Occurrences

Mūlamadhyamakārikāḥ

Mūlamadhyamakārikāḥ
MMadhKār, 1, 1.1 kvacinmahāmate buddhakṣetre'nimiṣaprekṣayā dharmo deśyate kvacidiṅgitaiḥ kvacidbhūvikṣepeṇa kvacin netrasaṃcāreṇa kvacidāsyena kvacidvijṛmbhitena kvacidutkāsanaśabdena na svato nāpi parato na dvābhyāṃ nāpyahetutaḥ /
MMadhKār, 1, 1.1 kvacinmahāmate buddhakṣetre'nimiṣaprekṣayā dharmo deśyate kvacidiṅgitaiḥ kvacidbhūvikṣepeṇa kvacin netrasaṃcāreṇa kvacidāsyena kvacidvijṛmbhitena kvacidutkāsanaśabdena na svato nāpi parato na dvābhyāṃ nāpyahetutaḥ /
MMadhKār, 1, 12.1 athāsad api tat tebhyaḥ pratyayebhyaḥ pravartate /
MMadhKār, 1, 12.2 apratyayebhyo 'pi kasmānnābhipravartate phalam //
MMadhKār, 2, 17.1 na tiṣṭhati gamyamānānna gatānnāgatād api /
MMadhKār, 2, 24.2 nāsadbhūto 'pi gamanaṃ triprakāraṃ sa gacchati //
MMadhKār, 3, 5.2 vyākhyāto darśanenaiva draṣṭā cāpyavagamyatām //
MMadhKār, 4, 1.2 rūpeṇāpi na nirmuktaṃ dṛśyate rūpakāraṇam //
MMadhKār, 5, 3.2 salakṣaṇālakṣaṇābhyāṃ nāpyanyatra pravartate //
MMadhKār, 5, 4.2 lakṣyasyānupapattau ca lakṣaṇasyāpyasaṃbhavaḥ //
MMadhKār, 5, 5.2 lakṣyalakṣaṇanirmukto naiva bhāvo 'pi vidyate //
MMadhKār, 5, 7.1 tasmānna bhāvo nābhāvo na lakṣyaṃ nāpi lakṣaṇam /
MMadhKār, 6, 2.2 sati vāsati vā rāge rakte 'pyeṣa samaḥ kramaḥ //
MMadhKār, 6, 5.1 ekatve sahabhāvaścet syāt sahāyaṃ vināpi saḥ /
MMadhKār, 6, 5.2 pṛthaktve sahabhāvaścet syāt sahāyaṃ vināpi saḥ //
MMadhKār, 7, 12.2 tamo 'pi svaparātmānau chādayiṣyatyasaṃśayam //
MMadhKār, 7, 27.2 nāsthitasyāpi bhāvasya nirodha upapadyate //
MMadhKār, 7, 31.1 asato 'pi na bhāvasya nirodha upapadyate /
MMadhKār, 8, 1.2 kārako nāpyasadbhūtaḥ karmāsadbhūtam īhate //
MMadhKār, 8, 10.1 nāsadbhūto 'pi sadbhūtaṃ sadasadbhūtam eva vā /
MMadhKār, 9, 1.1 darśanaśravaṇādīni vedanādīni cāpyatha /
MMadhKār, 9, 4.1 vināpi darśanādīni yadi cāsau vyavasthitaḥ /
MMadhKār, 9, 4.2 amūnyapi bhaviṣyanti vinā tena na saṃśayaḥ //
MMadhKār, 9, 10.1 darśanaśravaṇādīni vedanādīni cāpyatha /
MMadhKār, 9, 10.2 bhavanti yebhyasteṣveṣa bhūteṣvapi na vidyate //
MMadhKār, 9, 11.1 darśanaśravaṇādīni vedanādīni cāpyatha /
MMadhKār, 9, 11.2 na vidyate ced yasya sa na vidyanta imānyapi //
MMadhKār, 10, 1.2 anyaśced indhanād agnir indhanād apyṛte bhavet //
MMadhKār, 10, 9.2 evaṃ satīndhanaṃ cāpi bhaviṣyati niragnikam //
MMadhKār, 10, 11.2 athāpyapekṣate siddhastvapekṣāsya na yujyate //
MMadhKār, 12, 10.2 bāhyānām api bhāvānāṃ cāturvidhyaṃ na vidyate //
MMadhKār, 18, 3.1 nirmamo nirahaṃkāro yaśca so 'pi na vidyate /
MMadhKār, 18, 6.1 ātmetyapi prajñapitam anātmetyapi deśitam /
MMadhKār, 18, 6.1 ātmetyapi prajñapitam anātmetyapi deśitam /
MMadhKār, 18, 6.2 buddhair nātmā na cānātmā kaścid ityapi deśitam //
MMadhKār, 18, 10.2 na cānyadapi tattasmānnocchinnaṃ nāpi śāśvatam //
MMadhKār, 18, 10.2 na cānyadapi tattasmānnocchinnaṃ nāpi śāśvatam //
MMadhKār, 25, 18.1 tiṣṭhamāno 'pi bhagavān bhavatītyeva nājyate /
MMadhKār, 25, 20.2 na tayor antaraṃ kiṃcit susūkṣmam api vidyate //
MMadhKār, 25, 23.2 aśāśvataṃ śāśvataṃ ca kiṃ vā nobhayam apyatha //