29.1 yāvatsthāsyanti lokāśca mainākaścāpyayaṃ giriḥ /
SkPur, 9, 31.3 so 'pi tatphalamāsādya carenmṛtyuvivarjitaḥ //
SkPur, 10, 1.4 vāyvāhārā punaścāpi abbhakṣā bhūya eva ca //
SkPur, 10, 21.2 ślāghyāṃ caivāpyaduṣṭāṃ ca śreṣṭhāṃ māṃ garhase pitaḥ //
SkPur, 10, 24.2 evaṃ tatrāpyasaṃmūḍhā sambhūtā dhārmikā satī /
SkPur, 10, 29.3 mayā yadi sutā svā vai proktā tyaktāpi vā punaḥ /
SkPur, 10, 30.1 yasmāttvaṃ mām abhyaśapastasmāt tvamapi śaṃkara /
SkPur, 11, 4.2 vartayiṣyāmi taccāpi yanme dṛṣṭaṃ purācala //
SkPur, 11, 12.2 tvaṃ cāpi vīraṇastambastvayi lambāmahe vayam //
SkPur, 11, 23.2 pāvanaścaiva puṇyaśca devānāmapi sarvataḥ /
SkPur, 11, 24.3 so 'pi kālena śailendro menāyāmupapādayat /
SkPur, 11, 24.4 aparṇāmekaparṇāṃ ca tathā cāpyekapāṭalām //
SkPur, 11, 34.3 tasyāpi śaṅkhalikhitau smṛtau putrāv ayonijau //
SkPur, 12, 2.2 jagāmādarśanaṃ tasyāḥ sā cāpi virarāma ha //
SkPur, 12, 25.3 yatra tatra mṛtaścāpi brahmalokaṃ gamiṣyati //
SkPur, 12, 28.1 sāpi devī gate tasmin bhagavatyamitātmani /
SkPur, 12, 34.1 śocāmi na svakaṃ dehaṃ grāhagrasto 'pi duḥkhitaḥ /
SkPur, 12, 38.1 so 'pi grāhavaraḥ śrīmāndṛṣṭvā devīmupāgatām /
SkPur, 12, 44.3 nainaṃ mocayituṃ śakto devarājo 'pi sa svayam //
SkPur, 12, 58.1 bālo 'pi sarasastīre mukto grāheṇa vai tadā /
SkPur, 13, 3.1 jānann api mahāśailaḥ samācārakriyepsayā /
SkPur, 13, 35.3 tasyāpi bhagavānbāhuṃ tathaivāstambhayattadā //
SkPur, 13, 36.2 tasyāpi śiraso devaḥ khālityaṃ pracakāra ha //
SkPur, 13, 37.2 tasyāpi daśanāḥ petur dṛṣṭamātrasya śambhunā //
SkPur, 13, 61.1 prasādaḥ sahasotpanno hetuścāpi tvameva hi /
SkPur, 13, 77.1 priyeṣu mānonnatamānasānāṃ suniścitānāmapi kāminīnām /
SkPur, 13, 106.1 priyaṅgūścūtataravaścūtāṃścāpi priyaṅgavaḥ /
SkPur, 13, 114.1 īṣadudbhinnakusumaiḥ pāṭalaiścāpi pāṭalāḥ /
SkPur, 13, 120.1 paṭusūryātapaś cāpi prāyaḥ soṣṇajalāśayaḥ /
SkPur, 13, 121.1 sa cāpi tarubhistatra bahubhiḥ kusumotkaraiḥ /
SkPur, 13, 122.1 tasyāpi ca ṛtostatra vāyavaḥ sumanoharāḥ /
SkPur, 13, 124.1 tathā kuravakāścāpi kusumāpāṇḍumūrtayaḥ /
SkPur, 15, 10.2 aśarīro 'pi te kāle kāryaṃ sarvaṃ kariṣyati //
SkPur, 15, 34.3 brūhi cānyānapi varāndadāmi ṛṣisattama //
SkPur, 16, 14.2 tapasā bhāvitaścāpi mahatāgnisamaprabhaḥ /
SkPur, 17, 8.3 sāmprataṃ nāsti piśitaṃ stokamapyabhikāṅkṣitam //
SkPur, 17, 11.3 piśitaṃ mṛgayansamyaṅnāpyavindata karhicit //
SkPur, 17, 17.2 gārdabhaṃ vāpyathauṣṭraṃ vā sarvaṃ saṃskartumarhasi //
SkPur, 18, 23.1 vasiṣṭhasyāpi kālena śakteḥ putraḥ pratāpavān /
SkPur, 18, 36.1 ya eṣāṃ brāhmaṇo vāpi kṣatriyo vā durātmavān /
SkPur, 18, 37.1 tamapyatrāpi saṃkruddhastapoyogabalānvitaḥ /
SkPur, 18, 37.1 tamapyatrāpi saṃkruddhastapoyogabalānvitaḥ /
SkPur, 19, 13.1 tava putro 'bhavaccāpi śuko yogavidāṃ varaḥ /
SkPur, 19, 15.3 sarasvatyāṃ kurukṣetre dvayorapyāśramau tayoḥ //
SkPur, 19, 17.1 munirapyāha tatrāsau viśvāmitraḥ pratāpavān /
SkPur, 20, 3.1 sa cāpyayonijaḥ putra ārādhya parameśvaram /
SkPur, 20, 30.1 kumāro 'pi tathodbhūtaḥ pitaraṃ dīptatejasam /
SkPur, 20, 31.1 sa tātetyucyamāno 'pi yadā taṃ nābhyanandata /
SkPur, 20, 44.1 kaccinna vṛddhānbālo na gurūnvāpyavamanyate /
SkPur, 20, 49.3 kimarthaṃ mama putrasya dīrghamāyur ubhāv api /
SkPur, 20, 55.3 tathāpi tu na mṛtyurme prabhaviṣyati mā śucaḥ //
SkPur, 20, 66.1 japataścāpi yuktasya rudrabhāvārpitasya ca /
SkPur, 21, 5.3 evamastviti devo 'pi procyāgacchadyathāgatam //
SkPur, 21, 8.1 sa prāha bhagavankoṭiṃ tṛtīyāmapi kālahan /
SkPur, 21, 9.1 evamastviti bhūyo 'pi bhagavānpratyuvāca ha /
SkPur, 21, 14.2 japeyaṃ koṭimanyāṃ tu bhūyo 'pi tava tejasā /
SkPur, 21, 15.2 kiṃ te japtena bhūyo 'pi tuṣṭo 'smi tava sarvathā /
SkPur, 21, 47.1 tiṣṭhate dravate caiva gāyate nṛtyate 'pi ca /
SkPur, 21, 47.2 avaśyāyāpyavadhyāya ajarāyāmarāya ca //
SkPur, 21, 49.1 sūkṣmebhyaścāpi sūkṣmāya sarvagāya mahātmane /
SkPur, 21, 50.2 na viṣṇutvena deveśa nāpīndratvena bhūtapa /
SkPur, 21, 57.1 śrutvā sakṛdapi hy etaṃ stavaṃ pāpapraṇāśanam /
SkPur, 22, 13.2 śubhaṃ vāpyaśubhaṃ vātra sarvaṃ bhavitṛ tacchubham //
SkPur, 22, 32.2 niyamenānyathā vāpi sa me gaṇapatirbhavet //
SkPur, 23, 13.1 śātakumbhamayaṃ cāpi cārucāmīkaraprabham /
SkPur, 23, 16.1 agrato 'gniṃ samādhāya vṛṣabhaṃ cāpi pārśvataḥ /
SkPur, 23, 16.2 savatsāṃ surabhiṃ cāpi tasya pārśve 'tha dakṣiṇe //
SkPur, 23, 27.1 darbhāṃśca divyāṃ samidhamājyaṃ dhūpamathāpi ca /
SkPur, 23, 33.2 ṛco yajūṃṣi sāmāni atharvāṅgirasāv api //
SkPur, 23, 38.1 kumārīṃ candrakāntāṃ ca mṛtasaṃjīvanīmapi /
SkPur, 25, 6.2 pitāmahapitā brahmā tasyāpi tvaṃ pitāmahaḥ /
SkPur, 25, 8.3 atharvāṅgirasau devau brahmatvamapi cakratuḥ //
SkPur, 25, 11.1 urvaśī caiva rambhā ca ghṛtācī pūrvacittyapi /
SkPur, 25, 19.2 ahaṃ yatra bhavāṃstatra yatra tvaṃ tatra cāpyaham //
SkPur, 25, 24.1 tato marutsutā caiva ubhābhyāmapi coditā /
SkPur, 25, 28.1 yuṣmāsu mama bhaktiśca aiśvaryaṃ cāpi saṃmatam /
SkPur, 25, 29.3 asmākamīśaḥ sarveṣāṃ devānāmapi ceśvaraḥ //
SkPur, 25, 38.1 sa tvaṃ śivaśca saumyaśca guṇavānaguṇeṣvapi /
SkPur, 25, 40.3 namaścāpyaniketebhyo yogīśebhyo namastathā //
SkPur, 25, 55.2 pūrvasyāṃ saṃtyajedvāpi sarvarātrikṛtaṃ japan //
SkPur, 25, 59.2 so 'pi gataḥ paralokavicārī nandisamo 'nucaro hi mama syāt //