Occurrences

Rasendracūḍāmaṇi

Rasendracūḍāmaṇi
RCūM, 3, 8.1 karaṇāni vicitrāṇi sarvāṇyapi samāharet /
RCūM, 3, 17.2 cūrṇacālanahetośca cālanyanyāpi vaṃśajā //
RCūM, 3, 24.2 sarvadeśajabhāṣājñāḥ saṃgrāhyāste'pi sādhakaiḥ //
RCūM, 4, 5.1 śāstreṣu vihitā śuddhirbrahmahatyākṛtāmapi /
RCūM, 4, 9.2 peṣaṇāt piṣṭatāṃ yāti sāpi piṣṭī matā paraiḥ //
RCūM, 4, 14.3 tārasya rañjanī cāpi bījarāgavidhāyinī //
RCūM, 4, 15.2 rañjanī khalu rūpyasya bījānāmapi rañjanī //
RCūM, 4, 18.2 śilayāpyāhataṃ nāgaṃ vāraṃ vāraṃ samutthitam //
RCūM, 4, 47.2 liptvā limpetsitārkasya payasā śilayāpi ca //
RCūM, 4, 56.2 itthaṃ ca capalaḥ kāryo vaṅgasyāpi na saṃśayaḥ //
RCūM, 4, 59.2 cāṅgerīsvarasenāpi dinamekamanāratam //
RCūM, 4, 60.2 athaikapalanāgena tāvatā trapuṇāpi ca //
RCūM, 4, 69.2 anenāpi rasaḥ śīghraṃ badhyate pūrvavat sukham //
RCūM, 4, 82.1 kṣārāmlairauṣadhair vāpi dolāyantre sthitasya hi /
RCūM, 4, 83.1 uddiṣṭairauṣadhaiḥ sārdhaṃ sarvāmlaiḥ kāñjikairapi /
RCūM, 4, 96.1 kaṭhinānyapi lohāni bhakṣituṃ bhavati kṣamaḥ /
RCūM, 5, 34.2 muṇḍalohodbhavāṃ vāpi kaṇṭhādho dvyaṅgulādadhaḥ //
RCūM, 5, 85.1 dhūpayecca yathāyogyai rasairuparasairapi /
RCūM, 5, 90.2 nālāsyaṃ tatra saṃyojya dṛḍhaṃ taccāpi kārayet //
RCūM, 5, 98.1 mūṣāmukhaviniṣkrāntā varamekāpi kākiṇī /
RCūM, 5, 98.2 durjanapraṇipātena dhig lakṣamapi māninām //
RCūM, 5, 106.1 gārabhūnāgadhautābhyāṃ śaṇairdagdhatuṣairapi /
RCūM, 5, 146.2 jāritādapi sūtendrāllohānām adhiko guṇaḥ //
RCūM, 5, 157.1 govarairvā tuṣairvāpi puṭaṃ yatra pradīyate /
RCūM, 5, 164.2 nāsau samīheta gurūpadeśaṃ rasendravaidye'pi ca dhātuvāde //
RCūM, 7, 11.2 māhendre'pyatha mālyavatkṣitidhare tadrūpanāmādhikaṃ gopābhīrakasiddhavaidyamukhato vaidyaiḥ samāvedyatām //
RCūM, 9, 6.1 ratnādijāraṇaścāpi sarvalohādijāraṇaḥ /
RCūM, 9, 10.2 drāvaṇaḥ śodhanaḥ sarvalohānāṃ bhasmanāmapi //
RCūM, 9, 12.1 rasakarmaṇi śasto'yaṃ tadbandhanavadhe'pi ca /
RCūM, 9, 15.2 rājyāḥ siddhārthakasyāpi guñjākaṅguṇibījayoḥ //
RCūM, 9, 21.2 gṛdhrasya kukkuṭasyāpi vinirdiṣṭo hi viḍgaṇaḥ //
RCūM, 10, 10.1 caturvidhaṃ varaṃ vyoma yadyapyuktaṃ rasāyane /
RCūM, 10, 10.2 tathāpi kṛṣṇavarṇābhaṃ koṭikoṭiguṇādhikam //
RCūM, 10, 16.2 nirdoṣaṃ jāyate nūnaṃ nikṣiptaṃ vāpi gojale //
RCūM, 10, 17.1 triphalākvathite vāpi gavāṃ dugdhe viśeṣataḥ /
RCūM, 10, 19.1 abhrāṃśaṭaṅkaṇenāpi saṃmardya kṛtacakrikam /
RCūM, 10, 20.1 evaṃ vāsārasenāpi taṇḍulīyarasena ca /
RCūM, 10, 30.1 tadvanmustārasenāpi taṇḍulīyarasena ca /
RCūM, 10, 35.2 bhavantyatīva tīvrāṇi rasādapyadhikāni ca //
RCūM, 10, 43.1 golānvidhāya saṃśoṣya dhamed bhūyo'pi pūrvavat /
RCūM, 10, 54.1 drutayo naiva nirdiṣṭāḥ śāstre dṛṣṭā api dhruvam /
RCūM, 10, 92.1 śilāṃ pañcaguṇāṃ cāpi nālikāyantrake khalu /
RCūM, 10, 127.1 niṣevitaṃ nihantyāśu madhumehamapi dhruvam /
RCūM, 10, 128.2 yonirogānaśeṣāṃśca viṣamāṃśca jvarānapi /
RCūM, 10, 135.2 evaṃ mṛtaṃ rase yojyaṃ rasāyanavidhāvapi //
RCūM, 10, 141.2 duḥsādhyarogānapi saptavārairnaitena tulyo'sti sudhāraso'pi //
RCūM, 10, 141.2 duḥsādhyarogānapi saptavārairnaitena tulyo'sti sudhāraso'pi //
RCūM, 11, 35.1 svinnaṃ kūṣmāṇḍatoye vā tilakṣārajale'pi vā /
RCūM, 11, 58.2 śṛṅgaverarasairvāpi viśudhyati manaḥśilā //
RCūM, 11, 80.2 tuvarīsattvavat sattvametasyāpi samāharet //
RCūM, 11, 89.1 kairapyuktaṃ patetsattvaṃ kṣārāmlasvinnagairikāt /
RCūM, 11, 110.1 saptakṛtvārdrakadrāvairlakucasyāmbunāpi vā /
RCūM, 12, 25.2 nyāyo'yaṃ bhairaveṇoktaṃ padārtheṣvakhileṣvapi //
RCūM, 12, 43.2 pādāṃśaṃ khalu tāpyakaṃ vasuguṇaṃ vaikrāntakaṃ ṣaḍguṇaṃ bhāgo'pyuktarasādraso'yamuditaḥ ṣāḍguṇyasaṃsiddhaye //
RCūM, 13, 34.1 tridoṣajān gadānsarvān kaphavātodbhavānapi /
RCūM, 14, 1.2 miśraṃ lohaṃ tritayamuditaṃ pittalaṃ kāṃsyavartaṃ dhātur lohe luha iti mataḥ so'pi kaṣārthavācī //
RCūM, 14, 3.2 tatprākṛtamiti proktaṃ devānāmapi durlabham //
RCūM, 14, 85.2 lohāghāte'pyabhagnātmadhāraṃ kālāyasaṃ matam //
RCūM, 14, 95.2 kāntaṃ koṭiguṇaṃ tatra tadapyevaṃ guṇottaram //
RCūM, 14, 139.2 mardayetkanyakāmbhobhir nimbapatrarasair api //
RCūM, 14, 151.1 arjunākhyasya vṛkṣasya mahārājagirerapi /
RCūM, 14, 156.1 kāntābhrasattvayoś cāpi sphaṭikasya pṛthak pṛthak /
RCūM, 14, 181.2 amlena varjitaṃ cāpi dīpanaṃ pācanaṃ śubham //
RCūM, 14, 188.2 ravakān rājikātulyān reṇūnapi bharānvitān //
RCūM, 14, 192.1 prakṣālya rajanītoyaiḥ śītalaiśca jalairapi /
RCūM, 14, 210.2 saṃsevinaṃ naraṃ cāpi vṛkasyevāti bhojinam //
RCūM, 15, 13.2 snātāmādyarajasvalāṃ hayagatāṃ prāptāṃ jighṛkṣuśca tāṃ so'pyāgacchati yojanaṃ hi paritaḥ pratyeti kūpaṃ punaḥ /
RCūM, 15, 22.2 yojayāmāsa taṃ pūrvaṃ vinā śuddhyāpi siddhidam //
RCūM, 16, 5.1 niścandramapi patrābhraṃ jāritaṃ khalu pārade /
RCūM, 16, 5.2 taccaretsaptadhā bhinnaṃ cīrṇaṃ cāpi samudgiret //
RCūM, 16, 6.1 jīrṇapādāṃśasattvo'pi tattadyogeṣu yojitaḥ /
RCūM, 16, 7.2 utkṛṣṭaṃ cāpi taddiṣṭaṃ guṇairaṣṭaguṇaṃ tathā //
RCūM, 16, 9.2 grastamapyatiduḥkhena sarvāṅgavyāpi no bhavet //
RCūM, 16, 12.2 strīstanyapiṣṭaiḥ samabhāgikaiśca durmelalohānyapi melayanti //
RCūM, 16, 24.2 sarvo'pi yadi nirgacched garbhe grāsastathā drutaḥ //
RCūM, 16, 27.2 yantrāduddhṛtya bhūyo'pi kṣālayitvoṣṇakāñjikaiḥ //
RCūM, 16, 29.2 saṃmardito bhavedvāpi roganāśanaśaktimān //
RCūM, 16, 36.0 valipalitavihīnaḥ so'pi rogādvihīnaḥ //
RCūM, 16, 39.1 jāraṇaṃ cāpi kartavyaṃ kūrmanāmani yantrake /
RCūM, 16, 42.2 kṣayādyān akhilān rogān duḥsādhyānapi sādhayet //
RCūM, 16, 44.2 nikhilanihitamūrtiḥ niṣpatedudgato'sau punarapi nijapātre chinnapakṣaḥ sa sūtaḥ //
RCūM, 16, 56.1 palaiścaturbhirdātavyo grāsaḥ ṣaṣṭho'pi pūrvavat /
RCūM, 16, 58.2 vārayatyapi śastrāṇi divyānyapi sahasraśaḥ //
RCūM, 16, 58.2 vārayatyapi śastrāṇi divyānyapi sahasraśaḥ //
RCūM, 16, 60.2 ko'pi śrīsomadevo vā prabhāvaṃ vetti śaṅkaraḥ //
RCūM, 16, 67.1 pradhmāto'pi na yātyeva naiva kiṃcitprahīyate /
RCūM, 16, 72.2 koṭibhiścāpi kārtsnyena rasasyāsya mahāguṇaiḥ /