Occurrences

Kāmasūtra

Kāmasūtra
KāSū, 1, 2, 17.1 tiryagyoniṣvapi tu svayaṃ pravṛttatvāt kāmasya nityatvācca na śāstreṇa kṛtyam astītyācāryāḥ //
KāSū, 1, 2, 26.2 prayatnato 'pi hyete anuṣṭhīyamānā naiva kadācit syuḥ /
KāSū, 1, 2, 26.3 ananuṣṭhīyamānā api yadṛcchayā bhaveyuḥ //
KāSū, 1, 2, 29.3 kāla eva punar apyenaṃ karteti kālakāraṇikāḥ //
KāSū, 1, 2, 31.1 avaśyaṃ bhāvino 'pyarthasyopāyapūrvakatvād eva /
KāSū, 1, 2, 40.2 kāryaṃ tad api kurvīta na tv ekārthaṃ dvibādhakam //
KāSū, 1, 3, 5.1 prayogasya ca dūrastham api śāstram eva hetuḥ //
KāSū, 1, 3, 6.1 asti vyākaraṇam ityavaiyākaraṇā api yājñikā ūhaṃ kratuṣu prayuñjate //
KāSū, 1, 3, 8.1 tathāśvārohā gajārohāścāśvān gajāṃścānadhigataśāstrā api vinayante //
KāSū, 1, 3, 9.1 tathāsti rājeti dūrasthā api janapadā na maryādām ativartante tadvad etat //
KāSū, 1, 3, 10.1 santyapi khalu śāstraprahatabuddhayo gaṇikā rājaputryo mahāmātraduhitaraśca //
KāSū, 1, 3, 18.2 sahasrāntaḥpunar api svavaśe kurute patim //
KāSū, 1, 3, 19.2 deśāntare api vidyābhiḥ sā sukhenaiva jīvati //
KāSū, 1, 3, 20.2 asaṃstuto 'pi nārīṇāṃ cittam āśv eva vindati //
KāSū, 1, 5, 4.1 anyakāraṇavaśāt paraparigṛhītāpi pākṣikī caturthīti goṇikāputraḥ //
KāSū, 1, 5, 6.1 anyato 'pi bahuśo vyavasitacāritrā tasyāṃ veśyāyām iva gamanam uttamavarṇinyām api na dharmapīḍāṃ kariṣyati /
KāSū, 1, 5, 6.1 anyato 'pi bahuśo vyavasitacāritrā tasyāṃ veśyāyām iva gamanam uttamavarṇinyām api na dharmapīḍāṃ kariṣyati /
KāSū, 1, 5, 15.2 madavarodhānāṃ vā dūṣayitā patir asyāstad asyāham api dārān eva dūṣayan pratikariṣyāmi //
KāSū, 1, 5, 17.4 mamāmitro vāsyāḥ patyā sahaikībhāvam upagatastam anayā rasena yojayiṣyāmītyevamādibhiḥ kāraṇaiḥ parastriyam api prakurvīta //
KāSū, 1, 5, 18.6 kāryāntarābhāvād etāsām api pūrvāsvevopalakṣaṇam tasmāccatasra eva nāyikā iti vātsyāyanaḥ /
KāSū, 1, 5, 19.5 tāṃstūbhayor api guṇāguṇān vaiśike vakṣyāmaḥ //
KāSū, 1, 5, 28.3 alabhyām apyayatnena striyaṃ saṃsādhayen naraḥ //
KāSū, 2, 1, 3.2 viṣameṣvapi puruṣādhikyaṃ ced anantarasaṃprayoge dve uccarate /
KāSū, 2, 1, 4.1 sāmye apyuccāṅkaṃ nīcāṅkājjyāyaḥ /
KāSū, 2, 1, 6.1 tadviparyayau madhyamacaṇḍavegau bhavatastathā nāyikāpi //
KāSū, 2, 1, 7.1 tatrāpi pramāṇavad eva navaratāni //
KāSū, 2, 1, 8.1 tadvat kālato 'pi śīghramadhyacirakālā nāyakāḥ //
KāSū, 2, 1, 14.2 kaṇḍūtipratīkāro 'pi hi dīrghakālaṃ priya iti /
KāSū, 2, 1, 17.1 atrāpi tāvevāśaṅkāparihārau bhūyaḥ //
KāSū, 2, 1, 19.2 sāmānye api bhrāntisaṃskāre kulālacakrasya bhramarakasya vā bhrāntāv eva vartamānasya prārambhe mandavegatā tataśca krameṇa pūraṇam vegasyetyupapadyate /
KāSū, 2, 1, 21.1 tasmāt puruṣavad eva yoṣito 'pi rasavyaktir draṣṭavyā //
KāSū, 2, 1, 23.4 tasmāccopāyavailakṣaṇyāt sargād abhimānavailakṣaṇyam api bhavati /
KāSū, 2, 1, 24.1 tatraitat syād upāyavailakṣaṇyavad eva hi kāryavailakṣaṇyam api kasmān na syād iti /
KāSū, 2, 1, 25.2 yugapad anekārthasiddhir api dṛśyate /
KāSū, 2, 1, 25.4 na tatra kārakabheda iti ced ihāpi na vastubheda iti /
KāSū, 2, 1, 25.6 tenobhayor api sadṛśī sukhapratipattir iti //
KāSū, 2, 1, 27.1 sadṛśatvasya siddhatvāt kālayogīnyapi bhāvato 'pi kālataḥ pramāṇavad eva nava ratāni //
KāSū, 2, 1, 27.1 sadṛśatvasya siddhatvāt kālayogīnyapi bhāvato 'pi kālataḥ pramāṇavad eva nava ratāni //
KāSū, 2, 1, 34.1 abhyāsād abhimānācca tathā saṃpratyayād api /
KāSū, 2, 1, 36.1 anabhyasteṣvapi purā karmasv aviṣayātmikā /
KāSū, 2, 1, 38.2 tantrajñaiḥ kathyate sāpi prītiḥ saṃpratyayātmikā //
KāSū, 2, 1, 39.2 pradhānaphalavattvāt sā tadarthāś cetarā api //
KāSū, 2, 2, 3.3 ihāpi tadarthasaṃbandhāt /
KāSū, 2, 2, 5.1 vikalpavargāṇām aṣṭānāṃ nyūnādhikatvadarśanāt prahaṇanavirutapuruṣopasṛptacitraratādīnām anyeṣām api vargāṇām iha praveśanāt prāyovādo 'yam /
KāSū, 2, 2, 9.2 nāyako 'pi tām avapīḍya gṛhṇīyād iti viddhakam //
KāSū, 2, 2, 27.1 saṃvāhanam apyupagūhanaprakāram ityeke manyante saṃsparśatvāt //
KāSū, 2, 2, 29.1 pṛcchatāṃ śṛṇvatāṃ vāpi tathā kathayatām api /
KāSū, 2, 2, 29.1 pṛcchatāṃ śṛṇvatāṃ vāpi tathā kathayatām api /
KāSū, 2, 2, 30.1 ye api hyaśāstritāḥ kecit saṃyogā rāgavardhanāḥ /
KāSū, 2, 2, 30.2 ādareṇaiva te apyatra prayojyāḥ sāṃprayogikāḥ //
KāSū, 2, 3, 10.1 aṅgulisaṃpuṭena piṇḍīkṛtya nirdaśanam oṣṭhapuṭenāvapīḍayed ityavapīḍitakaṃ pañcamam api karaṇam //
KāSū, 2, 3, 13.1 tatra jitā sārdharuditaṃ karaṃ vidhunuyāt praṇuded daśet parivartayed balād āhṛtā vivadet punar apyastu paṇa iti brūyāt /
KāSū, 2, 3, 13.2 tatrāpi jitā dviguṇam āyasyet //
KāSū, 2, 3, 17.1 tasyāṃ cumbantyāmayam apyuttaraṃ gṛhṇīyāt /
KāSū, 2, 3, 18.1 oṣṭhasaṃdaṃśenāvagṛhyauṣṭhadvayam api cumbeta /
KāSū, 2, 3, 19.1 tasminn itaro 'pi jihvayāsyā daśanān ghaṭṭayet tālu jihvāṃ ceti jihvāyuddham //
KāSū, 2, 3, 25.1 sāpi tu bhāvajijñāsārthinī nāyakasyāgamanakālaṃ saṃlakṣya vyājena suptā syāt //
KāSū, 2, 4, 23.1 ākṛtivikārayuktāni cānyānyapi kurvīta //
KāSū, 2, 4, 25.1 bhavati hi rāge api citrāpekṣā /
KāSū, 2, 4, 25.4 dhanurvedādiṣvapi hi śastrakarmaśāstreṣu vaicitryam evāpekṣyate kiṃ punar iheti vātsyāyanaḥ //
KāSū, 2, 4, 27.2 cirotsṛṣṭāpyabhinavā prītir bhavati peśalā //
KāSū, 2, 4, 29.2 bahumānaḥ parasyāpi rāgayogaśca jāyate //
KāSū, 2, 4, 30.2 cittaṃ sthiram api prāyaścalayatyeva yoṣitaḥ //
KāSū, 2, 5, 14.1 tasmān mālādvayam api galakakṣavaṅkṣaṇapradeśeṣu //
KāSū, 2, 5, 18.1 tadubhayam api ca caṇḍavegayoḥ /
KāSū, 2, 5, 40.2 maṇimālāṃ prayuñjīta yaccānyad api lakṣitam //
KāSū, 2, 5, 41.1 divāpi janasaṃbādhe nāyakena pradarśitam /
KāSū, 2, 5, 43.2 saṃvatsaraśatenāpi prītir na parihīyate //
KāSū, 2, 6, 12.1 tayoccatararatasyāpi parigrahaḥ //
KāSū, 2, 6, 14.1 etena nīcatararate api hastinyāḥ //
KāSū, 2, 6, 16.1 ṛjuprasāritāv ubhāvapyubhayoścaraṇāv iti saṃpuṭaḥ //
KāSū, 2, 6, 22.2 ubhāvapyūrū ūrdhvāv iti tad bhugnakam //
KāSū, 2, 6, 45.1 aghorataṃ pāyāvapi dākṣiṇātyānām /
KāSū, 2, 7, 22.1 rāgāt prayogasātmyācca vyatyayo 'pi kvacid bhavet /
KāSū, 2, 7, 25.1 tathānyad api deśasātmyāt prayuktam anyatra na prayuñjīt //
KāSū, 2, 7, 26.1 ātyayikaṃ tu tatrāpi pariharet //
KāSū, 2, 7, 30.1 svapneṣvapi na dṛśyante te bhāvāste ca vibhramāḥ /
KāSū, 2, 7, 31.2 sthāṇum śvabhraṃ darīṃ vāpi vegāndho na samīkṣate //
KāSū, 2, 7, 32.1 evaṃ suratasaṃmarde rāgāndhau kāmināvapi /
KāSū, 2, 8, 21.2 pracchāditasvabhāvāpi gūḍhākārāpi kāminī /
KāSū, 2, 8, 21.2 pracchāditasvabhāvāpi gūḍhākārāpi kāminī /
KāSū, 2, 9, 5.6 kṛtalakṣaṇenāpyupalabdhavaikṛtenāpi na codyata iti cet svayam upakramet /
KāSū, 2, 9, 5.6 kṛtalakṣaṇenāpyupalabdhavaikṛtenāpi na codyata iti cet svayam upakramet /
KāSū, 2, 9, 8.2 tasminn api siddhe taduttaram iti //
KāSū, 2, 9, 18.1 kulaṭāḥ svairiṇyaḥ paricārikāḥ saṃvāhikāścāpyetat prayojayanti //
KāSū, 2, 9, 19.2 punar api hyāsāṃ vadanasaṃsarge svayam evārtiṃ prapadyeta /
KāSū, 2, 9, 22.1 veśyābhir eva na saṃsṛjyante āhicchatrikāḥ saṃsṛṣṭā api mukhakarma tāsāṃ pariharanti //
KāSū, 2, 9, 28.2 pramṛṣṭakuṇḍalāścāpi yuvānaḥ paricārakāḥ /
KāSū, 2, 9, 34.1 gṛhītapratyayo vāpi kārayed aupariṣṭakam //
KāSū, 2, 9, 36.1 rasavīryavipākā hi śvamāṃsasyāpi vaidyake /
KāSū, 2, 9, 38.2 ātmānaṃ cāpi samprekṣya yogān yuñjīta vā na vā //
KāSū, 2, 10, 2.4 jalānupānaṃ vā khaṇḍakhādyakam anyad vā prakṛtisātmyayuktam ubhāvapyupayuñjīyātām /
KāSū, 2, 10, 3.1 avasāne api ca prītir upacārair upaskṛtā /
KāSū, 2, 10, 9.1 saṃdarśanāt prabhṛtyubhayor api pravṛddharāgayoḥ prayatnakṛte samāgame pravāsapratyāgamane vā kalahaviyogayoge tadrāgavat //
KāSū, 2, 10, 23.4 atikruddhāpi tu na dvāradeśād bhūyo gacchet /
KāSū, 2, 10, 23.8 prasannāpi tu sakaṣāyair eva vākyair enaṃ tudatīva prasannaratikāṅkṣiṇī nāyakena parirabhyeta //
KāSū, 2, 10, 26.1 bruvann apyanyaśāstrāṇi catuḥṣaṣṭivivarjitaḥ /
KāSū, 2, 10, 27.1 varjito 'pyanyavijñānair etayā yastvalaṃkṛtaḥ /
KāSū, 2, 10, 28.1 vidvadbhiḥ pūjitām enāṃ khalair api supūjitām /
KāSū, 3, 1, 17.3 samānair eva kāryāṇi nottamair nāpi vādhamaiḥ //
KāSū, 3, 1, 19.2 aślāghyo hīnasaṃbandhaḥ so 'pi sadbhir vinindyate //
KāSū, 3, 1, 21.1 kṛtvāpi coccasaṃbandhaṃ paścājjñātiṣu saṃnamet /
KāSū, 3, 2, 7.1 yuktyāpi tu yataḥ prasaram upalabhet tenaivānu praviśet //
KāSū, 3, 2, 11.3 vrīḍāyuktāpi yoṣidatyantakruddhāpi na pādapatanam ativartate iti sārvatrikam //
KāSū, 3, 2, 11.3 vrīḍāyuktāpi yoṣidatyantakruddhāpi na pādapatanam ativartate iti sārvatrikam //
KāSū, 3, 2, 12.5 tatra apyavadantīṃ nirbadhnīyāt //
KāSū, 3, 2, 13.2 na tu laghumiśrām api vācaṃ vadanti /
KāSū, 3, 2, 16.1 saṃstutā cet sakhīm anukūlām ubhayato 'pi visrabdhāṃ tām antarā kṛtvā kathāṃ yojayet /
KāSū, 3, 2, 16.4 sā tu parihāsārtham idam anayoktam iti cānuktam api brūyāt /
KāSū, 3, 2, 17.4 vāryamāṇaśca tvam api māṃ pariṣvajasva tato naivam ācariṣyāmīti sthityā pariṣvañjayet /
KāSū, 3, 2, 20.1 ūrvoścopari vinyastahastaḥ saṃvāhanakriyāyāṃ siddhāyāṃ krameṇorumūlam api saṃvāhayet /
KāSū, 3, 2, 25.1 sahasā vāpyupakrāntā kanyācittam avindatā /
KāSū, 3, 3, 1.1 dhanahīnastu guṇayukto 'pi madhyasthaguṇo hīnāpadeśo vā sadhano vā prātiveśyaḥ mātṛpitṛbhrātṛṣu ca paratantraḥ bālavṛttir ucitapraveśo vā kanyām alabhyatvān na varayet /
KāSū, 3, 3, 1.4 anyām api bāhyāṃ spṛhayet /
KāSū, 3, 3, 3.4 sā hi prīyamāṇā viditākārāpy apratyādiśantī taṃ tāṃ ca yojayituṃ śaknuyāt /
KāSū, 3, 3, 3.5 anabhihitāpi pratyācāryakam /
KāSū, 3, 3, 3.6 aviditākārāpi hi guṇān evānurāgāt prakāśayet /
KāSū, 3, 3, 3.29 kāmayamānā api tu nābhiyuñjata iti prāyovādaḥ /
KāSū, 3, 3, 7.2 vatsalā cāpi saṃgrāhyā viśvāsyajanasaṃgrahāt //
KāSū, 3, 4, 28.1 anyābhir api saha viśvāsanārtham adhikam adhikaṃ cābhiyuñjīta /
KāSū, 3, 4, 29.1 dūragatabhāvo 'pi hi kanyāsu na nirvedena sidhyatīti ghoṭakamukhaḥ //
KāSū, 3, 4, 34.4 mandāpadeśā guṇavatyapi kanyā dhanahīnā kulīnāpi samānair ayācyāmānā mātāpitṛviyuktā vā jñātikulavartinī vā prāptayauvanā pāṇigrahaṇaṃ svayam abhīpseta //
KāSū, 3, 4, 34.4 mandāpadeśā guṇavatyapi kanyā dhanahīnā kulīnāpi samānair ayācyāmānā mātāpitṛviyuktā vā jñātikulavartinī vā prāptayauvanā pāṇigrahaṇaṃ svayam abhīpseta //
KāSū, 3, 4, 36.1 yaṃ vā manyeta mātāpitror asamīkṣayā svayam apyayam indriyadaurbalyān mayi pravartiṣyata iti priyahitopacārair abhīkṣṇasaṃdarśanena ca tam āvarjayet //
KāSū, 3, 4, 39.1 na caivāntarāpi puruṣaṃ svayam abhiyuñjīta /
KāSū, 3, 4, 41.1 abhyarthitāpi nātivivṛtā svayaṃ syāt /
KāSū, 3, 4, 43.2 kurvīta dhanalobhena patiṃ sāpatnakeṣvapi //
KāSū, 3, 4, 45.1 varaṃ vaśyo daridro 'pi nirguṇo 'pyātmadhāraṇaḥ /
KāSū, 3, 4, 45.1 varaṃ vaśyo daridro 'pi nirguṇo 'pyātmadhāraṇaḥ /
KāSū, 3, 4, 45.2 guṇair yukto 'pi na tv evaṃ bahusādhāraṇaḥ patiḥ //
KāSū, 3, 4, 46.2 bāhye satyupabhoge api nirvisrambhā bahiḥsukhāḥ //
KāSū, 3, 4, 47.1 nīco yastvabhiyuñjīta puruṣaḥ palito 'pi vā /
KāSū, 3, 4, 48.1 yadṛcchayābhiyukto yo dambhadyūtādhiko 'pi vā /
KāSū, 3, 5, 2.5 yāścānyā api samānajātīyāḥ kanyāḥ śakuntalādyāḥ svabuddhyā bhartāraṃ prāpya samprayuktā modante sma tāścāsyā nidarśayet /
KāSū, 3, 5, 7.3 prāyeṇa hi yuvānaḥ samānaśīlavyasanavayasāṃ vayasyānām arthe jīvitam api tyajanti /
KāSū, 3, 5, 12.2 madhyamo 'pi hi sadyogo gāndharvastena pūjitaḥ //
KāSū, 3, 5, 13.1 sukhatvād abahukleśād api cāvaraṇād iha /
KāSū, 4, 1, 20.1 sādhikṣepavacanaṃ tv enaṃ mitrajanamadhyastham ekākinaṃ vāpyupālabheta /
KāSū, 4, 1, 25.1 nāyakasya vratam upavāsaṃ ca svayam api karaṇenānuvarteta /
KāSū, 4, 1, 39.2 tatrāpi nāyakaparijanādhiṣṭhitāyā nātikālam avasthānam aparivartitapravāsaveṣatā ca //
KāSū, 4, 1, 42.2 kulayoṣā punarbhūr vā veśyā vāpyekacāriṇī //
KāSū, 4, 2, 5.2 yatra manyetārtham iyaṃ svayam api pratipatsyata iti tatrainām ādarata evānuśiṣyāt //
KāSū, 4, 2, 15.1 yadi nāyako 'syām adyāpi sānunaya iti manyeta tadā svayam eva saṃdhau prayateteti jyeṣṭhāvṛttam //
KāSū, 4, 2, 17.1 jñātidāyam api tasyā aviditaṃ nopayuñjīta //
KāSū, 4, 2, 32.1 yatastu svecchayā punar api niṣkramaṇaṃ nirguṇo 'yam iti tadā anyaṃ kāṅkṣed iti bābhravīyāḥ //
KāSū, 4, 2, 65.2 visrambhād vāpyupālambhastam anyāsu na kīrtayet //
KāSū, 5, 1, 8.2 tathā puruṣo 'pi yoṣitam /
KāSū, 5, 1, 10.3 svabhāvācca puruṣeṇābhiyujyamānā cikīrṣantyapi vyāvartate /
KāSū, 5, 1, 10.5 puruṣastu dharmasthitim āryasamayaṃ cāpekṣya kāmayamāno 'pi vyāvartate /
KāSū, 5, 1, 10.6 tathābuddhiścābhiyujyamāno 'pi na sidhyati /
KāSū, 5, 1, 10.8 abhiyujyāpi punar nābhiyuṅkte /
KāSū, 5, 1, 11.19 ākārito 'pi nāvabudhyata ityavajñā /
KāSū, 5, 1, 15.1 yathātmanaḥ siddhatāṃ paśyed evaṃ yoṣito 'pi //
KāSū, 5, 2, 7.7 tasmiṃścānyeṣām api karmaṇām anusaṃdhānam /
KāSū, 5, 2, 11.3 na tatra yoṣitaṃ kāṃcit suprāpām api laṅghayet //
KāSū, 5, 3, 3.1 apratigṛhyābhiyogaṃ punar api saṃsṛjyamānāṃ dvidhā bhūtamānasāṃ vidyāt /
KāSū, 5, 3, 5.1 bahūn api viṣahate abhiyogān na ca cireṇāpi prayacchatyātmānaṃ sā śuṣkapratigrāhiṇī paricayavighaṭanasādhyā //
KāSū, 5, 3, 5.1 bahūn api viṣahate abhiyogān na ca cireṇāpi prayacchatyātmānaṃ sā śuṣkapratigrāhiṇī paricayavighaṭanasādhyā //
KāSū, 5, 3, 7.1 abhiyuktāpi pariharati /
KāSū, 5, 3, 9.1 paruṣayitvāpi tu prītiyojinīṃ sādhayet //
KāSū, 5, 3, 10.3 sāpi suptevopekṣate /
KāSū, 5, 3, 12.1 ciram adṛṣṭāpi prakṛtisthaiva saṃsṛjyate kṛtalakṣaṇāṃ tāṃ darśitākārām upakramet //
KāSū, 5, 3, 13.1 anabhiyuktāpyākārayati /
KāSū, 5, 3, 13.8 nidrāndhā vā parispṛśyorubhyāṃ bāhubhyām api tiṣṭhati /
KāSū, 5, 3, 13.17 saṃnikṛṣṭaparicārakopabhogyā sā ced ākāritāpi tathaiva syāt sā marmajñayā dūtyā sādhyā /
KāSū, 5, 3, 17.2 sāpi tatkṣaṇasiddheti vijñeyā ratilālasā //
KāSū, 5, 4, 1.4 na tava subhage dāsyam api kartuṃ yukta iti brūyāt /
KāSū, 5, 4, 3.5 tato 'dhunā śakyam anena maraṇam apyanubhavitum iti varṇayet /
KāSū, 5, 4, 3.6 tatra siddhā dvitīye ahani vāci vaktre dṛṣṭyāṃ ca prasādam upalakṣya punar api kathāṃ pravartayet /
KāSū, 5, 4, 3.7 śṛṇvatyāṃ cāhalyāvimārakaśākuntalādīny anyānyapi laukikāni ca kathayet tadyuktāni /
KāSū, 5, 4, 6.2 asaṃstutayor api saṃsṛṣṭākārayor astīti bābhravīyāḥ /
KāSū, 5, 4, 6.3 saṃstutayor apyasaṃsṛṣṭākārayor astīti goṇikāputraḥ /
KāSū, 5, 4, 6.4 asaṃstutayor adṛṣṭākārayor api dūtīpratyayād iti vātsyāyanaḥ //
KāSū, 5, 4, 11.2 nāyikayā prayuktāsaṃstutasaṃbhāṣaṇayor api /
KāSū, 5, 4, 11.3 kautukāccānurūpau yuktāv imau parasparasyetyasaṃstutayor api //
KāSū, 5, 4, 16.8 pratigrahacchalenānyām abhisaṃdhāyāsyāḥ saṃdeśaśrāvaṇadvāreṇa nāyakaṃ sādhayet tāṃ copahanyāt sāpi svayaṃdūtī /
KāSū, 5, 4, 16.9 etayā nāyako 'pyanyadūtaśca vyākhyātaḥ //
KāSū, 5, 4, 21.2 tasyā api tayaiva pratyuttaraprārthanam iti tāsāṃ viśeṣāḥ //
KāSū, 5, 4, 23.2 citrān suratasaṃbhogān anyāsām api darśayet //
KāSū, 5, 4, 25.1 asaṃkalpitam apyartham utsṛṣṭaṃ doṣakāraṇāt /
KāSū, 5, 5, 2.2 gacchantam api paśyanty anupratiṣṭhante ca //
KāSū, 5, 6, 4.1 rājānaśca kṛpāśīlā vināpi bhāvayogād āyojitāpadravyā yāvadartham ekayā rātryā bahvībhir api gacchanti /
KāSū, 5, 6, 4.1 rājānaśca kṛpāśīlā vināpi bhāvayogād āyojitāpadravyā yāvadartham ekayā rātryā bahvībhir api gacchanti /
KāSū, 5, 6, 5.1 strīyogeṇaiva puruṣāṇām apyalabdhavṛttīnāṃ viyoniṣu vijātiṣu strīpratimāsu kevalopamardanāccābhiprāyanivṛttir vyākhyātā //
KāSū, 5, 6, 7.1 nāgarakastu suprāpam apyantaḥpuram apāyabhūyiṣṭhatvān na praviśed iti vātsyāyanaḥ //
KāSū, 5, 6, 9.6 tasminn api tu rakṣiṣu paricārikāvyapadeśaḥ /
KāSū, 5, 6, 11.2 dravyāṇām api nirhāre pānakānāṃ praveśane /
KāSū, 5, 6, 11.3 āpānakotsavārthe api ceṭikānāṃ ca saṃbhrame //
KāSū, 5, 6, 13.1 dīrghakālodayāṃ yātrāṃ proṣite cāpi rājani /
KāSū, 5, 6, 14.2 ekakāryāstataḥ kuryuḥ śeṣāṇām api bhedanam //
KāSū, 5, 6, 16.7 parispandāḥ karmakarāścāntaḥpureṣvaniṣiddhā anye api tadrūpāśca saindhavānām /
KāSū, 5, 6, 18.3 adroho dharmastam api bhayājjahyād ato dharmabhayopadhāśuddhān iti vātsyāyanaḥ //
KāSū, 6, 1, 1.3 tad api svābhāvikavad rūpayet /
KāSū, 6, 1, 8.1 kṣayī rogī kṛmiśakṛdvāyasāsyaḥ priyakalatraḥ paruṣavāk kadaryo nirghṛṇo gurujanaparityaktaḥ steno dambhaśīlo mūlakarmaṇi prasakto mānāpamānayor anapekṣī dveṣyair apyarthahāryo vilajja ityagamyāḥ //
KāSū, 6, 1, 10.1 upamantritāpi gamyena sahasā na pratijānīyāt /
KāSū, 6, 2, 3.8 svakṛteṣvapi nakhadaśanacihneṣvanyāśaṅkā //
KāSū, 6, 2, 5.3 aśakye svayam api tadrūpā syāt /
KāSū, 6, 2, 5.4 vivāde tenāpyaśakyam ityarthanirdeśaḥ /
KāSū, 6, 2, 9.3 kāmalakṣma tu durjñānaṃ strīṇāṃ tadbhāvitair api //
KāSū, 6, 2, 10.2 karṣayantyo 'pi sarvārthāñ jñāyante naiva yoṣitaḥ //
KāSū, 6, 3, 1.3 viditam apyupāyaiḥ pariṣkṛtaṃ dviguṇaṃ dāsyatīti vātsyāyanaḥ //
KāSū, 6, 3, 6.1 saktaṃ tu pūrvopakāriṇam apyalpaphalaṃ vyalīkenānupālayet /
KāSū, 6, 3, 8.12 divāpi /
KāSū, 6, 4, 4.1 itaḥ svayam apasṛtas tato 'pi svayam evāpasṛtaḥ /
KāSū, 6, 4, 6.2 sa ced anyato bahulabhamānayā niṣkāsitaḥ syāt sasāro 'pi tayā roṣito mamāmarṣād bahu dāsyatīti saṃdheyaḥ //
KāSū, 6, 4, 18.1 tasya pīṭhamardādayo mātur dauḥśīlyena nāyikāyāḥ satyapyanurāge vivaśāyāḥ pūrvaṃ niṣkāsanaṃ varṇayeyuḥ /
KāSū, 6, 4, 19.5 tathāpi puruṣaprakṛtito viśeṣaḥ //
KāSū, 6, 4, 24.1 saktaṃ tu vaśinaṃ nārī sambhāṣyāpyanyato vrajet /
KāSū, 6, 5, 4.1 dvistriścatur iti lābhātiśayagrahārtham ekasyāpi gacchet /
KāSū, 6, 5, 10.1 lubdho 'pi hi raktastyajati na tu tyāgī nirbandhād rajyata iti vātsyāyanaḥ //
KāSū, 6, 5, 11.1 tatrāpi dhanavadadhanavator dhanavati viśeṣaḥ /
KāSū, 6, 5, 13.1 tatrāpyātyayikato viśeṣaḥ /
KāSū, 6, 5, 14.1 ciram ārādhito 'pi tyāgī vyalīkam ekam upalabhya pratigaṇikayā vā mithyādūṣitaḥ śramam atītaṃ nāpekṣate /
KāSū, 6, 5, 15.1 tatrāpyāyatito viśeṣaḥ //
KāSū, 6, 5, 17.1 so 'pi hyarthāgamo bhavitā /
KāSū, 6, 5, 18.1 tatrāpyatipātato viśeṣaḥ //
KāSū, 6, 5, 22.1 tatrāpi gurulāghavakṛto viśeṣaḥ //
KāSū, 6, 5, 27.1 etena pradeśena madhyamādhamānām api lābhātiśayān sarvāsām eva yojayed ityācāryāḥ //
KāSū, 6, 5, 29.1 gamyam anyato nivārayitukāmā saktam anyasyām apahartukāmā vā anyāṃ vā lābhato viyuyukṣamāṇāgamyasaṃsargād ātmanaḥ sthānaṃ vṛddhim āyatim abhigamyatāṃ ca manyamānā anarthapratīkāre vā sāhāyam enaṃ kārayitukāmā saktasya vā anyasya vyalīkārthinī pūrvopakāram akṛtam iva paśyantī kevala prītyarthinī vā kalyāṇabuddher alpam api lābhaṃ pratigṛhṇīyāt //
KāSū, 6, 5, 34.2 prayatnenāpi tān gṛhya sāpadeśam upakramet //
KāSū, 6, 5, 35.1 prasannā ye prayacchanti svalpe apyagaṇitaṃ vasu /
KāSū, 6, 5, 35.2 sthūlalakṣān mahotsāhāṃstān gacchet svair api vyayaiḥ //
KāSū, 6, 6, 1.1 arthān ācaryamāṇān anarthā apyanūdbhavantyanubandhāḥ saṃśayāśca //
KāSū, 6, 6, 4.3 teṣv ācaryamāṇeṣvanyasyāpi niṣpattir anubandhaḥ /
KāSū, 6, 6, 9.1 svena vyayena śūrasya mahāmātrasya prabhavato vā lubdhasya gamanaṃ niṣphalam api vyasanapratīkārārthaṃ mahataścārthaghnasya nimittasya praśamanam āyatijananaṃ vā so 'nartho 'rthānubandhaḥ //
KāSū, 6, 6, 10.1 kadaryasya subhagamāninaḥ kṛtaghnasya vātisaṃdhānaśīlasya svair api vyayaistathārādhanam ante niṣphalaṃ so 'nartho niranubandhaḥ //
KāSū, 6, 6, 12.1 evaṃ dharmakāmayor apyanubandhān yojayet //
KāSū, 6, 6, 14.1 paritoṣito 'pi dāsyati na vetyarthasaṃśayaḥ /
KāSū, 6, 6, 14.6 rāgasyāpi vivakṣāyām abhipretam anupalabhya virāgaḥ /
KāSū, 6, 6, 17.3 yatrābhigamane artho bhaviṣyati na vetyāśaṅkā sakto 'pi saṃgharṣād dāsyati na veti sa ubhayato 'rthasaṃśayaḥ /
KāSū, 6, 6, 23.2 saṃkirecca tathā dharmakāmāvapi /
KāSū, 6, 6, 28.1 santi rāgaparā nāryaḥ santi cārthaparā api /
KāSū, 7, 1, 1.18 tat tāvad artham alabhamānā tu svenāpyekadeśena duhitre etad dattam aneneti khyāpayet //
KāSū, 7, 1, 2.4 ūrdhvam api saṃvatsarāt pariṇītena nimantryamāṇā lābham apyutsṛjya tāṃ rātriṃ tasyāgacched iti veśyāyāḥ pāṇigrahaṇavidhiḥ saubhāgyavardhanaṃ ca /
KāSū, 7, 1, 2.4 ūrdhvam api saṃvatsarāt pariṇītena nimantryamāṇā lābham apyutsṛjya tāṃ rātriṃ tasyāgacched iti veśyāyāḥ pāṇigrahaṇavidhiḥ saubhāgyavardhanaṃ ca /
KāSū, 7, 1, 7.1 tathā yuktān prayuñjīta śiṣṭair api na ninditān /