Occurrences

Sāṃkhyatattvakaumudī

Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 1.6 śakyasamucchedatve 'pi ca śāstraviṣayasya jñānasyānupāyatvād vā sukarasyopāyāntarasya sadbhāvād vā /
STKau zu SāṃKār, 1.2, 1.7 tatra na tāvad duḥkhaṃ nāsti nāpyajihāsitam ity uktaṃ duḥkhatrayābhighātād iti /
STKau zu SāṃKār, 1.2, 1.21 yadyapi na saṃnirudhyate duḥkhaṃ tathāpi tadabhibhavaḥ śakyaṃ kartum ityupariṣṭānnivedayiṣyate /
STKau zu SāṃKār, 1.2, 1.21 yadyapi na saṃnirudhyate duḥkhaṃ tathāpi tadabhibhavaḥ śakyaṃ kartum ityupariṣṭānnivedayiṣyate /
STKau zu SāṃKār, 1.2, 1.24 upasarjanasyāpi buddhyā saṃnikṛṣṭasya tadā parāmarśaḥ /
STKau zu SāṃKār, 1.2, 1.29 tathāpyatra prekṣāvatāṃ jijñāsāyuktā /
STKau zu SāṃKār, 1.2, 2.3 mānasasyāpi tāpasya pratīkārāya manojñastrīpānānnabhojanavilepanavastrālaṃkārādiviṣayasaṃprāptir upāya īṣatkaraḥ /
STKau zu SāṃKār, 1.2, 2.15 yathāvidhi rasāyanakāminīnītiśāstrābhyāsamantrādyupayoge 'pi tasya tasyādhyātmikāder duḥkhasyānivṛtter darśanāt anaikāntikatvaṃ nivṛttasyāpi punarutpattidarśanād anātyantikatvam iti sukaro 'pyaikāntikātyantikaduḥkhanivṛtter na dṛṣṭa upāya iti nāpārthā jijñāsetyarthaḥ /
STKau zu SāṃKār, 1.2, 2.15 yathāvidhi rasāyanakāminīnītiśāstrābhyāsamantrādyupayoge 'pi tasya tasyādhyātmikāder duḥkhasyānivṛtter darśanāt anaikāntikatvaṃ nivṛttasyāpi punarutpattidarśanād anātyantikatvam iti sukaro 'pyaikāntikātyantikaduḥkhanivṛtter na dṛṣṭa upāya iti nāpārthā jijñāsetyarthaḥ /
STKau zu SāṃKār, 1.2, 2.15 yathāvidhi rasāyanakāminīnītiśāstrābhyāsamantrādyupayoge 'pi tasya tasyādhyātmikāder duḥkhasyānivṛtter darśanāt anaikāntikatvaṃ nivṛttasyāpi punarutpattidarśanād anātyantikatvam iti sukaro 'pyaikāntikātyantikaduḥkhanivṛtter na dṛṣṭa upāya iti nāpārthā jijñāsetyarthaḥ /
STKau zu SāṃKār, 1.2, 2.16 yadyapi duḥkham amaṅgalaṃ tathāpi tadapaghāto maṅgalam eveti yuktaṃ tatkīrtanam iti /
STKau zu SāṃKār, 1.2, 2.16 yadyapi duḥkham amaṅgalaṃ tathāpi tadapaghāto maṅgalam eveti yuktaṃ tatkīrtanam iti /
STKau zu SāṃKār, 1.2, 2.21 tasmād vaidikasya tāpatrayapratīkārahetor muhūrtayāmāhorātramāsasaṃvatsarādinirvartanīyatayānekajanmaparaṃparāyāsasaṃpādanīyād vivekajñānād īṣatkaratvāt punar api vyarthā jijñāsetyāśaṅkyāha //
STKau zu SāṃKār, 2.2, 1.5 ānuśraviko 'pi dṛṣṭena tulyaṃ vartate /
STKau zu SāṃKār, 2.2, 1.6 aikāntikātyantikaduḥkhapratīkārānupāyatvasyobhayatrāpi tulyatvāt /
STKau zu SāṃKār, 2.2, 1.7 yadyapyānuśravika iti sāmānyābhidhānaṃ tathāpi karmakalāpābhiprāyaṃ draṣṭavyaṃ vivekajñānasyāpy ānuśravikatvāt /
STKau zu SāṃKār, 2.2, 1.7 yadyapyānuśravika iti sāmānyābhidhānaṃ tathāpi karmakalāpābhiprāyaṃ draṣṭavyaṃ vivekajñānasyāpy ānuśravikatvāt /
STKau zu SāṃKār, 2.2, 1.7 yadyapyānuśravika iti sāmānyābhidhānaṃ tathāpi karmakalāpābhiprāyaṃ draṣṭavyaṃ vivekajñānasyāpy ānuśravikatvāt /
STKau zu SāṃKār, 2.2, 1.14 atha pramādataḥ prāyaścittam api nācaritaṃ pradhānakarmavipākasamaye ca pacyate tathāpi yāvad asāv anarthaṃ sūte tāvat sapratyavamarṣaḥ /
STKau zu SāṃKār, 2.2, 1.14 atha pramādataḥ prāyaścittam api nācaritaṃ pradhānakarmavipākasamaye ca pacyate tathāpi yāvad asāv anarthaṃ sūte tāvat sapratyavamarṣaḥ /
STKau zu SāṃKār, 2.2, 1.20 mā hiṃsyād iti niṣedhena hiṃsāyā anarthahetubhāvo jñāpyate na tvakratvarthatvam api /
STKau zu SāṃKār, 2.2, 1.23 kṣayātiśayau phalagatāvapyupāya upacaritau /
STKau zu SāṃKār, 2.2, 3.10 sattvapuruṣānyatāpratyayo 'pi praśasyaḥ /
STKau zu SāṃKār, 3.2, 1.23 pañca bhūtānyekādaśendriyāṇīti ṣoḍaśako gaṇo vikāra eva na ca prakṛtiḥ yadyapi pṛthivyādīnām api govṛkṣādayo vikārā evaṃ tadvikārabhedānāṃ payobījādīnāṃ dadhyaṅkurādayastathāpi gavādayo bījādayo vā na pṛthivyādibhyas tattvāntaram /
STKau zu SāṃKār, 3.2, 1.23 pañca bhūtānyekādaśendriyāṇīti ṣoḍaśako gaṇo vikāra eva na ca prakṛtiḥ yadyapi pṛthivyādīnām api govṛkṣādayo vikārā evaṃ tadvikārabhedānāṃ payobījādīnāṃ dadhyaṅkurādayastathāpi gavādayo bījādayo vā na pṛthivyādibhyas tattvāntaram /
STKau zu SāṃKār, 3.2, 1.23 pañca bhūtānyekādaśendriyāṇīti ṣoḍaśako gaṇo vikāra eva na ca prakṛtiḥ yadyapi pṛthivyādīnām api govṛkṣādayo vikārā evaṃ tadvikārabhedānāṃ payobījādīnāṃ dadhyaṅkurādayastathāpi gavādayo bījādayo vā na pṛthivyādibhyas tattvāntaram /
STKau zu SāṃKār, 4.2, 1.5 tisro vidhā asya pramāṇasāmānyasyeti trividhaṃ na nyūnaṃ nāpyadhikam ityarthaḥ /
STKau zu SāṃKār, 4.2, 1.10 ārṣaṃ tu vijñānaṃ yogināṃ na lokapratipādanāyālam iti sad api nābhihitam anadhikārāt /
STKau zu SāṃKār, 4.2, 1.13 saṃgirante hi vādina upamānādīnyapi pramāṇānīti /
STKau zu SāṃKār, 5.2, 1.12 buddhitattvaṃ hi prākṛtatvād acetanam iti tadīyo 'dhyavasāyo 'pyacetano ghaṭādivat /
STKau zu SāṃKār, 5.2, 1.13 evaṃ buddhitattvasya sukhādayo 'pi pariṇāmabhedā acetanāḥ /
STKau zu SāṃKār, 5.2, 1.16 citicchāyāpattyā cācetanāpi buddhis tadadhyavasāyaśca cetana iva bhavatīti /
STKau zu SāṃKār, 5.2, 2.10 na ca puruṣāntaragatā ajñānasaṃdehaviparyayāḥ śakyā arvāgdṛśā pratipattuṃ nāpi mānāntareṇa tadabhāvāt /
STKau zu SāṃKār, 5.2, 2.12 tad anenājñānādayaḥ parapuruṣavartino 'bhiprāyabhedād vacanālliṅgād anumātavyā ityakāmenāpyanumānam abhyupeyam /
STKau zu SāṃKār, 5.2, 2.14 tatrāpi sāmānyalakṣaṇapūrvakatvād viśeṣalakṣaṇasyānumānasāmānyaṃ tāvallakṣayati liṅgaliṅgipūrvakam iti /
STKau zu SāṃKār, 5.2, 2.20 tena liṅgam asyāstīti pakṣadharmatājñānam api darśitaṃ bhavati /
STKau zu SāṃKār, 5.2, 3.12 yadyapi karaṇatvasāmānyasya chidādau vāśyādi svalakṣaṇam upalabdhaṃ tathāpi yajjātīyaṃ rūpādijñāne karaṇatvam anumīyate tajjātīyasya karaṇatvasya na dṛṣṭaṃ svalakṣaṇaṃ pratyakṣeṇa /
STKau zu SāṃKār, 5.2, 3.12 yadyapi karaṇatvasāmānyasya chidādau vāśyādi svalakṣaṇam upalabdhaṃ tathāpi yajjātīyaṃ rūpādijñāne karaṇatvam anumīyate tajjātīyasya karaṇatvasya na dṛṣṭaṃ svalakṣaṇaṃ pratyakṣeṇa /
STKau zu SāṃKār, 5.2, 3.15 so 'yaṃ pūrvavataḥ sāmānyatodṛṣṭāt saty api vītatvena tulyatve viśeṣaḥ /
STKau zu SāṃKār, 5.2, 3.26 evaṃ vedamūlasmṛtītihāsapurāṇajanitam api jñānaṃ yuktam /
STKau zu SāṃKār, 5.2, 3.39 yo 'pyayaṃ gavayaśabdo gosadṛśavācaka iti pratyayaḥ so 'pyanumānam /
STKau zu SāṃKār, 5.2, 3.39 yo 'pyayaṃ gavayaśabdo gosadṛśavācaka iti pratyayaḥ so 'pyanumānam /
STKau zu SāṃKār, 5.2, 3.46 sāmānyayogaścaikaśced gavaye pratyakṣo gavyapi tatheti nopamānasya prameyāntaram asti yatra pramāṇaṃ bhaved iti na pramāṇāntaram upamānam iti /
STKau zu SāṃKār, 5.2, 3.47 evam arthāpattir api na pramāṇāntaram /
STKau zu SāṃKār, 5.2, 3.49 sāpyanumānam eva /
STKau zu SāṃKār, 5.2, 3.55 deśasāmānyena gṛhaviśeṣākṣepo 'pi pākṣika iti samānaviṣayatayā virodha iti cet /
STKau zu SāṃKār, 5.2, 3.58 nāpi pramāṇaniścito gṛhabhāvaḥ pākṣikam asya gṛhasattvaṃ pratikṣipan sattvam api pratikṣeptuṃ sāṃśayikatvaṃ cāpanetum arhatīti yuktam /
STKau zu SāṃKār, 5.2, 3.58 nāpi pramāṇaniścito gṛhabhāvaḥ pākṣikam asya gṛhasattvaṃ pratikṣipan sattvam api pratikṣeptuṃ sāṃśayikatvaṃ cāpanetum arhatīti yuktam /
STKau zu SāṃKār, 5.2, 3.64 evam abhāvo 'pi pratyakṣam eva /
STKau zu SāṃKār, 5.2, 3.74 tatra vyaktaṃ pṛthivyādisvarūpataḥ pāṃsulapado 'pi pratyakṣataḥ pratipadyate pūrvavatā cānumānena dhūmādidarśanād vahnyādīti tadvyutpādanāya mandaprayojanaṃ śāstram iti duradhigamam anena vyutpādanīyam /
STKau zu SāṃKār, 6.2, 1.4 śeṣavata ityapi draṣṭavyam /
STKau zu SāṃKār, 6.2, 1.7 ata āha tasmād api ceti /
STKau zu SāṃKār, 6.2, 1.8 tasmād apīti siddhe cakāreṇa śeṣavata iti samuccitam /
STKau zu SāṃKār, 6.2, 1.10 yathā gaganakusumakūrmaromanaraviṣāṇādiṣu pratyakṣam apravartamānam tadabhāvam avagamayatyevam pradhānādiṣvapi /
STKau zu SāṃKār, 8.2, 1.2 yathotpatan viyati patatrī atidūratayā sann api pratyakṣeṇa anupalabhyate /
STKau zu SāṃKār, 8.2, 1.3 sāmīpyād ityatrāpy atir anuvartanīyaḥ yathā locanastham añjanam atisāmīpyānna dṛśyate /
STKau zu SāṃKār, 8.2, 1.5 mano'navasthānād yathā kāmādyupaplutamanāḥ sphītālokamadhyavartinam indriyasaṃnikṛṣṭam apyartham apaśyati /
STKau zu SāṃKār, 8.2, 1.6 saukṣmyād yathendriyasaṃnikṛṣṭaṃ paramāṇvādi praṇihitamanā api na paśyati /
STKau zu SāṃKār, 8.2, 1.11 tenānudbhavo 'pi saṃgṛhītaḥ /
STKau zu SāṃKār, 8.2, 1.16 api tu yogyapratyakṣanivṛtter ayam abhāvaṃ niścinoti /
STKau zu SāṃKār, 8.2, 1.44 atha sato vivartaḥ śabdādiprapañcas tathāpi sataḥ sajjāyata iti na syāt /
STKau zu SāṃKār, 8.2, 1.45 nāsyādvayasya prapañcātmakatvam api tvaprapañcasya prapañcātmatayā bhāsanaṃ bhrāntir eva /
STKau zu SāṃKār, 8.2, 1.46 yeṣām api kaṇabhakṣākṣacaraṇādīnāṃ sata eva kāraṇād asato janma teṣām api sadasator ekatvānupapatter akāryātmakaṃ pradhānaṃ sidhyati /
STKau zu SāṃKār, 8.2, 1.46 yeṣām api kaṇabhakṣākṣacaraṇādīnāṃ sata eva kāraṇād asato janma teṣām api sadasator ekatvānupapatter akāryātmakaṃ pradhānaṃ sidhyati /
STKau zu SāṃKār, 9.2, 1.3 yadyapi ca bījamṛtpiṇḍādipradhvaṃsānantaram aṅkuraghaṭādyutpattir upalabhyate tathāpi na pradhvaṃsasya kāraṇatvam api tu bhāvasyaiva bījādyavayavasya /
STKau zu SāṃKār, 9.2, 1.3 yadyapi ca bījamṛtpiṇḍādipradhvaṃsānantaram aṅkuraghaṭādyutpattir upalabhyate tathāpi na pradhvaṃsasya kāraṇatvam api tu bhāvasyaiva bījādyavayavasya /
STKau zu SāṃKār, 9.2, 1.3 yadyapi ca bījamṛtpiṇḍādipradhvaṃsānantaram aṅkuraghaṭādyutpattir upalabhyate tathāpi na pradhvaṃsasya kāraṇatvam api tu bhāvasyaiva bījādyavayavasya /
STKau zu SāṃKār, 9.2, 1.9 na hi nīlaṃ śilpisahasreṇāpi pītaṃ kartuṃ śakyate /
STKau zu SāṃKār, 9.2, 1.10 sadasattve ghaṭasya dharmāviti cet tathāpyasati dharmiṇi na tasya dharma iti sattvaṃ tadavastham eva tathā ca nāsattvam /
STKau zu SāṃKār, 9.2, 1.12 tasmāt kāraṇavyāpārād ūrdhvam iva prāg api sad eva kāryam iti /
STKau zu SāṃKār, 9.2, 2.3 asaṃbaddham api tad eva karoti yatra yat kāraṇaṃ śaktam /
STKau zu SāṃKār, 9.2, 2.39 ekasminn api tattadviśeṣāvirbhāvatirobhāvābhyām eteṣām avirodhāt /
STKau zu SāṃKār, 9.2, 2.42 yathā kūrmaḥ svāvayavebhyaḥ saṃkocivikāsibhyo na bhinna evaṃ kuṭakaṭakādayo 'pi mṛtsuvarṇādibhyo na bhinnāḥ /
STKau zu SāṃKār, 9.2, 2.45 ekasyāpi nānārthakriyādarśanād yathaika eva vahnir dāhakaḥ pācakaśca /
STKau zu SāṃKār, 9.2, 2.46 nāpyarthakriyāvyavasthā vastubhede hetuḥ /
STKau zu SāṃKār, 9.2, 2.48 yathā pratyekaṃ viṣṭayo darśanalakṣaṇām arthakriyāṃ kurvanti na śibikāvahanaṃ militāstu śibikāṃ vahantyevaṃ tantavaḥ pratyekaṃ prāvaraṇam akurvāṇā api militā āvirbhūtapaṭabhāvāḥ prāvariṣyanti /
STKau zu SāṃKār, 9.2, 2.57 satī cet kṛtaṃ karaṇena asatī cet tatrāpyutpattyantaram ityanavasthā /
STKau zu SāṃKār, 9.2, 2.58 athotpattiḥ paṭānnārthāntaram api tu paṭa evāsau tathāpi yāvad uktaṃ bhavati paṭa iti tāvad uktaṃ bhavatyutpadyata iti /
STKau zu SāṃKār, 9.2, 2.58 athotpattiḥ paṭānnārthāntaram api tu paṭa evāsau tathāpi yāvad uktaṃ bhavati paṭa iti tāvad uktaṃ bhavatyutpadyata iti /
STKau zu SāṃKār, 9.2, 2.59 tataśca paṭa ityukta utpadyata iti na vācyaṃ paunaruktyād vinaśyatītyapi na vācyaṃ virodhāt /
STKau zu SāṃKār, 9.2, 2.60 tasmād iyaṃ paṭotpattiḥ svakāraṇasamavāyo vā svasattāsamavāyo vā ubhayathāpi notpadyate /
STKau zu SāṃKār, 10.2, 1.11 pṛthivyādyapi śarīraghaṭādibhedenānekam eva /
STKau zu SāṃKār, 10.2, 1.14 abhede 'pi kathaṃcid bhedavivakṣayāśrayāśrayibhāvo yatheha vane tilakā ityuktam /
STKau zu SāṃKār, 10.2, 1.17 pradhānaṃ tu pradhānasyāliṅgaṃ puruṣasya liṅgaṃ bhavad apīti bhāvaḥ /
STKau zu SāṃKār, 10.2, 1.21 tathā hi pṛthivyādayaḥ parasparaṃ saṃyujyanta evam anye 'pi /
STKau zu SāṃKār, 10.2, 1.23 nāpi sattvarajastamasāṃ parasparaṃ saṃyogo 'prāpter abhāvāt /
STKau zu SāṃKār, 10.2, 1.27 evam ahaṃkārādibhir api svakāryajanana iti sarvaṃ svakārye prakṛtyāpūram apekṣate /
STKau zu SāṃKār, 10.2, 1.30 ahetuman nityaṃ vyāpi niṣkriyaṃ yadyapyavyaktasyāsti pariṇāmalakṣaṇā kriyā tathāpi parispando nāsti ekam anāśritam aliṅgaṃ niravayavaṃ svatantram /
STKau zu SāṃKār, 10.2, 1.30 ahetuman nityaṃ vyāpi niṣkriyaṃ yadyapyavyaktasyāsti pariṇāmalakṣaṇā kriyā tathāpi parispando nāsti ekam anāśritam aliṅgaṃ niravayavaṃ svatantram /
STKau zu SāṃKār, 11.2, 1.4 yathā pradhānam svato na vivicyata evam mahadādayo 'pi na pradhānād vivicyante tadātmakatvāt /
STKau zu SāṃKār, 11.2, 1.6 na hi kiṃcid ekam paryāptam kārye 'pi tu sambhūya /
STKau zu SāṃKār, 11.2, 1.10 vijñānarūpatve tvasādhāraṇyād vijñānānām vṛttirūpāṇām te 'pyasādhāraṇāḥ syuḥ /
STKau zu SāṃKār, 11.2, 1.18 sarūpavirūpapariṇāmābhyām na kadācid api viyujyata ityarthaḥ /
STKau zu SāṃKār, 11.2, 1.25 cakāro 'pyarthaḥ /
STKau zu SāṃKār, 11.2, 1.26 yadyapyahetumattvādi sādharmyam tathāpyatraiguṇyādi vaiparītyam ityarthaḥ /
STKau zu SāṃKār, 11.2, 1.26 yadyapyahetumattvādi sādharmyam tathāpyatraiguṇyādi vaiparītyam ityarthaḥ /
STKau zu SāṃKār, 12.2, 1.8 ye tu manyante prītir na duḥkhābhāvād atiricyata evaṃ duḥkham api na prītyabhāvād anyad iti tān praty ātmagrahaṇam /
STKau zu SāṃKār, 12.2, 1.9 netaretarābhāvāḥ sukhādayo 'pi tu bhāvāḥ /
STKau zu SāṃKār, 12.2, 1.12 evam anyad api vyākhyeyam /
STKau zu SāṃKār, 12.2, 1.14 parasparabhāvātmakatve tu parasparāśrayāpatter ekasyāpyasiddher ubhayasiddhir iti bhāvaḥ /
STKau zu SāṃKār, 12.2, 1.16 atrāpi yathāsaṃkhyam eva /
STKau zu SāṃKār, 12.2, 1.28 yadyapyādhārādheyabhāvo nāśrayārthastathāpi yadapekṣayā yasya kriyā sa tasyāśrayaḥ /
STKau zu SāṃKār, 12.2, 1.28 yadyapyādhārādheyabhāvo nāśrayārthastathāpi yadapekṣayā yasya kriyā sa tasyāśrayaḥ /
STKau zu SāṃKār, 12.2, 1.37 nāpyanityatvaṃ tattvāntare layābhāvāt /
STKau zu SāṃKār, 12.2, 1.43 tamasaś cāpi mithune te sattvarajasī ubhe /
STKau zu SāṃKār, 13.2, 1.15 evaṃ sattvarajastamāṃsi mithoviruddhānyapyanuvartsyanti ca kāryaṃ kariṣyanti ca /
STKau zu SāṃKār, 14.2, 1.11 avyaktam eva tvadyāpi na sidhyati /
STKau zu SāṃKār, 14.2, 1.13 ata āha kāraṇaguṇātmakatvāt kāryasyāvyaktam api siddham /
STKau zu SāṃKār, 14.2, 1.16 tathā mahadādilakṣaṇenāpi kāryeṇa sukhaduḥkhamoharūpeṇa svakāraṇagatasukhaduḥkhamohātmanā bhavitavyam /