Occurrences

Baudhāyanaśrautasūtra

Baudhāyanaśrautasūtra
BaudhŚS, 1, 8, 16.0 athaināni yogena yunakti yāni gharme kapālāni upacinvanti vedhasaḥ pūṣṇas tāny api vrate indravāyū yuṅktām iti //
BaudhŚS, 2, 2, 23.0 api vā na devayajanaṃ yācate //
BaudhŚS, 2, 6, 12.0 api vottareṇa śālāyāḥ sarve saṃbhārā upakᄆptā bhavanti //
BaudhŚS, 2, 6, 13.0 api vāntarvedi prācīnaṃ tān mantrānupūrvyam ekaikaṃ saṃbhāram ekaikena yajuṣā saṃbharati //
BaudhŚS, 2, 6, 21.0 api vā yathālābham //
BaudhŚS, 2, 6, 25.0 athāsmā araṇī āharaty āśvatthīṃ śamīgarbhīm apy aśamīgarbhīṃ vā caturaṅgulam utsedhāṃ dvādaśāṅgulaṃ vistīrṇāṃ ṣoḍaśāṅgulam āyatām api vā prādeśamātrīṃ sarvataḥ samāṃ caturaṅgulam evotsedhām //
BaudhŚS, 2, 6, 25.0 athāsmā araṇī āharaty āśvatthīṃ śamīgarbhīm apy aśamīgarbhīṃ vā caturaṅgulam utsedhāṃ dvādaśāṅgulaṃ vistīrṇāṃ ṣoḍaśāṅgulam āyatām api vā prādeśamātrīṃ sarvataḥ samāṃ caturaṅgulam evotsedhām //
BaudhŚS, 10, 23, 23.0 api vā tūṣṇīm evātha yācati dhanur bāṇavac caturo 'śmana aindrīm iṣṭakāṃ vibhaktim udapātraṃ darbhastambaṃ dūrvām ājyasthālīṃ sasruvām iti //
BaudhŚS, 16, 1, 19.1 api vānyonyaṃ pavayanti yady adhīyanto bhavanti //
BaudhŚS, 16, 2, 7.0 api vānyonyaṃ vācayanti yady adhīyanto bhavanti //
BaudhŚS, 16, 18, 16.0 tve kratum api vṛñjanti viśva ity anudrutyopayāmagṛhīto 'si prajāpataye tvā juṣṭaṃ gṛhṇāmīti //